(p. 1) श्रीमद्भट्टाकलङ्कदेवविरचितसिद्धिविनिश्चयस्य रविभद्रपादोपजीवि-अनन्तवीर्याचार्यविनिर्मिता सिद्धिविनिश्चयटीका आलोकाख्यटिप्पणसहिता [1 प्रत्यक्षसिद्धिः] //ओं नमो ऽर्हते॥ अकलङ्कं जिनं भक्त्या गुरुं देवीं सरस्वतीम्/ नत्वा टीकां प्रवक्ष्यामि शुद्धां सिद्धिविनिश्चये//1॥ अकलङ्कवचः काले कलौ न कलयापि यत्/ नृषु लभ्यं क्वचिल् लब्ध्वा तत्रैवास्तु मतिर् मम//2॥ देवस्यानन्तवीर्यो ऽपि पदं व्यक्तं तु सर्वतः/ न जानीते ऽकलङ्कस्य चित्रम् एतत् परं भुवि//3॥ अकलङ्कवचो ऽम्भोधेः सूक्तरत्नानि यद्य् अपि/ गृह्यन्ते बहुभिः स्वैरं सद्रत्नाक्र एव सः//4॥ सर्वधर्मस्य नैरात्म्यं कथन् नापि सर्वथा/ धर्मकीर्तिः पदं गच्छेद् आकलङ्कं कथं ननु//5॥ शास्त्रस्यादौ तदविघ्नप्रसिद्धिप्रथनादिकं फलम् अभिसमीक्ष्य "सर्वज्ञम्" इत्यादि मङ्गलम् आह --- सर्वज्ञं सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम्/ श्रीवर्धमानम् अभ्यर्च्य वक्ष्ये सिद्धिविनिश्चयम्//1॥ अस्यायम् अर्थः --- सर्वज्ञम् सर्ववेदिनम्, अभ्यर्च्य अर्चित्वा/ ननु "प्रतिभासाद्वैताद् अन्यस्याभावात् तद् एव सर्वम्, तज् जानातीति सर्वज्ञः स्वरूपज्ञः, तम् अभ्यर्च्य इति प्राप्तम्" इति चेत्; अत्राह --- "श्रीवर्धमानम्" इति/ श्रीः अशेषतत्त्वार्थज्ञानादिसम्पद् इह गृह्यते, सा पूर्वपूर्वपर्यायपरित्यागाजहद्वृत्त्युत्तरपर्यायोपादानेन वर्धमाना उपरमविरहेण प्रवर्तमाना यस्य स (p. 2) तथोक्तस् तम् इति/ कामचारेण विशेषणविशेष्यभाव इति श्रीशब्दस्य विशेषणाभिधायित्वम् अन्यस्य विशेष्याभिधायित्वम्, वर्धमानाक्षरम् इत्यादिवत्, इतरथा वर्धमानशब्दस्य पूर्वनिपातः श्रीशब्दस्य परनिपातः स्यात्/ एवं वा सविशेषणस्य पूर्वनिपातात्/ नन्व् एवंविशेषणे ऽपि न यथोक्तदोषनिवृत्तिः/ न हि स्वपक्षविशेषणमात्रात् परपक्षो निवर्तते अतिप्रसङ्गात् अपि तु न्यायात्, ततः स एव उच्यताम् इति चेत्; अत्राह --- "सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम्" इति/ सर्वे तत्त्वार्थाः जीवादयः तेषां स्याद्वादः अनेकान्तः, विषयिशब्दस्य विषये उपचारात्, तस्य न्यायो ग्राहकं प्रत्यक्षादिप्रमाणम्, तद् दिशति कथयति इत्य् एवं शीलं तद्देशिनम् इति/ एतद् उक्तं भवति --- तदुपदेशे मांसचक्षुः के अन्ये इति भगवान् एव तदुपदेष्टा जातः, तदुपदेशाच् च केवलं वयं व्याधूताज्ञानतमसः स्वं परं च तद्वर्त्मनि वर्तयितुं समर्थाः/ तथा हि --- दृश्यप्राप्ययोर् इव विचारात् दृश्यमात्रे ऽपि विज्ञप्तिरूपे मत्योदधिस्तम्भादिभागानां नैकत्वम् इत्यन्त्याः परमाणव एवावशिष्यन्ते, तत्र चैकपरमाणुवेदनेन अन्येषाम् अनुपलम्भेन सन्तानान्तरवद् असत्त्वात् तस्य च स्वात्मनेति कस्य क्षणिकत्वदर्शनम्? येनोच्यते --- "यद् यथावभासते" इत्यादि? "यद् अवभासते तज् ज्ञानम्" इत्यादि च/ कस्य वा प्रतिभासाद्वैतता येनेदम् अप्य् उच्यते --- "यद्य् अद्वैतेन तोषो ऽस्ति मुक्त एवासि सर्वथा/" [प्रमाणवार्त्तिकालंकार 2.37] इत्यादि? यदि पुनः एकानेकविकल्पशून्यं तद् इष्यते; तर्हि प्रतिभासो ऽशून्यम् एवेष्यताम्/ (p. 3) न हि परमण्वाकारैस् तच्छून्यं चित्राद्वैभम् आभाति अतीतानागतपर्यायैर् एकात्मवत्/ ग्राहकाभाव उभयत्र/ अथ नीलाद्याकारैस् तद् इष्यते; तर्हि मेचकमणिदर्शनसमये नीलाद्याकाराणां परस्परम् अदर्शने सन्तानान्तराणाम् इव अभावः/ दर्शने ऐक्यम्/ निराकारवादो ऽन्यथा भवेत्/ तेषां तथादर्शने ऽपि सत्त्वे न परलोकादिनिषेधैकान्त इति कथम् उक्तं --- "तेन स्वरूपवद् अन्यद् अस्तीति तद् एव सर्वम् इति तज् जानन् सर्वज्ञः" इति/ स्यान् मतम् --- नान्योन्यं तदाकाराणां दर्शनं नाप्य् अदर्शनम् इति; तद् अपि न सूक्तं स्वरूपे ऽपि तथा प्रसङ्गात्/ तस्य दर्शनान् नेति चेत्; अन्यविविक्तदर्शने उक्तो दोषः/ अथ तेन अन्यस्य अदर्शनम्; कथं तद् अन्यविविक्तताम् आत्मनो ऽवैति? कथं प्रकृतिपुरुषादीनाम् अदर्शने नीलादेस् तद्विविक्तताप्रतीतिः, कथं वा सुखादेः आत्मशून्यतावित्तिः, यतो नैरात्म्यदर्शनम्? तेषां दर्शने सुस्थितम् अद्वैतम्! अदर्शनाद् एव तदभाव इति चेत्; किम् इदं तददर्शनम्? दर्शननिवृत्तिर् इति; कथम् अप्रतीता सा अस्ति प्रकृत्यादिवत्? नीलादिदर्शनं तददर्शनम् इति चेत्; कथम् अन्यदर्शनम् अन्यादर्शनं विरोधात्? अन्यविविक्तरूपत्वाच् चेत्; प्रकृत्यादीनाम् अदर्शने केयं तद्विविक्ततास्य? अन्यथा पीतादीनाम् अदर्शने ऽपि नीलस्य तद्विविक्तताप्रतीतिर् इति कथन् न प्रकृतो दोषः? ननु च अनीलव्यावृत्तिर् नीलम्, अनीलाभावे कथं तद्व्यावृत्तिः, एवं पीतादौ वक्तव्यम् इति चेत्? तर्हि अस्वसंवेदनव्यावृत्तिः स्वसंवेदनं तस्यास्वसंवेदनस्याभावे तद् अपि मा भूत्/ स्वरूपम् एतद् इति चेत्; नीलादिकम् अपि तथैवास्तु/ तन् न नीलाद्याकारैस् तच्चित्रम् इति/ भवतु वा, तथापि मेचके नीलादीनाम् इव नीलमात्रे ऽपि तद्विभागचिन्तायां तदवस्थो दोषः/ ननु यत एव चित्रैकज्ञानवन् नीलमात्रम् अपि न घटते तत एव तद् अपि परमार्थतो मा भूत् मरीचिकातोयवत् "मायामरीचिप्रतिभासवद् असत्त्वे ऽप्य् अदोषः" [प्रमाणवार्त्तिकालंकार 3.2111] इति वचनाद् इति चेत्; आस्तां तावद् एतत्/ अथ नीलमात्रं स्वभागैर् एकम् इष्यते; तथा मेचकम् अपि नीलादिभिर् एकम् इष्यताम्/ इष्यत एव "चित्रप्रतिभासाप्य् एक्कैव बुद्धिर् बाह्यचित्रविलक्षणत्वात्" [प्रमाणवार्त्तिकालंकार 3.220] इत्यादि वचनाद् इति चेत्; तथा सति न केवलं दृश्यप्राप्ययोः अपि तु संसारेतरावस्थयोर् अविच्छेदेन कथञ्चित् तादात्म्यं सिद्धम् इति साधूक्तम् --- "श्रीवर्धमानम्" इति/ एवम् अन्ये ऽप्य् एकान्ताः प्रहन्तव्याः/ निरूपयिष्यते चैतत् यथास्थानम्/ इदम् अपरं व्याख्यानम् --- श्रियोपलक्षितं वर्धमानं पश्चिमतीर्थकरम् अभ्यर्च्य/ कथम्भूतम्? सर्वज्ञम् साक्सात्कृताशेषपदार्थम्/ ननु स एव कुतः सिद्धः "स तु (p. 4) सर्वज्ञ इत्य् अपि" [तत्त्वसंग्रह श्लोक 3230] धर्मसत्तासिद्धेर् धर्मिप्रतिपत्तिनान्तरीयकत्वाद् इति चेत्; अत्राह --- सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् इति/ "सत्वतत्त्वार्थदेशिनम्" इति वचनात् तत्सत्त्वम् उक्तम् इति गम्यते, वचनस्य वक्तृसत्त्वाव्यभिचारात्/ न वेदेन व्यभिचारः; पक्षीकरणाद् इति/ निरूपयिष्यते चैतत्/ "स्याद्वादन्याय्देशिनम्" इत्य् अभिधानात् तत्सर्वज्ञत्वम् इति च/ गम् अभ्यर्च्य/ किम् इति? अत्राह --- वक्ष्ये सिद्धिविनिश्चयम्/ सिद्धिः प्रमाणम्/ ननु सिद्धी प्रमाणस्य फलम् "प्रमाणस्य फलं साक्षात् सिद्धिः" [सिद्धिविनिश्चय 1.3] इति वक्ष्यमाणत्वाद् अन्यैव तत् कथं सा प्रमाणम् इति चेत्? एतद् उत्तरत्र निरूपयिष्यते/ विशब्दः अतिशयप्रकर्षद्वैविध्यनानात्वेषु वर्तमानो गृह्यते/ तत्र अतिशये तावत् अन्यस्यापि जीवादितत्त्वस्य निश्चयं वक्ष्ये सिद्धेस् तु सातिशयं वक्ष्ये/ को ऽस्यातिशयः सकलप्रमेयव्यवस्थाहेतुत्वम्, यद् वक्ष्यते --- "सिद्धं यन् न परापेक्ष्यम्" [सिद्धिविनिश्चय 1.14] इत्यादि/ तथा प्रकर्षे; तस्याः प्रकृष्टं निश्चयं विनिश्चय्ं वक्ष्ये/ को ऽस्य प्रकर्षः? सौगतादिकल्पिततन्निश्चयाद् आधिक्यम्/ तथा द्वैविध्ये; द्विविधं निश्चयं तस्या वक्ष्ये प्रत्यक्षपरोक्षभेदेन "किञ्चित् स्वतः किञ्चित् परतः प्रमाणम् इत्य् अनेन वा भेदेन, स्वपरविषयद्वैविध्येन, व्यवहिताव्यवहितफलद्वैविध्येन वा/ तथैव नानात्वे; नाना निश्चयं वक्ष्ये स्वरूपसंख्याविषयफलविप्रतिपत्तिनिरासनानात्वेन/ ननु च नयादीनाम् अपि विनिश्चयो ऽत्र प्रतिपादयिष्यते तत् कथम् उच्यते "सिद्धेः प्रमाणस्य" इति चेत्; न; तेषां श्रुतभेदेन तत्रैवान्तर्भावात्/ तद् उक्तम् --- "उपयोगौ श्रुतस्य द्वौ प्रमाणनयभेदतः/" [लघीयस्त्रय श्लोक 62] न च प्रमाणस्य उपयोगो ऽप्रमाणम्; विरोधात्, "प्रमाणानयैर् अधिगमः" [तत्त्वार्थसूत्र 1.6] इत्य् अस्य व्याघाताच् च/ प्रमाणैर् अधिगमः तर्हि वक्तव्यम् इति चेत्; न; विकलादेशस्यापि तद्भेदत्वप्रतिपादनार्थं तथावचनम् इत्य् अदोषः/ ततः प्रमेयनिर्णयहेतुत्वात् प्रमाणनयानां प्रमाणत्वे समने ऽपि सकलादेशात् नये निवार्यमाणे प्रमाणशब्दः तत्रैव प्रवर्तते उत्कलितपुंस्केषू विशेषेषु गोशब्दवत्/ यद् वक्ष्यते --- "स्यात् प्रमाणात्मकत्वे ऽपि प्रमाणप्रभवो नयः/ विचारो निर्णयोपायः परीक्ष्येत्य् अवगम्यताम्॥" [सिद्धिविनिश्चय प्रस्तावना 10] इति/ (p. 5) प्रमाणाच् च नयस्य भेदैकान्ते प्रमाणसंग्रहदौ "प्रमाणे इति संग्रहः" [प्रमाणसंग्रह श्लोक 2] इत्य् अभिधाय पुनर्णयादिप्रणयनम् अयुक्तं तेनासंग्रहात्/ ततो यथा अन्यत्र प्रमाणात् नयादिपरिग्रहः तथा अत्रापि, इति सर्वं सुस्थम्/ ननु "सिद्धिः अधिगतिः प्रमाणफलम्, तस्या विनिश्चयं निर्णयात्मकत्वं वक्ष्ये" इति व्याख्याने को दोषः येनेदं नाश्रितम् इति चेत्? सर्वार्थासंग्रहः/ एवं हि फलविप्रतिपत्तिनिरास एव संगृहीतो न सर्वान् प्रतिवादिनः प्रति स्वरूपादिविप्रतिपत्तिनिरासः, ततः पूर्वम् एव व्याख्यानम्/ अथ किम् अर्थम् इदम् उच्यते --- "वक्ष्ये सिद्धिविनिश्चयम्" इति? सम्बन्धाभिधेयप्रयोजनप्रतिपादनार्थम्/ तथा हि --- सिद्धिपदेन शास्त्रस्य अभिधेयम् "प्रमाणम्" उक्तम् निरभिधेयाशक्याननुष्ठेयाशङ्कानिवारणार्थम्/ "विनिश्चयम्" इत्य् अनेन प्रयोजनम्, निष्प्रयोजनत्वारेकाप्रतिषेधार्थम्/ शास्त्रस्य अभिधेयेन वाच्यवाचकलक्षणः प्रयोजनेन च सह साध्यसाधनलक्षणः सम्बन्धो ऽपि अर्थतो ऽनेनोक्तो वेदितव्यः/ तथा च दशदाडिमादिवाक्यसमताचोद्यं निरस्तम्/ ननु शास्त्रवद् अभिधेयस्यापि प्रयोजनं पृथग् एव वक्तव्यम् काकदन्तवद् अप्रयोजनाशङ्कानिषेधार्थं यथा अन्यत्रोक्तम् --- "प्रमाणाधीनत्वात् प्रमेयव्यवस्थायाः तद्व्युत्पादनार्थम् इदम् उच्यते" इति चेत्; न; सिद्धिशब्देनैव तद् अप्य् उक्तम्/ यस्माद् अयं प्रमाणफलवाचिनं सिद्धिशब्दम् उपचारात् प्रवर्तयति तस्माद् उक्तम् एव फलम्, मुख्याद् ऋते उपचाराभावाद् इति/ किमर्थम् आदौ अभिधेयादिकम् उच्यते इति चेत्? श्रोतृप्रवृत्त्यर्थम्/ "कृषीवलादिवत् (p. 6) अर्थसन्देहात् प्रेक्षापूर्वकारिणो ऽपि तद्वाक्यात् प्रवर्तन्ते" इत्य् एके/ "सन्देहात् प्रवृत्तौ किम् अन्यत्रापि प्रमाणान्वेषणेन" इति प्रज्ञाकरगुप्तः/ "तद्वाक्याद् अभिधेयादौ श्रद्धाकुतूहलोत्पादः, ततः प्रवृत्तिः" इति केचित् स्वयूथ्याः/ तान् प्रति अपरे प्राहुः --- यदि न तद्वचनं प्रमाणम्; कथं ततः श्रद्धाद्युत्पादे ऽपि प्रेक्षावतां प्रवृत्तिः? इतरथा यतः कुतश्चित् स्यात्/ प्रमाणं चेत्; न तत् प्रत्यक्षम्, वचनत्वात्/ नाप्य् अनुमानम्; वचनस्य अर्थाप्रतिबन्धात्/ अत एव नागमो ऽपि/ तत्र ततः प्रवृत्तिर् इति; तन् न; प्रत्यक्षवत् शब्दस्यापि प्रमाणत्वोपपत्तेर् वक्ष्यमाणत्वाद् अदोषः/ अथ वा, शास्त्रार्थस्य संग्रहवाक्यम् एतत्, अस्मान् निबन्धनस्थानाद् अर्थाय व्याख्यायन्त इति/ तत्र स्वरूपनिश्चयं प्रमाणस्य तावत् दर्शयन्न् आह --- "सिद्धिश् चेत्" इत्यादि/ सिद्धिश् चेद् उपलब्धिमात्रम् अविसंवादैकहेतोर् विना, निर्णीतेः क्षणिकादिसिद्धिर् अनुमा न स्यात् स्वयं सर्वथा/ निर्णीतिर् यदि निर्विकल्पम् अखिलं न स्यात् प्रमाणं स्वतः, तस्याश् चेज् जननात् प्रमाणम् अत एवास्तु स्वतो निर्णयः//2॥ सिद्धिः प्रमाणं तत्र फलोपचारात्, कथञ्चित् तादात्म्यनिबन्धनश् च प्रमाणफलयोर् उपचारः/ तयोस् तर्हि कथञ्चित् तद् इति कदाचित् प्रमाणेन फलं कदाचित् फलेन वा प्रमाणं चापदिश्यते यथा मृद्घटयोः तथातत्त्वे मृद् इयं घटः घटो वा मृद् इति/ किमर्थः स इति चेत्? अन्यमतप्रतिषेधार्थः/ अन्येषां हि दर्शनं "फलात् (p. 7) स्वपरग्रहणलक्षणाद् अन्यद् एव अचेतनं सन्निकर्षादि प्रमाणम्" इति, तन्निषेधार्थः/ तथा हि --- न प्रमाणं सन्निकर्षादि अचेतनत्वात् घटादिवत्/ न प्रदीपादिना व्यभिचारः, तस्यापि पक्षीकरणात्/ अथ अव्यपदेश्याव्यभिचारिव्यवसायात्मकघटादिज्ञानहेतुत्वात् प्रमाणं प्रदीपादिः; तन् न युक्तम्; प्रामाण्यवत् प्रदीपादीनां तज्ज्ञानहेतुत्वस्यापि परं प्रत्य् असिद्धेः/ न घटादिज्ञानस्य हेतुः प्रदीपादिः, तत्परिच्छेद्यत्वात्, यद् यस्य परिच्छेद्यं न तत् तस्य जनकं यथा ईश्वरज्ञानस्य परिच्छेद्यः सदसद्वर्गो न तज्जनकः, घटज्ञानपरिच्छेद्यश् च प्रदीपादिः, घटेन सहैवैकस्मिन् विज्ञाने तस्य प्रतिभासनात्/ अथ ईश्वरज्ञानं चेन् न विषयेण जन्यते, अन्यथा तेन तत्परिच्छेदायोगात्; न तर्हि तत्सहभाविनां तेन ग्रहणम् अकारणत्वात्, तथा च "सर्वः सदसद्वर्गः कस्यचिद् एकप्रत्यक्षविषयः अनेकत्वाद् अङ्गुलिसमूहवत्" इति व्याहन्यते/ "अजनकानाम् अपि तेषां तेन ग्रहणं नान्येषाम्" इति किंकृतो विभागः? ननु च प्रदीपादेर् घटज्ञानं प्रत्य् अकारणत्वे तदभावे ऽपि तत् स्याद् इति चेत्; दृष्टत्वाद् अदोषः/ दृष्टं खलु केषाञ्चित् प्राणिविशेषाणाम् अञ्जनादिसंस्कृतलोचनानां वा तदभावे ऽपि रूपज्ञानम्/ न च यद्भावे ऽपि यद् भवति तत् तस्य कार्यम् अतिप्रसङ्गात्/ निराकरिष्यते च चक्षुषः तैजसत्वम्/ यदि च प्रदीपाद्यभावे न रूपज्ञानम्; कथं तर्हि तमःपटलावलोकनम्? ज्ञानानुत्पत्तिर् एव तमो नान्यद् इति चेत्; आस्तां तावद् एतत्/ स्यान् मतम् --- यदा दीपाद्यभावे ऽपि रूपज्ञान्ं तदा अस्य अन्यत् कारणम् अस्तु, यदा तु दीपादिभावे तदा तद् एव, अन्यथा सत्यस्वप्ने चक्षुषो ऽभावे ऽपि तज्ज्ञान्ं, दृष्टम् इति सर्वदा तद् अकारणम् अतीन्द्रिय इति, "इन्द्रियमनसी तत्कारणम्" [लघीयस्त्रयस्ववृत्ति श्लोक 54] "अतीन्द्रियप्रत्यक्षम्" [लघीयस्त्रयस्ववृत्ति श्लोक 61] इति च विरुध्यते इति; तद् अपि न सारम्; यदि खलु घटादिना सह दृश्यमानो ऽपि दीपादिः तज्ज्ञानस्य हेतुः, तर्हि घटादिर् अपि प्रदीपादिज्ञानहेतुर् इति (p. 8) चक्षुर् इव रूपप्रकाशनात् तैजसः स्यात्/ प्रत्यक्षादिबाधनम् अन्यत्रापि/ यदि पुनः केवलो ऽपि प्रदीपादिः समुपलभ्यते इति न घटादिः तज्ज्ञानहेतुः; प्रदीपादिर् अपि घटादिज्ञानस्य हेतुर् न स्यात् तस्यापि केवलस्य उपलम्भात् इत्य् उक्तम्/ यथैव च केषाञ्चित् प्रदीपाद्यालोकम् अन्तरेण न घटादिरूपज्ञानं तथा केषाञ्चिन् नक्तञ्चराणां अन्धकारम् अन्तरेणापि न तज्ज्ञानम् इति तद् अपि तद्धेतुर् इति "तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्/" [प्रशस्तपादभास्यव्योमवती टीका पृष्ठ 256] इत्य् अस्य अनेन व्यभिचारः/ अथ न अन्धकारः तद्धेतुः; आलोको ऽपि न भवेद् इति "प्रदीपवत्" इत्य् अस्य निदर्शनस्य साधनशून्यता/ तन् न प्रदीपादिना व्यभिचारः/ ननु न वेदनत्वेन प्रामाण्यं व्याप्तं येन तदभावे न भवेत्, अपि तु यथार्थज्ञानजनकत्वेन/ तच् च प्रदीपादिपरिहारेण सन्निकर्षादाव् अस्तीति स प्रमाणम् अस्तु इति चेत्; न; सन्निकर्षस्य ज्ञानं प्रति हेतुत्वस्य निषेत्स्यमानत्वात्/ केवलम् इन्द्रियम् अवशिष्यते/ तद् अपि न प्रमाणम्; तद्धेतुत्वे ऽपि विचेतनत्वात् घटादिवद् इत् इचर्चितं प्रमाणसंग्रहभाष्ये/ ततः "प्रमाणे फलोपचारः ततो भिन्नप्रमाणनिषेधार्थः" इति सूक्तम्/ ततः सिद्धिः प्रमाणम्/ चेत् यदि/ किं तत्? इत्य् आह --- उपलब्धिमात्रम् इति/ उपलभ्यते अनया वस्तुतत्त्वम् इति उपलब्धिः अर्थाद् उत्पन्ना तदाकारा च बुद्धिः सैव तन्मात्रम्/ कथं तत् प्रमाणम् इति? अत्राह --- अविसंवादैकहेतोः इत्यादि/ अविसंवादः अर्थतथाभावः तस्य एकः प्रधानभूतः एकसंख्यायुक्तो वा हेतुः कारणं या निर्णीतिः यथार्थो विकल्पः तस्या विना ताम् अन्तरेण/ एतद् उक्तं भवति --- तद् अकिञ्चित्करं संशयकरं विपर्ययकरं यथार्थनिर्णयकरं चेति चत्वारः पक्षाः/ तत्र उत्तरपक्षे "तस्याश् चेज् जननात्" इत्यादिदूषणम् अभिधास्यते इति/ अन्यत्र पक्षत्रये यदि प्रमाणम् इति/ तत्र दूषणम् आह --- क्षणिकादिसिद्धिः इत्यादि/ क्षणिक इति भावप्रधानो निर्देशः/ ततः क्षणिकत्वम् आदिर् यस्य ज्ञानत्वादेः साधनाद् अभिन्नस्य तत् तथोक्तम्, तस्य सिद्धिः प्रमाणम् अनुमा अनुमानं न स्यात् तत् साधकं न भवेत्, प्रत्यक्षम् एव स्यात् नीलादिवत् तस्यापि तत एव प्रतीतेः सर्वथा सारूप्यात्/ कस्य? इत्य् अत्राह --- स्वयम् आत्मनो बौद्धस्य/ तत्र समारोपव्यवच्छेदक्रणात् स्याद् इति चेत्; अत्राह --- सर्वथा सर्वेण क्षणिकादिसाधनप्रकारेण वा अन्येनापि समारोपव्यवच्छेदप्रकारेणापि "न स्यात्" इति सम्बन्धः/ कुतः? तदव्यवच्छेदकत्वात्/ तथा हि --- न समारोपव्यवच्छेदकृद् अनुमानम् अविकल्पकत्वात् प्रत्यक्षवत्/ अविकल्पकत्वं च "सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षम् अविकल्पकम्" [न्यायविनिश्चय 1.10] (p. 9) इत्य् अभिधानात्/ अथैतन् नेष्यते तर्हि तद्वत् सर्वचेतसाम् आत्मसंवेदनं सविकल्पक्ं भवेत्/ तत्र दूषणं वक्ष्यते --- "निर्णीतिर् यदि" इत्यादि/ ननु च अभ्यासदशायां भाविनि प्रवर्तकं प्रत्यक्षम् अविकल्पकम् अपि समरोपव्यवच्छेदकम्, अतो अनैकान्तिको हेतुर् इति चेत्; न; तदा नीलादौ स्वयम् एव तदभावात्/ क्षणक्षयादौ तु सास्त्य् एव कथम् अन्यथा प्रत्यक्षम् अविसंवादि तदा स्याद् इति यत् किञ्चिद् एतत्/ ननु भवतु स्वरूपे तन्निर्विकल्पकम् अर्थे तु विकल्पकम्, अतो भागासिद्धो हेतुर् इति चेत्; किं पुनस् तस्य तात्त्विकं रूपद्वयम् अस्ति? तथा चेत्; तद्वत् क्रमेणापि एकस्य रूपद्वयसंभवात् न क्षणिकज्ञाने नीलादिज्ञानवत् समारोप इति कथं तद्व्यवच्छेदकरणात् तत्प्रमाणम्? अथ कल्पितं तर तस्य सविकल्पकं रूपम्; सुस्थितं तर्हि भागासिद्धत्वम्, कृतकत्वस्याप्य् एवं भागासिद्धत्वप्रसङ्गात्, वेदे कल्पनया अकृतकत्वस्य भावात् शब्दमात्रस्य अनित्यत्वसाधने/ कथं वा तत् कल्पितं समारोपं व्यवच्छिन्द्यात्? न हि माणवके अग्नित्वं कल्पितं शीतं व्यवच्छिनत्ति/ तद्व्यवच्छेदो ऽपि तादृश एवेति चेत्; ततः तत्प्रमाणत्वम् अपि तादृशं प्रसक्तम् इति कुतः परस्य तत्त्वव्यवस्था? प्रतिभासाद्वैतस्य तत एव सिद्धिर् इति चेत्; तिष्ठतु तावद् एतत्/ ततो ऽनुमानगतसविकल्पकस्वभावात् तद्व्यवच्छेदम् इच्छता स तात्त्विको ऽभ्युपगन्तव्य इति स एव दोषः समरोपाभावलक्षणः/ वक्ष्यते च --- "प्रतिभासैक्यनियमे" [सिद्धिविनिश्चय 1.11] इत्यादि/ भवतु वा अनुमानं कीदृशम् अपि तथापि नातः समारोपनाशः; तस्याहेतुत्वोपगमात्/ अथ अनुमानसन्निधानात् पूर्वसमारोपक्षणस्य उत्तरसमारोपोत्पादने असमर्थस्य भावात् पूर्वस्य स्वयम् एव तत्क्षणस्य नाशाद् उत्तरस्य कारणाभावेन अनुत्पादात् एवम् उच्यते --- "अनुमानेन समारोपो नाशितः" इति प्रदीपेनेव तमः; तर्हि कुतश्चिद् एशसन्निधानात् यथार्थशुक्त्यादिविकल्पे सति पूर्वपूर्वरजतादिसमारोपक्षणानाम् उत्तरोत्तरतत्क्षणोत्पादने असमर्थानाम् उदयात् तथा स प्रमाणं किन् न स्यात् यतो द्वे एव प्रमाणे स्याताम्? तद् उक्तम् --- "समारोपव्यवच्छेदान् नन्व् अस्त्य् अधिगतेर् अपि/ तत्पृष्ठभाविनो युक्ता विकल्पस्य प्रमाणता॥" इति/ तन् न समारोपव्यवच्छेदाद् अनुमानं प्रमाणम्/ दर्शनानिर्णीतार्थनिर्णयात् स्याद् इति चेत्; अत्राह --- निर्णीतिर् यदि इत्यादि/ अस्यायम् अर्थः --- अनुमानात् दर्शनानिर्णीतक्षणिकादिनिर्णीतेर् यतस् ततो यदि चेत् क्षणिकादिसिद्धिर् इति सम्बन्धः/ अत्र दूषणम् आह --- निर्विकल्पम् इत्यादि/ निर्विकल्पम् अविकल्पकं दर्शनम् अखिलं चतुर्विधम् अपि न स्यात् न भवेत् प्रमाणम् स्वतो बौद्धस्य/ अत्रायम् अभिप्रायः --- यथा दर्शनेनानिर्णीतस्य क्षणिकादेर् निर्णयात् (p. 10) तत्र अनुमान्ं प्रमाणं न दर्शनं तथा तेन अनिर्णीतस्य नीलादेर् निर्णयात् तत्र विकल्प एव तत्पृष्ठभावी प्रमाणं स्यात् न दर्शनम् इति सौगतानाम् उपलब्धिमात्रं चेत् प्रमाणम् क्षणिकाद्यनुमानं न स्यात् अर्थनिर्णीतिः निर्विकल्पम् अखिलं न भवेद् इतीतः सर इतः पाश इति प्राप्तम्/ ननु "यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता" इति नीलादिक्षणिकादिविकल्पानुमानजननात् प्रमाणम् अविकल्पकम् इति धर्मोत्तरप्रज्ञाकरगुप्तौ; तत्राह --- तस्याश् चेत् इत्यादि/ तस्याः विकल्पानुमानयोर् निर्णीतेश् चेत् यदि जननात् प्रमाणम् "अविकल्पकम्" इति सम्बन्धः/ अत एव यत एव निर्णीतिजननाद् अविकल्पम् अपि प्रमाणं न स्वतः अतो ऽस्माद् एव कारणाद् अस्तु भवतु स्वत आत्मनैव निर्णयो विकल्पः अनुमानाख्यः, यद्बलाद् दर्शनस्य प्रमाणता वरं तस्यैव सास्तु इति भावः/ अथ वा अनभ्यासे दृश्यरूपलिङ्गजम् अनुमानं प्राप्ये रूपादौ अभ्यासे निर्विकल्पकम् अध्यक्षम्, न चान्या दशास्ति यस्यां विकल्पः प्रमाणं स्यात्, स एव चेष्यते जैनैः, तत् कथम् उच्यते --- "वक्ष्ये सिद्धिविनिश्चयम्" [सिद्धिविनिश्चय 1.1] अस्याम् आशङ्कायाम् आह --- सिद्धिश् चेद् इत्यादि/ अस्यायम् अर्थः --- सिद्धिः प्रमाणं चेत् यदि उपलब्धिमात्रं पूर्वापराकारशून्यं मध्यदर्शनमात्रम् उपलब्धिमात्रम्/ अत्र दूषणम् आह --- क्षणिकादिसिद्धिः इत्यादि/ क्षणिकग्रहणं साधनाद् अभिन्नसाध्यलक्षणम्, आदिशब्देन अग्न्यादीनां परिग्रहः, तेषां सिद्धिः प्रमाणम् अनुमानस्यात् --- नोत्पद्येत स्वयम् आत्मनैव गृहीतग्राहित्वेन/ एतद् उक्तं भवति --- "यथा दृश्यप्राप्ययोर् भेदः तथा दृश्यस्य दर्शनस्य च प्रत्यवयवं भेदात् न कस्यचिद् दर्शनम्" इत्य् उक्तं प्रमाणसंग्रहालङ्कारे/ तथा पक्षाद्यभावान् नानुमानम् इति नाभ्यासो यतः तत्र प्रत्यक्षं प्रमाणम्, अनुमानस्यैव अभ्यासोपगमात्/ संवृत्या स्याद् इति चेत् अत्राह --- सर्वथा परमार्थप्रकारेणेव संवृतिप्रकारेणापि न स्यात् कस्यचिद् अनुभवस्याभावे संवृतिविकल्पाभावात् तत्पूर्वकत्वाद् अस्य/ कदानुमा न स्यात्? इत्य् अत्राह --- विना निर्णीतेः स्थूलैकसादृश्यदर्शनं निर्णीतिः ताम् अन्तरेण/ कथंभूतायाः? इत्य् अत्राह --- अविसंवादैकहेतोः इति/ पक्षहेतुदृष्टान्तानां याथात्म्येन प्रतिपत्तिर् अविसंवादः, तस्य एकहेतोः पक्षादिप्रतिपत्तेर् विकल्पात्मकत्वाद् इति भावः/ भवतु दृश्यस्य सभेदस्य ग्रहणात् तत्र सविकल्पकं दर्शनं प्रमाणं न पूर्वापरकोट्योर् (p. 11) इति चेत्; अत्राह --- "निर्णीतिर् यदि" इत्यादि मध्यक्षणस्य सभेदस्य ग्रहणात् तत्र निर्णीतिः सविकल्पकं दर्शनं यदि प्रमाणम्; अत्र दूषणम् --- अविकल्पम् अखिलम् अभ्यासजम् अपि न केवलम् अन्यत् स्याद् भवेत् अप्रमाणं स्वतो बौद्धस्य अक्रमेणेव क्रमेणापि अभेदसंभवात् इति भावः/ ननु च स्वरूपे पररूपे वा अक्रमेण क्रमेण वा स्वलक्षणदर्शनम् अविकल्पकम्, तत्पृष्ठभाविनी तु विकल्पबुद्धिः अनुमानादिव्यवहारम् आरचयति, तद्वशात् तत् प्रमाणम् इति चेत्; अत्राह --- तस्याश् चेद् इत्यादि/ गतार्थम् एतत्/ अथ वेत्थम् इदम् अवतार्य एवं व्याख्येयम् --- अप्रमाणव्यवच्छेदत्वं प्रमाणलक्षणम् उच्यते/ न च व्यवच्छेद्यम् अप्रमाणम् अस्ति/ द्विचन्द्रादिदर्शनम् अस्तीति चेत्; कुतस् तद् अप्रमाणम्? बाध्यमानत्वात्; न; सर्वथा तदयोगाद् इति, जाग्रद्दर्शनवद् द्विचन्द्रादिदर्शनम् अपि प्रमाणं न वा किञ्चिद् इति व्यवच्छेद्याभावात् "वक्ष्ये सिद्धिविनिश्चयम्" इत्य् अनर्थकम् इति चेत्; अत्राह --- सिद्धिश् चेद् इत्यादि/ सिद्धिः प्रमाणं चेद् यदि उपलब्धिमात्रम् बुद्धिसामान्यम्/ कथं तत् प्रमाणम्? इत्य् आह --- अविसंवादैकहेतोः इत्यादि/ गतार्थम् एतद् अपि/ इदम् अत्र तात्पर्यम् --- "अविसंवादिनी बुद्धिः प्रमाणं नान्या" इति विभागम् अनपेक्ष्य तन्मात्रं यदि प्रमाणम् इति; अत्र दूषणम् आह --- क्षणिकादिसिद्धिः इत्यादि/ क्षणिक आदिर् यस्य पराभ्युपगततत्त्वस्य तत् तथोक्तम् तस्य सिद्धिः तत्सम्बन्धनीयं प्रमाणम् अनुमा न स्यात्/ अयम् अभिप्रायः --- यदि ज्ञानमात्रं प्रमाणं तर्हि नीलादाव् इव स्थूलादाव् अपि प्रत्यभिज्ञानादि प्रमाणम् इति तेन बाधितविषयत्वात् शब्दादौ क्षणिकाद्यनुमा न प्रमाणम्/ न च एकत्र परस्य अनेकप्रमाणम् अर्थवत्, अनभ्युपगमात्/ अथ बाध्यमानत्वान् न स्थूलादिज्ञानं प्रमाणम्; तर्हि अबाधितं ज्ञानं प्रमाणयितव्यम्, न सर्वम्/ तथा चेत्; अत्राह --- "निर्णीतिर् यदि" इत्यादि/ अबाधिता प्रतीतिः अविसंवादैकहेतुः निर्णीतिर् यदि प्रमाणम् निर्विकल्पं विकल्पात् निर्णीतिभेदान् निष्क्रान्तं संवेदनमात्रम् अखिलं निरवशेषं न स्यात् प्रमाणं स्वतो बौद्धस्य किन् तु संवेदनविशेषः स्याद् इति प्रतिज्ञाहानिः तस्य/ अत्राह वैशेषिकादिः --- न निर्णीतिः, अपि तु तद्धेतुत्वात् सन्निकर्षादिः प्रमाणम् इति चेत्; अत्राह उत्तरम् --- तस्या निर्णीतेश् चेत् जननाद् अन्यत् प्रमाणम् अत एव अस्तु स्वतः स्वयम् एव निर्णयः --- यस्य हि भावात् परनिरपेक्षा सिद्धिः तद् एव प्रमाणं युक्तम्/ निर्णीतिभावाच् च तथा तत्सिद्धिः, तदभावे अन्यभावे ऽपि तदभावात्, अन्यथा चक्षुषो रूपवद् रसादिसिद्धिर् अपि, संयुक्तसमवेतसम्बन्धस्याविशेषाद् इति मन्यते/ यदि वा, य एवम् आह प्रमाभङ्गवादी प्रज्ञाकरगुप्तः --- "न प्रतिभासाद्वैतात् परं तत्त्वम् (p. 12) अस्ति, इति न तत्र किञ्चित् प्रमाणम्, तदद्वैतस्य च स्वसंवेदनाध्यक्षसिद्धत्वात् न तत्र विप्रतिपत्तिर् अप्रतिपत्तिर् वा यत् तन्निरासार्थं प्रमाणलक्षणप्रणयनम्/ अतो व्यर्थम् एतत् --- अध्यक्ष" इत्यादि; तत्राह सिद्धिश् चेत्/ इदम् अत्र चिन्त्यते --- सर्वविकल्पातीतप्रतिभासो वा तत्र प्रमाणं स्यात्, "घटम् अहं वेद्मि" इत्यादि प्रतिभासो वा? तत्र प्रथमपक्षं दूषयन्न् आह --- सिद्धिः प्रमाणं चेत् यद्य् एकानेकत्वादिभेदशून्यं प्रतिभासमात्रम् उपलब्धिमात्रम् उपलम्भनम् उपलब्धिः, सैव तन्मात्रम्/ यद् उक्तम् --- "प्रतिभासः प्रतिभास एवेति कथं तत् प्रमाणम्?" इति; अत्राह --- "घटम् अहं वेद्मि" इत्यादि प्रतीतिः निर्णीतिः तस्या विना ताम् अन्तरेण तदभावः/ कथम्भूतायाः? अविसंवादैकहेतोः अविप्रतिपत्तेर् एकस्य हेतोः/ भवत्व् एवं को दोष इति चेत्; अत्राह --- क्षणिकादिसिद्धिः क्षणिक आदिर् यस्य सारूप्यसन्तानान्तरादेः तस्य सिद्धिः प्रमाणं पराभ्युपगतानुमा न स्यात् स्वयं सौगतस्य तद्वत् पुरुषोपलब्धेर् अनिवारणेन तया बाधनाद् इति मन्यते/ संवृत्या सा प्रमाणम् इति चेत्; अत्राह --- सर्वथा परमार्थप्रकारेणेव संवृतिप्रकारेणापि न स्यात्, तद्वत् नित्येश्वराद्यनुमानम् अपि प्रमाणं स्याद् इति निरूपयिष्यते/ निर्णीतिर् एव तर्हि प्रमाणम् इति चेत्; अत्राह --- निर्णीतिः स्वपरव्यवसायात्मिका बुद्धिः यदि प्रमाणम् निर्विकल्पम् --- "अहम् इति ज्ञानं ग्राहकं ग्राह्यो घटादिः तद्व्यवसायः फलम्" इति विकल्पो भेदः तस्मान् निष्क्रान्तम् अद्वयवेदनं न स्यात् प्रमाणं स्वतः स्वरूपेण/ तओ यद् उक्तम् --- "प्रमाणम् अविसंवादिज्ञानम् इत्यादि व्यवहारेण प्रमाणलक्षणम् उक्तम्, अज्ञातार्थप्रकाशो वेति परमार्थेन, प्रमाणान्तरेण अज्ञातस्य अद्वयप्रतिभासार्थस्य आत्मवेदनस्य एवम् अभिधानात्/" इति; तन् निरस्तम्/ शेषं पूर्ववत् व्याख्येयम्/ ननु च यदि नीलादिः अर्थः न तद्व्यतिरेकेण तद्ग्राहकम् अस्ति अनुपलम्भात्, शरीरसुखादेः प्रमेयत्वेन तदग्राहकत्वम् इति कथं निर्णीतिः प्रमाणम् इति चेत्; न; आत्तोत्तरस्य अनन्तरं च वक्ष्यमाणत्वात्/ आ पुनर् इयं सिद्धिः प्रमाणात्मनि या उपचारात् प्रवर्तत इति चेत्; अत्राह --- "प्रमाणस्य" इत्यादि/ प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थविनिश्चय्ः/ प्रतिपत्तुर् अपेक्ष्यं यत् प्रमाणं न तु पूर्वकम्//3॥ स्ववृत्तिः --- यथास्वं प्रमेयस्य व्यवसायो यतस् तद् एव स्वतः प्रमाणम्/ ज्ञानं प्रमाणम् अन्यतः (p. 13) प्रवृत्तौ अविसंवादनियमायोगात्/ तद्धेतुत्वं पुनः सन्निकर्षादिवन् न दर्शनस्य/ अभ्रान्तत्वे ऽपि सर्वथा निर्णयवशात् प्रामाण्यसिद्धेः कथञ्चित् तदात्मकत्वं तत्त्वबुद्धेर् अभ्युपगन्तव्यम्/ अन्यथा तद् अफलम् असाधनम् असतो न विशेष्येत/ अकिञ्चित्करसंशयविपर्ययव्यवच्छेदेन निर्णयात्मकत्वं नान्यथा/ अनधिगतार्थाधिगन्तृ विज्ञानं प्रमाणम् इत्य् अपि केवलम् अनिर्णीतार्थनिर्णीतिर् अभिधीयते, अन्यथा अतिप्रसङ्गात्/ अधिगतमात्रस्य विसंवादकस्य साधनान्तरापेक्ष्यगोचरस्य साधकतमत्वानुपपत्तेः/ तदनधिगतस्वलक्षणाधिगताव् अपि दृष्टे प्रमाणान्तराप्रवृत्तिप्रसङ्गात्/ समानभूतसमारोपव्यवच्छेदे संवृत्यनुमानयोर् न कश्चिद् विशेषः/ साक्षाद् अनुभवाद् उत्पत्तिः महान् अपराधः/ प्रतिपत्तुर् उत्तरं प्रमाणं तत्साधनभावात् न तु पूर्वकम्, अनुमाने ऽप्य् एवं प्रसङ्गात्/ प्रमाणस्य करणविशेषस्य यत् फलं साक्षाद् अव्यवहितं न व्यवहितं हानादिबुद्धिलक्षणम्/ तत् किम्? इत्य् अत्राह --- सिद्धिः इति/ सिद्धिशब्दवाच्यम्/ ननु तत्र आचार्याणां विप्रतिपत्तिदर्शनात् किं तत् फलम् इति पृष्ठ इव तद् दर्शयन्न् आह --- स्वार्थविनिश्चयः इति/ स्वं च विज्ञानस्वरूपम् अर्थश् च घटादिः, यदि वा, स्वो ऽर्थः स्वग्रहणयोग्यो भावः तयोः तस्य वा विनिश्चयो ऽकिञ्चित्करत्वादिव्यवच्छेदेन तद्ग्रहणम्/ द्वितीयव्याख्यानेन घटाद्यर्थाग्राहिणीनां सुखादिवित्तीनाम् अपि स्वरूपार्थनिश्चायकत्वेन प्रमाणत्वम् उक्तं वेदितव्यम्/ ननु न नीलादिव्यतिरेकेण अपरम् अस्ति यस्य स्वार्थविनिश्चयः फलं स्यात्/ नीलादिर् एवेति चेत्; न; तस्य स्वनिश्चये ऽपि अर्थनिश्चयाभावात् ततो ऽन्यस्य अर्थस्याभावात् "स्वार्थविनिश्चयः" इत्य् अनुपपन्नम्/ "अथ द्वितीयं व्याख्यानम् आश्रित्य एतद् युक्तम् इत्य् उच्यते; न; तत्र विज्ञप्तिवादो भवतो ऽनिष्टं स्यात्, नीलादेः स्वग्राहकत्वेन ज्ञानतापत्तेः/ शरीरसुखादि ततः परम्, तस्य स्वरूपवत् नीलादाव् अपि प्रवृत्तेर् अयम् अदोष इति चेत्; न; शरीरस्य नीलादिवत् प्रमेयत्वात्, सुखादेश् च नीलादिग्राहकत्वानभ्युपगमात् न स्वार्थेत्यादि युक्तम् इति चेत्; न; अहमहमिकया प्रतीयमानायाः संवित्तेः ततो ऽन्यस्याः अभावे नीलादौ कः समाश्वासः सुखादौ वा? यत इदं स्यात् --- "नीलादि ज्ञानं प्रतिभासमानत्वात् सुखादिवत्" इति/ नन्व् अस्तु अहम्प्रत्ययः स तु "स्थूलो ऽहं कृशो ऽहम्" इति शरीरसामानाधिकरण्येन प्रतीतेर् न शरीराद् भिद्यते अपि तु तद् एव, तस्य च नीलाद्यग्राहकत्वम् उक्तम् इति चेत्; न; चार्वाकमतचर्वणे चर्वणम् अस्य भविष्यति इति किम् अत्रैवोत्सुक्येन? भवत्व् अयं ततो भिन्नः; तथापि कथं नीलादेर् ग्राहक इति चेत्; कथं स्वरूपस्य? तत्र तस्य प्रतिभासाच् एत्; नीलादेर् अप्य् अत एव ग्राहको ऽस्तु, तथा च लौकिकी प्रतीतिः --- "नीलम् अहं वेद्मि पीतम् अहं वेद्मि" इति/ तओत् यद् उक्तम् --- "यदि समानकालस्य (p. 14) नीलादेः ग्राहकः; नीलादिः तस्य स्यात् अविशेषात्" इति; तन् निरस्तम्/ यदि हि समानकालत्वाद् एकस्य धर्मः सर्वस्य स्यात्; तर्हि चित्रे नीलाकारवत् नीलता पीताद्याकारे ऽपि स्यात् पीताद्याकारता वा नीले, ततः कथं चित्रं नाम, यतः "चित्रं चित्रम् एव" इति भवेत्? प्रत्यक्षबाधा अन्यत्रापि/ न खलु यथा ग्राहकता अहम्प्रत्यये प्रत्यक्षतः प्रतीयते तथा तं तत्र प्रतीयते/ यथा वा नीलादेर् ग्राह्यता तथा तं प्रति तत्प्रत्ययस्य सा इति, अन्यथाविवादात् सौगतम् एव सकल्म् इति शास्त्रप्रणयनम् अनर्थकम्/ स्यान् मतम् --- न नीलादितत्प्रत्ययाभ्याम् अन्या ग्राह्यता ग्राहकता च प्रतीयते; नन्व् एवं तयोः स्वरूपग्रहणम् अपि दुर्लभम्, अत्रापि न तत्स्वरूपाद् अन्या ग्राह्यता ग्राहकता वा, न च तदभावे तद्ग्रहणम्/ यदि पुनः स्वप्रकाशरूपत्वात् स्वग्रहणम्; तर्हि अहम्प्रत्यय्स्य परप्रकशनरूपत्वात् परग्रहणम् अस्तु, नीलादेश् च परप्रकाश्यरूपत्वात् परेण ग्रहणम्/ न वै जैनेन स्वभावभूतयोग्यतायाः अन्या ग्राह्यता ग्राहकता वा अभ्युपगम्यते/ तद् उक्तम् --- "स्वहेतुजनितो ऽप्य् अर्थः स्वयं ग्राह्यो यथा मतः/ तथा ज्ञानं स्वहेतूत्थं स्वयं तद्ग्राहकं मतम्॥" [लघीयस्त्रय श्लोक 59] एतेनेदम् अपि प्रत्युक्तं यद् उक्तं परेण --- "यदि नीलादेः स्वभावभूतगृहीतिकरणात् संप्रत्ययो ग्राहकः; तर्हि तेन स एव जनितः स्यात् इति तस्य ज्ञानता ज्ञानकार्यत्वात् उत्तरज्ञानवत्/ अथ अर्थान्तरगृहीतिकरणाद् अर्थस्य न किञ्चित् कृतम् इति न तेन ग्रहणम्/ गृहीत्या पुनर्गृहीतिकरणे अनवस्थानम्/" इति/ कथम्? स्वरूपग्रहे ऽप्य् अस्य समत्वात्/ तथा हि --- स्वरूपस्य गृहीतिकरणाद् विज्ञानं चेद् ग्राहकम्; तत् तस्य जनकं स्यात् न ग्राहकम्, न चैतद् युक्तम्, स्वात्मनि क्रियाविरोधात्/ ततो भिन्नायाः तस्याः करणाद् अदोषश् चेत्; स्वरूपस्य न किञ्चित् कृतम् इति कथं तेन ग्रहणम्? तया पुनर्गृहीतिकरणे अनवस्थानम्/ साक्षात् स्वरूपग्रहणम् अर्थे ऽपि/ ननु स्वग्रहणशक्त्या अर्थग्रहणे तयोर् ऐक्यम्/ अन्यया चेत्; एकस्य शक्तिद्वयम्, तद् अपि अन्येन तद्द्वयेन वेद्यते इत्य् अनवस्था स्याद् इति चेत्; इदम् अपि वक्ष्यमाणेन चित्रैकज्ञानेन सुपरिहारम् इति तिष्ठतु तावत्/ ननु यद् उक्तम् --- नीलादेर् ग्रहणे अहम्प्रत्यय्स्य योग्यतास्ति न तस्य तत्प्रत्ययग्रहणे इति; (p. 15) तत्रेदं चिन्त्यते --- अर्थग्रहणकार्यदर्शनात् अत्र योग्यतास्ति इति गम्यते, न तस्याः तद्ग्रहणम्, कार्यानुमेयत्वात् तस्याः/ अथ तत एव सा गम्यते इति मतिः; तर्हि ततो योग्यतासिद्धिः अतश् च तत्सिद्धिर् इति अन्योन्यसंश्रय इति चेत्; उच्यते --- "यथा सुतीक्ष्णो ऽपि असिः नात्मानं छिनत्ति तथा ज्ञानं न स्वं परिच्छिनत्ति स्वात्मन्य् अर्थक्रियाविरोधात्" इत्य् अत्र यद् उक्तम् "ज्ञानम् आत्मानं परिच्छिनत्ति तथाशक्तेः नासिः छिनत्ति विपर्ययात्" इति; तत्राप्य् अस्य समत्वात्/ तद् यथा स्वग्रहणात् तच्छक्तिसिद्धिः कार्यानुमेयत्वात् तस्याः न पुनः ततस् तद्ग्रहणसिद्धिः/ स्वग्रहणसिद्धेः तत्सिद्धिर् इति चेत्; अन्योन्यसंश्रयः --- शक्तिसिद्धेस् तद्ग्रहणसिद्धिः तस्याः तच्छक्तिसिद्धिर् इति/ अथ स्वग्रहणं प्रत्यक्षतः सिद्धम्, "तत् कुतः" इति चोद्ये "स्वशक्तितः" इत्य् उत्तरम् उच्यते न पुनः तस्याः तत्सिद्धिः; तद् एतद् अन्यत्र समं न वेति चिन्त्यम्/ भवतु स्वरूपवत् नीलादेर् अपि तेन ग्रहणं को दोष इति चेत्? अयम् --- "यद् अवभासते तज् ज्ञानं यथा सुखादि अवभासते च नीलादिः" इत्य् अत्र स्वस्य स्वेनैव अवभासस्य सुखादौ ज्ञानत्वेन व्याप्ततया दृष्टस्य नीलादाव् अदर्शनाद् असिद्धो हेतुः स्याद् इति, इतरथा स्वसंवेदनात्मकत्वेन तस्य ज्ञानान्तरत्वात् सर्वज्ञज्ञानवत् वादिप्रतिवादिभ्याम् अविषयीकरणात् तौ प्रति आरयासिद्धता स्यात्/ अर्थान्तरस्यापि ज्ञानस्य सतः तस्य ताभ्यां ग्रहणं नार्थस्य सतः इति किंकृतो विभागः? अथ चित्रैकज्ञानमतम् अवलम्ब्य अहम्प्रत्ययस्य नीलाद्याकारैकत्वम् इष्यते यदि; तर्हि स्वभावादिभिन्नो ऽप्य् अहम्प्रत्ययः कदाचिद् योग्यतया नीलादिना एकत्वम् उपयाति तयैव तद्ग्राहकत्वम् उपयाति तयैव तद्ग्राहकः स्यात्/ तदनभ्युपगमे पुनर् इदं भवेत् श्रोत्रियो "न चाण्डाल्या दर्शनम् इच्छामि स्पर्शं त्व् इच्छामि" इति/ (p. 16) स्यान् मतम् --- तत्प्रत्ययेन नीलाद् अभिन्नस्य ग्रहणे ऽपि कथम् अर्थता गम्यते? प्रतिभासाद् इति चेत्; स्वप्नादिदृष्टानाम् अपि स्याद् इति तज्ज्ञानम् अपि प्रमाणम् एव/ तथा च किं प्रमणलक्षणप्रणयनेन व्यवच्छेद्याभावात्/ दुष्टकारणजनितदर्शनविषयत्वान् नेति चेत्; दर्शनं तत् तथेति कुतः? अनर्थविषयत्वात्; अन्योन्यसंश्रयः --- सिद्धे हि तथादर्शने तद्विषयस्य अन्र्थत्वम्, अतः तथा दर्शनम् इति/ बाधितप्रत्ययगोचरत्वान् नेत्य् अपि नोत्तरम्; तस्य हि बाधनं नोदयकाले स्वरूपापहारः; तदा तत्प्रतीतेः/ अन्यदा तु नश्वरत्वेन स्वयम् एव नास्ति केन तद्बाधनम्? दैवरक्ता हि किंशुकाः, न तत्र नः प्रयासः/ नापि विषयापहारः; तस्यापि दर्शनात्/ न च विषयापहारः प्रमाणधर्मः अपि तु नराधिपस्य/ अथ न विषयस्यापहारो बाधनम्, अपि तु तस्य सतः प्रतिभासज्ञापनम्; तद् अपि न सुन्दरम्; यतो यद्य् असौ असन्; कथं प्रतिभासः खरशृङ्गवत्? अथ प्रतिभासः; कथम् असन्? जाग्रद्दृष्टो घटादिर् अपि तथैव स्यात्/ "धिङ् मिथ्यैतद् वितर्कितं नायं घटादिः किन् त्व् अन्यद् एतत्" इति प्रत्ययानुत्पत्तेर् नेति चेत्; ननु मरीचिकायां जलार्थिनो ऽपि झटिति मरणे देशान्तरगमने वा न स प्रत्ययो जायते इति तज्जलं सत्यं स्यात्/ सत्य् अपि च अर्थविशेषं क्वचित् स प्रत्ययो दृष्टः/ अयम् अपि प्रत्ययो यद्य् असदर्थः; कथम् अन्यस्य असदर्थतां ज्ञापयति, अतिप्रसङ्गात्/ असदर्थश् चेत्; पूर्ववत् प्रसङ्गो ऽनवस्था च/ किञ् च, अयं प्रत्ययः पूर्वप्रत्ययसमानविषयश् चेत्; न तस्य कथञ्चिद् अपि बाधकः, अन्यथा सर्वेषां एकार्थज्ञानानाम् अन्योन्यं बाध्यबाधकभावो भवेत्/ भिन्नविषयश् चेत्; सुतरां न तस्य बाधकः, इतरथा घटज्ञानं पटज्ञान्सय बाधकम् अस्तु/ नेति प्रत्ययानुत्पत्तेर् नेति चेत्; स एव प्रत्ययः कुतो न जायते? एकाधिकरणत्वाभावात्; रजतशुक्तिकाप्रत्ययोः कथम् एकाधिकरणत्वम्, प्रमाणाभावात्? पूर्वोत्तरप्रत्ययाभ्यां तदप्रतीतेः इति क्षणभङ्गे चर्चितम् एतत्/ तन् न बाध्यमानज्ञान्गोचतत्वात् स्वप्नदृष्टनीलाद्यनर्थत्वम्/ विसंवादिदर्शनगोचरत्वाद् इति चेत्; न दृष्टार्थप्राप्तिः अविसंवादः, सा स्वप्ने ऽपि दृश्यते/ अथ असौ अर्थ एव न भवति अनर्थक्रियाकारित्वात्; अर्थक्रियापि तत्र दृश्यते जलादिकार्यस्य स्नानादेर् दर्शनात्/ अथ जाग्रतात् दर्शनात् सा अर्थक्रियैव न भवति; तर्हि अन्यापि न स्यात् सुप्तेनादर्शनात्/ किञ् च, यदि अर्थक्रिया असती; कथम् अतो ऽन्यस्य सत्त्वम्? सती (p. 17) स्वतश् चेत्; भावो ऽपि तथैव सन्न् इति किं तदपेक्षणेन? अन्यतश् चेत्; अनवस्था स्यात्/ ततो यत् किञ्चिद् एतद् इति चेत्; अत्र प्रतिविधीयते --- जाग्रद्दशावत्; स्वप्ने ऽपि बहिरर्थो ऽस्तु, किं वा स्वप्नदशावत् अन्यदापि स मा भूत्, भवतु सन्देहः, सर्वविकल्पातीतता वा यथा स्याद् इति जाग्रत्स्वप्नदशयोः अविशेषचोदनेयम्? तत्र प्रथमपक्षे स्वप्नदशायाम् अपि बहिरर्थसिद्धेः तज्ज्ञानम् अपि प्रमाणम् इति तल्लक्षणप्रणयनम् अयुक्तं व्यवच्छेद्याभावाद् इति/ अस्मिन् मते को दोषः? नापरः प्रमाणप्रमेयानिषेधात्/ परस्य मते को दोषः? सकलस्वमतविलोपात् विज्ञप्तिमात्रादेः असिद्धेः/ किञ् च, स्वप्नादिज्ञानवद् ईश्वराद्यनुमानादिकम् अपि स्वप्रतिभासिनार्थेन अर्थवद् इति तन्निषेधवचनं प्रज्ञाकरस्य गुप्तविविगोपकम्/ अथ दुष्टलिङ्गादिकारणजनितत्वात् तन्निर्विषयम्; पश्यत अस्य वान्ध्यम् स्वयम् एव स्वस्वप्नादिज्ञाने दुष्टकारणारब्धत्वं निराकृत्य अत्र अभ्युपगच्छतः/ एतेन इदम् अपि यद् उक्तं तेन "न तदनुमानाद्यर्थवत् स्वपरिच्छिन्नाद् अन्यस्य प्रापकत्वात्" इति; स्वप्नादाव् अपि तथा प्रसङ्गात्/ तन् न प्रज्ञाकरस्य किञ्चिद् अनर्थज्ञानम्/ तद् उक्तम् --- "बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात्/ सर्वेषाम् अर्थसिद्धिः स्यात् विरुद्धार्थाभिधायिनाम्॥" [आप्तमीमांसा श्लोक 81] इति/ अपसिद्धान्तश् चास्य निग्रहस्थानं स्यात्/ अथ मदीयो ऽयं सिद्धान्त इति न दोषः; न; अस्य मीमांसकसिद्धान्तस्य हि "सर्वं सालम्बनं ज्ञानम्" इति मतम्/ अयं तु विशेषः --- "क्वचिल् लौकिकः क्वचिद् अलौकिको ऽर्थ आलम्बनम्" इत्य् एके/ सर्वत्र लौकिको अलौकिको वा कस्मान् नेति चेत्? अथ परस्य मरीचिकाजलम् अन्यजलवत् कस्मान् न स्नानादिकृत्? स्वकारणात् तथोत्पत्तेर् इति चेत्; किं पुनर् अस्य कारणम्? अदृढवासनेति चेत्; सर्वत्र एकरूपा वासना अन्यद् वा कुतो न? तथाप्रतीतेर् इति चेत्; अत एव तर्हि न सर्वो लौकिको ऽलौकिको वार्थः/ अथ जाग्रत्क्रियासमत्वात् स्वप्नार्थक्रिया लौकिकी, तत्कारि अर्थो ऽपि तथाविध एवेति मतिः; तर्हि "यत् सत् तत् सर्वं क्षणिकं यथा घटः, संश् च शब्दः" [हेतुबिन्दु पृष्ठ 55] इति क्षणिकत्वप्रतिपत्त्यर्थक्रियासमत्वात् नित्येश्वरादिप्रतिपत्तिर् अप्य् अर्थक्रिया इति तत्कारणकलापो ऽप्य् अर्थः स्यात्/ यदि पुनः इयम् अर्थक्रिया न भवति; स्वप्ने ऽपि न स्यात्/ तथा जाग्रद्दशाभावनिय् अपि न स्याद् इति चेत्; क्षणिकादिसिद्धिर् अपि न स्याद् इति सर्वाविशेषचोदना/ स्वप्ने विपरीतख्यातिः अन्यदेशादिस्थस्य अन्यदेशादितया प्रतिभासनात् इत्य् अपरे/ सर्वत्र सैव कुतो नेति चेत्? न; तथाप्रतीतेः/ न हि यथा लोके आदित्यो ऽन्यदेशो ऽपि प्रातः पर्वतसंल्लग्नतयेव (p. 18) प्रतिभतीति प्रतिपद्यते, तथा पर्वतो ऽप्य् अन्यदेशस् तद्देशतया प्रतिभातीति प्रतिपद्येत इति/ यदि पुनर् अयं निर्बन्धः सर्वत्र सैवास्तु इति; तर्हि यथा अनुमानस्य अस्पष्टः सामान्याकारो बाह्ये स्वलक्षणा आरोपात् प्रतिभाति, अन्यथा ततः तत्र प्रव्र्त्तिर् न स्यात्, तथा सर्वत्र ज्ञाने स्वसंवेदनरूपता अन्यस्य तत्र आरोपिता प्रतिभाति अन्यत्र अरोपिता प्रतिभाति अन्यत्रापि अन्यस्य इत्य् अनवस्था/ असत्ख्यातिर् इत्य् अन्ये; तदनन्तरं निरूपयिष्यते/ तन् न प्रथमपक्षः/ द्वितीये ऽपि स्वप्ने बहिरर्थाभावम् उपलभ्य अन्यत्र तदभावसाधने इदम् अनुमानम् आश्रितं स्यात् --- "निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्" [प्रमाणवार्त्तिकालंकार 3.331] इति/ तत्रेदं चिन्त्यते --- प्रत्ययत्वं यदि साकल्येन स्वसाध्येन व्याप्तं न; कथम् अतः साध्यसिद्धिः अतिप्रसङ्गात्? व्याप्तं चेत्; कथम् अप्रतीतं तत् तथा? तत्प्रतीतिश् चेत् निरालम्बना; स एव दोषः, अन्यथा अनयैव हेतोर् व्यभिचारः/ एतेन अनुमानम् अपि चिन्तितम्/ अथ नानुमानं सर्वप्रत्ययानालम्बनत्वविषयत्वात् प्रमाणम् अपि तु समारोपव्यवच्छेदात्; भवेद् एवं यदि अन्यतः प्रमाणात् तत् प्रतिपन्नं स्यात्, न चैवम् इति निरूपयिष्यते/ अपि च, यथा सौगतः स्वप्ननिदर्शनेन न सर्वत्र बहिरर्थाभावं साधय्ति तथा अन्यो ऽपि यदि ग्राह्याकारनिदर्शनेन संवेदनाभावं साधयेत् कथं संवेदनमात्रसिद्धिः यतस् तत्र सौगतस्य आस्था स्यात्? अथ तद् अपि तथास्तु; तथा हि --- यद्विसदर्शनदशावसेयं न तत् परमार्थसत् यथा कामलिना उपलब्धम् इन्दुद्वयम्, विसदर्शनावसेयं च संवित्त्यादीति/ अत्रापि परमार्थसत्त्वाद् अन्यत्, तदभावमात्रं वा साध्येत? तत्र द्वितीयविकल्पस्य प्रथमचतुर्थविकल्पे चर्चा भविष्यति/ प्रथमविकल्पे तु पूर्ववद् दोषः/ न च सर्वविभ्रमे विभ्रमसिद्धिः अतिप्रसङ्गात्/ ननु न परमार्थतः कस्यचित् केनचिद् व्याप्तिर् इष्यते, नापि कुतश्चित् किञ्चित् साध्यते, अपि तु यथा व्यवहारेण बहिरर्थवादिना एकत्र अग्नेर् धूमदर्शनात् सर्वत्र सर्वदा तत एव स नान्यतः, धूमदर्शनाच् च अग्निर् अनुमीयते तथा प्रकृतम् अन्येन अनुष्ठीयत इति चेत्; उक्तम् अत्र "सर्वेषाम् अर्थसिद्धिः" [आप्तमीमांसा श्लोक 81] स्याद् इति/ शक्यं हि तैर् अपि वक्तुम् --- "नास्माभिः केनचित् कस्यचित् व्याप्तिः साध्यते, किन् तु घटादौ बुद्धिमत्कारणत्वादिना कार्यत्वादेः सहभावदर्शनात्, अन्यत्र तद्दर्शनात् साध्यम् अनुमीयते/" तथा च "पक्षधर्मः" [हेतुबिन्दु श्लोक 1] इत्यादि लिङ्गलक्षणम् अवाच्यम् अनिवर्त्याभावात्/ अथ तथा पारमार्थिकी साध्यसिद्धिर् न स्याद् इति मतिः; सा अन्यत्रापि (p. 19) समाना/ यदि तत्र सा न पारमार्थिकी; किं तर्हि पारमार्थिकम्? संवेदनाद्वैतं चेत्; न; द्वयप्रतिभासप्रतिपादनात्/ तन् नायम् अपि पक्षो युक्तः/ तृतीयविकल्पे नैकान्तेन अर्थनिषेधः, पाक्षिकस्य तद्भावस्य अनिषेधात्/ न हि "स्थाणुर् वायं पुरुषो वा" इति सन्देहे "पुरुषो न भवति" इति निश्चयो ऽस्ति, विरोधात्/ ननु भवत्व् एवम्; तथापि किं तेन अप्रवृत्तिहेतुना? प्रवृत्त्यर्थ हि बहिरर्थ इष्यते इति चेत्; कथं भवतः संवित्तिमात्रे प्रवृत्तिः? बहिरर्थसन्देहे तत्रापि सन्देहात्/ कथं वा अर्थे सन्देहः? तत्प्रतिभासस्य तदभावे ऽपि स्वप्नादौ दर्शनाद् इति चेत्; एवं तदा तदभाव एव युक्तो न सन्देहः, कथम् अन्यथा किञ्चित् प्रत्यक्षं स्वसंवेदनं निर्विकल्पञ् चोपलभ्य सर्वत्र तथैव स्यात्? अत्रापि सन्देह एव युक्तः/ कुतो वा स्वप्ने बहिरर्थाभावसिद्धिः? स्वयम् अनभ्युपगमात्, बाध्यबाधकभावनिषेधविरोधात्/ पराभ्युपगमाद् इति चेत्; न; अतिप्रसङ्गात्/ यथैव हि परेण तत्र तस्य असत्त्वम् अभ्युपगतं तथा क्षणिकत्वप्रकारादेर् अपि इति सर्वत्र क्षणिकत्वादाव् अपि सन्देहः स्यात्/ अथ स्वप्ने ऽपि सन्देहः; स कुतो जातः? तददर्शनाद् इति चेत्; कथम् अदर्शनम्? दर्शने अतिप्रसङ्गात्/ तस्य तद्व्यभिचाराच् चेत्; किं पुनर् इदम् उभयत्र दृष्टं येनैवम्? तथा चेत्; नैकान्तेन अर्थाभावः, तन् नायम् अपि विकल्पो युक्तः/ चतुर्थविकल्पे ऽपि यथा बहिः सदसत्त्वविकल्पातीतता तथा वेदने ऽपि स्वपरवेदनविकल्पातीतता स्याद् इति न किञ्चित् स्यात्/ अथ परनिरपेक्षस्वसंवेदनस्य वेदनस्य प्रतीतेर् नायं दोषः; कथम् अदोषः, यतः स्वसंवेदने ऽपि सदसत्त्वविकल्पातीततायाम् अर्थवन् न तत्सिद्धिः, इतरथा अर्थानिषेधः/ किञ् च, अन्यस्मिन् पक्षे "प्रमाणम् अविसंवादि ज्ञानम् इत्यादि व्यवहारेण अज्ञातार्थप्रकाशो वा इति परमार्थेन प्रमाणलक्षणम्" [प्रमाणवार्त्तिकालंकार] इति विहन्यते, उभयत्राविशेषात्/ तद् अयम् अन्तर्बहिरविशेषं ब्रुवन्न् एव स्वसंवेदनाद्वैतं वदतीति कथं स्वस्थः? अथ स्वसंवेदनं परमार्थसद् इष्यते बहिरर्थपरिहारेण; तर्हि अन्येनापि स्वप्नदृष्टपरिहारेण अन्यदा दृष्टः तथा सन्न् इष्यताम् इति स्थितम् --- "अर्थविनिश्चयः प्रमाणस्य फलम्" इति/ स्वनिश्चयः पुनः "अङ्गीकृतात्मसंवित्तेः" [सिद्धिविनिश्चय 1.19] इत्यादौ "सिद्धं यन् न परापेक्षम्" [सिद्धिविनिश्चय 1.24] इत्यादौ च निरूपयिष्यते/ भवत्व् एवं ततः किं स्याद् इति चेत्? अत्राह --- प्रतिपत्तुः इत्यादि/ स्वं च अर्थं च प्रतिपद्यते विषयीकरोतीति प्रतिपत्ता पुरुषः तस्य अपेक्ष्यं तेन अपेक्ष्यते स्वपरप्रतिपत्तौ यत् ज्ञानं तद् एव प्रमाणम्/ न तु नैव पूर्वक्ं तत्कारणं निर्विकल्पकदर्शनं सन्निकर्षादि वा, पूर्वशब्दस्य कारणवाचित्वात्/ न हि अन्यतः तत्फलनिष्पत्तौ अन्यत् प्रमाणम्, अतिप्रसङ्गात्/ ननु सुखादिनीलादिज्ञानव्यक्तिव्यतिरेकेण (p. 20) नापरः प्रतिपत्ता अस्ति, तत् कथम् उच्यते "प्रतिपत्तुः" इति चेत्? न; जीवसिद्धिप्रकरणे अस्य उत्तरनिरूपणं भविष्यति किम् औत्सुक्येन? कारिकायाः पूर्वार्धस्य सुगमत्वात् उत्तरार्धस्य सयुक्तिकम् अर्थं दर्शयन्न् आह "यथास्वम्" इत्यादि/ अस्यायम् अर्थः --- प्रमेयस्य घटादेः व्यवसायो विनिश्चय्ः नाधिगतिमात्रम् दृष्टे प्रमाणान्तरावृत्तिप्रसङ्गात्/ यतो यद् आश्रित्य यस्माद् वा "भवति" इत्य् अध्याहरः तद् एव नान्यत् प्रमाणम्/ "पक्षधर्मतानिश्चयः क्वचित् प्रत्यक्षतः" इत्य् अत्र यद् उक्तं धर्मोत्तरेण --- "यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता" इति तद् व्येति, एतद् एवकारेण दर्शयन्ति/ न हि प्रमेयव्यवसायः तद् आश्रित्य ततो वा भवति इति, यद् वक्ष्यते अत्रैव --- "अभेदात् सदृशस्मृत्याम्" [सिद्धिविनिश्चय 1.7] इत्यादि/ भवतु वा निर्विकल्पदर्शनात् तद्व्यवसायः, तथापि तन् न प्रमाणम् इति दर्शयन्न् आह --- स्वतः इति/ स्वतः स्वात्मनो न परम्परया विकल्पजननात्, उक्तदोषात् "तस्याश् चेद्" [सिद्धिविनिश्चय 1.2] इत्यादिकाद् वक्ष्यमाणकाच् च "अनुमाने ऽप्य् एवं प्रसङ्गात्" इत्य् अस्मात्/ एतेन सन्निकर्षादिर् अपि चिन्तितः/ यदि तर्हि स्वतो यतः प्रमेयव्यवसायः तत् प्रमाणम्, परोक्षज्ञानान्तरप्रत्यक्षप्रधानपरिणामज्ञानतः न स्वतः सद् एव प्रमाणं स्यात्; इत्य् अत्राह --- "यथास्वम्" इति/ स्वशब्दो ऽयं ज्ञानात्मवाचक इति, तस्य अनतिक्रमेण यथास्वं स्वव्यवसायेन सह तद्व्यवसायो यत इत्य् अर्थः/ अन्ये तु अन्यथावतार्य एतद् व्याचक्षते --- यदि तद्व्यवसायो यतो भवति तद् एव प्रमाणम् सर्वज्ञज्ञानम् एव प्रमाणं स्याद् इति; अत्राह --- यथास्वम् इति/ यद्य् अस्य ज्ञान्सय स्वग्रहणयोग्यं तस्य अन्तिक्रमेण इति/ तर प्रमातुं शक्यं योग्यं स्वप्रमेयम् इत्य् अनेन गतेः/ ननु मा भूत् तज्ज्ञानं प्रमाणं, सरस्यां तारानिकरम् इव चैतन्यस्वभावे पुंसि प्रमेयस्य अवभासनात् स एव प्रमाणम् इति चेत्; अत्राह --- ज्ञानम् इति/ "मतिश्रुतावधिमनःपर्यय्केवलानि ज्ञानम्" [तत्त्वार्थसूत्र 1.9] तत् प्रमाणम् न पुमान् तस्य प्रमातृत्वात् नित्यत्वप्रतिषेधाच् च/ ननु तद्व्यवसायफलं न ज्ञानं प्रमाणम् अपि तु स्वकारणार्थाकरम् इति चेत्; न; जलाद्यारोपहेतोर् मरीचिकादिदर्शनस्यापि प्रमाणतापत्तेः, ततो ऽपि सम्यग्ज्ञानपूर्विका सकलपुरुषार्थसिद्धिः स्याद् इति मरीचिकाद्यर्थिनो+++दिप्रसर्पणाद् इति गानुसरणम् अयुक्तं स्यात् (?) न चैवं तदनुसरणम् अयुक्तम् स्यात्/ न चैवं तदनुसरणदर्शनात्/ अथ जलादिज्ञानम् एव नापरं तत्समानकालभावि पूर्वकालभावि वा मरीचिकादिदर्शनम्; किं (p. 21) पुनर् इदं प्रमादभाषितम् --- "नो चेद् भ्रान्तिनिमित्तेन" [प्रमाणवार्त्तिक 3.43] इत्यादि/ तथा नीलादिविकल्पात् न प्राक् नापि सह निरंशदर्शनम् इति इदम् अपि प्रमादप्रभाषितम् --- "मनसोर् युगप्द्वृत्तेः" [प्रमाणवार्त्तिक 2.133] इत्यादि/ भवतु तद्धेतुस् तद्दर्शनम्, न तु तत्प्रमाणम् अप्रवृत्तिहेतुत्वात्, अन्यत् प्रमाणं विपर्यायाद् इति चेत्; अत्राह --- अन्यत इत्यादि/ स्वार्थविनिश्चयफलाद् यद् अन्यत् परस् ततो या प्रवृत्तिस् तस्यां विषयभूतायां यो ऽविसंवादो ऽविप्रतिपत्तिः तस्य नियमेन अवश्यंभावेन अयोगात्/ न हि लौकिकाः "प्रतिपरमणुभिन्ननिरंशदर्शनाद् वयं प्रवृत्ताः प्रवर्त्तामहे प्रवर्तिष्यामहे" इति प्रतिपद्यन्ते/ अभ्यासावस्थायाम् अपि स्थूलस्यैकस्य तद्ग्रहणाव्यवव्यापिनो जलादेर् दर्शनात्/ ननु तत्फलाद् अपि न दृश्यमाने प्रवृत्तिः; अनुभूयमानत्वात्, नापि भाविनि अप्रतिभासनाद् इति चेत्; न; पशूनाम् अपि तृणादौ प्रवृत्तिदर्शनात्/ निरूपयिष्यते चैतत् "व्यवसायात्मनो दृष्टेः" [सिद्धिविनिश्चय 1.5] इत्यादौ/ भवतु वा दर्शनात् प्रवृत्तिः तथापि तन् न प्रमाणम्; अन्यथा मरीचिकाजलज्ञानम् अपि स्यात्/ अविसंवादिप्रमाणम् इति चेत्; अत्राह --- अन्यत इत्यादि/ अन्यतो ऽविकल्पदर्शनात् प्रवृत्तौ सत्यां यो ऽविसंवादः दृष्टार्थप्राप्तिः तस्य नियमेन अयोगो निरंशक्षणिकपरमाणुदर्शनात् स्थूलओकस्थिरप्राप्तेः/ ननु व्यवसायफलाद् अपि प्रवृत्तौ न दृष्टस्य प्राप्तिर् अस्ति तत्काले तदत्ययाद् इति चेत्; न; चित्रैकज्ञानवत् दृश्यप्राप्ययोः कथञ्चिद् एकत्वस्याविरोधाद् इति/ करिष्यते अत्र+++प्रश्नः "पश्यन् स्वलक्षणान्य् एकम्" [सिद्धिविनिश्चय 1.10] इत्यादौ/ ननु मा भूत् क्षणिकनिरंशत्वादौ तदविसंवादः, दृश्यप्राप्ययोः एकत्वारोपान् नीलादौ स्याद् इति चेत्; अत्राह --- अन्यत इत्यादि/ अन्यत इति व्याख्यातार्थम्, प्रवृत्तौ इति च, अनन्तरम् अविसंवादस्य यो नियमः सर्वत्र दर्शनगोचरे भावः तस्यायोगात् नीलादौ योगो न पूर्वापरक्षणविवेके/ व्यवहारिणं प्रति तत्रापि तदविसंवादेन अभ्यासे प्रत्यक्षं भाविनि प्रमाणं भवेत्, अन्यथा प्रतिपन्नव्यभिचारस्यशङ्खे पीतज्ञानं प्राप्ये संस्थाने प्रमाणम् इति व्यर्थकम् इदम् अनुमानं नाम --- "एवं प्रतिभासो यः" [प्रमाणवार्त्तिकालंकार पृष्ठ 5] इत्यादि/ भवतु यत्रैव तद्योगः तत्रैव प्रमाणं स्यात् नान्यत्र इत्य् एकस्य प्रमाणेतरभावः/ व्यवहारतः सो ऽप्य् अस्तु इति चेत्; किं पुनर् इदं व्यवहाराद् अन्यत्र चिन्तितम् --- "प्रत्यक्षं कल्पनापोढम्" [प्रमाणवार्त्तिक 2.123] इत्यादि/ तथा चेत्; चातुर्विध्यकथनम् अयुक्तम् परमार्थतः तदसंभवात्/ अतो ऽयुक्तम् एतत् --- (p. 22) "न ह्य् आभ्याम् अर्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां विसंवाद्यते" इति/ "अभ्यासे भाविनि प्रवर्तकत्वात् प्रत्यक्षं प्रमाणम्" इति च/ ननु मा भूत् दर्शनं साक्षात् प्रवर्तकम् अविसंवादकं वा, तहापि तथाविधविकल्पजननात् तद् अपि तथाविधम् इति चेत्; अत्राह --- तद्धेतुत्वम् इत्यादि/ ननु च "तस्याश् चेत् जननात्" [सिद्धिविनिश्चय 1.2] इत्यादिना "प्रमेयव्यवसायः स्वतो यतः तद् एव ज्ञानम्" [सिद्धिविनिश्चय 1.4] इत्यन्तेन अयम् अर्थ उक्तः, तत् किम् अनेनेति चेत्; न; समाध्यन्तरप्रतिपादनार्थत्वाद् अदोषः/ तथा हि --- तस्य यथोक्तस्य विकल्पस्य हेतुः कारणम् तस्य भावः तत्त्वं दर्शनस्य यत् तत् सन्निकर्ष आदिर् यस्य इन्द्रियादेः तस्येव तद्वत्/ एतद् उक्तं भवति --- यथा चक्षुःश्रोत्रमनसाम् अप्राप्यकारित्वात् तज्ज्ञानं प्रति सन्निकर्षस्य सत्यस्वप्नज्ञानं प्रति इन्द्रियस्य अकारणत्वात् न तत्र सन्निकर्षादेर् मानता अपि तु ज्ञानस्यैव तथा "यत् सत् तत् सर्वं क्षणिकम्" इति व्याप्तिज्ञान्ं प्रति न दर्शनस्य कारणता तत्र तदभावात् न तत्र तत् प्रमाणम् अपि तु विकल्प एव/ अथ दर्शनम् अस्ति; तर्हि ततः सर्वस्य दर्शनात् सर्वस्य सर्वदर्शित्वम् अनुपायसिद्धम्, कथम् अन्यथा तस्य क्षणिकत्वेन व्याप्तिप्रतिपत्तिः --- "द्विष्ठसम्बन्धप्रतिपत्तिः" [प्रमाणवार्त्तिकालंकार 2.1] इत्यादि वचनात्/ प्रादेशिकी न च व्याप्तिः/ अथेयम् अपि नेष्यते; कथम् अनुमानं यतो द्वे प्रमाणे स्याताम्? व्यवहारेण तदङ्गीकरणात् अदोषश् चेत्; तर्हि व्यवहारेण उपगतेर् यथा प्राप्ये भाविनि प्रमाणम् उपगतं तथा तर अभ्युपगन्तव्यं तदर्था मार्गभावना व्यर्था, तद्भावनाया अनुमानरूपायाः तस्य प्राग् अपि भावात्/ संवृतिविकल्पश् चेत्; सिद्धं सन्निकर्षादिवत् तस्य तं प्रत्य् अव्यापिहेतुत्वम्/ तओत् यथा सन्निकर्षादिपरिहारेण सर्वत्र दर्शनम् एव अतः प्रमाणं तथा अत एव दर्शनपरिहारेण विकल्प एव प्रमाणम्/ अथ वा यद् उक्तं प्रज्ञाकरेण --- "भाविनि प्रवर्तकत्वात् साक्षाद् अभ्यासे दर्शनं प्रमाणम् अनभ्यासे तत्रानुमानजननात्" इति; तत्राह --- तद्धेतुत्वं पुनः इत्यादि/ तस्य अनुमानविकल्पस्य हेतोर् दर्शन्स्य भावः तत्त्वं "पुनः" इति उभयत्र पक्षान्तरसमुच्चये सन्निकर्षादेर् इव तद्वद् इति/ यथैव हि इन्द्रियार्थसन्निकर्षादिः अनुमानस्य न हेतुः तथा दर्शनम् अपि/ यदि पुनर् अचेतनत्वात् नेन्द्रियादि तद्धेतुः; कथं दर्शनस्य चेतनत्वम्? स्वतः प्रतिभासनाच् चेत्; न; शरीरसुखादिनीलादिव्यतिरेकेण परेण तत् प्रतिभासानभ्युपगमात्, शरीरादिप्रतिभासस्य विकल्पकत्वम् इति निरूपयिष्यते इति परस्य पाशारज्जू/ अथ अन्यस्य अभ्युपगमाच् चेतनत्वम्; (p. 23) सुखादेः अचेतनत्वं तथा स्यात् सांख्येन तदभ्युपगमात्/ तन् न दर्शनं सन्निकर्षादिवत् अनुमानविकल्पकारणम् इति स्थितम्/ ननु अभ्रान्तवात् सर्वत्र दर्शनम् एव प्रमाणं न विकल्पो विपर्ययाद् इति चेत्; अत्राह --- अभ्रान्तत्वे ऽपि इत्यादि/ अस्यायम् अर्थः --- तद्दर्शनं स्थूलस्तम्भाद्याकारेण अभ्रान्तं चेत्; "दूरस्थितविरलकेशेषु स्थूलप्रतिभासेन व्यभिचारात् न तहा प्रतिभासाद् अवयविसिद्धिः" इत्य् अस्य "सर्वम् आलम्बने भ्रान्तम्" [प्रमाणवार्त्तिकालंकार 3.196] इत्य् अस्य च व्याघातः/ कल्पनापोढत्वं च दुर्लभं तस्य सविकल्पकत्वात्/ अथ तेन भ्रान्तम्; अन्यस्य अभ्रान्तस्य अभावाद् अभ्रान्तम् इति अनर्थकत्वान् न वाच्यम्/ अथ व्यवहारेण तद् उक्तम्; विषयस् तस्य वक्तव्यः? जाग्रत्स्तम्भादिः इति चेत्; उक्तम् अत्र --- कल्पनापोढत्वं दुर्लभम् इति परस्य निकटसङ्कटप्रवेशः इति स न लभते तत्त्वविवेचनविकटाटवीम्/ यदि तु तन् न तस्य तत्राभ्रान्तत्वं नाम/ अभ्युपगम्य उच्यते अभ्रान्तवे ऽपि, "अन्यतः" इत्य् अनेन labdha"tA"pariNAmena सम्बन्धाद् "अन्यस्य" इति गम्यते/ कथं तथा इत्य् अत्राह --- सर्वथा इति/ नीलादिप्रकारेणेव पूर्वोत्तरक्षणविवेकादिप्रकरेणापि सर्वथा/ तस्मिन् सति किम्? इत्य् अत्राह --- निर्णयवशात् प्रामाण्यसिद्धेः अन्यस्य प्रमाणत्वस्थितेः कारणात् तदात्मकत्वं निर्णयात्मकत्वं तत्त्वसिद्धेः अभ्रान्तबुद्धेः प्रमाणस्य अभ्युपगन्तव्यम्/ कथं प्रामाण्यसिद्धिः? इत्य् अत्राह --- कथञ्चित् इति/ कथञ्चित् नीलादिप्रकारेण न प्रतिक्षणपरिणामादिप्रकरेण, तत्र व्यवहरिणो दर्शनव्यवहाराभावात्/ न हि स पश्यन् "प्रतिक्षणपरिणामादिकं पश्यामि" इति मन्यते, तदनुमानवैफल्यप्राप्तेः, तद्व्यवहारसमारोपयोर् विरोधात् न तद्व्यवच्छेदकरणात् तदर्थवत्/ अथ व्यवहारम् उल्लङ्घ्य तेनापि प्रकारेण तत्सिद्धिर् इष्यते गतम् इदम् --- "प्रामाण्यं व्यवहारेण" [प्रमाणवार्त्तिक 1.4] इत्यादि/ न च परमार्थप्रतिभासाद्वैते क्षणभङ्गादिसंभवः; सर्वविकल्पातीतत्वेन तदभ्युपगमात्/ ततो यथा व्यवहारेण क्षणभङ्गाद्यभ्युपगमः तथा तेनैव तर दर्शनं प्रमाणयितव्यम् इति साधूक्तम् --- कथञ्चिद् इति/ नन्व् अयम् अर्थः "अन्यतः" इत्यादेः तृतीयव्याख्यानेन दर्शितः तत् किम् अनेनेति चेत्; न; पूर्वं "प्रमाणम् अविसंवादि" [प्रमाणवार्त्तिक 1.1] इत्य् अस्यापेक्षया, इदानीं "कल्पनापोढम् अभ्रान्तम्" [न्यायबिन्दु 1.4] इत्य् अस्यापेक्षया इत्य् अदोषः/ उभयम् अप्य् एतत् निर्णये नान्यत्र इति मन्यते/ ननु यदि तत्त्वसिद्धेः तदात्मकत्वं न स्यात् को दोष इति चेत्? अत्राह --- अन्यथेत्यादि/ (p. 24) तत्त्वसिद्धेर् निर्णयात्मकत्वप्रकाराद् अन्येन अविकल्पकत्वप्रकरेण अन्यथा तद् अफलम् "अन्यतः" इत्य् एतद् अनुवर्तमानं वान्तम् इह संपद्यते/ तद् अन्यद् अफलम् अविद्यमानप्रयोजनं क्वचिद् अनुपयोगात्/ अत एव असाधनम् अप्रमाणम्/ एतद् अपि कुतः? इत्य् अत्राह --- असतः खरविषाणादेर् न विशेष्येत न भिद्येत "यतो ऽन्यथा" इत्य् अन्नेन सम्बन्धः/ ननु निर्णयात्मकत्वं नाम स्वार्थग्रहणात्मकत्वम् इति चेत्त्, तदसंभाव्यम् इति चेत्; अत्राह --- अकिञ्चित्कर इत्यादि/ न किञ्चित् करोतीति अकिञ्चित्करम् स्वापादिदर्शनं "सिद्धं यन् न परापेक्ष्यम्" [सिद्धिविनिश्चय 1.24] इत्यादि कारकावृत्तौ प्रतिपादयिष्यमाणं संशयः स्थाणुर् वा पुरुषो वेति ज्ञानम्, विपर्ययः स्थाणौ पुरुष इति तत्र वा स्थाणुर् इति वेदनं तौ करोतीति इति तत्करम्, पुनर् द्वन्द्वः तयोः व्यवच्छेदेन निरासेन निर्णयात्मकत्वम् नान्यथा/ ननु तद्व्यवच्छेदो नीलाद्यपेक्षायाम् अविकल्पदर्शने ऽप्य् अस्तीति चेत्; अत्राह --- अन्यथा इत्यादि/ येन प्रकारेण नीलादौ तद्व्यवच्छेद इति भावः, ततः तदात्मकत्वं तत्त्वसिद्धेः अभ्युपगन्तव्यम् इति स्थितम्/ ननु च "अज्ञातार्थप्रकाशो वा प्रमाणम्" [प्रमाणवार्त्तिक 1.5] इति वचनात् अगृहीतग्रहणाद् दर्शनम् एव प्रमाणं न विकल्पो विपर्ययाद् इति चेत्; अत्राह --- अनधिगत इत्यादि/ प्रमाणान्तरेण अप्रकाशितो 7नधिगतः स चासौ अर्थश् च तस्य अधिगन्तृ परिच्छेदकं यद् विज्ञानं त प्रमाणम् इत्य् अपि एवम् अपि न केवलं पूर्वप्रकारेण केवलम् अन्यानपेक्षा अनिर्णीतार्थस्य निर्णीतिः अभिधीयते/ अस्यानभ्युपगमे दूषणम् आह --- अन्यथा इत्यादि/ उक्तप्रकाराद् अन्यप्रकारेण अन्यथा अनधिगतार्थाधिगन्तृ दर्शनम् एव प्रमाणम् इत्य् अभिधीयते न निर्णयज्ञानम् इति मन्यते/ अतिप्रसङ्गात् नीलादाव् इव क्षणभङ्गादाव् अपि दर्शनस्यैव प्रमाणत्वात् तदनुमानम् अनर्थकं स्याद् इति अतिप्रसङ्गात् अनिर्णीतार्थनिर्णीतिः अभिधीयत इति पदघटना/ नन्व् अयम् अर्थः "दृष्टे प्रमाणान्तरावृत्तिप्रसङ्गात्" इत्य् अनेन प्रतिपादयिष्यते तत् किम् अनेन? तस्माद् अन्यथा व्याख्यायते --- स्थिरस्थूलस्वगुणावयवात्मकघटादिनिर्णीतिर् एव अनधिगतार्थाधिगन्त्री प्रतीयते/ तद् यदि ततो ऽन्यद् अनधिगतार्थाधिगन्तृ प्रमाणं कल्प्यते तर्हि तस्माद् अप्य् अन्यत् तथाविधं तस्माद् अप्य् अन्यत् इत्य् अनवस्था अतिप्रसङ्गः तस्माद् अनिर्णीतार्थनिर्णीतिः अभिधीयते/ यत् पुनर् उक्तम् --- "तत् प्रमाणम्" इति/ तर प्रमीयते अनेन तत् प्रमाणम्, करणकारकम्, तच् च स्वार्थपरिच्छित्तिक्रियां प्रति साधकतमम् एव युक्तम्/ न चेत् कद् अर्थयन्न् आह --- अधिगतमात्रस्य इत्यादि/ स्वकारणार्थाकारदर्शनमात्रस्य/ कथंभूतस्य? इत्य् आह --- विसंवादकस्य निरंशानेकक्षणिकपरमाणुदर्शने स्थूलैकस्थिरघटादिप्रापकत्वेन विप्रलम्भकस्य (p. 25) साधकतमत्वानुपपत्तेः कारणात् तन्निर्णीतिर् अभिधीयते/ "विसंवादकस्य" इत्य् एतद् विशेषणम् अपि हेतुर् द्रष्टव्यः/ ततो ऽयम् अर्थो भवति --- अधिगतिमात्रं स्वार्थप्रतिपत्तिं प्रति न साधकतमं विसंवादकत्वात् इन्दुद्वयदर्शनवद् इति न प्रमाणम्/ अतः सैवाभिधीयते/ पुनर् अपि हेत्वन्तरम् आह --- "साधनान्तरेत्यादि/ अधिगतिमात्रसाधनाद् अन्यत् नीलादौ विकल्पज्ञानं क्षणिकादाव् अनुमानं तदन्तरं तत् अपेक्ष्यते यस्य गोचरस्य विषयस्य/ क्वचित् "साधनान्तरापेक्षगोचरस्य" इति पाठस् तत्रापि साधनान्तरम् अपेक्ष्यत इति तदपेक्षो गोचरो यस्य तस्य साधकतमत्वानुपपत्तेः तन्निर्णीतिः अभिधीयते/ अत्रापि पूर्ववत् साधनेत्यादि विशेषणम् अपि हेतुर् द्रष्टव्यः/ तद् यथा --- अधिगतमात्रं तत्त्वप्रतिपत्तौ न साधकतमं साधनान्तरापेक्ष्यगोचरत्वात् सन्निकर्षादिवत्/ ततः सूक्तम् --- अनिर्णीतिर् अभिधीयते इति/ ननु निर्णीतेर् अनधिगतसामान्यार्थाधिगमे ऽपि अनधिगतस्वलक्षणाधिगमाभावात् अनधिगमाभावात् अनधिगतार्थाधिगन्तृ प्रमाणम् इत्य् अनेन साभिधीयते/ तत्र अर्थशब्देन स्वलक्षणाभिधानात् ततो दर्शनम् एव अभिधीयत इति चेत्; अत्राह --- तद् इत्यादि/ तेन अधिगतिमात्रेण अनधिगतस्य ज्ञानान्तरेण अविषयीकृतस्य स्वलक्षणस्य अर्थक्रियासमर्थार्थरूपस्य अधिगताव् अपि परिच्छित्ताव् अपि/ अपिशब्दो ऽभ्युपगमसूचकः/ न खलु अन्येन अधिगतम् अन्यद् वा स्वलक्षणम् अधिगच्छद् दर्शनं प्रतीयते/ तस्यां किं प्राप्तम्? इत्य् अत्राह --- दृष्टे दर्शनेन विषयीकृते नीलादाव् इव क्षणभङ्गे प्रमाणान्तरस्य नौमानस्य गृहीतग्राहित्वभयाद् अप्रवृत्तिप्रसङ्गात् कारणात् तन्निर्णीतिः अभिधीयते/ एवं हि अनिश्चितनीलक्षीणकत्वयोर् निश्चयाद् विकल्पानुमान्योः अपूर्वार्थता लभ्यते इति भावः/ ननु मा भूद् अनिश्चितक्षणभङ्गनिश्चयात् प्रमाणान्तरं तत्र वृत्तिमत्, अपि तु क्षणिके अक्षणिकज्ञानसमारोपव्यवच्छेदकरणात् स्याद् इति चेत्; अत्राह --- समान इत्यादि/ समाने सदृशे अत्र भूते दर्शनेन दृष्टे यः समारोपः विपर्ययज्ञानविशेषः तस्य व्यवच्छेदे निरासे संवृत्यनुमान्योः दर्शनोत्तरविकल्पानुमानयोः न कश्चिद् विशेषः भेदः/ अनुमानं चेत्; संवृतिर् अपि प्रमाणं स्याद् इत्य् अर्थः/ ननु यथा क्षणिके अक्षणिकत्वसमारोपो नैवं नीले अनीलत्वसमारोपो यत्तद्व्यवच्छेदाय "समान" इत्याद्य् उच्यते इति चेत्; अयम् अत्राभिप्रायः --- यथा पूर्वापरक्षणयोः तद्व्याप्तसमारोपव्यवच्छेदाद् अनुमानम् अर्थवत् तथा मध्यक्षणे स्थूलओकरूपे "सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इत्य् अनेन परमाणुदर्शनारोपव्यवच्छेदात् संवृतिर् अपि अर्थवती स्याद् इति/ मरीचिकायां तोयसमारोपव्यवच्छेदाद् वा तयोः विशेषं दर्शयन्न् आह परः --- साक्षात् इत्यादि/ साक्षाद् अव्यवधानेन अनुभवाद् दर्शनाद् उत्पत्तिः नार्थात् संवृतेः इति अनुभवानुकृतप्रवृत्तिविषयानुकरणात् न तस्या भिन्नो व्यापार इति मन्यते/ (p. 26) अत्रोत्तरम् आह --- महान् अपराधः/ उपहासपदम् एतत्, अल्पीयसो ऽप्य् अपराधस्य अभावे ऽपि अभिधानात्/ ततः तदुत्पत्तौ नितराम् अर्थविषयत्वसिद्धेः अनुमितेर् इव अर्थप्रतिबन्धाद् एकविषयत्वञ् च न विरोधि सर्वज्ञेतरज्ञानवत् सन्तानविरोधिसर्वज्ञोतरज्ञानवत्/ सन्तानभेदो ऽत्रापि व्यवहारश् च/ प्रतिपत्तुः इत्याद्युपसंहरन्न् आह --- प्रतिपत्तुः इत्यादि/ उत्तरं विकल्पज्ञानं प्रमाणं तस्य उत्तरस्य साधनभावात् हेतुत्वात्, न तु नैव पूर्वकं सन्निकर्षदर्शनादि प्रमाणम् इति/ कुत एतत्? इत्य् अत्राह --- अनुमाने ऽपि इत्यादि/ न केवलं विकल्पे किन् तु अनुमाने ऽपि एवम् उक्तवत् प्रसङ्गात् तत्रापि साधनावभास्येव ज्ञानं तत् कारणं प्राप्ये प्रमाणं स्यात् नानुमानम्/ प्रमेयाविषयीकरणम् अन्यत्रापि इति भावः/ यद् उक्तं प्रज्ञाकरेण --- "अभ्यासे दर्शनम् अविकल्पकम् अन्यदा अनुमानं प्रवर्तकत्वात् प्रमाणम्/ निर्णीतेः पुनः क्वचिद् अप्य् अनुपयोगात् पक्षान्तरासंभवाद् अप्रमाणता/" इति/ तत्र अनभ्यासे सति अभ्यास इति अनभ्यासे निर्णीतेः उपयोगं दर्शयन्न् आह --- व्यवसायात्मन इत्यादि/ व्यवसायात्मनो दृष्टेः संस्कारः स्मृतिर् एव वा/ दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत्//4॥ दर्शनाभ्यासपाटवप्रकरणादेः दृष्टसजातीयसंस्कारस्मृतिप्रबोधे स्वभावव्यवसायम् अन्तरेण क्षणभङ्गादाव् अपि लिङ्गानुसरणम् अनुपपन्नं तदविशेषान् नीलादिवत्/ अस्यायम् अर्थः --- सुखसाधनस्य सुखस्य च पूर्वं या दृष्टिः तस्याः संस्कारः स्मृतिबीजम् आत्मपरिणमो "जायते" इत्य् अध्याहारः/ स्मृतिर् वा स्मरणं च दृष्टेर् जायते इति/ ननु दृष्टेः संस्कारः, ततः स्म्र्तिर् न दृष्टेः इति चेत्; न; उत्तरदृष्टेः संस्कारसहकारिणः तदुद्भवाद् अदोषः/ नन्व् एको ऽयं दृष्टिशब्दः कथम् अमुम् अर्थं प्रतिपादयति? आव्र्त्त्याभिसम्बन्धाद् एकस्यादृष्टेः उभयत्र व्यापाराद् भेदावगतिः/ क्व पुनः स्मृतिः तद्धेतुश् च दृष्टिः प्रवर्तत इति चेत्? अत्राह --- दृष्ट इति/ संस्कारहेतुदृष्ट्या विषयीकृतो दृष्टो ऽर्थ उच्यते/ अत्र उत्तरा दृष्टिः तत्कार्यभूता स्मृतिः प्रवर्तते, कथम् अन्यथा "अयं मया दृष्टः" इति प्रतीतिः? अनेन पूर्वोत्तरदर्शनसंस्कारस्मृतीनाम् एकविषयत्वं दर्शयति/ तथा दृष्टसजतीये दृष्टश् चासौ उत्तरव्यक्त्यपेक्षया सजतीयश् च तत्र संस्कारः/ स कुतः? इत्य् अत्राह --- दृष्टेः इति/ यत्र संस्कारः/ तद्दर्शनात् तत्रैव च स्मृतिः/ सापि कुतः? इत्य् अत्राह --- दृष्टेः इति/ सा क्व? इत्य् अत्राह सजातीये दृष्टेन पूर्वदर्शनविषयेण (p. 27) सजातीये सदृशे उत्तरस्वव्यक्तिविशेषे/ एतद् उक्तं भवति --- एकदा जलव्यक्तिं स्नानादिहेतुम् उपलब्धवतः तत्राहितसंस्कारस्य पुनः तत्सदृशव्यक्तिदर्शनात् तत्समाने दृष्टे स्मृतिः इति/ अनेन पूर्वोत्तरदर्शनसंस्कारस्म्र्तीनां सदृशविषयत्वं कथयति/ अन्ये तु "दृष्टे संस्कारः दृष्टजातीये स्मृतिः" इति व्याचक्षते/ तेनायम् अर्थो लभ्यते न वेति चिन्त्यम्/ किञ् च, यदि दृष्टे संस्कारः, स्मृत्यापि तत्रैव भवितव्यम् "अनुभूते स्मृतिः" इति वचनात्/ न हि पूर्वसमुद्रदर्शनहितसंस्कारस्य तत्सदृशे पश्चिमसमुद्रे स्मृतिर् युक्ता/ कथंभूतायाः दृष्टेः? इत्य् अत्राह --- व्यवसायात्मनो निर्णयात्मिकाया एव/ कुत एत? इत्य् अत्राह --- नान्यथा अन्येन निर्विकल्पक्प्रकारेण या दृष्टिः तस्याः न संस्कारः स्मृतिर् वा/ क्वेव? इत्य् अत्राह --- क्षणिकादिवत् आदिशब्देन निरंशत्वादिपरिग्रहः, तत्रेव तद्वद् इति/ ननु च तस्याः संस्कारः स्मृतिर् एव इति वक्तव्यम्, किं वाशब्देन, तम् अन्तरेण समुच्चयगतेः? न; अनुक्तसमुच्चयार्थत्वाद् अदोषः/ अनुक्तं हि अनेन प्रत्याभिज्ञोहानुमानादिकं समुच्चीयते/ ततो ऽयम् अर्थो लभ्यते --- पूर्वसुखसाधनदर्शनाहितसंस्कारस्य पुनस् तस्य तत्समानस्य वा दर्शनाद् दृष्टे स्मृतिः, ततस् तद् एवेदं तेन सदृशम् इति वा प्रत्यभिज्ञानम्, ततो ऽपि "पूर्ववद् एतत् सुखसाधनसमर्थम्" इति तर्कः, अस्माद् अपि "अनुमेये प्रवर्तमानस्य सुखप्राप्तिर् भविष्यति" इत्य् अनुमानम्, ततः प्रवृत्तिः अर्थप्राप्तिर् इति/ वक्ष्यते च --- "अक्षज्ञानैर् अनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन्/ आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते॥" [सिद्धिविनिश्चय 1.28] इति/ ननु च यद् उक्तं सुखस्य तत्साधन्सय च दृष्टेः संस्कार इति; तत्रेदं चिन्त्यते --- "इदं सुखसाधनम्" "अस्माद् इदं सुखम्" इति कुतः प्रतीयते? न तावत् तत्साधनदर्शनात्; तत्काले सुखानुत्पादात्, अनुत्पन्नं च न तेन गृह्यते/ नापि सुखदर्शनात्; अस्यापि समये तत्साधनात्ययात्/ नापि तत्समुदायेन; क्रमभाविनोः तदभावात्/ पूर्वोत्तरकालभाविदर्शनम् एकं विप्रतिषिद्धम्, सर्ववस्तुनः क्षणिकत्वात्/ अथ "अस्माद् इदम् उत्पद्यते" इति आत्मा प्रतिपद्यते; सो ऽपि यदि सत्तामात्रेण, +++तव्य इति सुप्तमूर्च्छितादिष्व् अपि प्रसङ्गः/ अथ दर्शनपर्यायात्; पूर्ववत् प्रसङ्गः/ तन् न सुखतत्कारणयोः दर्शनात् तद्भावसिद्धिः/ नाप्य् अनुमानात्; तस्य तत्पूर्वकत्वेन तदभावे अभावात्/ एतेन पूर्वदर्शनादेः उत्तरोत्तरसंस्कारादिजन्मप्रतिपत्तिः निरस्तेति/ अत्र प्रतिविधीयते सुखसाधन्दर्शनस्य तद्ग्रहणाभिमुख्यम् अजहत एव सुखग्रहणपरिणामोपपत्तेः अप्रतिषेधः/ वक्ष्यते चैतद् अत्रैव द्वितीयप्रस्तावे --- "पूर्वपूर्वस्य स्वविषयग्रहणानुबन्धम् अजहत एव उत्तरोत्तरं प्रति साधकतमत्वात् स्मार्तज्ञानवत्/" [सिद्धिविनिश्चय 2.15] इति/ (p. 28) न चेदम् अप्रातीतिकम्, "अस्माद् भावात् मे सुखभावः" इति प्रतीतेः/ तदपलापे स्तम्भादिदर्शनम् अपि दुर्निरीक्षं प्रसजतीति प्रतिपादयिष्यते/ "युगपद् एकम् अनेकाकारं व्याप्नोति जानातीति वा, न क्रमेण इति परमगहनम् एतत्! ततः सिद्धा सुखतत्साधनयोर् हेतुफलभावप्रतीतिः/ एतेन दर्शनादिसंस्कारादीनाम् अपि सा चिन्तिता/ यत् पुनर् उक्तम् --- पूर्वोत्तरदर्शन्संस्कारस्मृतीनाम् एकविषयत्वं कुतः प्रतीयते इति? तद् अप्य् एतेन नोत्सृष्टम्/ ननु भवत्व् एवम्, तथापि प्रवृत्तिकाले सुखाप्रतिपत्तौ कथं तत्र दृश्यमानस्य हेतुता प्रतीयेत यतस् तत्र प्रवृत्तिः स्यात्, प्रतिपत्तौ वा न प्रवृत्तिः तदैव सुखप्राप्तेः/ अथ प्रवृत्त्युत्तरकलं सुखप्रतिपत्तिः तर्हि तसाधनप्रतिपत्तौ प्रवृत्तिः तस्याश् च सुखवत् प्रवृत्तिः स्यात् प्रतिपत्तौ वा न प्रवृत्तिः तदैव सुखप्राप्तेः अथ प्रवृत्त्युत्तरकालं सुखप्रतिपत्तिः, तर्हि तत्साधनप्रतिपत्तौ प्रवृत्तिः, तस्याश् च सुखप्रतिपत्त्या तत्साधनप्रतिपत्तिः इत्य् अन्योन्यसमाश्रयः/ अथ सुखसाधनस्य पूर्वस्य तत्सदृशस्य वा पुनर्दर्शनाद् एवं भवति "इदं सुखसाधनं तत्त्वात् पूर्वसदृशत्वात् पूर्ववत्" इति ततः प्रवृत्तिः/ नन्व् इदम् अनुमानम् तच् चेत् सुखं न प्रत्येति, कथं तत् प्रति कस्यचित् कारणताम् अवैति? कार्यप्रतिपत्तिनान्तरीयकत्वात् कारणताप्रतिपत्तेः/ प्रत्येति चेत्; उक्तम् अत्र प्रवृत्तिर् न स्याद् इति/ यदि पुनर् न सिद्धतया अपि तु साध्यतया तत् प्रत्येति; तर्हि साध्यतया असतः, तस्य च प्रतीतिर् इत्य् अतिसाहसम्, इति कस्यचित् सुखसाधन्स्याप्रतिपत्तेर् न तत्र प्रवृत्तिः/ सुख इति चेत्; न; तस्य दर्शनेतरविकल्पद्वये पूर्ववत् प्रसङ्गः/ तन् न कुतश्चित् प्रवृत्तिर् इति किं "व्यवसायात्मनः" इत्यादिना इति चेत्; अत्रोच्यते --- दृश्यदर्शनेन पूर्वोत्तरक्षणयोर् अदर्शने ताभ्यां तस्य कुतस्तृद्यत्ता प्रतिपत्तिः यतः प्रत्यक्षसिद्धा क्षणिकता स्याद् इति नेदं सुभाषितम् --- "यद् यथावभासते तत् तथैव परमार्थसद्व्यवहारावतारि यथा नीलं नीलतया भासमानं तथैव तद्व्यवहारावतारि, अवभासन्ते च भावाः क्षणिकतया/" इति/ अथ दृश्यदर्शनेन तयोर् दर्शनम्; दृश्यसमकलता तथैव पराभ्युपगमात्/ तयोर् अपि पुनः अन्याभ्यां पूर्वोत्तरक्षणाभ्यां त्र्युट्यत्ताप्रतिपत्तौ अन्ययोर् अपि तेन दर्शनं पुनः तयोर् अपि ततो ऽन्याभ्यां त्रुट्यत्ताप्रतिपत्तौ दर्शनं तेन तयोर् इत्य् एककालता सकलसन्तानक्षणानम् इति नित्यताप्रतिपत्तिवत् क्षणिकताप्रतिपत्ताव् अपि युगपत् जन्ममरणावधिदशाप्रतिपत्तिर् इति तदैव जातो मृतश् च स्यात्/ अथ दृश्यस्य दर्शनेन यथास्वकालं तयोर् दर्शनम्; सुखस्यापि तथैव दर्शनम् इति न दृश्ये तत्साधने प्रवृत्तिविरोधः/ (p. 29) स्यान् मतम् --- पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य त्रुट्यत्ता स्वभावभूता, ततः तयोर् अदर्शने ऽपि तद्दर्शनाद् एव प्रतीयते; तर्हि तस्य सुखहेतुता तथा किन् न प्रतीयते सुखादर्शने ऽपि? न हि सापि ततो भिन्ना/ नन्व् एवं सर्वस्यापि भावदर्शनाद् एव तत्प्रतीतेः सुखार्थिनो दुःखसाधने प्रवृत्तिः सुखहेतोर् वा निवृत्तिः भ्रान्त्या न स्याद् इति चेत्; न; त्रुट्यत्ताप्रतिपत्ताव् अपि ससमानम् इति तदनुमानम् अनर्थकम्/ समारोपकल्पनम् अन्यत्रापि/ तथा सति कथं सुखसाधने प्रवृत्तिर् इति चेत्? त्रुट्यत्तायां कथम्? समारोपयवच्छेदात्; प्रकृते समः समाधिः/ यथैव च घटादौ सत्त्वादेः क्षणिकत्वेन व्याप्तिदर्शनाद् अन्यत्र ततः त्रुट्यत्ता अनुमीयते तथा आकारविशेषस्य पूर्वं सुखहेतुत्वेन व्याप्ततया दृष्टस्य पुनः क्वचिद् दर्शनात् सुखहेतुता अनुमीयताम्/ ननु उक्तम् अत्र अनुमानेन सुखाप्रतिपत्तौ कथं तद्धेतुताप्रतिपत्तिः? प्रतिपत्तौ न प्रवृत्तिर् इति चेत्; इदम् अप्य् उक्तम् --- तेन पूर्वोत्तरक्षणाविषयीकरणे कथं तत्सम्बन्धिनी त्रुट्यत्ता मध्यक्षणस्य प्रतीयते यतः समारोपो निवर्तेत/ तद्विषयीकरणे च एकक्षणभाविना सन्तानस्य इति/ एतेन एतद् अपि निरस्तं यद् उक्तं परेण --- "यद्य् अपि दृश्यस्य सुखादर्शने ऽपि तद्धेतुता प्रतीयते तथापि निश्चेतुं न शक्यते" इति; कथम्? त्रुट्यत्तायाम् अपि समानत्वात्/ भवतु वा तदनिश्चयः तथापि को दोषः? तद्दर्शनं प्रवृत्तिहेतुर् न स्याद् इति/ कथं त्रुट्यत्तादर्शनम् अनिश्चितम् अनुमानहेतुः, येन "यद् यथावभासते" इत्यादि सूक्तम्? एतद् अनिश्चितम् अनुमानस्य कारणं न पूर्वं प्रवृत्तेर् इति महती प्रेक्षाकारिता! यदि च, कार्यानवधारणक्षणे अस्य कारणतानवधारनम्; तर्हि कथं प्राप्यानवधारणे दृश्यस्य ततो विवेकावधारणम्, येनात्र पक्षत्रयम् उत्थापितम् --- "दृश्यप्राप्ययोः एकत्वाध्यवसायिनं प्रति प्राप्ये प्रत्यक्षं प्रमाणम्, अन्यं प्रति तदाभासम्, अवधारितविवेकं प्रति अनुमानम्" इति? व्यवहारेण तदुत्थापितम् इति चेत्; तेनैव कार्यानवधारणे ऽपि कारणतावधारणम् इति कारणे प्रवृत्तिसंभवाद् अलं भाविनि प्रवृत्त्या, एकान्ते तदर्थेन कारणत्वोपवर्णनेन वा, व्यवहारविपर्ययात्/ परमार्थे ऽपि चित्रैकज्ञानाद्वैतरूपे नीलाकारः पीताद्याकारान् अनात्मसात्कुर्वन्न् अपश्यन् वा यथा तत्साधारणीं बोधरूपताम् आत्मसात्करोति पश्यति वा तथा कार्यानवधारणे ऽपि कारणतावधारणं कारणदर्शनेन/ सर्वविकल्पातीते ऽपि तस्मिन् इदम् एव वक्तव्यम्; तथा हि --- कारणत्वादिविकल्पानां प्रतिपत्तौ कस्यचित् तद्विविक्ततावित्तिः/ न हि अप्रतिपन्नमशकस्य "नेह मशकाः सन्ति" इति निर्णीतिर् अस्ति/ तथा चेत्; सुस्थितं तदद्वैतम्! अप्रतिपत्तौ चेत्; प्रकृतम् अनुषङ्गि/ ततो यथा कस्यचित् तद्विविक्तस्य दर्शनात् तद्भावव्यवहारः (p. 30) तथा आकारविशेषदर्शनात् हेतुताव्यवहारो ऽपि साध्यते इति सूक्तं व्यवसायात्मन इत्यादि/ ननु यद् उक्तम् --- "नान्यथा क्षणिकादिवत्" इति; तत्र यदि नाम निर्विकल्पदृष्टेः क्षणिकादौ संस्कारादिर् न जायते, तथापि नीलादौ जायते दृष्टत्वात्/ न च दृष्टम् अन्यथा कर्तुं शक्यम्/ न च "दर्शनम्" इत्य् एव सर्वत्र स्वगोचरे संस्कारादिहेतुः; अन्यथा व्यवसायात्मकम् अपि तथा इति गृहीतप्रघट्टकादिविस्मरणादि न भवेत्/ अथ तत् दर्शनपाटवादिकम् अपेक्षते; प्रकृतम् अपि तथैव अपेक्षते इति तदभावान् न क्षणिकादौ संस्कारादिः, अन्यत्र तु अस्ति विपर्ययाद् इति चेत्; अत्रोत्तरम् आह --- दर्शनेत्यादि/ प्रतिपत्तिगौरवं दर्शनपाटवम् इति/ तच् च संस्कारादिकार्ये सामर्थ्यम्, मुहुर्मुहुः चेतसि परिमलनम् अभ्यासः, तौ आदी यस्य प्रकरणादेः स तथोक्तः तस्मात् दृष्टसजातीयसंस्कारस्मृतिप्रबोधे दृष्टः पूर्वदर्शनगोचरः स चासौ सजतीयश् च सदृशः उत्तरविशेषेण, उपलक्षणम् एतत्, ततः तेनैको ऽपि दृष्ट इत्य् उच्यते, तत्र संस्कारश् च स्मृतिश् च तयोः प्रबोधे उत्पादे अभ्युपगम्यमाने/ किम् अन्तरेण? इत्य् अत्राह --- स्वभावव्यवसायम् अन्तरेण दर्शनस्य स्वरूपभूतनिर्णयम् अन्तरेण संस्कारस्मृतिवचनम् अप्य् उपलक्षणम् इति प्रत्यभिज्ञानादिपरिग्रहः/ तत्र किं स्यात्? इत्य् अत्राह --- क्षणभङ्गादाव् अपि आदिशब्देन स्वर्गप्रापणसामर्थ्यादिपरिग्रहः, न केवलं नीलादौ इति अपिशब्दार्थः, लिङ्गानुसरणं हेत्वाश्रयणम् उक्तम् अनुपपन्नं प्रत्यक्षत एव तत्सिद्धेर् इति मन्यते/ कुत एतत्? इत्य् अत्राह --- तदविशेषात् तस्य दर्शनपाटवादेः अविशेषात् क्षणभङ्गादाव् अपि/ निदर्शनम् आह --- नीलादिवत् तत्रेव तद्वद् इति/ न हि दर्शनं स्वविषये पाटवेतरात्मकं तद् अतिप्रसङ्गात्/ अभ्यासो ऽपि मुहुर्मुहुः क्षणिकदर्शनस्यतद्विकल्पस्य वा वृत्तिः सौगतानां विद्यते, तथा अर्थित्वादयो ऽपि/ न च तत्र तत्प्रबोधः/ तन् न तत्कार्यम्/ प्रयोगश् चात्र --- यस्मिन्न् अविकले ऽपि यन् न भवति तन् न तत्कार्यम्, यथा अविकले ऽपि चक्रादौ अभवन् पटो न तत्कार्यः, अविकले ऽपि च दर्शन्पाटवाभ्यासादौ न भवति क्षणिकादौ संस्कारादिः इति/ विपर्ययप्रयोगः --- यस्मिन्न् अविकले यद् भवति तत् तस्य कार्यम्, यथा अविकले चक्रादौ भवन् घटः तस्य कार्यः, भवति च निर्णये ऽविकले संस्कारादिः इति/ ननु "दर्शनपाटवादेः" इत्य् अस्तु किम् अभ्यासग्रहणम् इति (p. 31) चेत्; उभयत्र आदिशब्दसम्बन्धार्थम् --- दर्शनपाटवादेः अभ्यासादेः इति/ तेन एकत्र आदिशब्देन दर्शन्प्रतिबन्धकस्य गुणान्तरारोपस्य "नो चेद् भ्रान्तिनिमित्तेन" [प्रमाणवार्त्तिक 3.43] इत्यादिना प्रतिपादितस्य वैकल्यं गृह्यते/ यद् वक्ष्यते अत्रैव --- "दर्शनपाटवाद्यविशेषे ऽपि" इत्यादि/ परत्र आदिशब्देन अर्थित्वादिपरिग्रहः/ यदि वा, सर्वत्र अभ्यासस्य प्राधान्यप्रदर्शनार्थम् अभ्यासग्रहणम्/ यद् उक्तं परेण --- "अभ्यासे प्रत्यक्षम् अनभ्यासे अनुमानं प्रमाणम्" इति/ तत्र क्षणभङ्गादाव् इव नीलादाव् अपि अभ्यासविरहे कुतः संस्कारादिः यतो ऽनुमानम्? एवं तर्हि "दृष्टसजातीयसंस्कारादिप्रबोधे" इति वक्तव्यं नार्थः स्मृतिग्रहणेनेति चेत्; तत् क्रियते उत्तरार्थम्/ तत्र हि स्मृतिर् एव प्रधानतया चिन्त्ययिष्यते "अभेदात् सदृशस्मृत्याम्" [सिद्धिविनिश्चय 1.6] इत्यादौ/ अनेन व्यतिरेकमुखेन कारिकार्थो विवृतः/ इमम् एवार्थं समर्थयमानः प्राह --- आधत्ताम् इत्यादि/ आधत्तां क्षणिकैकान्तस्वार्थसंवित् पटीयसी/ सदाभ्यासात् स्मृतिं सापि दृष्टसंकलनादिकम्//5॥ सदृशापरोत्पत्तिविप्रलम्भान् नावधारयतीत्य् असमञ्जसम्; सर्वथा सादृश्यासंभवात्/ वैलक्षण्यानवधारणे अतिप्रसङ्गः/ तद्विकल्पकारणव्यतिरेक इत्य् अपि तादृग् एव/ स्वार्थदृष्टिस्मृत्योः स्वभावव्यवसायाभावे कुतः संकलनाज्ञानं यतः सङ्केतस्मृत्यादयः? निर्विकल्पकदृष्टाव् अपि सजातीयाध्यवसायादिः सुप्तप्रबुद्धवच् चेत्; न; अर्थदर्शनभावे ऽपि तदनुषङ्गात्/ ननु अयम् अर्थो ऽनन्तरकारिकावृत्ताव् उक्तः/ न च पुनस् तस्यैवाभिधाने स एव समर्थितो नाम अतिप्रसङ्गात् किन् तु अन्यस्माद् धेतोः, स चात्र नोक्तः, तस्मात् "उक्तार्थो ऽनन्तरश्लोको ऽयम्" इत्य् अनन्तवीर्यः/ अस्यायम् अर्थः --- आधत्तम् आधत्तां क्षणिकैकान्तस्वार्थसंविद् इति/ क्षणिक इति भावप्रधानो निर्देशः, ततः क्षणिकत्वम् एकः असहयः अन्तो धर्मो ययोः स्वार्थयोः तयोः संवित् दृष्टिः/ कथम्भूता? इत्य् अत्राह --- पटीयसी पटूतरा/ कदा? इत्य् अत्राह --- सदा सर्वकालम्/ कुतः? अभ्यासात्/ किम्? इत्य् अत्राह --- स्मृतिविकल्पम्/ स्मृतिः किं कुर्यात्? इत्य् अत्राह --- सापि स्मृतिर् अपि दृष्टसंकलनादिकम् दृष्टस्य पूर्वदर्शनेन विषयीकृतस्य उत्तरपर्यायेण सह एकत्वेन सादृश्येन वा समीचीनं कलनं निर्णयनं येन तत् संकलनं प्रत्यभिज्ञानम्, आदिशब्देन तर्कादिकं गृह्यते तद् आधत्ताम् इति/ यद् उक्तम् --- "क्षणभङ्गादाव् अपि लिङ्गानुसरणम् अयुक्तं तदविशेषात्" इति; तत्राह --- सदृशापरोत्पत्तिदर्शन इत्यादि/ विवृतार्थम् एतत्/ सदृशस्य पूर्वेण समानजातीयस्य अपरस्य क्षणस्य या उत्पत्तिः उत्पत्तिविषयं दर्शनम् उत्पत्तिः विषयिणि विषयशब्दोपचारात्/ न खलु तदुत्पत्तिर् एव विप्रलम्भहेतुः, सर्वदा प्रसङ्गात्/ तया विप्रलम्भः गुणान्तरारोपः तस्मान् नावधारयति (p. 32) न निश्चिनोति "क्षणभङ्गादिकम्" इति विभक्तिपरिणामेन सम्बन्धः/ तत्र संस्कारादिमान् न भवति जनः इत्य् अर्थः/ तस्य उत्तरम् आह --- इत्य् असमञ्जसम् इत्यादि/ इत्य् एवं परमतम् असमञ्जसम् अयुक्तम्/ कुत एत? इत्य् अत्राह --- सर्वथा सर्वप्रकारेण सादृश्यासंभवात्, पूर्वोत्तरक्षणयोः सारूप्यसंभवनाया अपि विरहात्/ तथा हि --- पूर्वपूर्वनित्यसमारोपक्षणाद् उत्तरोत्तरसमारोपक्षणो यदि सर्वात्मना सदृशो जायते तेन तर्हि पूर्वतत्क्षणवत् उत्तरस्यापि उत्तरतत्क्षणोत्पादनस्य सामर्थ्यम्, एवम् उत्तरोत्तरस्येति आसंसारं न क्षणोपरमः/ न हि अनुमानेन पूर्वस्मिन् समर्थे उत्तरं कार्यं निवारयितुं शक्यते, तस्मिन् सति अवश्यंभावात्/ नापि तत्सामर्थ्यम्; सतो निवारणायोगात्/ "तस्य शक्तिर् अशक्तिर् वा या स्वभावेन संस्थिता/ नित्यत्वादचिकित्स्यस्य कस् तां क्षपयितुं क्षमः॥" [प्रमाणवार्त्तिक 2.22] एवं सर्वभावेषु वाच्यम्/ तथा सति चरमक्षणाभावः स्याद् इति चेत्; अयम् अपरो ऽस्य दोषो ऽस्तु/ तन् न पूर्वोत्तरतत्समारोपक्षणयोः तत्त्वे नैव उत्तरकार्यजननसामर्थ्येनापि सादृश्यम्/ अपि च, यथा पूर्वस्य उत्तरं प्रति कारणत्वम्, एवं चेत् तस्यापि तप्रतिकरणत्वम्; युक्तं सर्वात्मना सादृश्यम्/ न चैवम्, आत्मनि अर्थक्रियाविरोधात्/ अथ पूर्वस्मात् तत्समारोपक्षणात् क्षणक्षयानुमानसहायाद् अपरो ऽपरजनने असमर्थो ऽसमर्थतरो ऽसमर्थतमो जायते; तर्हि न तत्समारोपत्वेन सादृश्यम् उक्तप्रकारेण/ अन्यथा भवति निरंशवादहानिः/ एवं सर्वत्र योज्यम्/ ततः सूक्तम् --- सर्वथा इत्यादि/ एतद् उक्तं भवति निरंशैकान्ते सदृशापरोत्पत्त्यभावेन विप्रलम्भाभावात् तदवधारणं स्याद् इति/ ननु मा भूत् पूर्वापरयोः समानधर्मान्वयः सादृश्यं वैलक्षण्यानवधारणं तु स्याद् इति चेत्; अत्राह --- वैलक्षण्य इत्यादि/ वैलक्षण्यं पूर्वोत्तरयोः वैसदृश्यं तस्य अनवधारणे अतिप्रसङ्गः/ तथा हि --- तदनवधारणं प्रसज्यप्रतिषेधरूपम्, पर्युदासरूपं वा स्यात्? प्रथमपक्षे तदवधारणाभावमात्रम् अनवधारणं कथं सादृश्यं विप्रलम्भहेतुर् वा? अन्यथा खरशृङ्गादिकम् अपि स्यात्/ द्वितीये ऽपि किं तद् वैलक्षण्यावधारणाद् (p. 33) अन्यत् यत् तदनवधारणशब्दवाच्यं स्यात्? स्वलक्षणम् इति चेत्; घटकपालादौ प्रसङ्गः, तथा च ततो विप्रलम्भात् न तत्र संस्कारस्मृतिप्रबोधः अथ एकत्वावधारणं तदनवधारणम्; तर्हि "सदृश्याद् विप्रलम्भः" इति किम् उक्तं स्यात् "एकत्वावधारणाद् एकत्वावधारणं विप्रलम्भः" इति/ न च तद् एव तस्यैव कारणम्; विरोधात्/ तद् अपि च एकत्वावधारणं कुतो भवति? सदृशापरदर्शनाद् इति चेत्; न; सर्वथा सादृश्यासंभवात् अतिप्रसङ्गः, अन्वस्था च/ किञ् च, "क्षणभङ्गादाव् अपि लिङ्गानुसरणम् अयुक्तम्" इति वदता तदनवधारणम् एव चोदितम्; तत्र तदनवधारणं सुतरां साध्यसममि इति न सादृश्यम् इदम् अपि युक्तम्/ पुनर् अप्य् आह परः --- तद् इत्यादि/ तस्य वैलक्षण्यस्य विकल्पो निश्चय्ः तस्य कारणं तस्य व्यतिरेको ऽभावः सादृश्यम्/ अत्रोत्तरम् आह --- इत्य् अपि इत्यादि/ न केवलं पूर्वं किन् तु एतद् अपि तादृग् एव पूर्वसमानम् एव, दर्शनपाटवाभ्यासादेः तत्कारणभावात् सर्वथा तद्विकल्पकारणव्यतिरेकासंभवाद् इति मन्यते/ यद्य् अस्मात् सादृश्यान् नावधारयति तद् अपि तादृग् एव इति/ एवम् अविकल्पस्य प्रतिबन्धवैकल्यविकलस्यापि दर्शन्सय क्षणभङ्गादौ संस्काराद्यहेतुत्ववत् नीलादाव् अपि तदभिधाय इदानीं प्रकाराण्तरेणापि तद् अभिधातुकामः प्राह --- स्वार्थ इत्यादि/ स्वं च अर्थश् च तयोः दृष्टिश् च स्मृतिश् च तयोः स्वभावस्य स्वरूपस्य स्वभाव एव वा व्यवसायः तस्य अभावे/ ननु भवतु दृष्टेस् तदभावः न तु स्मृतेः, तस्याः व्यवसायस्वभावत्वाद् इति चेत्; न; तस्या अपि स्वभावे व्यवसायाभावे अर्थे ऽपि स दुर्घटः एवम् अर्थं च फक्किकाया आदौ स्वभावग्रहणम्, अन्यथा व्यवसायेत्याद्य् उच्येत/ अर्थे तत्र तस्या व्यवसाय इष्यते; दृष्टेर् अपि तथैव स्यात्/ "दृष्टिस्मृत्योः" इति सहवचनं च तयोः तुल्यधर्मताप्रतिपादनार्थम्/ इतश् च परस्य निर्विकल्पिका स्मृतिः तथाविधानुभवकार्यत्वात् उत्तरानुभवक्षणवत्/ तस्मिन् सति किं जातम् इति चेत्? अत्राह --- कुतः इत्यादि/ कुतो न कुतश्चित् संकलनाज्ञानम् "तद् एवेदं तेन सदृशम्" इति वा प्रत्यभिज्ञानं व्यवतिष्ठते, अत्रापि उक्तन्यायस्य संभवात्/ कथम्भूतं तत्? इत्य् अत्राह --- यत इत्यादि/ यतो यस्मात् संकलनाज्ञानत् सङ्केतस्मृत्यादयः आदिशब्देन अभिलापयोजनादिपरिग्रह्ः, कारणाभावात् तदभावः स्याद् इति मन्यते/ एतद् उक्तं भवति --- पूर्वं सङ्केतविषयस्यार्थस्य दर्शनम्, पुनः तस्य तज्जातीयस्य च दर्शनात् तस्य स्मृतिः, ततो ऽपि "तद् एवेदं तेन सदृशम्" इति वा संकलनम्, ततो ऽपि सङ्केतस्मृतिः, तस्याः पुरोवर्तिनि शब्दयोजनम्, अतो ऽपि "घटो ऽयं पटो ऽयम्" इति विकल्पं ज्ञानम्, तत् सर्वं न स्याद् इति/ ननु च यथा मेधात् जलं प्रदीपात् कज्जलं विजातीयाद् भवति, तथा सर्वत्र अविकल्पाद् दर्शनात् व्यवहारेण स्वरूपे अविकल्पकम् अन्यत्र विपरीतं स्मृत्यादिकं स्यात्/ एतद् एवाह --- निर्विकल्प इत्यादिना/ विकल्पान् निष्क्रान्ता सा चासौ दृष्टिश् च तस्याम् अपि सत्यां सजातीयाध्यवसायादिः आदिशब्देन संकल्नाअदिपरिग्रहः/ अत्र निदर्शनम् आह --- सुप्तप्रबुद्धवत् (p. 34) इति/ पूर्वं सुप्तः पश्चात् प्रबुद्धः सन्तान्ः स इव तद्वत्/ एतद् उक्तं भवति --- यथा सुप्तस्य पश्चात् प्रबुद्धावस्था तथा प्रकृतम् अपि इति/ अत्रेदं विचार्यते --- को ऽयं सुप्तो नाम? स्वप्नदर्शी निद्राक्रान्त इति चेत्; न तस्य प्रकृतसमत्वम्/ दर्शीति चेत्; तस्य यदि निर्विकल्पं दर्शनम्, अतो ऽपि प्रबुद्धः तथाविधदर्शनवान्; न प्रकृतस्य तद् भवति/ स्म्र्त्यादिमान्; साध्यसमता/ न च परेण तस्य दर्शनम् इष्यते अचेतनत्वोपगमात्/ अथ चेतनारहितं सुप्तम् इत्य् उच्यते, न तस्मात् प्रबुद्धः, जाग्रद्दशातः तदभ्युपगमात्/ कथं परसम्बन्धिनिदर्शनम् एतत् प्रदर्शितम् इति चेत्? न; अन्यथा व्याख्यानात् --- सुप्त इएव सुप्तः स्वलक्षणासाक्षात्करणात् सुगततस्य अनुमानदशा विशेषः प्रबुद्ध इव प्रबुद्धः सर्वदर्श्यवस्थाभेदः, ततो न दोषः, परेणापि अनुमानात् सुगतत्वोपगमात्/ चेच्छब्दः पराभिप्रायसूचकः/ अस्योत्तरम् आह --- नार्थ इत्यादि/ नेति पूर्वपक्षनिषेधे/ अर्थदर्शनभावे ऽपि न केवलं तदभावे तदनुषङ्गात् सजातीयाध्यवसायाद्यनुषङ्गात्/ कुत एतत्? इत्य् अत्राह --- अभेदात् इत्यादि/ अभेदात् सदृशस्मृत्याम् अर्थाकल्पधियां न किम्/ संस्काराविनियम्येरन् यथास्वं सन्निकर्षिभिः//6॥ वस्तुस्वभावो ऽयं यत् संस्कारः स्मृतिबीजम् आदधीत/ ततः सहकारिकारणवशात् स्मृतिबीजप्रबोधः स्यात्/ तत्र इन्द्रियार्थसन्निकर्षापेक्षिणः तत्प्रबोधस्य अविकल्पकल्पनायां पूर्वं पश्चाच् च दर्शनम् अनर्थकम्/ क्रमेण यौगपद्येन च सादृश्यैकत्वयोः विकल्पबुद्धिः सदृशस्मृतिः परमतापेक्षया उच्यते/ परस्य हि मतम् --- परमाणव एकार्थक्रियाकारिणः अतत्सन्तानपरावृताः स्वसमानाः परम्परया तस्या हेतवः, तस्यां कर्तव्यायाम् अभेदाद् अविशेषात्/ केषाम्? इत्य् अत्राह --- अर्थाकल्पधियाम्/ अर्थाश् च अकल्पधियश् च तासाम् इति/ एतद् उक्तं भवति --- यथा अनुभवात् निरंशात् सदृशस्मृतिसंभवः तथा अर्थाद् एव तथाविधात् सो ऽस्तु इति/ न चेदम् अत्र चोद्यम् --- अर्थदर्शनपूर्विका स्मृतिः सा कथं तदभावे भवेत्? अन्यथा सर्वत्र तदनुषङ्ग इति/ कथम्? यदि हि दर्शनगोचरे स्वलक्षण जायते स्मृतिः तदा तत्पूर्विकेति स्यात्, न चैवं सामान्यविषयत्वात्, (p. 35) नैवं तस्याः एवम् अर्थं च "सदृशस्मृत्याम्" इत्य् उक्तम्/ तथापि तत्पूर्विका चेत्; नीलस्मृतिः पीतदर्शनपूर्विका स्यात्/ अत्राह परः --- "नार्थदर्शनाद् एव केवलाद् उपादानात् सजातीयस्मृतिर् येनायं दोषः, अपि तु पूर्वसदृशस्मृत्याहितवासनातः उत्तरतत्स्मृतिजन्म, दर्शनं तु तद्वासनाप्रबोधहेतुत्वात् तद्धेतुः इत्य् उच्यते, अत एव सदृशाकारः तत्र न विरुध्यते" इति; तं प्रत्य् आह --- न किम् इत्यादि/ संस्काराः पूर्वपूर्वविकल्पाहितवासना विनियम्येरन् उत्तरोत्तरनियतार्थसदृशस्मृतिजनने नियताः क्रियेरन्, किं न अपि तु विनियम्येरन्न् एव, प्रतिषेधद्वयेन प्रकृतार्थगतेः/ कैः? इत्य् अत्राह --- यथास्वम् इत्यादि/ सन्निकर्षः योग्यदेशावस्थानम् न संयोगादिः तस्य निषेत्स्यमान्त्वात्, स विद्यते येषाम् अर्थेन्द्रियाणां ते सन्निकर्षिणः तैः इति/ यो यस्य संस्कारस्य प्रबोधनपटुः सन्निकर्षी तस्य अनतिक्रमेण यथास्वम् इति/ तन् न क्वचिद् अर्थे दर्शनस्य उपयोग इति मन्यते/ पूर्वस्य कारिकाद्वयस्य व्याख्यानम् अकृत्वा सुगमत्वात्, उत्तरस्य अक्षरद्वयाधिकस्य व्याख्यानं कुर्वन्न् आह --- वस्तुस्वभावो ऽयम् इत्यादि/ वस्तुनः पदार्थस्य स्वभावो ऽयं स्वरूपम् इदं यद्य् अस्मात् तत्स्वभावाद् व्यवसायो विकल्पः स्मृतिबीजम् स्मरणनिमित्तं संस्कारम् आदधीत "व्यवसायात्मनो दृष्टेः" [सिद्धिविनिश्चय 1.4] इत्यादौ चिन्तितम् एतत्/ तन् न युक्तम् एतत् --- "वस्तुस्वभावो ऽयं यदनुभवः पटीयान् स्मृतिबीजम् आदधीत/" इति/ ततः किं स्याद् इति चेत्? अत्राह --- ततः तस्मात् स्मृतिबीजप्रबोधः प्रकृष्टः संशयादिरहितो बोधः सदृशस्मृतिः स्याद् भवेत्/ किं तत एव उतान्यतो ऽपि? इत्य् अत्राह --- सहकारिकारणवशात् इति/ तेन स्मृतिबीजेन सह करोति सदृशस्मृतिम् इति सह्कारि तच् च तत्कारणं च इन्द्रियार्थादि तस्य वशात्/ अनेन परप्रसिद्ध्या सदृशस्मृतेः प्रत्यक्षत्वे निमित्तं दर्शयति/ प्रकृतम् उपसंहरन्न् आह --- तत्र इत्यादि/ तत्र तस्मिन् संभवे सति कस्य तत्प्रबोधस्य सदृशस्मृतिप्रबोधस्य/ कथंभूतस्य? इन्द्रियार्थसन्निकर्षापेक्षिणः इन्द्रियार्थयोः सन्निकर्षम् अपेक्षते इत्येवंशीलस्य, किम्? अविकल्पकल्पनायां पूर्वं पश्चाच् च दर्शनम् अनर्थकम् इति/ ननु भवत्व् एवं तथापि सदृशस्मृतेर् न वैशद्यम्, तद् उक्तम् --- "न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता/ स्वप्ने ऽपि स्मर्यते स्मार्तं न च तत् तादृग् अर्थदृग्॥" [प्रमणवार्त्तिक 2.283] इति/ विशदं च ज्ञानं भवताम् अध्यक्षम् इति चेत्; अत्राह --- वैशद्यम् इत्यादि/ वैशद्यम् अत एव स्यात् व्यवसायात्मनः स्मृतेः/ असंस्कारप्रमोषे हि संज्ञानं नापि पश्यताम्//7॥ व्यवसायात्मनः संस्कारप्रबोधस्य कारणसामग्र्या स्वतो वैशद्यम् अनुभवतः को विरोधः/ (p. 36) वैशद्यं स्पाष्ट्यम् अत एव इन्द्रियार्थसन्निकर्षापेक्षित्वाद् एव स्याद् भवेत्/ कस्य? व्यवसायात्मनः स्मृतेः इति/ ननु संस्काराद् वासनापरनाम्नः तत्स्मृतेः संभवे निर्विषया सा भवेत्, वैशद्ये ऽपि कामाद्युपप्लुतज्ञानवद् इति चेत्; अत्राह --- असंस्कार इत्यादि/ न संस्कारस्य प्रमोषः असंस्कारप्रमोषः संस्कारसद्भावः तस्मिन् हि स्फुटम् "अत एव" इत्य् एतद् अत्रापि सम्बन्धनीयम् संज्ञानं समीचीनं संशयादिरहितम् ज्ञानम्/ एतद् उक्तं भवति --- संस्कारमात्रभावि निर्विषयम्, न चेदं तथा, अर्थादेर् अपि कारणस्य प्रतिपादनात्/ दृश्यते हि तथाविधं समीचीनं स्वभ्यस्ते क्षणभङ्गादिवत् जलादौ/ ननु न वैशद्यं व्यवसायात्मनः स्मृतेः किन् तु दर्शनस्य तत्राध्यारोपात् न तस्या इति व्यपदिशति/ तद् उक्तम् --- "मनसोर् युगपद्वृत्तेः सविकल्पाविकल्पयोः/ विमूढो लघुवृत्तेर् वा तयोर् ऐक्यं व्यवस्यति॥" [प्रमाणवार्त्तिक 2.133] इति चेत्; अत्राह --- नापि पश्यताम् इति/ "अत एव" इत्य् एतद् अत्रापि अनुवर्तनीयम्/ ततो ऽयम् अर्थो भवति --- यत एव इन्द्रियार्थसन्निकर्षापेक्षी तत्प्रबोधः किम् अविकल्पकल्पनया? अत एव पश्यतां स्वलक्षणं विषयीकुर्वतां दर्शनानां नापि नैवम् अवैशद्यम् इति/ इदम् अत्र तात्पर्यम् --- यथा जपाकुसुमेषु रक्तत्वं तथा यदि दर्शनेषु वैशद्यं विनिश्चितं स्यात् तदा अन्यत्र तदध्यारोपात् प्रतिभातीति शक्यं वक्तुं नान्यथा अतिप्रसङ्गाद् इति/ कारिकार्थं विवृण्वन्न् आह --- व्यवसायत्मन इत्यादि/ व्यवसायात्मनः निर्णयस्वभावस्य संस्कारप्रबोधस्य संस्कारस्य वासनापराभिधानस्य यः प्रकृष्टः समीचीनो बोधः चेतनपरिणामः तस्य अक्षार्थसन्निकर्षापेक्षया स्वतो न याचितकमण्डनन्यायेन दर्शनानां सम्बन्धि वैशद्यम् अनुभवतः स्वीकुर्वतः को विरोधः न कश्चित् कुत एतत्? इत्य् अत्राह --- कारणसामग्र्या इत्यादि/ सुगमम्/ परापेक्षया इदम् उक्तम्/ भावतः पुनः आवरणविगमाद् वैशद्यम् इति/ ननु स्वार्थयोश् चेत् प्रत्यक्षं सविकल्पकं स्वाभिधानसंसृष्टयोर् एव ग्राहकं स्यात्, तदभिधानयोर् अपि स्वाभिधानसंसृष्टयोः इत्य् एवं युगपदनेकाभिधानप्रतीतिप्रसङ्गः अनुभवविरुद्धः/ प्रयोगश् चात्र --- यत् सविकल्पकं ज्ञानं तद् अभिधानसंसृष्टार्थग्राहकं यथा नीलम् इदम् इति ज्ञानम्, सविकल्पकं च प्रत्यक्षम् इति चेत्; अयुक्तम् एतत्; अनैकान्तिकत्वात् हेतोर् इति दर्शयन्न् आह --- सदृश इत्यादि/ सदृशस्वार्थाभिलापादितस्मृतिर् नाप्य् अभिलापिनी/ तावतैवाविकल्पत्वे तुच्छा धीः स्यादि विकल्पिका//8॥ किञ्चित् केनचिद् विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धादिग्रहणम् अन्तरेण न भवितुम् अर्हति/ ततः प्रत्यक्षसदृशार्थाभिधानस्मृतिर् अनभिलापिनी अभिलापादिविषया सिद्धा/ (p. 37) तदन्याभिलापापेक्षणे अनवस्थाप्रसङ्गात्/ अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पनेति विशेषणाद् अदोषश् चेत् स्वार्थसन्निकर्षनिर्भासविशेषवैकल्यव्यतिरेकेण न तद्विशेषणार्थम् उत्प्रेक्षामहे/ ततः किम्? सदृशः सन्निहितेन समान्ः सङ्केतसमयभावी स्वश् च अर्थश् च तस्य अभिलापः अभिधानम् आदिर् यस्य विशेषणविशेष्यसम्बन्धलोकस्थित्यादेः स तथोक्तः तस्य, नापि नैव अभिलापिनी शब्दवती, परपक्षनिक्षिप्तदोषप्रसङ्गः न्यायस्य समानत्वात्/ अत एव अर्थाभिलापग्रहणं युगपद् अर्थाभिलापः अर्थाभिलापप्रतिभासप्रतिपादनार्थम्/ अनवस्था च स्मर्यमाणाभिलापे ऽपि स्मृतस्य तस्य योजनात्, तत्रापि स्मृतस्येति/ ततः अनैकान्तिको हेतुः/ नानैकान्तिकः तस्या अविकल्पकत्वात् "अभिलापवती प्रतीतिः कल्पना/ ततो ऽन्या अविकल्पिका/" इत्य् अपरः/ तस्य उत्तरम् आह --- तावतैव इत्यादि/ तावतैव अनभिलापित्वमात्रेणैव अविकल्पकत्वे अङ्गीक्रियमाणे "तत्स्मृतेः" इति विभक्तिपरिणामेन सम्बन्धः/ नुल्या (?) तुच्छा नीरूपा धीः बुद्धिः स्याद् भवेत् विकल्पिका कल्पनैव स्याद् इत्य् अर्थः/ एतद् उक्तं भवति --- यदा तदभिलापस्मृतिः अविकल्पिका तदा कल्पनापोढत्वात् प्रत्यक्षैव स्यात् --- "कल्पनापोढं प्रत्यक्षम्" [प्रमाणसमुच्चय पृष्ठ 8] इति वचनात्/ स्वलक्षणविषयत्वाच् च/ स्वलक्षणगोचरम् अध्यक्षम्, ततो न तद्विषयस्य अभिधानस्य दृष्टे योजनम् इति "नीलम् इदम्" इत्यादि विकल्पाभावः इति प्रत्यक्षलक्षणे कल्पनापोढपदम् अनर्थकं व्यवच्छेद्याभावात्/ मा भूद् अयं दोषः इति तत्स्मृतिः अनभिलापिन्य् अपि सविकल्पिका अभ्युपगन्तव्येति स एव दोषः/ एतेनेदम् अपि निरस्तं यद् उक्तं परेण --- "न सो ऽस्ति प्रत्ययः" [वाक्यपदीय 1.124] इत्यादि/ कारिकां विवृण्वन्न् आह --- किञ्चिद् इत्यादि/ किञ्चिद् देवदत्तादिकं केनचित् दण्डादिना विशिष्टं गृह्यमाणं विशेषणं दण्डादि विशेष्यं देवदत्तादि तयोः सम्बन्धः संयोगादिः आदिशब्देन लोकव्यवस्थादिपरिग्रहः तेषां ग्रहणं सङ्केतकाले प्रतिपत्तिः तदन्तरेण न भवितुम् अर्हति किन् तु तस्मिन् सति भवति/ तद् उक्तं परेण --- "विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम्/ गृहीत्वा संकलय्यैत तथा प्रत्येति नान्यथा॥" [प्रमाणवार्त्तिक 2.145] इति/ ततः किं जातम्? इत्य् अत्राह --- तत इत्यादि/ यत एवं ततः तस्मात् प्रत्यक्षः पुरोवर्ती तेन सदृशो ऽर्थः सङ्केतकालदृष्टः तस्य अभिधानस्य वाचकस्य स्मृतिः अनभिलापिनी (p. 38) अभिलापसंसर्गरहिता अभिलापादिविषया सिद्धा/ तदनभ्युपगमे दोषम् आह --- तद् इत्यादि/ तस्य स्मर्यमाणस्य अभिलापस्य यो ऽन्यो ऽभिलापः तस्य अपेक्षणे अङ्गीक्रियमाणे अनवस्थाप्रसङ्गाद् अनभिलापिनी सिद्धेति/ एतद् उक्तं भवति --- यदि अभिलापवती प्रतीतिः कल्पना तर्हि तद्विपरीता अकल्पना इति स्वल्पा धीः स्याद् विकल्पिका इति/ एतत् परिहरन्न् आह परः --- "अभिलाप" इत्यादि/ अभिलप्यते येन यो वा असौ अभिलापः शब्दसामान्यम् अर्थसामान्यं च, तेन अर्थस्य तस्य वा शब्देन संसर्गो योजनम् तस्मै योग्यः प्रतिभासो यस्याः सा तथोक्ता प्रतीतिः संवित्तिः कल्पना इत्य् एवं विशेषणात् कारणाद् अदोषः "स्वल्पा धीः स्यात् विकल्पिका" इत्य् अस्य दोषस्य अभावः/ प्रत्यक्षसदृशाभिलापस्मृतेर् अपि कल्पनत्मकत्वाद् इति/ इत्य् एवं चेत् शब्दः पराभिप्रायसूचकः/ अत्राह आचार्यः --- स्वार्थ इत्यादि/ स्वं च अर्थश् च स्वस्य वा अर्थः तस्य वा सन्निकर्ष इन्द्रियेण सम्बन्धः तेन जनितः स चासौ निर्भासविशेषश् च निरंशपरमाणुनिर्भासः तस्य वैकल्यम् अभावः, पर्युदासापेक्षया स्थूलओकप्रतिभास एव तद्वैकल्यं तद्व्यतिरेकेण तद् अपहाय न तद्विशेषणार्थं विशेषणाभिधानाभिधेयम् उत्प्रेक्षामहे इति किन् तु तद् एव पश्यामः/ ततः किम् ततः तस्मात् तद्विशेषणार्थात् किं दूषणम् इत्य् अपरः/ अत्र आचार्यः प्राह --- पश्यन् इत्यादि/ पश्यन् स्वलक्षणान्य् एकं स्थूलम् अक्षणिकं स्फुटम्/ यद् व्यवस्यति वैशद्यं तद् विद्धि सदृशस्मृतेः//9॥ स्वलक्षणानि स्वयम् अभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतो ऽपि केवलम् एको हि ज्ञानसन्निवेशी स्थवीयानाकारः परिस्फुटम् अवभासते/ यदि तुभ्यं रोचते/ प्रकृतसदृशस्मृतेर् इव अव्यापृताक्षबुद्धावप्रतिभासनात्/ शब्दैश् च सदृशाकारम् अशब्दं स्मरत्य् एव/ तस्याश् च प्रामाण्यं युक्तम्/ न हि तयार्थं परिच्छिद्य अर्थक्रियायां विसंवाद्यते/ अनधिगतार्थाधिगन्तृत्वाभावाद् अयुक्तम्, इत्य् अत्रोक्तम्/ तत्समुच्चयलक्षणे प्रमाणे अन्यतरस्यापि प्रामाण्यासंभवात्/ तद् अशाब्दम् अविसंवादकं सदृशस्मरणम् अस्ति संहृतसकलविकल्पावस्थायां तथैव प्रतिभासनात्/ तदर्थदर्शनम् उपनिपत्य स्वतः स्मृतिं जनयत् नानात्मनान्तरीयकम् आकरं पुरस्कर्तुं युक्तं तदर्थवत्/ तद्दर्शनं नासाधारणैकान्तगोचरं व्यापृताक्षस्य कदाचित् क्वचित् तथैवाप्रतीतेः/ न हि बहिर् अन्तर् वा जातुचिद् असहायम् आकारं पश्यामो यथा व्यावर्ण्यते तथैवानिर्णयात्/ नानवयवरूपाद्यात्मन एकस्य परिणामिनो घटादेः बहिः संप्रतीतेः अन्तः चित्तैकाकारस्य एकस्य चित्रस्येव/ न च तद्विपरीतार्थप्रकाशकं किञ्चिज् ज्ञानम् अस्ति यत् प्रकृतं भ्रान्तं स्यात्/ न हि तदेकान्ते स्वसदसत्समये अर्थक्रियासंभवः/ तथा सति कथम् अक्षणिकत्वे क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् तीरादर्शिशकुनिन्यायेन ततः सत्त्वं (p. 39) निवर्तमानं क्षणिकत्वे अवतिष्ठते इति सतः साकल्येन क्षणभङ्गसिद्धिः? तत्रैव ताभ्यां तद्विरोधात्/ ततो यत् सत् तत् सर्वम् अनेकान्तात्मकम्/ तदेकान्तस्यासत्त्वम् उपलब्धिलक्षणप्राप्ताव् अनुपलभ्यमानत्वात्/ अन्यथाप्रमेयत्वम्/ परस्परविलक्षणानि निरंशक्षणानि स्वलक्षणानि पश्यन् सौगतः अन्यो वा जनः अनेन "सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति परस्य सिद्धान्तो दर्शितः/ किमर्थम् इति चेत्? "प्रत्यक्षं कल्पनापोढं प्रत्यकेणैव सिध्यते/ प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः॥" [प्रमाणवार्त्तिक 2.123] इत्य् अस्य "एकम्" इत्यादिना वक्ष्यमाणेन प्रत्यक्षेण बाधाप्रदर्शनार्थम्; तहा हि --- प्रत्यक्षं कल्पनापोढं प्रत्यक्षेण निराकृतम्/ प्रत्यात्मवेद्यं सर्वेषां जात्यन्तरम् इह स्फुटम्॥ तद् यथा --- स्थूलं महत्त्वोपेतं घटादिकं व्यवस्यति निश्चिनोति सौगतो जनो वा न सूक्ष्मं परमणुरूपम् एकं युगपदनेकावयवगुणसाधारणम्/ अनेन अक्रमानेकान्तो दर्शितः/ अक्षणिकं पूर्वापरकोटिसंघटितशरीरं मृत्पिण्डादिषु कथञ्चिन् मृदेकत्वदर्शनात्/ अनेन क्रमानेकान्तः/ ननु व्यवस्यति तथाभूतं तत् तु कल्पनामतिकल्पितत्वात् अपरिस्फुटम् इति चेत्; अत्राह --- स्फुटम् इति/ स्फुटं विशदम् इति/ ततो निराकृतम् एतत् यद् उक्तं --- प्रज्ञाकरेण "अस्थूलानेकापेक्षया तत् स्थूलम् एकम् इति न पारमार्थिकम्/ न हि वस्तुस्वभावाः परापेक्षया भवन्ति अतिप्रसङ्गात्/" इति/ कथम्? स्फुटत्वाभावप्रसङ्गात्/ तहैव तत्, न परापेक्षम् एतत्, स्वयं स्थूलस्यैव बिल्वकपित्थादेः सर्षपापेक्षया स्थूलताव्यवहारः/ न हि तहापरिणतम् अन्यापेक्षया तद् भवति अतिप्रसङ्गात्/ यत् यस्मात् वैशद्यं विद्धि जानीहि सदृशस्मृतेः व्यवसायात्मनो दृष्टेः सम्बन्धीति/ ननु यदि "प्रत्यक्षं कल्पनापोढम्" [प्रमाणवार्त्तिक 2.123] इत्यादेर् निषेधार्थम् "एकम्" इत्यादि वचनम्; तर्हि "एकं स्थूलम्" इत्य् अनेन "अक्षणिकम्" इत्य् अनेन वा तन् निराक्रियत इत्य् उभयवचनम् अनर्थकम् इति चेत्; न; क्रमाक्रमानेकान्तयोः समानबलताप्रतिपादनार्थत्वात् तद्वचनस्य/ तथा हि --- यथैव प्रज्ञाकरस्य मध्यक्षणदर्शनं पूर्वोत्तरक्षणौ द्रष्टुम् असमर्थम् इति न तयोः तेन (p. 40) एकत्वं हेतुफलभावम् अन्यं वा सम्बन्धं प्रत्येतुम् अर्हति "द्विष्ठसम्बन्धसंवित्तिः" [प्रमणवार्त्तिकालंकार 2.1] इत्यादि वचनात्, नापि सत्त्वम् अद्वैतोपगमात्/ तथा मध्यक्षणस्य पूर्वसूक्ष्मनिरंशैकांशग्रहणे मग्नं न तद् इतरभावान् वीक्षितुं क्षमते इति तेषाम् अपि सैव वार्त्ता स्यात्/ न च तदंशज्ञानं सामान्यवत् इति सर्वशून्यताप्रसङ्गः/ स मा भूद् इति स्तम्भज्ञान्म् एकम् अभ्युपगन्तव्यम्, तच् च मध्यभागे प्रवर्तमानं तद्ग्रहणानुबन्धम् अजहद् एव ऊर्ध्वाधस्तिर्यग्भागेषु यथा प्रवर्तते तथा मृत्पिण्डे प्रवर्तमानं तद्ग्रहणानुबन्धम् अजहद् एव क्रमेण शिविकादीनि अवस्यतीति सिद्धम् --- अक्षणिकं स्फुटं व्यवस्यति इति/ शेषं परस्य दुश्चेष्टितं प्रहन्तव्यं दिशानया/ पूर्वकारिकायां सदृशेत्यादिना परकीयस्य हेतोः अनैकान्तिकत्वं दर्शितम्, "तावतैव" इत्यादिना "कल्पनापोढम्" [प्रमाणवार्त्तिक 2.123] इति लक्षणस्य व्यवच्छेद्याभावः, अनेन श्लोकेन तदसंभवः इति विभागः/ कारिकां विवृण्वन्न् आह --- स्वलक्षणानि इत्यादि/ स्वलक्षणानि कथम्भूतानि? स्वयम् आत्मना सौगतेन न जैनेन नैयायिकादिना वा अभिमतः अङ्गीकृतो यः क्षणे क्षणे क्षयः नासौ निरन्वयो न परिणामलक्षणः षट्कोणस्थानलक्षणो वा, तेन उपलक्षिता ये परमाणवः ते लक्षणं स्वरूपं येषां तानि तथोक्तानि/ तानि किम्? इत्य् अत्राह --- पश्यतो ऽपि वीक्ष्यमाणस्यापि सौगतस्य न केवलम् अपश्यतः केवलम् एको हि ज्ञानसन्निवेशी स्थवीयान् आकारः परिस्फुटम् अवभासत इति/ ननु तहाविधानि स्वलक्षणानि पश्यतः तथाविध आकारो ऽवभासते इति विरुद्धम् एतत्/ न हि नीलं पश्यतः पीतं तथावभासते इति वचनम् अविरुद्धम् इति चेत्; न; अर्थापरिज्ञानात्/ अयं हि अस्यार्थः --- "सञ्चितालम्बनाः पञ्च विज्ञानकाया" इति परस्य राद्धान्तः/ तत्र च यावन्तः परमाणवो न तावन्त्य् एव तदाकारानुकारीणि ज्ञानानि, सन्तानान्तरवद् भेदात् समूहादिप्रतीतिविलोपात्, एकं तेषां ज्ञानं ग्राहकम् अभ्युपगन्तव्यम्/ तच् च अन्योन्यविविक्तानेकपरमाण्वर्पिताकारानुकरणाद् एकम् उच्यते, एकः अनेकपरमण्वर्पितभिन्नाकारसाधारणः/ हि इति यस्मादर्थे, यस्माद् एवं "तदविसंवादिकं सदृशस्मरणम् अस्ति" इत्य् अनेन सम्बन्धः/ अत्रापि "तत्" इत्य् एतत् तस्मादर्थे द्रष्टव्यः/ कथम्भूतो ऽसौ? इत्य् अत्राह --- ज्ञानसन्निवेशी भेदविवक्षया परमाणुभिर् अर्पिता ज्ञानस्य आकारा ज्ञानानि सम्यक् कथञ्चित् तादात्म्येन निवेष्टुं शीलः सन्निवेशी/ पुनर् अपि कथम्भूतः? इत्य् अत्राह --- स्थवीयान् स्थूलतरः/ ननु कारिकायाम् "स्थूलं" व्यवस्यति" इति वचनात् नातिशायिकस्य श्रुतिः वृत्तौ तु सास्ति तत् कथं (p. 41) वृत्तिकारिकयोः साङ्गत्यम् इति चेत्? अयम् अभिप्रायः --- सौगतापेक्षया मध्यक्षणः स्थूलः एकस्यानेकभावव्याप्तेः, स एव जैनापेक्षया अतिशयेन स्थूलः सावयवः पूर्वोत्तरक्षणव्याप्तेः/ ततः प्रकृत्य आदौ "स्थूलम्" इति व्याख्यातम्/ एतेन "अक्षणिकम्" इति व्याख्यातम्/ तेनाक्षणिकम् इति/ को ऽसौ? इत्य् अत्राह --- आकारः वस्तुस्वभावः/ कथम् अवभासते? इत्य् अत्राह --- परिस्फुटम् इति, क्रियाविशेषणम् एत/t ननु यदि मम स्वलक्षणानि क्षणिकपरमाणुलक्षणानि पश्यतः तथाविध आकारो ऽवभासते कथं तथा नाभ्यनुजानाति? कथम् अन्यथा "यत् सत् तत् सर्वम् अनेकान्तात्मकम्" इति वक्ष्यमाणकम् अनुमानम् अर्थवत्? इतरस्य क्षणक्षये ऽपि पक्षे तदनुमानम् अनर्थकं न स्याद् इति चेत्; अत्राह --- ज्ञानासौष्ठवप्रदर्शनार्थः यदि तुभ्यं सौगताय रोचते डिण्डिकरागं परित्यज्य यदि तत्र रुचिं कुरुषे स्वयम् एव/ न चैवम्, तस्मात् रुचिकरणार्थम् अनुमानम् इति मन्यते/ ननु ज्ञानसन्निवेशी स्थवीयान् आकारो ऽवभासते, किन् तु तज्ज्ञान्सय अनक्षजत्वात्, अक्षजं ज्ञानं स्वार्थपरिस्फुटम्, अभिधानजनतिस्वर्गादिविकल्पप्रतिभासाविशेषाच् च न परिस्फुटम् अवभासत इति चेत्; अत्राह --- प्रकृत इत्यादि/ प्रकृता प्रमाणस्य उत्पादे अधिकृता या सदृशस्मृतिः तस्या इव अव्यापृताक्षस्य अर्थग्रहणं प्रति अव्यापृतानि अक्षाणि यस्य तस्य या बुद्धिः विकल्पिका तस्याम् अप्रतिभासनात् "एकस्य ज्ञानसन्निवेशिनः स्थवीयसः आकारस्य" इति तापरिणामेन सम्बन्धः/ एतद् उक्तं भवति --- यथा प्रकृतसदृशस्मृतौ तदाकारस्य प्रतिभासनं तथा यद्य् अव्यापृतेन्द्रियविकल्पबुद्धौ स्यात् युक्तम् एतत्, न चैवम्, एकत्र स्फुटतया अन्यत्र विपर्ययेण प्रतिभासनात्/ शब्दैश् च कारणभूतैर् बुद्धाव् अप्रतिभासनात्/ चशब्दो भिन्नप्रक्रमः/ ततः किं जातम्? इत्य् अत्राह --- सदृशाकारम् इत्यादि/ सदृशः साधारणः युगपत्क्रमभाविभागेषु आकारो यस्य तम् अशब्दं शब्दरहितम् अर्थं स्मरत्य् एव निश्चिनोत्य् एव/ ननु भवतु प्रकृतसदृशस्मृतौ तथाविधाकारस्य तथाभासनम् तथापि सा प्रमाणं मा भूद् दूरस्थितविरलकेशादौ तथाविधाकाराभावे ऽपि तदवभासदर्शनाद् इति चेत्; इत्य् अत्राह --- तस्याश् च इत्यादि/ तस्या एव प्रकृतसदृशस्मृतेर् एव प्रामाण्यं युक्तम् उपान्नम्/ न हिः यस्मात् तया प्रकृतसदृशस्मृत्या अर्थं सदृशाकारं वस्तु परिच्छिद्य प्रवर्तमानः अर्थस्य क्रियायां प्राप्तौ विसंवाद्यते दूरस्थितविरलकेशादिषु स्थूलैकाकारवद् विप्रलम्भं नार्हति/ भवतु अविसंवादिनीयं तथापि नास्याः प्रामाण्यं दर्शनदृष्टविषयत्वात्/ एतद् एवाह --- अनधिगतार्थाधिगन्तृत्वाभावाद् (p. 42) अयुक्तम् इति, दर्शनेन अनधिगतो ऽपरिच्छिन्नो यो ऽर्थः तस्य अधिगन्तृत्वाभावात् अयुक्तं प्रामाण्यम् इति; अत्रोत्तरम् आह --- अत्रोक्तम् इति/ अत्र पूर्वपक्षे उक्तम् उत्तरम् "अनधिगत" [सिद्धिविनिश्चय पृष्ठ 24] इत्यादि/ "प्रमाणम् अविसंवादिज्ञानम्" [प्रमाणवार्त्तिक 1.3] इत्यादि "अन्यतः प्रवृत्तौ अविसंवादनियमायोगात्" [सिद्धिविनिश्चयस्ववृत्ति 1.3] इत्य् अनेन "अज्ञातार्थ" [प्रमाणवार्त्तिक 1.7] इत्यादि च "अनधिगतार्थगन्तृ प्रमाणम् इत्य् अपि" [सिद्धिविनिश्चयस्ववृत्ति 1.3] इत्यादिना च प्रत्येकपक्षे निराकृत्य समुत्तरम् अनधिगतेत्यादि प्रमाणम् अविसंवादिज्ञानम् इत्यादि अन्यतः प्रवृत्ताव् अविसंवादनियमायोगात् समुदायपक्षे निराकुर्वन्न् आह --- तत्समुच्चय इत्यादि/ तयोः "प्रमाणम् अविसंवादिज्ञानम्" [प्रमाणवार्त्तिक 1.3] "अज्ञातार्थप्रकाशो वा" [प्रमाणवार्त्तिक 1.7] इत्य् एतयोः समुच्चयः समुदायः स एव लक्षणं प्रमाणस्य यस्य तस्मिन् प्रमाणे अङ्गीक्रियमाणे प्रत्यक्षानुमानयोर् मध्ये अन्तरस्य प्रत्यक्षस्य अनुमानस्य वा पैशब्दाद् द्वयोर् अपि प्रामाण्यासंभवात्, "तस्याश् च प्रामाण्यं" युक्तम्" इति सम्बन्धः/ तथा हि --- परस्य प्रत्यक्षे अज्ञातार्थप्रकाशो ऽस्ति न तु अविसंवादः, तर स्वार्थयोः विप्रतिपत्तिविषयत्वात्/ अनुमाने अविसंवादो ऽस्ति न पुनः अज्ञातार्थप्रकाशः, व्याप्तित्राह्काज्ञान्गृहीतगोचरत्वात्/ वक्ष्यते चैतत् --- "साकल्येनादितो व्याप्तिः" [सिद्धिविनिश्चय 3.3] इत्यादिना/ प्रकृतम् उपसंहरन्न् आह --- "तद्" इत्यादि/ यत एवं तत् तस्मात् अशाब्दम् शब्दानाम् इदं शाब्दं तत्कार्यम् इति यावत्, न शाब्दम् अक्षजम् इत्य् अर्थः/ अविसंवादक्ं स्वयम् अध्यवसितार्थप्रापकं सदृशस्मरणं युगपत् क्रमभाविभागसाधारणाकारज्ञानं परप्रसिद्ध्या "सदृशस्मरणम्" उच्यते अस्ति विद्यते/ ननु चेदं नाक्षजं किन् तु मानसं संहृतसकलविकल्पावस्थायाम् अक्षजस्य अन्यथा दर्शनाद् इति चेत्; अत्राह --- संहृत इत्यादि/ संहृताः सक्ला विकल्पा यस्याम् अवस्थायां तस्याम् अपि न केवलम् अन्यस्यां तथैव उक्तप्रकारेणैव प्रतिभासनात् स्वार्थयोः इति/ ननु यदि सा अवस्था; कथं तथैव प्रतिभासनम्? तच् चेत्; न सावस्था, तथाप्रतिभासस्य विकल्पात्मकत्वाद् इति चेत्; सत्यम्, तथापि ततो ऽन्यस्य विकल्पस्य अभावात् "संहृत" इत्यादि वचनम्/ अथ वा परापेक्षया इदम् अभिधानम् इत्य् अदोषः/ परेण हि यासौ तदवस्था उपवर्णिता "संहृत्य सर्वतश् चिन्ताम्" [प्रमाणवार्त्तिक 2.124] इत्यादिना, तस्याम् अपि तथैव प्रतिभासनाद् इति/ अनेन सैव नास्ति इत्य् उच्यते/ ततो निराकृतम् एतत् यद् उक्तं परेण --- "यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते तत् तत्र नास्ति यथा प्रदेशविशेषे घटः, उपलब्धिलक्षणप्राप्ताश् च कल्पनाः संहृताशेषविकल्पावस्थायां दर्शने नोपलभ्यते" इति/ कथम्? प्रत्यक्षबाधितत्वात् पक्षस्य/ (p. 43) तथैव प्रतिभासनं हि कल्पनात्मकम् आत्मानं प्रतिपदम् आत्मनि विपरीतकल्पनां प्रतिहन्तीति संहृताशेषविकल्पावस्थायां दर्शनस्य कल्पनाविरहसिद्धौ यत् साधनम् उक्तं परेण --- "या कल्पना यस्मिन् काले विद्यते सा तत्कालसम्बन्धिनी पुनः स्मर्यते, यथा गोदर्शनकालसम्बन्धिनी अश्वकल्पना, न च संहृताशेषविकल्पावस्थाभाविनी पुनः स्मर्यते सा/" इति/ तद् उक्तम् --- "पुनर् विकल्पयन् किञ्चिद् आसीन् मे कल्पनेदृशी/ इति वेत्ति न पूर्वोक्तावस्थायाम् इन्द्रियाद् गतौ॥" [प्रमाणवार्त्तिक 2.125] इति/ तत्रोत्तरम् आह --- तदर्थदर्शनम् इत्यादि/ दर्शनम् अविकल्पार्थदर्शनं कर्तृ उपनिपत्य उपढौक्य स्वकार्यजन्मन्य् अव्यवहितं भूत्वा न पुनः सङ्केतस्मृतिजननेन/ अन्यथा इदं दूषणं स्यात् --- "यः प्रागजनको बुद्धेः उपयोगाविशेषतः/ स पश्चाद् अपि तेन स्याद् अर्थापाये ऽपि नेत्रधीः॥" अस्यायम् अर्थः --- यः अविकल्पो बोधः प्राक् स्वसत्तासमये अजनको बुद्धेः सदृशस्मृतेः स उपयोगाविशेषतः व्यापाराविशेषतः स पश्चाद् अपि सङ्केतस्मृत्युत्तरकालम् अपि ते सौगतस्य न स्यात् जनकः/ ततः किं स्यात्? इत्य् अत्राह --- अर्थस्य अविकल्पबोधलक्षणस्य अपाये ऽपि अभावे ऽपि नेत्रधीः अक्षजविकल्पबुद्धिः/ ततो न युक्तम् एतत् --- "यत्रैव जनयेद् एनाम्" इत्यादि/ ततः सूक्तम् --- उपनिपत्य इति/ स्वतः आत्मनैव न वासनाप्रबोधद्वारेण "संस्कारा विनियम्येरन्" [सिद्धिविनिश्चय 1.6] इति दोषात् स्मृतिं स्मरणम् जनयद् उत्पादयत् नानात्मनान्तरीयकम् आत्मनि तदर्थदर्शनस्वरूपे अविद्यमानम् आकारं सामान्यरूपं न पुरस्कर्तुं स्मृतेः अग्रे दर्शयितुं युक्तम् उपान्नम्/ अत्र निदर्शनम् आह --- तदर्थवत्/ तस्य दर्शनस्य अर्थो निरंशस्वलक्षणं तदर्थः स इव तद्वद् इति/ यथा तदर्थ उपनिपत्य स्वतो दर्शयन् नानात्मनान्तरीयकम् आकारं पुरस्कर्तुं युक्तः तथादर्शनम् अपि इति/ अन्यथा अर्थाद् एव सामान्यावभासिनो ज्ञानस्य उदयाद् इदम् अयुक्तं स्यात् --- "तद् धि अर्थसामर्थ्यम् (?)2 इत्यादि/ यत् पुनर् अत्रोक्तं प्रज्ञाकरगुप्तेन --- "नेदं स्वतन्त्रं साधनम् अपि तु प्रसङ्गसाधनम्/ तया हि --- बहिरर्थग्राहकं चेद् दर्शनं परेणेष्यते तस्माद् उत्पन्नं तदाकारानुकारि च अभ्युपगन्तव्यम्, अन्यथा तदयोगाद् इति निरंशार्थानुकारित्वात् निर्विकल्पकं सिद्धम्/"" इति; तद् अनेन अपास्तम्; यत्र हि व्याप्याभ्युपगमो व्यापकाभ्युपगमानन्तरीयकः प्रदर्श्यते (p. 44) तत्प्रसङ्गसाधनम्/ न चेह तद् अस्ति आकारान्तरानुकारित्वस्याप्य् अविरोधात्/ अर्थसिद्धिर् न स्याद् इति चेत्; तथैव अविकल्पसिद्धिर् अपि/ न चैवं नीलादिविकल्पस्य गृहीतग्राहित्वम्, इति न युक्तम् "अज्ञातार्थ" [प्रमाणवार्त्तिक 1.7] इत्यादि/ यदा चैवं व्यवहारी वदति यथा मम ज्ञानाद् अनुत्पन्नः अतदाकारानुकारी वा अर्थः तस्य कारणम्, तहा अर्थाद् अनुत्पन्नम् अतदाकारं ज्ञानं तस्य ग्राहकम्; तदापि कथं प्रसङ्गसाधनम्? ततः स्थितम् --- तदर्थवत् इति/ तथा च यथा दर्शनं तदर्थाज् जायमानम् अविकल्पकम्, तथा तद्दर्शनाद् उत्पद्यमानं स्मरणम् अपि इति विकल्पवार्तापि गता, इति न युक्तम् एतत् --- "पुनर् विकल्पयन् किञ्चिद् आसीन् मे कल्पनेदृशी/ इति वेत्ति" [प्रमाणवार्त्तिक 2.225] इति/ न वा स्मृतौ संहृताशेषविकल्पावस्थाप्य् अस्ति, कल्पनापि तदा तहैव अन्यथा भवेत्/ अथ सामान्यावभासि स्मरणम् इष्यते; दर्शनम् अपि तथेष्यताम् इति कथं तदवस्थाभाविनी कल्पन न स्मर्यते इति भावः/ उपसंहरन्न् आह --- तद्दर्शनम् इत्यादि/ यत एवं त तस्मात् दर्शनं प्रत्यक्षं न असाधारणैकान्तगोचरम् असाधारण एकः असहायः अन्तो धर्मो गोचरो यस्य तत् तथोक्तम् न/ कुत एतत्? इत्य् आह --- व्यापृताक्षस्य इत्यादि/ व्यापृतानि ज्ञानजनने प्रणिहितानि अक्षाणि इन्द्रियाणि यस्य तस्य कदाचित् संहृताशेषविकल्पावस्थायाम् अन्यदशायां वा क्वचिद् बहिर् अन्तर् वा तथैव असाधारणगोचरप्रकारेणैव अप्रतीतेः "दर्शनस्य" इति पदघटना/ एतद् एव भावयन्न् आह --- न हि इत्यादि/ हिः यस्मात् न बहिर् अन्तर् वा जातुचित् कदाचित् असहायं प्रत्यनीकधर्मरहितम् आकारं वस्तुस्वरूपं पश्यामः यथा येन प्रकारेण व्यावर्ण्यते कथ्यते "परैः" इत्य् अध्याहारः/ कुत एतत्? इत्य् अत्राह --- तथैवानिर्णयात् तथैव वर्णितप्रकरेण अनिर्णयात् अनिश्चयात्/ निर्णीतं च गृहीतम् उच्यते इति मन्यते/ एतद् अपि कुतः? इत्य् अत्राह --- नानावयवरूपाद्यात्मनः इत्यादि/ घट आदिर् यस्य शरीरादेः स घटादिः तस्य/ कथम्भूतस्य? अर्थस्य न ज्ञानस्य/ कुत एतत्? बहिः ज्ञानाद् अन्यत्र देशे संप्रतीतेः निर्णयात् एकस्य न परमाणुसंचयरूपस्य "असहायम् आकारं न हि पश्याम्ः" इति सम्बन्धः/ एवम् अपि च अवयवगुणेभ्यो भिन्नस्य तस्य संप्रतीतेः नैयायिकादिमतसिद्धिर् इति चेत्; अत्राह --- नानावयवरूपाद्यात्मन इति/ नाना अवयवाश् च रूपादय्श् च आत्मानो यस्य स तथोक्तः, ते चलाश् च अचलाश् च आवृताश् च अनावृताश् च रक्ताश् च तद्विपरीताश् च नष्टाश् चानष्टाश् च अवयवाः नानावयवाः, तदात्मनः इति वचनात् चलैः पाण्यादिभिः चल्ः विपरीतैः अचलः स इत्य् उक्तं भवति/ कथम् एकस् तहेति चेत्? "तथासंप्रतीतेः" इति ब्रूमः/ न हि "पाण्याद्यवयवचलने स न चलति" इत्य् अत्रापि तथासंप्रतीतेर् अन्यत् शरणम् अस्ति/ इयम् एव प्रतीतिः, नेतरेति चेत्; न; (p. 45) एकदेशचलने ऽपि लोके "शरीरं चलति" इति व्यवहारदर्शनात्, तथा हि --- यदा "किम् अयं मृत उत जीवति" इति क्वचित् सन्देहः, तदा "जीवति अयं हस्तचलने ऽपि शरीरं चलति यतः" इति व्यवहारदर्शनात्/ अवयवक्रियायाः अवयविनि उपचारात् तथाव्यवहारः, अश्वक्रियायाः पुरुषे उपचारात् "पुरुषो याति" इति व्यवहारवद् इति चेत्; तर्हि न अवयवे ऽपि परमार्थतः क्रिया स्यात्, तत्रापि परक्रियोपचारात् तथा व्यवहारात्/ अस्खलत्प्रत्ययः उभयत्र समानः/ एकस्य चलेतररूपत्वम् अयुक्तं विरोधाद् इति चेत्; न; स्वरूपेण विरोधासिद्धेः/ न हि यद् यस्य स्वरूपं तत् तेन विरुध्यते, सर्वभावेषु तथात्वापत्तेः/ तस्वरूपं च तथाप्रतीतेः/ यो ऽप्य् आह परः --- "पाण्यवयवे चलति न शरीरं चलति/ कुतः? कारणविशेषात् क्रियाविशेषसिद्धेः/ यः खलु अवयवस्य अङ्गुल्यादेः अल्पस्य क्रियाहेतुः प्रयत्नः नासौ महतः शरीरस्य क्रियाहेतुः, न वै यावान् संयोगः तृणम् अपसारय्तइ तावान् काष्ठम् इति/ न च अङ्गुल्यवयवे चलति शरीरं चलति इति प्रत्ययो ऽस्ति/" इति; सो ऽप्य् अनेन निरस्तः, न खलु अङ्गुल्यवयवे चलति तत्समवेतम् अपरम् अचलं स्वरूपं पश्यामः, तत्र नाट्याकारप्रतीतिविरहात्/ तथापि तत्कल्पने अचलावयवेषु चलम् अवयविरूपं कल्पनीयं स्यात्/ प्रत्यक्षविरोधः अन्यत्रापि न दण्डवारितः/ यत् पुनर् उक्तं तेनैव --- "यदि अवयवसत् कर्मसमानकालम् अवयविनि कर्म स्याद् अपि तर्हि अङ्गुल्यवयवे चलति शरीरं चलतीति प्रत्ययः स्यात्/ किं कारणम्? असति देशव्यवधाने उपलभ्याधारसमवेतस्य कर्मणः प्रत्यक्षत्वात्, न चैवम् अङ्गुल्यवयवे चलति चलति शरीरम् इति प्रत्ययः/" इति; तद् अपि न युक्तम्; उक्तोत्तरत्वात्, "हस्तचलने ऽपि शरीरं चलति इति व्यवहरदर्शनात्" इति/ किञ् च, अवयवात्मकत्वे अवयविनः अवयवस्य पाण्यादेः आकाशादिभ्यो विभागे नियमेन विभागः, तैर् वा संयोगे संयोगः सिद्धो भवति न भेदे/ न हि हस्तस्य कुतश्चिद् विभागे केनचिद् वा संयोगे चलतः अचलस्य स युक्तः/ अथ विभागजविभागोपपत्तौ (p. 46) संयोगजसंयोगोपपत्तेः अयम् अदोषः/ कुत एतत्? कारणेन वियोगिना संयोगिना वा कार्यम् अवश्यं वियुज्यते वा यथा तन्त्वादिसंयोगिना तुर्यादिना पटादिर् इति चेत्; स्याद् एतद् एवं यदि कार्यकारणयोः कथञ्चिद् ऐक्यं स्यात्, इतरथा कुम्भकारकारणेनापि वियोगिना संयोगिना वा केनचित् सर्वं घटादि तत्कार्यं वियुज्येत संयुज्येत वा/ "समवायिकारणेन" इति विशेषणाद् अयम् अदोषः, कथम् अदोषः? कार्यकारणभेदैकान्ते समवायीतरकारणविभागकारणाभावात्/ समवायः तत्कारणम् इति चेत्; न; तस्य निषेत्स्यमानत्वात् "प्रत्यक्षं सविकल्पं च" [सिद्धिविनिश्चय 2.26] इत्यादिना/ अनिषेधे ऽपि यथा विवक्षितयोः कार्यकारणयोः अन्तराले समवायः; तथा घटादिकुम्भकारयोर् अपि/ अथ सम्बन्धाविशेषे ऽपि कुतश्चित् प्रत्यासत्तेः किञ्चित् कस्यचित् समवायि केनचित् संयुज्यमानेन वियुज्यमानेन वा संयुज्यते वियुज्यते वा किञ्चित्; तर्हि तस्या एव कस्यचित् केनचित् तादात्म्यसिद्धेः किं समवायेन विभागजविभागेन संयोगजसंयोगेन च? पाण्यादेश् च कुतश्चित् केनचिद् विभागात् संयोगाद् वा न परं शरीरस्य विभागं संयोगं वा पश्यामः/ तथापि तत्कल्पने एकम् एव न किञ्चित् स्यात्/ अथ पाणिशरीरयोर् अपि भेदः; कुतः? विभागभेदात्; अन्योन्यसंश्रयः --- पाणिशरीरयोः भेदसिद्धेः विभागभेदसिद्धिः, अस्याश् च प्रकृतसिद्धिर् इति/ नापि पाण्याकाशयोः परिणामविशेषव्यतिरेकेण परस्तयोर् विभागो ऽस्ति यः शरीराकाशविभागकारणं स्यात्, अन्यथा कारणविभागात् कार्यविभागात्, कार्यविभागस्य तदन्तरं तयोर् एकताभयात् स्यात्, तत्रापि तदन्तरम् इत्य् अनवस्था/ स्वरूपम् एव ततस् तस्य विभक्तम् इति चेत्; अन्यत्रापि तद् अस्तु/ किञ् च, यदि आकाशादिना संयुक्ते प्रतीयमाने एव शरीरे ततः पाण्यादिविभागप्रतीतिः स्यात्, युक्तम् एतत् --- "पाण्याकाशविभागात् शरीराकाशविभागः ततः शरीराकाशसंयोगनिवृत्तिः/" इति/ न चैवम्, तथा क्रमानुपलक्षणात्, पाण्याकाशविभागकाल एव शरीराकाशविभागदर्शनात्/ न हि कश्चित् खादिना संयुक्त एव शरीरे मम ततः पाण्यादिकं विभक्तम् इति मन्यते/ उत्पलपत्रशतवेधवद् आशुव्र्त्तेः तदनुपलक्षणम् इति चेत्; भवेद् एवं यदि तत्पत्राणां स्वरूपदेशभेदवत् तद्विभागानां स्वरूपकालभेदः कुतश्चित् सिद्धः स्यात्, न चैवम्, प्रतीतिबाधनात्/ यत् पुनर् उक्तं परेण --- "पाण्याकाशयोर् विभागात् तत्संयोगविनाशः" इति; तन् न सुन्दरम्; संयोगे सति विभागानुत्पादात् तद्विरोधिनि/ यथैव हि संयोगविरोधिनि विभागे समुत्पन्ने संयोगो नश्यति तथा विभागविरोधिनि संयोगे स्थिते विभागो नोत्पद्यते/ न हि शीतविरोधिनि (p. 47) पावके स्थिते शीतोत्पादादिः/ संयोगे विनष्टे तदुत्पाद इति चेत्; कुतस् तर्हि तद्विनाशः? विभागाद् इति चेत्; अन्योन्यसंश्रयः --- सति संयोगविनाशे विभागोत्पादः तस्माच् अ तद्विनाश इति/ अथ दृश्यत एव संयोगे सत्य् एव विभागोत्पादः, "न दृष्टे ऽनुपपन्नं नाम" इति चेत्; न; तथाप्रतीतिविरहात्/ संयोगविनाशात्मकविभागप्रतीतेश् च "संयोगविनाशः, विभागः" इति नाम्नि भेदः नार्थे/ विभागाभावे कुतस् तन्नाश इति चेत्? नन्नाशाभावे कुतो विभागः? स्वकारणात् कर्मण इति चेत्; नाशो ऽपि "स्वकारणात्" इति ब्रूमो द्रव्यादेर् इति यद् वक्ष्यते --- "अनादिनिधनं द्रव्यम् उत्पित्सु स्थास्नुनश्वरम्/ स्वतो ऽन्यतो विवर्तेत क्रमद् हेतुफलात्मना॥" [सिद्धिविनिश्चय 3.12] इति/ न च अन्योन्यापसरद्वस्तुव्यतिरेकेण परं कर्म, यद् विभागस्य अन्यस्य वा कारणं स्यात्, इतरथा उत्क्षेपणादिक्रियोत्पत्ताव् अपि यदि द्रव्यं स्वभावतो न चलति न तर्हि तस्य कुतश्चिद् विभागः संयोगो वा देशान्तरादिना अविशेषेण सर्वस्य प्रसङ्गात्/ अथ यस्यैव तद् इति मतिः, कस्य? समवायसंबन्धः आकाशादेर् अपि/ तत्सम्बन्धस्य तत्राप्य् अविशेषात्/ एष यः चलति इति प्रतीयते तस्य तद् इति; न; स्वयम् अचलति तत्प्रतीत्ययोगात् भ्रान्तताप्रसङ्गात्/ स्वयं चलति चेत्; तर्हि द्रव्यस्वरूपविशेष एव क्रिया न परा, इति न युक्तम् एतत् --- "एकद्रव्यम् अगुणं संयोगविभागेषु कारणम् अनपेक्षम् इति कर्मलक्षणम्/" [वैशेषिकसूत्र 1.1.17] इति विफलम् "कार्यविरोधि कर्म" [वैशेषिकसूत्र 1.1.14] इति च/ एतेन आकाशशरीरयोर् विभागात् तत्संयोगविनाशो व्याख्यातः/ यत् पुनर् एतत् --- "उत्तराकाशपाणिसंयोगात् शरीराकाशसंयोगः/" इति; तद् अपि न प्रातितिकम्; न हि "पूर्वं शरीररहितस्य पाणेः आकाशेन संयोगः, पश्चात् शरीरस्य" इति प्रतीतिर् अस्ति/ आशुवृत्त्या यौगपद्यविभ्रमो ऽपि निरस्तः/ अपि च, यदि गगनादिभ्यो वियुज्यमाने पाणौ शरीरं वियुज्यते, तैः संयुज्यमाने तस्मिन् तत् संयुज्यते वा; तर्हि तेभ्यो ऽवियुज्यमानेषु पादादिषु तदैव तन् न वियुज्यते इति युगपत् तत् संयुक्तम् अन्यथा च स्यात्/ स्यान् मतम् --- सर्वात्मना तद् वियुक्तम् एव, किन् तु आकाशादिभिः संयुज्यमानेषु पादादिषु आशु तत्संयोग इति तसंयुक्तप्रतिपत्त्यविच्छेद इति; तन् न निरूपिताभिधानम्; अन्यथाप्य् अविरोधात्/ न हि एकं चलावयवापेक्षया चलम् अन्यथा अचलम्, तथा विभक्तसंयुक्तावयवापेक्षया संयुक्तं विभक्तं च विरुद्धम्, सचलैकरूपवत्/ अथ एतद् अपि नेष्यते; कथं तर्हि "गुणाश् च गुणान्तरम्" [वैशेषिकसूत्र 1.1.10] y अत्र सूत्रे अन्तरशब्दस्य उक्तं प्रयोजनम् इदं शोभते --- "कार्यकारणगुणयोः क्वचित् जात्यन्तरत्वज्ञापनार्थत्वाद् अदोषः/ कथम्? यथा शुक्लाशुक्लैः तन्तुभिर् आरब्धस्य पटस्य रूपं कारणरूपेभ्यो जात्यन्तरम् इति/ का पुनः तर रूपे जातिः? (p. 48) चित्रत्वम् इति ब्रूमः/ विशेषानवधारणात्, यश् चासौ रूपविशेषः शुक्लत्वादिः सो ऽस्मात् नावधार्यते इति/ न चेदम् अरूपं द्रव्यम् अनुपलब्धिप्रसङ्गात् वायुवत्/ उपलभ्यमानत्वाच् च तन्तुवत् रूपाधिकरणम्/" इति/ एतेन यद् उक्तम् --- "चित्रं तद् एकम् इति चेत्, इदं चित्रतरं महत्/" [प्रमाणवार्त्तिक 2.200] इति; एतद् अपि प्रत्याख्यातम्; चित्रशब्दस्य अनेकार्थविषयत्वानभ्युपगमात्/ क्व तर्हि वर्तते इति चेत्? एकस्मिन् शबले रूपे वर्तते इति/ तथा च प्रतिभासः --- शबलो गौः शबलः खलु अश्व इति/ कथम्? यदि हि शुक्लाशुक्लैः तन्तुभिर् जनिते पटे नीलादीनि रूपाणि भिन्नानि बहूनि वर्तन्ते; अपि तर्हि "कर्माणि बहूनि युगपद् एकस्मिन् द्रव्ये न वर्तन्ते, सजातीयत्वे समानेन्द्रियग्राह्यत्वे एकद्रव्यत्वे च सति अविभुद्रव्यव्र्त्तित्वात् रूपवत्/" इत्य् अत्र निदर्शनस्य साध्यविकलता/ अथैकम्; नीलादयः क्व वर्तन्ते? द्रव्ये चेत्; प्रकृतो दोषः/ तद्रूप इति चेत्; केन सम्बन्धेन? संयोगेनेति चेत्; तद्रूपनीलाद्योः द्रव्यत्वम्/ समवायेनेति चेत्; तद्रूपस्य द्रव्यत्वं नीलादिसमवायिकारणत्वात्/ विशेषणीभावेनेति चेत्; रूपादयो ऽपि द्रव्ये तेनैव वर्तन्त इति समवायाभावः/ नीलादीनां द्रव्यादिषु अन्न्तर्भावात् पदार्थान्तरत्वम्/ तादात्म्येन चेत्; सिद्धं "शबलैकरूपवत्" इति/ ततः स्थितम् --- चलाचलसंयुक्तासंयुक्तत्वप्रतिपादनार्थम् "एकस्य नानावयवात्मनः" इति वचनम्, दृश्यैः अवयवैः अदृश्यैश् च दृश्येतरात्मकत्वप्रतिपादनार्थं च/ नन्व् एवम् एकतन्त्ववयवग्रहणे ऽपि पटो गृह्येत, न चैवम्, भूयो ऽवयवेन्द्रियसन्निकर्षसहायस्य अवयवीन्द्रियसन्निकर्षस्य अवयव्युपलम्भकृत्त्वाद् इति चेत्; स्याद् एतद् एवं यदि अवयवावयविनोर् भेदैकान्तः, स तु नेतीति निरूपितम्/ एवं च न अवयवेन्द्रियसन्निकर्षो ऽन्यः, अन्यो ऽवयवीन्द्रियसन्निकर्षः, येनोच्यते --- "भूयो ऽवयवेन्द्रियसन्निकर्षसहायस्य अवयवीन्द्रियसन्निकर्षस्य अवयव्युपलम्भकत्वात्" इति; साहय्यस्य भेदनिबन्धनत्वात्/ यदि च, अवयविन इन्द्रियसन्निकर्षो ऽस्ति; कुतस् तत्र ज्ञानं नोत्पद्यते? कथम् अन्यथा समन्धकारादौ अवयविज्ञानम्, न हि तर भूयो ऽवयवेन्द्रियसन्निकर्षो ऽस्ति सालोकादिप्रदेशवत्, इतरथा तज्ज्ञाने ऽस्पष्टताव्यवहारो (p. 49) न स्यात्/ अवयवाग्रहणकृतः स इति परस्य दर्शनम्/ अथेन्द्रियसन्निकर्षो ऽपि तस्य नेष्यते; एकावयवस्यापि न स्याद् इति तस्यापि न ग्रहणम्/ तओत् 'युक्तम् एतत् --- "एकतन्तुवीरणसंयोगात् पटकटसंयोगः" इति; तद्ग्रहणोपायाभावात्/ अथ नेष्यते तत्सन्निकर्षः; पटस्यापि स्यात् "कारणसंयोगिना कार्यम् अवश्यं संयुज्यते" [प्रशस्तपादभाष्य पृष्ठ 64] इति वचनात्, अन्यथा वीरणेनापि न स्यात्/ किं च, एकतन्त्ववयवेन्द्रियसन्निकर्षो ऽपि यदि तद्भूयो ऽवयवेन्द्रियसन्निकर्षसहाय एव तन्तूपलम्भकः; तर्हि तदवयवेन्द्रियसन्निकर्षो ऽपि तद्भूयो ऽवय्वेन्द्रियसन्निकर्षसहाय एव तदवयवोपलम्भकः, एवं यावत् परमाणवः/ न च तेषाम् इन्द्रियसन्निकर्ष इति सर्वाग्रह्णम्/ यदि च एकावयवेन्द्रियसन्निकर्षात् तत्र ज्ञानं न स्यात्; तर्हि जलमग्नकरिणः करमात्रदर्शनात् "करी तिष्ठत्य् अत्र" इति प्रतीतिर् न स्यात्, इष्यते च परेण/ ततः साधूक्तम् --- "दृश्यावयवैः दृश्यात्मनः विपरीतैः विपरीतात्मनः" इत्य् अस्य प्रदर्शनार्थम् "नानवयवात्मनः" इति वचनम् इति, तहा आवृतैः आवृतात्मनः विपरीतैर् विपरीतात्मन इत्य् अस्य च/ नन्व् एकस्यावृतानावृतात्वानुपात्तेः अयुक्तम् एतत्/ न खलु एकस्मिन्न् अवयवे पाण्यादौ आवरणे सत्य् अपि शरीरस्य आवरणम् अस्ति महत्त्वात्/ न हि यावान् आवारकद्रव्यसंयोगः अवयवम् आवृणोति तावान् अवयविनं तस्य महत्त्वात् तु पुनर् अन्य एकावारकद्रव्यसंयोगविशेष आवृणोति यथा प्रतिशरादिसंयोगविशेषः कुड्यम् इति/ अवयवावारकं तु द्रव्यम् अवयविना संयुक्तं नावृणोति अमहत्त्वात् संयोगविशेषाभावाच् च, यथा कौपीनप्रच्छादकम् अल्पं वासः यथा वा परिधानवास इति/ समग्रावयव्युपलब्धिप्रसङ्ग इति चेत्; "समग्रासमग्र" इति शब्दयोः भेदविषयत्वात्, अवयविनस् तु अभिन्नत्वात्/ न खलु अवयवी समग्रो नाप्य् असमग्रः, तस्य एकत्वात्/ अपि भवान् गृह्यमाणस्य अवयविनः किम् अगृहीतं मन्यते येनायम् अकृत्स्नो गृह्यत इत्य् आचष्टे? आवृतो ऽवयवो न गृह्यत इति चेत्; न गृह्यतां नाम, अवयवी तु गृह्यते ततो ऽन्यत्वात्/ इयांस् तु विशेषः --- येषाम् अवयवानाम् (p. 50) इन्द्रियसन्निकर्षः तैः सहोपलभ्यते, येषां पुनः आवृतत्वान् नेन्द्रियसन्निकर्षः तैः सह नोपलभ्यत इति चेत्; उच्यते --- शबलैकरूपवद् आवृतानावृतैकावयव्युपपत्तेर् नायुक्तम् एतत्/ यत् पुनर् उक्तम् --- "न हि नावारकसंयोगो ऽवयवम् आवृणोति तावान् अवयविनम्" इति; तद् अपि न सूक्तम्; "कारणसंयोगिना हि कार्यम् अवश्यं संयुज्यते" [प्रशस्तपादभाष्य पृष्ठ 64] इति वचनाद् अवयववद् अवयविनो 7प्य् आवारक्संयोगो ऽस्ति/ तस्य चोत्पत्तौ अवयवी समवायिकारणम् इति सर्वात्मना स तत्कारणं चेत्; त त्सर्वत्र तत्संयोगप्रतिपत्तिर् इति कथन् न तावान् एव तत्संयोगः तदावारको न स्यात् येनोच्यते --- "अवयविनं पुनः अन्य एव आवारकद्रव्यसंयोगविशेष आवृणोति" इति/ अथ न सर्वात्मना किन् तु एकदेशेन; सांशत्वम् अवयविनः/ ननु चोक्तम् --- सम्ग्रासमग्रशब्दयोर् भेदविषयत्वाद् अवयविनस् तु अभिन्नत्वात् तदनुपपत्तिर् इति; सत्यम् उक्तम्, किन् तु "तदभिन्नत्वात्" इति वदता तस्य एकं स्वरूपम् अङ्गीकृतम्/ तेनैव चेत् संयोगसमवायिकारणम्; तत्र संयोगः समवेतः प्रतिभातीति न तद्रहितं तद्रूपम् अस्ति इति नोक्तदोषपरिहारः/ यच् आन्यद् उक्तम् --- "अपि च भवान् गृहमाणस्य अवयविनः" इत्यादि; तत्राप्य् उच्यते --- अवयविस्वरूपं न गृह्यते नावयवस्वरूपम्/ एवं कथञ्चिद् अवयवावयविनोस् तादात्म्यात्, अन्यथा आवारकजलादिमध्ये दृश्यभागस्य अवयविनः स्तम्भादेः सन्देहो न स्यात् --- "किम् अस्ति किं व नेति, कियान् वा समस्ति?" इति/ यच् चान्यत् --- "इयांस् तु विशेषः" इत्यादि; तद् अप्य् एतेन निराकृतम्; यथैव हि आवृतावयवा इन्द्रियैर् असन्निकृष्टा नोपलभ्यन्ते तत्सहितश् च अवयवी, तथा आवारकसंयुक्तः केवलो ऽपि नोपलभ्यते/ ततः स्थितम् --- "आव्र्तावयवापेक्षया आवृतात्मनो ऽन्यापेक्षया अन्यथाभूतस्य" इत्य् अस्य प्रतिपादनार्थम् "नानवयवात्मनः" इति वचनम्/ तथा "नष्टैः नष्टात्मनो ऽनष्टैर् अनष्टात्मनः" इत्य् अस्य च प्रतिपादनार्थम्/ ननु च नष्ता अवयवाः त एव ये निष्क्रियावयवेभ्यो ऽन्ये देशान्तरादिसंयोगिनो विच्छिन्नाः यथा पादादिभ्यो हस्तादयः, न च तेषु शरीरावयवी विद्यते प्राक्तनः पादादिषु येनोच्यते --- "अविनष्टावयवापेक्षया अविनष्टः" इति, अन्यथा निष्क्रियावयबेभ्य इव आकाशादिभ्यः चित्रपाण्यादिविभागो न भवेत्/ तद् उक्तम् --- "द्रव्याश्रय्य् अगुणवान् संयोगविभागेषु अकारणम् अनपेक्ष इति गुणलक्षणम्" [वैशेषिकसूत्र 1.1.16] इत्य् अत्र सूत्रे कैश्चित् "तथा कारणयोः वंशदलयोः विभागो विभागम् अभिनिर्वर्तयिष्यन् वंशविनाशम् अपेक्षते/ कस्मात्? अविनष्टे वंशे अस्वातन्त्र्यात्/ स्वतन्त्रावयववृत्तिर् विभागो विभागम् आरभते न कार्यबद्धावयववृत्तिः, एतच् अ यथा सुबद्धं भवति तथा अग्रे वक्ष्यामः इति, तद् उच्यते --- कारणयोर् वंशदलयोः विभागात् सक्रियस्य अवयवस्य वंशदलस्य आकाशादिभ्यो विभागः" इति चेत्; स्यान् मतं संयोगात् (p. 51) सक्रियस्य अवयवस्य वंशदलस्य आकाशादिभ्यो विभागः स क्रियाज इति न द्रव्यारम्भकसंयोगविरोधिविभागारम्भकस्य कर्मणः/ यानि द्रव्यानारम्भकसंयोगविरोधिविभागारम्भकाणि कर्माणि न तानि द्रव्यारम्भकसंयोगविरोधिनं विभागम् आरभन्ते यथा नृत्यतः अवयवकर्माणि, तथेहापि छेदनभेदन्तक्षणकर्मणाम् अपि आकाशादिभ्यो विभागजनकत्वे द्रव्यारम्भकसंयोगविरोधिविभागारम्भकत्वं न स्यात्/ अस्ति च, तस्माद् इदम् उच्यते --- छेदनपाटनतक्षणकर्माणि स्वाश्रयस्य आकाशादिभ्यो न विभागम् आरभन्ते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात्; यानि पुनः स्वाश्रयस्य आकाशादिभ्यो विभागम् आरभन्ते न तानि द्रव्यारम्भकसंयोगविरोधिनं विभागम् आरभन्ते यथा नृत्यतः अवयवकर्माणि इति/ उभयसंयोगित्वाद् उभाभ्यां वियुज्यते इति चेत्; स्यान् मतं यथायं सक्रियो ऽवयवः अवयवान्तरेण संयुज्यते तह्ता आकाशादिभिर् अपि, तस्माद् यथा अवयवान्तरेण संयुक्तवात् तेन वियुज्यते तथा आकाशादिभिर् अपि संयुक्तत्वात् एत्भ्यो ऽपि वियुज्यते इति; न; अनेकान्तात्/ नायम् एकान्तः --- हस्तावयवे उत्पन्नं कर्म स्वाश्रयस्य सर्वसंयोगिभ्यो विभागम् आरभत इति, किं तर्हि कुतश्चिद् एव इदम्, दृष्टत्वात्/ दृष्टं खलु अङ्गुलिकर्म अङ्गुलिद्रव्यस्य आकाशादिभ्यो विभागम् आरभते न अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागम् आरभत इति तथेदम् अपि पाटनाद्यवयवकर्म अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागम् आरभते नाकाशादिभ्यः इति तस्माद् "उभाभ्यां वियुज्यते" इति अयुक्तम् उक्तम् इति/ कुतः पुनर् अयं विशेष इति चेत्? कारणविशेषात्/ स्यान् मतम् --- हस्ताद्यवयववृत्तित्वाविशेषे ऽपि सति कानिचित् कर्माणि स्वाश्रयस्य आकाशादिभ्यो विभागम् आरभन्ते कानिचित् पुनः अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागम् आरभन्त इति किंकृतो ऽयं विभागः इति? कारणविशेषात् क्रियाकारणविशेषाद् अयं विशेषः/ तद् उक्तम् --- "नोदनविशेषात् उदसनविशेषः/" {VaizeSikasUtra 5.1.10] इति/ "तत्र कार्याविष्टे कारणे कर्म उत्पन्नं अवयवान्तराद् विभागम् आरभते, विभागाद् द्रव्यारम्भकसंयोगनिवृत्तिः, ततः कार्यद्रव्यं निवर्तते, तस्मिन् निवृत्ते कारणयोर् वर्तमानो विभागः सक्रियावयवस्य आकाशादिभ्यो विभागम् आरभते" [प्रशस्तपादभाष्य पृष्ठ 68] इति/ को हेतुर् इति चेत्? स्यान् मतं "कार्यद्रव्यनिवृत्तौ कारणयोर् वर्तमानाद् विभागात् सक्रियावयवस्य आकाशादिभ्यो विभाग उपजायते न पुनः पूर्वम्" इत्य् अत्र को हेतुर् इति? कार्यद्रव्यविनाशसहचरितत्वं हेतुः; यदि सति कार्यद्रव्ये सक्रियावयवस्य आकाशादिभ्यो विभाग उपजायेत, नैवं तर्हि तस्य कार्यद्रव्यविनाशसहचरितत्वं न स्याद् अङ्गुल्याकाशविभागवद् इति चेत्; अत्र प्रतिविधीयते --- यत् तावद् उक्तम् --- "कारणयोर् वंशदलयोर् विभागो विभागम् अभिनिवर्तयिष्यन् वंशविनाशम् अपेक्षते" (p. 52) इत्यादि; तत्र अङ्गुल्यवयवे छेदक्रियातः अवयवान्तराद् विभागात् संयोगविनाशे सति यदि अवयविनः शरीरस्य विनाशः तर्हि तदवयवछेदन्कर्मादिमात्रत एव शरीरस्य नाशे तद्गुणानां नाशात् तदवयव्युपलम्भविकलतदारम्भकपदाद्यवयवानाम् एव उपलम्भः स्यात्/ न चैवम्, तच्छेदनत् प्राक् पश्चात् तत्समकालं च "तद् एवेदं शरीरम्" इति प्रतीतेः/ इतरथा छिन्नाङ्गुलिर् अपि "स एवायं मदीयः पुत्रः" इत्यादि व्यवहारविलोपप्रसङ्गः/ ननु च एकावयवसंयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्यो ऽवयवेभ्यो अन्यद्रव्यम् उपजायते अतो ऽयम् अदोष इति चेत्; कोशपानैर् एव केवलम् अर्थो ऽयं प्रत्येयः, न प्रतीतेः, सर्वदैकत्वप्रतीत्युपलम्भात्/ भ्रान्तेयम् एकत्वप्रतीतिर् इति चेत्; न; बाधकाभावात्/ अथ पूर्वद्रव्यविनाशे द्रव्यान्तरोत्पत्तिर् एव बाधिकेति चेत्; सा कुतः सिद्धा? तत्प्रतीतेर् विभ्रमाच् चेत्; अन्योन्यसंश्रयः --- सिद्धायां द्रव्यान्तरोत्पत्तौ तत्प्रतीतेर् विभ्रमः, तस्माच् च तसिद्धिर् अस्ति/ यदि च, सर्वदा शरीरस्य एकत्वे प्रतीयमाने एकावयवसंयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्यो ऽवयवेभ्यो ऽन्यद्रव्यम् उपजायते इतीष्यते; तर्हि सह क्रमेण च वरं परमाणव एव अभ्युपगताः, तथा च अवयव्यादिसाधनप्रयासाद् भवन्तो मुच्येरन्/ स्थूलैकप्रतीत्या बाधनम् अन्यत्रापि/ किं च, "अङ्गुल्यवयवे चलति आवृते शरीरं न चलति नाप्य् आव्रियते तथा प्रतीतेः" इत्य् अभ्युपगम्य एकावयवसंयोगविनाशे अवयविनाशः सर्वथाभ्युपगच्छन् कथं सुस्थः? तथाप्रतीतेः समानत्वात्/ अपि च, यदि नाम एकावयवसंयोगविनाशः किम् आयातं येन ततो भिन्नस्य अवयविनो विनाशः अतिप्रसङ्गात्? न ह्य् अवश्यं कारणनाशाद् उत्पन्नं कार्यं नश्यति अन्यत्र परिणामिकारणविनाशात्/ न च संयोगः परिणामिकारणं परस्य अन्यथाभ्युपगमात्/ असमवायिकारणविनाशाद् अपि तन्नाशः तथाप्रतीतेर् इति चेत्; न, एकावयवसंयोगविनाशे ऽपि कार्यद्रव्यस्य कथञ्चिद् अवस्थानस्य प्रतीतेः/ एतेन भेदनादिभ्यः एकावयवस्य अवयवान्तराद् विभागेन संयोगनाशात् पूर्वावयविविनाशः प्रत्याख्यातः; न हि कर्णैकावयवस्य भेदने शरीरस्य तन्त्वेकावयवस्य पाटने पटस्य वंशस्य स्वल्पत्वक्तक्षणे विनाशः प्रतीयते/ ननु कार्यद्रव्याविनाशकवंशक्रियाः अवयवस्य आकाशादिभ्यो विभागः अस्वातन्त्र्यात्/ स्वतन्त्रावयववृत्तिर् हि विभागः सक्रियावयवस्य आकाशादिभ्यो विभागम् आरभते/ कस्माद् इति चेत्? कार्यद्रव्यविनाशसहचरितस्य आकाशादिभ्यो विभागस्य तदवयवे दर्शनाद् इति चेत्; तस्य तर्हि अवयवान्तराद् विभागः कार्यद्रव्ये अविनष्टे किं प्रतीयते? अप्रतीते एको ऽस्ति नापर इति किं कृतो विभागः? स्यान् मतम् --- अवयवात् अत्द्विभागः कार्यनाशान्यथानुपपत्त्या अनुमीयमानः पूर्वम् अप्य् अस्ति नाकाशादिभ्य इति; न; तदवयवान्तराद् इव आकाशादिभ्यो ऽपि तदविभागे कार्याविनाशात्/ ननु यदि पूर्वं तदन्तरान् न तद्विभागः; कथम् आकाशादिभ्यः? कारणाभावे कार्यानुत्पत्तेर् (p. 53) इति चेत्; स्याद् एतद् एवं यदि अवयवकर्मणः तदन्तराद् इव आकाशादिभ्यः तद्विभागो न स्यात्/ एकस्मात् कर्मणः कथम् अनेको विभाग इति चेत्? कथम् आकाशकालादिगात्मादिभ्यो युगपत् तस्य बहवो विभागाः तैर् वा संयोगाः, येनेदम् "संयोगविभागानां कर्म" [वैशेषिकसूत्र 1.1.20] इत्य् अत्र बहुवचनस्य प्रयोजनम् उक्तं शोभेत/ एकावयववृत्तिकर्मणः अवयवाभ्यां द्वौ विभागौ अवयवेभ्यः बहवो विभागाः, न च आकाशादिभ्यः इति स्वरुचिविरचितम् एतत्/ स्यान् मतम् --- छेदनदिकर्म सक्रियावयवस्य आकाशादिभ्यो विभागं नारभते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात्/ यत् पुनः तद् अवयवस्य आकाशादिभ्यो विभागम् आरभते न तद् द्रव्यारम्भकसंयोगविरोधिनं विभागम् आरभते यथा नृत्यतो ऽवयवकर्म इति; नायं हेतुः; असिद्धत्वात् संयोगविनाशस्यैव विभागत्वाद् इति चिन्तितम् एतत्/ "न च छेदनादेः परं प्रति द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वं सर्वथा सिद्धम् अवयविनाशप्रसङ्गात्" इति च/ यदि च न्र्त्यतो ऽवयवकर्म सक्रियावयवस्य आकाशादिभ्यो विभागहेतुः, अवयवान्तरविभागहेतुर् न दृष्टः इति छेदादिर् अपि तद्वत् तदहेतुः प्रकल्प्यते; तर्हि कारणयोर् वंशदलयोर् वर्तमानो विभागो निष्क्रियावयवस्य आकाशादिविभागहेतुर् न दृष्टः इति सक्रियस्यापि तथैव कल्प्यताम् अविशेषात्/ प्रमाणबाधनं प्रकृते ऽपि/ किं च, "संयोगविभागानां कर्म कारणं सामान्यम्" [वैशेषिकसूत्र 1.1.20] इति वचनात् नृत्यतो ऽवयवकर्माणि हस्ताद्यवयवानाम् अन्यो ऽन्यतो विभागं किन् नारभन्ते? एवं सति ततः संयोगविनाशात् नृत्यतो ऽवयविनो विनाशः स्याद् इति चेत्; न; "एकावयवसंयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्यो ऽवयवेभ्यः अन्यद्रव्यम् उपजायते" इत्य् अभिधानात् पुनः प्रवृत्तिकर्मविशेषेभ्यः संयोगविशेषतो ऽन्यद् द्रव्यं स्यात्/ अविच्छिन्नप्रतिपत्तिश् च आशुवृत्तेर् इति/ एवं सति किं लब्धम् इति चेत्? "छेदनादिकर्म सक्रियावयवस्य आकाशादिभ्यो विभागं नारभते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात्/ यत् पुनः तस्य ततो विभागम् आरभते न तत् तञ्जनकं यथा नृत्यतो ऽवयवकर्म/" इति प्लवते, वैधर्म्यदृष्टान्तविलोपात्/ ततो यथा सक्रियावयवस्य अवयवान्तरात् क्रियातो विभागः (p. 54) तथा तत्त्वाद् आकाशादिभ्यः/ न च अनैकान्तिको ऽयं हेतुः; तथा हि --- अङ्गुल्याकाशविभागाद् हस्ताकाशविभागो भवति न तुक्रियातः इति/ अनेकान्त इति चेत्; उक्तम् अत्र अङ्गुलिचलने हस्तस्यापि कथञ्चित् चलनम्, आकाशादिभ्यः तद्विभागे हस्तस्यापि तदैव विभागः, अन्यथा पृथक्सिद्धिः स्याद् इति/ ननु यद्य् अयं सक्रियस्य अवयवस्य गगनादिभ्यो विभागः क्रियाजः स्यात्; तद् अपि तर्हि क्रियानन्तरम् उत्पद्येत, आद्यावयवविभागवत्, न चोत्पन्नः/ तद् उक्तम् --- "कुरुन्दारको ऽसि ब्केन तदवसरभ्रंशात्/" इति/ कर्मणा यस्मिन्न् अवसरे विभागः कर्तव्यः सो ऽस्य नष्ट इति चेत्; न सत्यम् एतत्; विभागे ऽप्य् अस्य समानत्वात्/ शक्यं हि वक्तुं यद्य् अयं विभागात् स्यात् विभागः तदनन्तरम् उत्पद्येत, न चैवम्, क्षिअवयवविभागात् संयोगविनाशः तस्माच् च द्रव्यविनाशः पुनर् विभागः इत्य् अङ्गीकरणात्/ कर्मानन्तरम् अवयवान्तराकाशादिभ्यश् च विभागः; इतरथा न कुतश्चित् तदनन्तरं भवेत्/ तन् न कर्णाद्येकावयवच्छेदनादिभ्यः सर्वात्मन पूर्वदृष्टविनाशो युक्तः/ यत् पुनर् उक्तम् --- "अवयवेषु कर्माणि ततो विभागः तेभ्यः संयोगविनाशः ततो द्रव्यविनाशः" [प्रशस्तपादभाष्य पृष्ठ 46] इति; तद् अपि न परीक्षाक्षमम्; अवयवेभ्यो भिन्नानां कर्मणाम् उत्पत्ताव् अपि तत्स्वरूपचलनाभावाद् अतिप्रसङ्गात्/ न तेषां ततो ऽपि विभागभावः, भावे ऽपि तत एव न ततः तत्संयोगविनाशः/ यद्य् अप्य् अयं भवेत् तथापि संयोगाद् भिन्न इति संयोगस्य तदवस्थस्य अवस्थानान् न कार्यस्य नाशो नाम/ एतेन संयोगविरोधित्वं कर्मणः प्रत्याख्यातम्/ यद् येन नाश्यते तत् तस्य विरोधि, न च संयोगेन नाश्यते कर्म/ ततो नाशभावे ऽपि कर्मणो न किञ्चित् जायते/ न चेयं प्रणालिका परस्य प्रतीतिगोचरचारिणी --- पूर्वम् अवयवेषु कर्म, ततो विभागः, तस्मात् संयोगविनाशः, ततो ऽपि द्रव्यविनाशः, एतस्माच् च तदाश्रितरूपादिनाशः; किन् तु दण्डादिपातनानन्तरं घटादिनाश एव तद्गोचरचारी/ ततः स्थितम् --- "नष्टावयवैर् नष्टः अन्यैः अनष्टो ऽवयवी" इत्य् अस्य ज्ञापनार्थं "नानावयवात्मनः" इति वचनम्/ एतेनेदम् अपि प्रत्युक्तम् यद् उक्तं --- "द्रव्याणि द्रव्यान्तरम् आरभन्ते" [वैशेषिकसूत्र 1.1.10] इति; "द्रव्यं च तदन्तरं च कारणद्रव्येभ्यो ऽन्यत् कार्यद्रव्यम्" इति; कथम्? एकान्तेन तेभ्यः तदन्यत्वनिषेधात्/ कथञ्चित् पक्षे समवायवैयर्थ्यात्/ यत् पुनर् एतत् --- "द्रव्ये च द्रव्याणि च तदन्तरम् आरभन्ते" ते; न वैकस्य ततः संयोगः, अनेकवृत्तित्वाद् अस्य/ तदवयवानां संयोग इति चेत्; न तेन तन्तुद्रव्यम् उत्पादितम्/ (p. 55) न च येष्व् एकं द्रव्यं यदैव अवयवेषु समवेतं तदैव तेषु अप्रं समवैति इति चेत्; न; स्कन्धाद् अपि स्कन्धोत्पत्तेः अप्रतिषेधात्, मृत्पिण्डादेः शिवकाद्युत्पत्तिदर्शनात्/ न हि शिवकाद्युत्पत्तेः पूर्वं तदारम्भकाः क्रियासंयोगभाजो भागाः प्रतीताः/ स्याद् एतत् --- "शिवकादयः संयुक्तावयवारब्धाः कार्यद्रव्यत्वात् पटादिवत्" इति; तन् न; एकत्र तथाभावदर्शनात् सर्वत्र तद्भावकल्पने "लोहलेख्यं वज्रं पार्थिवत्वात् काष्ठवत्" इत्याद्य् अपि स्यात्/ प्रत्यक्षबाधनान् नेति चेत्; किं पुनः शिवकादीनाम् आरम्भका अवयवाः ततः प्राक् प्रत्यक्षतः सिद्धा येन तद्बाधनं न भवेत्/ किं च, तन्तवः कथं पटस्य जनकाः? तद्भावे भावाद् अभावे ऽभावाद् इति चेत्; अत एव मृत्पिण्डो ऽपि शिवकादिकारणम् अस्तु/ ननु मृत्पिण्डविनाशे शिवकभावः, अन्यथा तत्काले ऽपि तद्दर्शनं भवेत् पटकाले तन्तुदर्शनवद् इति चेत्; न; मृत्पिण्डस्य शिवकाकारपरिणामात्/ न च तन्तवो ऽपि प्राक्तनस्वभावपरिकरिततनवः पटे दृश्यन्ते तदापि अपरापरपटोत्पत्तिप्रसङ्गात्/ तद् उक्तं न्यायविनिश्चये --- "कारणस्याक्षये तेषां कार्यस्योपरमः कथम्?" [न्यायविनिश्चय 1.103] इति/ नानुपरतः, पटेन प्रतिबद्धास् तन्तवः पटान्तरं नारभन्ते/ तद् उक्तं परेण --- "तन्तवः पटम् आरभ्य पटेन प्रतिबन्धात् पटान्तरं नारभन्ते" इति; तत्रेदं चिन्त्यते; पटेन कारणस्य स्वरूपापहारः, शक्त्यपहारः, व्यापारापहारः, कार्यद्रव्योत्पत्तिनिषेधो वा तदन्तरजनने प्रतिबन्धः स्यात्? तत्र नाद्यः पक्षः; कार्यकाले ऽपि कारणसत्त्वोपगमात्/ नापि द्वितीयः; नित्यस्य तदयोगात्/ तद् उक्तं कैश्चित् --- "तस्य शक्तिर् अशक्तिर् वा या स्वभावेन संस्थिता/ नित्यत्वाद् अचिकित्स्यस्य कस् तां क्षपयितुं क्षमः॥" [प्रमाणवार्त्तिक 2.22] इत्/ अत एव तृतीयो ऽपि न युक्तः; शक्तैकस्वभावस्य सतः अवश्यं कार्यजन्मनि व्यापारात्/ चतुर्थः पुनः अत्यन्तम् असंभवी; प्रति शक्तेन कारणेन क्रियमाणायाः कार्योत्पत्तेर् निषेधायोगात्/ ततः पटकाले ऽपि सम्वायि-असमवायिनिमित्तानां तन्तुसंयोगेश्वरादीनां सद्भावात् पटान्तरोत्पत्तिः स्यात्/ अन्यथेदम् अयुक्तम् --- "निवृत्ते तत्पटे अवस्थितसंयोगात् पटान्तरम् आरभन्ते/" इति/ न च अकिञ्चित्करस्य सत्तापेक्षणीयेति/ एतेनेदम् अपि निरस्तं यद् उक्तं परेण --- "तथा पटो ऽपि स्रूपादीन् आरभ्य रूपादिवत्त्वाद् रूपान्तरं नारभते/ एवं कर्मन कर्मकारणं मुसलादिप्रतिबन्धात् तदन्तरं नारभते" इत्यादि/ कथम्? सति समर्थे कारणे केनचित् प्रतिबन्धायोगात्/ ततस् त्यक्तपूर्वस्वभावाः तन्तवः पटे अभ्युपगन्तव्या इति परिणामसिद्धिः/ तथा च एकम् अपि द्रव्यं तदन्तरारम्भकम् इति (p. 56) सिद्धम्/ "द्रव्याणि द्रव्यान्तराणि आरभन्ते" इत्य् एवं वक्तव्यम्, तेन "द्रव्यान्तरं द्रव्यान्तरे द्रव्यान्तराणि यथासंभवं द्रव्याणि आरभन्ते" इति लभ्यते/ यथैव हि अनेकं द्रव्यम् एकं द्रव्यम् आरभमाणं दृश्यते तथा एकम् अपि द्रव्यम् एकं द्रव्यम् द्वे बहूनि द्रव्याणि आरभमाणम् उपलभ्यते, यथैको घटो द्वे बहूनि वा कपालद्रव्याणि/ ननु तेषां विभाग एव केवलं जायते न तानि, पूर्वम् एव तद्भावात्/ एवं घटो ऽपि मृत्पिण्डावस्थायां कल्प्यताम्/ उपमार्थक्रियाव्यपदेशादिविरहः अन्यत्रापि/ ततः साधूक्तम् --- "नानावयवात्मनो घटादेः बहिः संप्रतीतेः" इति, तथा "नानारूपादिस्वभावस्य"/ अथ रूपादेः ततो भेदात् कथं तदात्मन इति युक्तम् इति? तन् न; प्रतीतिविरोधात्/ अपि च गुणगुणिनोर् भेदैकान्ते नियमेन घटादेर् देशान्तरप्राप्तौ रूपादेः तत्प्राप्तिर् न स्यात्/ न चात्र विभागजो विभागः संयोगजो वा संयोगः; "द्रव्याश्रयी अगुणवान् गुणः" [वैशेषिकसूत्र 1.1.16] इति वचनात्/ कृतोत्तरश् चायं पक्षः/ न च रूपादेः स्वयं देशान्तरप्राप्तिनिमित्ता क्रिया सम्सति; द्रव्यत्वप्राप्तेः, "क्रियावद् गुणवत् समवायिकारणम् इति द्रव्यलक्षणम्" [वैशेषिकसूत्र 1.1.15] इति वचनात्/ ततो घटादेः रूपाद्यात्मकत्वम् अभ्युपगन्तव्यम्/ एवम् इति चेत्; तर्हि रूपाद्यात्मनाम् एव कारणद्रव्यान्तरारम्भो न रूपादिनिरपेक्षणाम्, नापि रूपादिरहितः तदारम्भः/ ततो य एव द्रव्याणां द्रव्यान्तरारम्भः स एव गुणानां गुणान्तरारम्भः इति न युक्तम् एतत् --- "गुणाश् च गुणान्तरम्" [वैशेषिकसूत्र 1.1.10] इति/ यत् पुनर् एतद् उक्तं परेण --- "घटरूपाद्युत्पत्तौ घटः समवायिकारणं कपालगता रूपादयो ऽसमवायिकारणम्/" इति; तद् अप्य् एतेन निरस्तम्; न हि रूपाद्युत्पत्तेः पूर्वं घटो रूपादिरहितः कुतश्चिन् मानात् प्रसिद्धो यः समवायिकारणं स्यात्, तदभावात् कपालरूपादेः असमवायिकारणत्वञ् चानुपपन्नम्/ ततः स्थितम् एतत् --- "नानारूपाद्यात्मनः" इति/ पुनर् अपि कथंभूतस्य? परिणामिनः नवपुराणादिविवर्ताः परिणामाः तद्वत इति/ चिन्तयिष्यते चैतत्/ ननु नानवयवव्यतिरेकेण नापरः तदात्मा घटादिः संप्रतीयते, नापि रूपादिव्यतिरेकेण; तद्ग्रहणोपायाभावात्/ तथा हि --- चक्षुषा रूपं श्रोत्रेण शब्दः घ्राणेन गन्धः रसनेन रसः स्पर्शनेन स्पर्शः संप्रतीयते तथाप्रतीतेः, न च अपरं गुणिरूपं तत्र प्रतिभासनम् अवधार्यते, न चेन्द्रियान्तरं तद्ग्राहकम् अस्ति; त कस्य एवं "तदात्मनो घटादेः संप्रतीतेः" इत्य् उच्यताम् इति चेत्? अत्राह --- "अन्तः चित्रैकाकारस्येव" इत्यादि/ चित्तस्य ज्ञानस्य एकस्यासाधारणस्य (p. 57) नीलाद्याकारस्य/ अत एव आह --- चित्रस्य शबलस्य संशयादिज्ञानस्य अर्थानर्थविषयतया शबलस्य, इवशब्दो यथार्थः --- यथा चित्तस्य ईदृशस्य अन्तः, तथा उक्तप्रकारस्य घटादेः संप्रतीतेः इति/ अन्ये "चित्रस्यैव" इति पठन्ति, तेषां कारिकोपात्तो ऽयम् अर्थो भवति न वेति चिन्त्यम् एतत्/ अस्माकं तु इव शब्दपठनान् न दोषः/ "प्रतिभासैक्यनियम" [सिद्धिविनिश्चय 1.10] इत्यादिना समर्थयिष्यमाणो दृष्टान्तो ऽत्र सूचितः "न सूचितस्य पात्रस्य प्रवेशो निर्गमो वा" इति न्यायात्/ नन्व् अस्ति तादृशस्य बहिर् अन्तर् वा प्रतिभासः, स तु भ्रान्तः/ तद् उक्तं प्रज्ञाकरेण --- "मायामरीचिप्रभ्र्तिप्रतिभासवद् असत्त्वे ऽप्य् अदोषः/" [प्रमाणवार्त्तिकालंकार 3.211] इति चेत्; अत्राह --- न चेत्यादि/ न च नैव तस्माद् उक्ताद् अर्थात् यः विपरीतार्थः तस्य प्रकाशकं किञ्चित् प्रत्यक्षम् अनुमानं वा ज्ञानम् अस्ति यस्माज् ज्ञानात् प्रकृतम् अर्थतत्त्वं भ्रान्तं स्यात्/ प्रतिभासमानविपरीतार्थज्ञानेन हि बाधितं "भ्रान्तम्" इति व्यवह्रियते यथा एकचन्द्रज्ञानेन चन्द्रद्वयम् इति मन्यते/ ननु यत एव तद्विपरीतार्थप्रकाशकं न किञ्चित् ज्ञानम् अस्ति अत एव प्रकृतम् अर्थतत्त्वं न भ्रान्तम्" इत्य् अपरः, तेन एवंवदता विभ्रमेतरविवेक एव निरस्तः स्यात् न क्रमाक्रमानेकान्तः/ तथा च क्षणभङ्गादिसाधने प्रत्यक्षम् अनवसरम्/ तदभ्युपगमे प्रकृतम् अर्थतत्त्वं भ्रान्तम् अभ्युपगन्तव्यम्, तच् च तद्विपरीतार्थप्रकाशके ज्ञाने सति, इति कथं न बाधकभावः? न च तद् अस्ति/ कथम् इति चेत्? अत्राह --- न हि इत्यादि/ हिः यस्मात् तदेकान्ते स चासौ एकान्तश् च तदेकान्तः तस्मिन् निरंशक्षणिकपरमाणुलक्षणस्वलक्षणैकान्ते स्वसदसत्समये स्व आत्मीयः स्वस्य वा सौगतस्य सत्समयः परमार्थसमयः असत्समयो ऽपरमार्थसमयः व्यवहारसमय इति यावत्/ तद् उक्तम् --- "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना/ लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥" [माध्यमिककारिका 24.8] इति/ तत्र अस्य सौगतकल्पितज्ञानाद्वये वस्तुनः क्रिया अनुभवः तस्याः संभवो न इति/ तथा हि --- तस्य सत्समयो यथा पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य विवेकैकान्तः, तथा मध्यक्षणे ऽपि स्तम्भादिसर्वभागानाम् अन्यो ऽन्यत इति परमार्थसञ्चयमात्रं तत्त्वम् इति; तत्र एकपरमाणुपर्यवसितं दर्शनं न परमाण्वन्तराणि ईक्षितुं क्षमते; एकस्य अनेकार्थविषयत्वायोगात्, मध्यक्षणदर्शनस्य पूर्वापरक्षणविषयत्वायोगवत् समदोषत्वात्/ तथा च परलोकं प्रत्याख्याति/ एकपरमाणुपर्यवसितं च दर्शनं पुरुषाद्वैतम् आकर्षतीति निरूपयिष्यते/ तन् न स्वसत्समये अर्थक्रियासंभवः/ नाप्य् असत्समये; तत्र दृश्यप्राप्यओर् एकत्वे प्रत्यक्षप्रामाण्योपगमात्/ भवतु तदसंभव (p. 58) इति चेत्; अत्राह --- तथा सति इत्यादि/ तथा तेन स्वसदसत्समये इत्य् अनेन प्रकारेण तदेकान्ते अर्थक्रियाया असंभवे सति कथं नैव अक्षणिकत्वे वस्तुनः कालत्रयानुयायित्वे क्रम्यौगपद्याभ्यां क्रमेण यौगपद्येन वा र्थस्य क्षणिकत्वलक्षणस्य क्रिया अनुभवः तस्याः विरोधात्/ तथा हि --- एकदा उपलब्धस्य पुनः पुनः उपलम्भे क्रमेणार्थक्रिया/ न च पूर्वोपलम्भेन पुनः पुनः तस्यैव उपलम्भ इति प्रतीयते, तत्काले उत्तरदर्शननां तद्दृश्यस्य च अभावेन दर्शनाभावात्/ नापि "उत्तरदर्शनेन पूर्वोपलब्धं प्रतीयते" इति प्रतीयते; तत्काले ऽपि पूर्वदर्शन्दृश्यरूपयोर् अभावात्/ न तत्समुदायेन; क्रमभाविनोः तदसंभवात्/ उभयकालवर्ति तज्ज्ञानम् एकं न युक्तम्; उक्तदोषात्/ पूर्वेण उत्तरेण वा दर्शनेन परस्य पूर्वस्य वा ग्रहणे सर्वग्रहणम् अविशेषाद् इति, तस्याः विरोधः/ तथा साक्षादशेषपूर्वापरस्वभावानुभवो यौगपद्येन अर्थक्रिया/ तत्र चानाद्यनन्तस्वभावस्य एकक्षणे प्रतिभासनात् तद् एव क्षणिकत्वम् इति तस्या विरोधः तस्मात् सतो ऽनुभूयमानस्य साकल्येन क्षणभङ्गसिद्धिः/ कुत एतत्? इत्य् अत्राह --- तत्रैव इत्यादि/ तत्रैव तस्मिन्न् एव तदेकान्ते न अक्षणिकत्वे इति एवकारार्थः, तत्र तदविरोधस्य तृतीयपरिच्छेदे प्रतिपादयिष्यमाणत्वात्/ ताभ्यां क्रमयौगपद्याभ्यां तद्विरोधात् अर्थक्रियाविरोधात्/ तथा हि --- न तावत् निरंशक्षणिकपरमाणुलक्षणस्वलक्षणार्थस्य क्रमेण क्रिया अनुभवः; अक्षणिकत्वप्रसङ्गात्, तस्य तल्लक्षणत्वात्/ नापि यौगपद्येन; योगिदर्शनप्रभृतितदनुभवकार्याणाम् एकपरमाण्वाकारदर्शनदेशकालस्वभावसाङ्कर्येण तद्वद् असिद्धेः, अन्यथा युगपदशेषदेशानां दर्शने ऽपि न कालसाङ्कर्यं भवेत्/ ननु न यथोक्तपरमाणुलक्षणं स्वलक्षणम् इष्यते, नापि युगपदनेकानुभवकारि येनायं दोषः स्यात्, अपि तु यथावभासम्, "यद् यथावभासते तत् तथैव परमार्थसत्" इत्यादि वचनाद् इति चेत्; अत्राह --- ततो यत् सत् इत्यादि/ न यथोक्तपरमाणुरूपं तत्त्वम्, अपि तु "यथाप्रतिभासम्" इति यो ऽयं परस्य अभ्युपगमः तस्मात् यत् सत् उपलम्भगोचरचारि "उपलम्भः सत्ता" [प्रमाणवार्त्तिकालंकार 3.54] इति वचनत्, तत् सर्वम् अनेकान्तात्मकं गत्यन्तराभावात् तस्य/ अथ वा, यद् उक्तम् --- "न च तद्विपरीतार्थप्रकाशकम्" इत्यादि; तत्र उक्तनीत्या प्रत्यक्षं यद्य् अपि नास्ति तथापि "यत् सत् तत् सर्वं क्षणिकं यथा घटः तथा च विवादाधिकरणम्" इत्य् अनुमानं स्याद् इति चेत्; अत्राह --- न हि इत्यादि/ न हि तदेकान्ते क्षणिकैकान्ते स्वसदसत्सम्ये "सदसद्" इति (p. 59) भावप्रधानो निर्देशः/ ततो ऽयम् अर्थः --- स्वसत्त्वसमये स्वासत्त्वसमये च अर्थस्य कार्यस्य क्रिया करणं तस्याः संभवः एकत्र अनाद्यनन्तसन्तानस्य एकक्षणपर्यवसानम्, अन्यत्र कारणाभावेन कार्यानुदय इति मन्यते/ ननु च जाग्रद्विज्ज्ञानादिकं स्वसत्त्वशून्ये ऽपि समये प्रबोधादिकार्यं जनयति तत् कथम् उच्यते स्वासत्समये अर्थक्रियासंभव इति चेत्; न; पूर्वं तस्मिन् समर्थे अजातं पुनस् तदभावे जायमानं स्वयम् एव कथं तत्कार्यम्? तेन जन्यमानत्वाद् इति चेत्; कथम् असत् तत् तस्य जनकं खरविषाणवत्? स्वोत्पत्तिकाले सद् इति चेत्; तदैव तत्कार्यम् अस्तु तज्जननशक्तेः तदैव भावात्/ अथ ईदृशी तच्छक्तिः यतः कालान्तरे कार्यं तथैव दर्शनात्, यथा दृश्यते तथैव तद् इति चेत्; न; नित्याद् अपि पूर्वं समर्थात् पुनः कार्यं न विरुध्येत/ अथ नित्यात् तथा कार्यं जायमानं न दृश्यते; नित्यादर्शनात्/ क्षणिकादर्शनात् ततो ऽपि न दृश्यते/ न हि जाग्रद्विज्ञानस्य अन्यस्य वा क्षणिकत्वं प्रमाणनिश्चितम्/ ततः सूक्तम् --- न हीत्यादि/ भवत्व् एवं को दोष इति चेत्? अत्राह --- तथा सति इत्यादि/ तथा सति तत्र अर्थक्रियासम्भवे सति कथम् "अक्षणिकत्वे क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् तीरादर्शिशकुनिन्यायेन ततः सत्त्वं निवर्तमानं क्षणिकत्वे अवतिष्ठते/" इति न्यायात् सतो ऽर्थक्रियाकारिणः साकल्येन क्षणभङ्गसिद्धिः? नैव/ कुत एतत्? इति चेत्? अत्राह --- तत्रैव इत्यादि/ तत्रैव तदेकान्त एव ताभ्यां क्रमयौगपद्याभ्यां तद्विरोधात् अर्थक्रियाविरोधात्/ ननु च जाग्रद्विज्ञानं क्षणिकम् अपि सहोच्छ्वासादिशरीराकारादिविशेषकार्यम् उपजयनति, क्रमेण च उच्छ्वासप्रबोधादि, तत् कथम् उच्यते "तरैव" इत्यादि इति चेत्; न; उक्तम् अत्र तत्क्षणिकत्वानिश्चयात्/ अपि च, क्षणिकाद् अक्रमेण कार्यसंभवे "नाक्रमात् क्रमिणो भावाः" (p. 60) [प्रमाणवार्त्तिक 1.45] इत्यादि विरुध्येत ततो यत् किञ्चिद् एतत्/ उपसंहारम् आह --- तत इत्यादि/ यत एवं स्वलक्षणानि स्वयम् अभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतो ऽपि एको हि ज्ञानसन्निवेशी स्थवीयान् आकारः परिस्फुटम् अवभासते तदेकान्ते स्वसदसत्समये अर्थक्रियासंभवश् च ततः तस्मात् "यत् सत् तत् सर्वम् अनेकान्तात्मकम्" इति/ साध्यान्तरम् आह --- तदेकान्तस्य इत्यादिना/ "ततः" इत्य् अनुवर्तते तत उक्तान् न्यायात् तदेकान्तस्य क्षणिकैकान्तस्य असत्त्वम् अविद्यमानत्वम्/ कदा? इत्य् अत्राह --- उपलब्धिलक्षणप्राप्तौ प्रत्ययान्तरसाकल्यं स्वभावविशेषश् च उपलब्धेः लक्षणं तत्प्राप्तौ/ एवं मन्यते --- तदेकान्तो ऽसन् उपलब्धिलक्षणप्राप्तत्वे सति अनुपलभ्यमानत्वात्/ ननु यदि तदेकान्तः क्वचित् कदाचित् उपलम्भगोचरः कथम् एकान्तेन तदभावः अतिप्रसङ्गात्? एकान्तेन च तदभाव इति इष्यते/ अथ क्वचित् कदाचित् स तथा नेष्यते; तर्हि असिद्धो हेतुः, विशेषणासिद्धेर् इति चेत्; न; अन्यथा अभिप्रायात्/ नेदं साधनं स्वतन्त्रसाधनाभिप्रायेण प्रयुक्तम्, अपि तु प्रसङ्गसाधनाभिप्रायेण/ तथा हि --- तदेकान्तो दृश्यश् चेद् इष्यते, तर्हि दृश्यस्य सतो ऽनुपलम्भात् असत्त्वम्/ अदृश्यश् चेत्; अप्रमेयत्वं प्रमाणाविषयत्वेन व्यवहारानुपयोगित्वात्/ एतेन "आश्रयासिद्धिचोदनम् अप्य् अयुक्तम्" इत्य् उक्तम्/ एतद् एव दर्शयन्न् आह --- अन्यथा अप्रमेयत्वम् इति/ प्रसङ्गसाधने हि पक्षद्वयोत्थापनं नान्यत्र युक्तम् "उपलब्धिलक्षणप्राप्तौ" इति वचनाच् च प्रसङ्गसाधनम्, अदृश्यादर्शनस्यापि स्वयं गमकत्वोपगमात्/ ननु यद् उक्तम् --- "अन्तः चित्रकारस्येव एकस्य चित्तस्य" इति; तद् अयुक्तम्; तस्यापि तथानभ्युपगमात्/ तद् उक्तम् --- "किं स्यात् सा चित्रतैकस्यां न स्यात् तस्यां मताव् अपि/ यदीदं स्वयम् अर्थेभ्यो रोचते तत्र के वयम्॥" [प्रमाणवार्त्तिक 2.210] इति चेत्; तत्रेदं चिन्त्यते --- सौत्रान्तिकस्य योगाचारस्य माध्यमिकस्य वा मतम् अपेक्ष्य इदम् उच्येत? प्रथमपक्षे दूषणम् आह --- प्रतिभासैक्यनियम इत्यादि/ (p. 61) प्रतिभासैक्यनियमे धीर् न स्याद् एकाभिलापिनीम्/ प्रतिभासप्रतीतिं वा दधत्य् एवान्यथात्मनः//10॥ यद्य् अयम् एकान्तः अन्तर् बहिर् वा विरुद्धधर्माध्यासे नैकत्वं स्याद् इति कथं बहिरर्थविभ्रमचेतसां स्वसंवेदनम्? कस्यचित् प्रमाणतदाभासस्वभावसाङ्कर्ये चित्तस्य कथं प्रतिभासभेदादिनैकत्वं निराक्रियेत? सविकल्पकनिर्विकल्पयोः कथञ्चिद् एकत्वे सुखदुःखयोर् अपि तथैव कथन् न भवेत्? तद् अयम् एकान्तम् अवलम्ब्य बहिरन्तर्मुखनिर्भासविभ्रमेतरविकल्पेतरचेतःस्वभावम् अनेकान्तनान्तरीयकं प्रतिपद्यमानः तद्द्वेषी तत्कारी चेति उपेक्षाम् अर्हति/ अत्र द्वौ प्रतिभासशब्दौ तत्र आद्यः संवेदनवाची अन्यो विषयाकारवाची/ ततो ऽयम् अर्थः संपद्यते --- प्रतिभासस्य संवेदनस्य ऐक्यनियमे निरंशत्वनियमे अङ्गीक्रियमाणे धीः बुद्धिः एकैव न स्यात् किन् तु अनेका स्यात्/ किं कुर्वती? दधती/ किम्? प्रतिभासप्रतीतिं विषयाकारगृहीतिम्/ कथंभूताम्? अभिलापिनीम् अभिधानवतीम्/ कथम्? अन्यथा अन्येन प्रकारेण/ कुतो ऽन्यथा? आत्मनः स्वरूपप्रतीतेः सकाशात् अन्यथा अभिलापिनीम्/ एतद् उक्तं भवति --- आत्मनः प्रतीतिम् "सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षं निर्विकल्पकम्" [न्यायबिन्दु 1.10] इति अनभिलापिनीं प्रतिभासप्रतीतिं तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमाम् इत्य् अभिलापिनीं विभ्राणा धीः एकैव न स्याद् अनेकैव स्याद् इति/ तथा हि --- बहिरर्थविभ्रमचेतसाम् अन्यैव स्वसंवेदनात् केशोण्डुकादिप्रतीतिः एकस्या भ्रान्तेतराकारद्वयायोगात्/ न च साज्ञातरूपा अस्ति; अतिप्रसङ्गात्/ तच्चेतःस्वसंवेदनेन तज्ज्ञाने नास्य विभ्रमः तदाकारानुकरणात्, नीलाकारानुकरणे नीलतावत्/ तदाकारस्य ततो भेदे स एव दोषः अनवस्था च/ अतदाकारानुकरणे न तेन तज्ज्ञानम्, इतरथा निराकारदर्शनम्/ तस्याः स्वसंवेदनाभ्युपगमे एकस्य रूपद्वयभयात् स्वसंवेदनात् पुनर् अपि तत्प्रतीतिर् अन्याभ्युपगन्तव्या/ "न च साज्ञातरूपास्ति" इति चोद्ये तस्मिन्न् एव उत्तरे स एव दोषः अनवस्था च/ तद् एवं केशोण्डुकादिप्रतीतेः अनुपलम्भेन असत्त्वात् तन्निवृत्त्यर्थम् अभ्रान्तग्रहणं प्रत्यक्षलक्षणे कृतम् अनर्थकम्/ व्यवहारेण तत्कारणाद् अदोष इति चेत्; तर्हि तेनैव "सर्वचित्त" [न्याय्बिन्दु 1.10] इत्याद्यभिधानाद् एकस्य रूपद्वयप्राप्तिः/ भवतु इति चेत्; तथा क्रमेणापि एकस्य सा इति तेन क्षणभङ्गसाधनम् अनवसरम्/ न चैतद् इष्यते परेण इति साधूक्तम् --- प्रतिभासैक्यनियम इत्यादि/ इदं च व्याख्यानं शास्त्रकारस्याप्य् अभिमतं न ममैव, वृत्तौ "यद्य् अयम् एकान्त" इत्यादेर् वक्ष्यमाणत्वात्/ (p. 62) इदम् अपरं व्याख्यानम् --- प्रतिभासैक्यनियमे धीर् विकल्पिकाः बुद्धिः, "धीः" इति सामान्यवचनात् कथम् इयं लभ्यते इति चेत्? अनन्तरवक्ष्यमाणस्याच्छब्दाद् अन्यस्याः तदसंभवात्/ सा एकैव न स्यात्, "स्यात्" इत्य् अनेन वाअ अनागतेन सम्बन्धात्/ किं कुर्वती? दधती/ किम्? प्रतिभासप्रतीतिं विषयाकारसंवित्तिम्/ कथम्भूताम्? अभिलापिनीम् अभिलापसंसर्गयोग्याम् "अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना/" [न्यायबिन्दु 1.5] इति वचनात्/ पुनर् अपि किं दधती? आत्मनः/ किंस्वरूपस्य? अन्यथा अन्भिलापिनीं प्रतीतिम्/ तथा चोक्तम् --- "अशक्यसमयो ह्य् आत्मा सुखादीनाम् अनन्यभाक्/ तेन तेषां स्वसंवित्तिः नाभिलापानुषङ्गिणी॥" [प्रमाणवार्त्तिक 2.249] इति/ एतद् उक्तं भवति --- यथा आवृतात् अनावृतं चलाद् अचलं रक्ताद् अरक्तं कृतकाद् अकृतकं रूपम् एकान्तेन अन्यत् तथा अनभिलापिन्याः स्वप्रतीतेः अभिलापिनी प्रतिभासप्रतीतिर् अपि अन्या इति/ न च सा अनुपलब्धा अस्ति; अतिप्रसङ्गात्/ स्वत एव तदुपलब्धौ तस्याः स्वसंवेदनम् अविकल्पकम्, अन्यथा प्रकृतम् अपि न भवेत्/ एवं चेत् स एव दोषः --- ततः सा भिन्ना इति/ पुनर् अपि स्वत एव तदुपलब्धौ प्रकृतो दोषः/ अनुपलब्धौ अनवस्था च/ प्रकृतसंवेदनेन तदुपलब्धौ तस्य तदात्मकत्वे तस्य सविकल्पकत्वं तस्या वा निर्विकल्पकत्वम्/ अतदात्मकत्वे तत उत्पन्नेन तदाकारानुकारिणा वा तेन तदुपलब्धौ तस्य सविकल्पकत्वम्/ किं च, विकल्पस्य बुद्धिस्वसंवेदनात् तस्याः पूर्वत्वं पुनर् अपि तस्याः स्वसंवेदनोपगमे समानश् चर्चः, अनवस्था/ तदनुपगमे वा अर्थाविशेषात् न सा बुद्धेः आकारः स्यात्/ तद् एवं प्रतीतेः अनुपलम्भेन असत्त्वात् न कल्पना नाम "अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना" [न्यायबिन्दु 1.5] इत्य् अस्य लक्षणस्याभावात्, इति तन्निवृत्त्यर्थं कल्पनापोढपदञ् च अनर्थकम्/ एतेन "न हि इमाः कल्पना अप्रतिसंविदिता एव उदयन्ते व्ययन्ते च यतः सत्यो ऽपि अनुपलक्षिताः स्युः/" इति "सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः/ स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः॥ ततो यतो यतो ऽर्थानां व्यावृत्तिस् तन्निबन्धनाः/ जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः॥ ततो यो येन धर्मेण विशेषः संप्रतीयते/ न स शक्यः ततो ऽन्येन तेन भिन्ना व्यवस्थितिः॥" [प्रमाणवार्त्तिक 3.39-41] (p. 63) इत्यादिकं च प्रकरणं निरस्तम्/ कथम्? कल्पनानाम् अभावे तासाम् उदयव्ययौ लक्षणं "व्यावृत्तिनिबन्धना जातिभेदाः प्रकल्प्यन्ते" इति च श्रद्धामात्रतो ऽपि दुर्लभम् इति नानित्यत्वसत्त्वयोः साध्यसाधनभावः, अभेदात्/ संवृतेः अयं स्याद् इति चेत्; ननु संवृतिः विकल्पबुद्धिर् एव "सा च नास्ति, तत एव चायम्" इति विरुद्धम् एतत्/ स्वप्नवद् भ्रान्तेर् इति चेत्; न; तत्रापि यदीयं निर्विकल्पिका; न ततो युक्तः/ अन्यथा अन्यदापि तत एवेति व्याहतम् एतत् --- "सर्व एवायम्" [आलम्बनपरीक्षा दिग्नागः] इत्यादि/ विकल्पिका चेत्; स एव दोषः --- "सैव नास्ति तत एव चाय्म्" इति विरुद्धम् एतत्/ ततो ऽस्य दोषस्य परिहारार्थं बहिरर्थेतरयोः चित्रेतरात्मकं सविकल्पेतरात्मकं वा एकं ज्ञानं सौत्रान्तिकेनापि अभ्युपगन्तव्यम् इति कुतो ऽस्य क्वचिन् निरंशैकान्तसिद्धिः इत्य् अभिप्रायः/ कारिकां विवृण्वन्न् आह --- यद्य् अयम् इत्यादि/ यदि च अयम् अनन्तरम् उच्यमानः एकान्तो ऽवश्यंभावः अन्तः चेतसि बहिर् घटादौ, वा इति समुच्चये, विरुद्धधर्माध्यासे सति नैकत्वं स्याद् भवेत्/ इतिशब्दः पूर्वपक्षसमाप्तौ/ अत्र दूषणम् आह --- कथम् इत्यादि/ बहिरर्थे शुक्लशङ्खादौ विभ्रमः पीतादिप्रतीतिलक्षणः येषां चेतसां विज्ञानानां तानि तथोक्तानि तेषां कथं स्वसंवेदनं प्रत्यक्षम्? नैव स्याद् इति चिन्तितम् एतत्/ एतेन पर्वताद् इत्यादेः संलग्नतादौ विभ्रमचेतसां कथं पर्वतादिग्रहणं प्रत्यक्षम् इति द्रष्टव्यम्/ "कस्यचित्" इत्यादिना परमतम् आशङ्कते --- कस्यचित् --- तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्य प्रमाणतदाभासस्वभावसाङ्कर्ये प्रमाणं यः स्वभावः स्वसंवेदनलक्षणः तदाभासो द्विचन्द्रादिग्रहणरूपो यः स्वभावः तयोः साङ्कर्य्ये कथञ्चित् तादात्म्ये चित्तस्य ज्ञानस्य अङ्गीक्रियमाणे दूषणम् आह --- कथम् इत्यादि/ कथं न कथञ्चित्/ केन? इत्य् आह --- प्रतिभासभेद आदिर् यस्य विरुद्धधर्माध्यासकारणदेशकालार्थक्रियादिभेदस्य स तथोक्तः तेन एकत्वं निराक्रियेत? "चित्तस्य" इत्य् एतद् अत्रापि योज्यं मध्ये करणात्, चित्तस्य आत्मन इत्य् अर्थः/ एतेन एतद् अपि निरस्तं यद् उक्तं वैशेषिकादिना --- "अयम् इति ऊर्ध्वतासामान्यविशिष्टस्य धर्मिणो ऽवधारणम् निर्णयः, स्थाणुर् वा पुरुषो वा इति विशेषानवधारणं संशयः न एक एव प्रत्ययः एकस्य अवधारणानवधारणात्मकत्वानुपपत्तिः" इति चेत्; दृष्टत्वाद् अप्रतिषेधः/ (p. 64) दृष्टम् इदम् एकं ज्ञान्ं सामान्यविशिष्टवस्तुनः अवधारणात्मकं सत् विशेषानवधारणात्मकम् इति/ अनेन विपर्ययो ऽपि व्याख्यातः/ सो ऽपि हि सामान्यविशिष्टस्य वस्तुनो ऽवधारणात्मकः सन् विशेषे विपर्ययः यथा "स्थाणौ पुरुषः" इति प्रत्यय इति/ कथम्? यदि संशयविपर्ययेतरस्वभावम् एकं ज्ञानम् इष्यते; तर्हि सामान्यविशेषात्मकं तथैव सर्वं स्यात्, अन्यथा अयम् इति स्थाणुर् इति पुरुष इति च प्रत्ययाः परस्परपरिहारस्थिततनव इति न संशयादिव्यवस्था/ व्याख्याता एकेनार्थेन कारिका, द्वितीयेनेदानीं व्याख्यायते --- सविकल्पनिर्विकल्पयोः चेतःस्वभावयोः इति मन्यते/ कस्य? चित्तस्य इत्य् अनुवर्तते/ तयोः कथञ्चिद् एकत्वे अङ्गीक्रियमाणे/ तत्र दूषणम् आह --- सुखदुःखयोर् अपि तथैव तेनैव प्रकारेण कथं न भवेद् भवेद् एव कथञ्चिद् एकत्वम् इति/ कुत एतत्? प्रतिभास इत्यादि/ चर्चितम् एतत्/ यद् उक्तं धर्मोत्तरादिना --- "कल्पनापोढम् अभ्रान्तं प्रत्यक्षम्" [न्याय्बिन्दु 1.4] इत्य् अत्र "लौकिकी भ्रान्तिः केशोण्डुकादिप्रतीतिरूपा, कल्पना च जात्यादिविशिष्टग्रहणात्मिका/" तद् अनेन चर्चितम्, "कस्यचित् चित्तस्य" इति वचनात्/ स हि कस्यचित् चित्तस्य भवति न पूर्वस्य, अन्यथा कल्पनारहितस्य भ्रान्तस्य चासंभवात् लक्षणम् असंभवि स्यात् प्रत्यक्षस्य/ यच् चोक्तं तेनैव --- "शास्त्रीया च सकललम्बनप्रतीतिः "सर्वम् आलम्बने भ्रान्तम्" इति राद्धान्तात् ग्राह्यग्राहकाकारप्रतीतं सर्वं ज्ञानं कल्पना" इति च/ कथम् इदम् अवगम्यते अविशेषेण अभिधानात्? "सा हि सर्वविज्ञानसाधारणी, तस्या ग्रहणे न किञ्चिद् विज्ञानं कल्पनापोढम् अभ्रान्तं वा लभ्येत" इत्य् अभिधानात्/ तन् निराकुर्वन्न् आह --- तद् अयम् इत्यादि/ तद् इत्य् अयं निपातः "सः" इत्य् अस्यार्थे वर्तते/ ततो ऽयम् अर्थः --- सो ऽयं धर्मोत्तरादिः एकान्तं क्षणिकनिरंशपरमाणुतत्त्वमात्रम् अवलम्ब्य/ किम्? इत्य् अत्राह --- बहिः इत्यादि/ बहिश् च अन्तश् च मुखं निर्भासो यस्य विभ्रमेतरविकल्पेतरचेतःस्वभावस्य (p. 65) स तथोक्तः/ एतद् उक्तं भवति --- बहिर्मुखो विभ्रमः चेतः "सर्वम् आलम्बने भ्रान्तम्" [प्रमाणवार्त्तिकालंकार 3.196] इति वचनात्, अन्तर्मुख इतरो ऽविभ्रमः चेतःस्वभावः, तथा बहिर्मुखो विकल्पः तत्स्वभावः "ग्राह्य" [प्रमणवार्त्तिक 3.530] इत्याद्यभिधानात् अन्तर्मुख इतरो ऽविकल्पः "सर्वचित्त" [न्यायबिन्दु 1.10] इत्याद्युक्तेः/ तं कथम्भूतम्? इत्य् अत्राह --- अनेकान्तनान्तरीयकं प्रतिपद्यमान्ः तद् द्विषतीति अनेकान्तद्वेषी तत्कारी च अनेकान्तकारी च इति हेतोः उपक्षाम् अवज्ञाम् अर्हति/ ननु नासौ तद्द्वेषी तत्कारी च, सर्वदा बुद्धेः एकस्याः चित्रायाः अभिन्नयोगक्षेमत्वेनोपगमात्, एकान्तस्य तु बहिः/ तद् उक्तं धर्मकीर्तिना --- "नीलादिश् चित्रविज्ञाने ज्ञानोपाधिर् अनन्यभाक्/ अशक्यदर्शनस् तं हि पतत्य् अर्थे विचेतयन्॥ यद् यथा भासते ज्ञानं तत् तथैवानुभूयते/ इति नामैकभावः स्यात् चित्राकारस्य चेतसि॥" [प्रमाणवार्त्तिक 2.220-221] प्रज्ञाकरगुप्तेनाप्य् उक्तम् --- "चित्राकाराप्य् एकैव बुद्धिः बाह्यचित्रविलक्षणत्वात्/ शक्यविवेचनं हि बाह्यं चित्रम्, अशक्यविवेचनास् तु बुद्धेः नीलादय आकाराः [प्रमाणवार्त्तिकालंकार 3.220] इति चेत्; अत्राह --- अन्तर्बहिर्मुखाभादि इत्यादि/ अन्तर्बहिर्मुखाभादि नाक्रमं संवेदिनम्/ भिनत्ति चेत् क्रमाधीनं भिन्द्याद् एव सुखादिकम्//11॥ बहिरन्तर्मुखविभ्रमेतरविकल्पाविकल्पप्रमाणेतरत्वादि परस्परविभिन्नं संविदं न भिनत्ति चेत् अवयविनं कथम् आक्षिपेत् हर्षादयो वा कथम् आत्मानं यतो नैरात्म्यसिद्धिः? एकत्राभिन्नविषये ऽपि अभिलापसंसर्गयोग्यायोग्यप्रतिभासयोः संप्लवप्रवर्तनं कथन् नेच्छेत्? वस्तुनः स्वभावभेदस्य वस्त्वभेदकत्वात्/ अन्तर् बहिश् च मुखं यस्य सा भा ग्राह्यग्राहकप्रतिभास आदिर् यस्य प्रमाणेतरत्वादेः तत् तथोक्तं तत् कर्तृ, संविदं न भिनत्ति, तत्सद्भावे ऽपि एकैव संविद् इति यावत्/ चेद् यदि/ कथंभूतम्? अक्रमम् संविदा सह उत्पत्तिविनाशानुभवाननुभववत्/ अनेन अभिन्नयोगक्षेमत्वं दर्शितम्/ अत्र दूषणं तद् अयम् उपेक्षाम् अर्हति/ इदम् अत्र तात्पर्यम् --- यदि अन्तर्बहिर्मुखाभादि अक्रमत्वात् संविदं न भिनत्ति तर्हि एक्षक्षणभाव्यशेषज्ञानजातम् अपि न भिनत्ति (p. 66) इति एकज्ञानम् अशेषम् एकदा जगत्, पुनर् अपि तथा पुनर् अपि तथैवेति एकसन्तानमात्रम् अपि, इति "परस्मै परार्थानुमानम्" [न्यायबिन्दु 3.1] इत्य् अयुक्तम्; परस्य अभावात्/ एतेन नानाविज्ञानसन्तानवादी योगाचारो ऽपि चिन्तितो द्रष्टव्य इति/ स्यान् मतम् --- नाक्रमत्वाद् अन्बर्बहिर्मुखाभादिना संविद् ऐक्यम् अनुभवति येनायं दोषः स्यात्, अपि तु कथञ्चित् तादात्म्येनावभासनाद् इति; अत्रोत्तरम् आह --- न क्रमाधीनं भिन्द्याद् एव सुखादिकं क्रमायत्तं सुखम् आदिर् यस्य दुःखादेः तत् तथोक्तम्, तन् न भिन्द्याद् एव संविदम्, क्रमभाविसुखाद्यात्मिका एका संवित् स्यात् तथाभासाद् इति मन्यते/ तथा च परस्य क्षणप्रत्यभिज्ञाभङ्गसाधनम् अनवसरम्/ कारिकां विवृण्वन्न् आह --- बहिर् इत्यादि/ बहिश् च अन्तश् च मुखं येषां तानि च तानि विभ्रमेतरविकल्पाविकल्पप्रमाणेतरत्वानि च तथोक्तानि आदिर् यस्य ग्राह्यादिनीलाद्याकरनिकुरुम्बस्य तत् तथोक्तम्/ कथंभूतं तत्? इत्य् आह --- परस्पर इत्यादि/ तत् किं कुर्यात्? इत्य् आह --- संविदं बुद्धिं न भिनत्ति चेद् यदि/ एतद् उक्तं भवति --- बहिर्मुखो विभ्रमः "सर्वम् आलम्बने भ्रान्तम्" [प्रमाणवार्त्तिकालंकार 3.196] इति वचनात्, अन्तर्मुख इतरो ऽविभ्रम्ः "सर्वचित्त" [न्यायबिन्दु 1.10] इत्याद्युक्तेः/ एतेन विकल्पाविकल्पौ व्याख्यातौ प्रमाणेतरत्वे पुनः बहिर्मुखे शब्दक्षणिकत्वाद्यपेक्षया चन्द्रद्वित्वाद्यपेक्षया च, अन्तर्मुखे च सच्चेतनस्वर्गप्रापणादिसामर्थ्यापेक्षया/ तद् एतद् विभ्रमादिकं ग्राह्यादिकं च एकसंविदात्मकम् इति/ ननु च विभ्रमेतराव् एव प्रमाणेतरत्वे तत् किमर्थम् इत्य् अदोषः/ अत्रोत्तरम् --- हर्षेत्यादि सुगमम्/ अत्र अयम् अभिप्राय्ः भिनत्ति इति; तद् अनेन निरस्तम्; एकात्महर्षादौ साम्यात्/ भवत्व् एवम्; तथापि को दोष इति चेत्? न कश्चित्, केवलम् "यद् यथावभासते तत् तथैव परमार्थसद्व्यवहारावतारि यथा नीलं नीलतया अवभासमानं तथैव तद्व्यवहारावतारि, प्रतिभासन्ते च क्षणिकतया सर्वे भावाः" इत्य् अत्र पक्षस्य प्रत्यक्षबाधनं हेतोश् च आश्रयासिद्धिः, यतो नैरात्म्यसिद्धिः नैव नैरात्म्यसिद्धिः अपि तु सात्मसिद्धिर् इति/ अनेन "सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्" [न्यायबिन्दु 3.97] इत्य् अत्र यद् उक्तं परेण --- "प्राणादिमत्त्वस्य क्वचित् सात्मके दर्शनात् तदभावे ऽपि भावाशङ्कानिवृत्तेः अनैकान्तिकत्वम्, विज्ञानसन्तान एव भावाद् विरुद्धत्वं च" इति; तन् निरस्तम् इति दर्शयति/ कथम्? यदि उक्तन्यायेन तत्र दृष्टम् अपि न दृष्टम् अन्यत्र दृष्टं वोच्यते; तर्हि अग्निमति धूमवत्त्वं दृष्टम् तत्रादृष्टम् अन्यत्र दृष्टं वा कल्प्यताम्/ (p. 67) यत् पुनर् उक्तम् --- "यः पश्यत्य् आत्मानं तस्यात्मनि भवति शाश्वतः स्नेहः/ स्नेहात् सुखेषु तृष्यति तृष्णा दोषं तिरस्कुरुते॥" [प्रमाणवार्त्तिक 1.219] इत्यादि; तद् अनेन निरस्तम्; यदि हि क्रमाक्रमानेकान्तचित्तात्मनि दृष्टे अवश्यं स्नेहादिः संसारस्य; न कदाचित् सौगतस्य मुक्तिः सर्वदा तस्यैव दर्शनात्/ ननु अक्रमेणेव क्रमेणापि चित्तम् एकं चित्तम् अस्तु न बाह्यम् इति चेत्; अत्राह --- अवयविनम् इत्यादि/ कथम् आक्षिपेत् निराकुर्यात्/ ननु चैकत्र अवयवे गुणे वा प्रवृत्तम् इन्द्रियं नावयवान्तरं गुणान्तरं वेक्षितुं क्षमते, कथम् अतः तत्साधारणरूपस्य ग्रहणम्, न च तदात्मकम् अन्यथा वा तद् उपलभ्यते इति चेत्; अत्राह --- एकत्र इत्यादि/ एकत्र अभिन्ने विषये ऽपि ग्राह्ये ऽपि न केवलं चित्ते विषयिणि संप्लवप्रवर्तनं कथं नेच्छेत्? इच्छेद् एव सौगतादिः/ कयोः? इत्य् आह --- अभिलापसंसर्गयोग्यम् अनेकविशेषसाधारणं सामान्यं तदयोग्यो विशेषः तयोः प्रतिभासौ तयोः, इति चित्तवद् विषये ऽपि सामान्यविशेषप्रतिभासाद् इत्य् अभिप्रायः/ तहा लौकिकी प्रतीतिः "यम् अहं पश्यामि तम् एव स्पृशामि, यम् अहम् अद्राक्षं तम् एव स्मृशामि" इति च/ अथ वा, "अभिलापसंसर्गयोग्यायोग्ययोः प्रतिभासयोः" इति व्याख्येयम्/ तद् उक्तं न्यायविनिश्चये --- "आत्मनानेकरूपेण" [न्याय्विनिश्चय 1.9] इत्यादि/ एवं तर्हि अभिलापसंसर्गयोग्यस्वभावाक्रान्तम् अन्यत् तद्विपरीतस्वभावाक्राण्तञ् च अन्यद् वस्तु स्याद् अन्यथा क्वचिद् अपि तद्भेदो न स्याद् इति चेत्; अत्राह --- वस्तुन इत्यादि/ अत्रैवं मन्यते --- द्वौ भेदौ वस्तुनः स्वभावभूतौ यथा ज्ञानस्य विभ्रमेतरत्वादिः, अन्यश् च यथा ज्ञानान्तरस्य, स एव तत्र वस्तुनः स्वभावः स्वरूपे यो भेदः तस्य वस्तुनः अभेदकत्वात् कथम् आक्षिपेत् इति? तन् न सौत्रान्तिकमते "किं स्यात्" [प्रमाणवार्त्तिक 2.210] इत्यादि युक्तम्/ यत् पुनर् एतद् योगाचारस्य मतम् --- "अविभागो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः/ ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते॥" [प्रमाणवार्त्तिक 2.354] इति; तत्रापि तन् न युक्तम् इति दर्शयन्न् आह --- भागीव इत्यादि/ भागीव भाति चेत् किन् नासत् क्रमः क्रमवान् इव/ लक्ष्यते ऽभागबुद्ध्यात्मा बहिरन्तर्मुखादिभिः//12॥ (p. 68) अत्र "स्वयम् अविभागो ऽपि बुद्ध्यात्मा भागीव भाति" इत्य् एकं दर्शनम्, "तदनन्तरभाविनी विकल्पिका बुद्धिः तम् अन्यथाप्रतिभासम् अपि सभागम् इव व्यवस्यति" इत्य् अपरम्/ तत्र प्रथमं दर्शयित्वा तावद् दूषयति --- न विद्यते भागो यस्य स चासौ बुद्ध्यात्मा च बुद्धिर् एव/ स किम्? इत्य् आः अ --- भाति/ क इव? भागीव/ कैः? इत्य् आह --- बहिरन्तर्मुखादिभिः आदिशब्देन संवित्तिपरिग्रहः/ तद् उक्तं परेण "ग्राह्यग्राहकसंवित्तिभेदवान्" [प्रमाणवार्त्तिक 2.354] इति चेद् यदि; दूषणम् --- अक्रमः सुखादिक्रमरहितः अभाग बुद्ध्यात्मा किन् न क्रमवान् इव सुखादिक्रमवान् इव भाति इति सम्बन्धः/ ग्राह्यग्राहकसंवित्तिभेदवत् सुखादिभेदो ऽपि न तात्त्विक इति तत्संवेदनस्य प्रत्यक्षत्वदर्शनवर्णनम् अनर्थकम्/ ननु यद्य् असौ क्रमवान् प्रतिभाति क इवार्थः? न हि नीलं नीलतया प्रतिभासमानं नीलम् इव युक्तम्/ अथ तथा न प्रतिभाति, तथापि क इवार्थः? न खलु नीलम् अपीततयावभासमानं पीतम् इव भवितुम् अर्हतीति चेत्; तर्हि यदि ग्राह्यग्राहकसंवित्तिभेदवत् प्रतिभाति क इवार्थः? अन्यथापि क इवार्थ इति समानम्/ किञ् च, यदि अविभागः प्रमाणतः स कदाचित् प्रतिपन्नः स्यात्; तदा अन्यदा सविभागदर्शनत् सविभाग इव इति युक्तो व्यवहारः, अजलस्य मरीचिकाचक्रस्य क्वचिद् दर्शनात् तत्र जलम् इव इति व्यवहारवत्/ न चैवम् इति निरूपयिष्यते अनन्तरम् एव "स्वयम् अद्वयस्य द्वयनिर्भासप्रतीतेः" इत्य् अनेन/ तथा च निराकृतम् एतत् --- "अविभागो ऽपि" [प्रमाणवार्त्तिक 2.354] इत्यादि/ "मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः/ अन्यथैवावभासन्ते तद्रूपरहिता अपि॥ तथैवादर्शनत् तेषाम् अनुपप्लुतचक्षुषाम्/ दूरे यथा वा मरुषु महान् अल्पो ऽपि दृश्यते॥ यथादर्शनम् एवेयं मानमेयफलस्थितिः/ क्रियते ऽविद्यमानापि ग्राह्यग्राहकसंविदाम्॥" [प्रमाणवार्त्तिक 2.355-357] इति च; कथम्? दृष्टान्तदार्ष्टान्तिकयोः असाम्यात्/ न हि यथा अनुपप्लुतचक्षुषां मृच्छकलादिदर्शनम् अन्यथा तथा बुद्ध्यात्मदर्शनम् इति/ न च दृष्टान्तमात्राद् अभिमतार्थः सिद्धिम् उपगच्छति, अन्यथा सर्वं सर्वस्य सिध्येत् तदविशेषात्/ एतेनैतद् अपि निरस्तम् --- "अन्यथैकस्य भावस्य नानारूपावभासिनः/ सत्यं कथं स्युर् आकाराः तदेकत्वस्य हानितः॥" [प्रमाणवार्त्तिक 2.358] इति; दृश्यमानस्य नानारूपावभासतः सत्यताविरहात्, परमार्थस्य च दर्शनविरहान् न किञ्चित् (p. 69) स्यात्, इति "यथादर्शनम् एवेयं मानमेयफलस्थितिः" आहो "यथातत्त्वम्" इति कुतो निश्चयः? स्यान् मतम् --- न क्रमभाविसुखादिव्यतिरिक्तो ऽभागबुद्ध्यात्मा अनुभूयते, केवलं क्रमजन्मसुखादिवेदनात्, कथं स क्रमवान् इव भाति इत्य् उच्यते? अन्यथा खरविषाणं तथा भाति इति; ग्राह्याकारव्यतिरिक्तो ऽपि नानुभूयते "नीलादिकम् अहं वेद्मि" इति सर्वदा प्रतीतेः इति समानम्/ तदाकारकल्पने सन्तानान्तरवत् प्रसङ्गः/ यत् पुनर् एतत्प्रसङ्गः/ यत् पुनर् एतत् --- प्रज्ञाकरगुप्तस्य प्रतिभासाद्वैतसिद्धिप्रकरणे चोद्यम् --- "यद्य् असौ क्रमवान् अवभासमानो ऽपि क्रमवान् इव भातीत्य् उच्यते तर्हि असन् सन्न् इव अचेतनश् चेतन इव भातीति किन् नोच्यते?" इति; तद् अपि प्रकृते भवति न वेति चिन्त्यम्/ तन् न प्रथमं दर्शनम्/ द्वितीयं दूषयति दर्शयित्वा --- भागीव भाति बुद्ध्यात्मा बहिरन्तर्मुखादिभिः लक्ष्यते निरंशदर्शनपृष्ठभाविविकल्पेन निश्चीयते चेद् यदि/ अत्र दूषणम् --- अक्रमः किन् न क्रमवान् इव लक्ष्यते तेनैव विकल्पेनाध्यवसीयते इति? न्यायस्य समानत्वात् सर्वस्य/ किञ् च, विकल्पो ऽपि तथा तं व्यवस्यन् ग्राह्यग्राहकसंवित्तिभेदवान् भवति न वेति चक्षुषी निमील्य उन्मील्य वा चिन्तय तावत्/ यदि स कुतश्चित् तथा भवति; तद्वत् स एव बुद्ध्यात्मा तत एव तथा भवतु इति किं विकल्पकल्पनया? तत्रापि पुनस् तथा कल्पने अन्वस्था/ न च परस्य विकल्पो नाम इत्य् उक्तम्/ तन् न द्वितीयम् अपि दर्शनं श्रेयः/ कारिकायाः सुगमत्वाद् व्याख्यानम् अकृत्वा "यद्य् अप्य् अभागबुद्ध्यात्मा भागीव क्रमवान् इव वा भाति लक्ष्यते वा तथापि सौगतस्य पुरुषाद्वैतवादिनो वा मतं सिध्येत् न जैनस्य/ न हि तह्ता भासनात् स तथैव भवति, न खलु जलम् इव मरीचिकाचक्रं जलम् एव भवति" इति चोद्यं मनसि निधाय दूषयन्न् आह --- तत्र सद्भिः इत्यादि/ तत्र सद्भिर् असद्भिश् च एकत्वं कस्यचिद् यदि/ तथैव किन् नानेकान्तः क्रमवद्भिर् अक्रमात्मनः//13॥ इदम् अत्र तात्पर्यम् --- "भागीव" इति वचनात् तत्र बुद्ध्यात्मनि भासमाना अपि ग्राह्यादयो भागा न परमार्थसन्तः, असन्तो ऽपि न बुद्ध्यात्मनो भिन्ना एव/ "वित्तेर् विषयनिर्भास" [सिद्धिविनिश्चय] इत्यादि वक्ष्यमाणदोषात्/ ततः ते ततः कथञ्चिद् अभिन्ना अभ्युपगन्तव्या इति/ नन्व् एवम् अपि "असद्भिः" इति वक्तव्यम् न्याय्यत्वात् किं "सद्भिः" इत्य् अनेन विपर्ययाद् इति चेत्; सत्यम्; तथापि "यद् यथावभासते तत् तथैव परमार्थसद्व्यवहारावतारि (p. 70) यथा नीलं नीलतयवभासमानं तथैव तद्व्यवहारावतारि, अवभासन्ते च क्षणिकतया सर्वे भावाः" इत्य् अभिधाय यदि ग्राह्यग्राहकसंवित्तिभागवत्तया भासमानो ऽपि बुद्ध्यात्मा तथैव परमार्थसन् न भवेत्; तेनैव हेतोर् व्यभिचारः स्यात्, तस्मात् "तथैव परमार्थसन्" इति प्रज्ञाकरस्य प्रदर्शनार्थम् "सद्भिः" इति वचनं व्याख्यातम् इति तात्पर्यार्थः/ शब्दार्थो व्याख्यायते --- सद्भिः विद्यमानैः सच्चेतनादिवद् असद्भिः अविद्यमानैः मरीचिकातोयादिवत् चेति समुच्चये/ कैः? इत्य् आह --- बहिर् इत्यादि/ आदिशब्दः संवित्तिग्रहणार्थः/ तैः किम्? इत्य् आह यदि इत्यादि/ कस्यचित् इति सामान्यवचनं पूर्वस्य विकल्पस्य च बुद्ध्यात्मनः संग्रहार्थम्, एकत्वं सिध्येत्/ अत्र दूषणम् तथैव इत्यादि/ तथैव तेनैव प्रकारेण सुखदुःखादिभिः क्रमवद्भिः सद्भिः असद्भिर् वा किन् न अक्रमात्मनः सिद्धिः स्याद् एकत्वस्य इति मन्यते/ ततः किं सिद्धम्? इत्य् आह --- अनेकान्त इत्यादि/ उभयथापि सद्भिर् वा एकत्वप्रकारेण असद्भिर् अपि एकत्वे एकस्य विभ्रमेतरत्वसिद्धिः नैरात्म्यसिद्धेर् अभावः/ एवं परस्य अनिष्टसिद्धिं प्रदर्श्य अधुना अत्रैव पूर्वपक्षे इष्टाभावं कथयन्न् आह --- प्रत्यक्षम् इत्यादि/ प्रत्यक्षम् अविभागं चेच् चित्तं भागीव किं बहिः/ नान्तस् तद् एव प्रत्यक्षं कल्पनापोढम् अञ्जसा//14॥ कल्पनापोढस्याभ्रान्तस्यापि विकल्पभ्रान्तिसंभवे प्रत्यक्षतदाभासयोः किं कारणम् आश्रित्य भेदं लक्षयेद् इति प्रत्यक्षस्य लक्षणान्तरं शक्यं वक्तुम्, चन्द्रम् एकं पश्यतो ऽपि द्विचन्द्रभ्रान्तिः मानसी स्वयम् अविभागबुद्धौ कल्पनारचितग्राह्यग्राहकसंवित्तिभेदसंवेदनवत्/ बहिर् अप्य् अनुमानादिनिर्णयज्ञानं सविकल्पकम् इव कुतश्चित् प्रतिभाति/ तन् न प्रत्यक्षपरोक्षविषयव्यवस्था, प्रमाणेतरव्यवस्थाभावे तत्त्वेतरव्यवस्थायोगात्/ अविभागं भागीव भगवान् इव भाति चेत् यदि चित्तं ज्ञानम्/ अत्र दूषणम् आह --- अन्तः स्वरूपे तद् एव चित्तं प्रत्यक्षं कल्पनापोढं कल्पनापोढत्वात् तद् अपि अभ्रान्तत्वात् यत् परेणोक्तं "न लक्ष्यते" इति पूर्वकारिकाक्रियापदेन सम्बन्धः/ अञ्जसा परमार्थेन न केवलम् इच्छयैव लक्ष्यत इत्य् अर्थः/ निरंशस्य सांशतया अवभासने विभ्रमस्य सदाकारसाधारणतया च कल्पनायाः वै कल्पनाया स्वभावाद् सिद्धो हेतुः इत्य् अभिप्रायः/ ननु च प्रथमं दर्शनम् अविभागम् एव आत्मानं पश्यति तदनन्तरभाविविकल्पस् तु तत्सभागम् इव व्यवस्यति ततो ऽयम् अदोष इति चेत्; अत्राह --- किं बहिर् इति "न" इत्य् एतद् अत्रापि सम्बन्धनीयं (p. 71) मध्ये करणात्/ ततो ऽयम् अर्थः बहिः चन्द्रादौ चित्तं सर्वं किन् न प्रप्त्यक्षं कल्पनापोढम् अभ्रान्तं लक्ष्यते किन् तु लक्ष्यत एव/ कारिकां विवृण्वन्न् आह --- प्रत्यक्ष इत्यादि/ प्रत्यक्षं च तदाभासं च तयोः/ किम् न किञ्चिद् वत बाह्यकारणं निमित्तम् आश्रित्य भेदं लक्षयेत्? आकस्मिकं लक्षयेद् इत्य् अर्थः/ कदा? इत्य् अत्राह --- कल्पना इत्यादि/ कल्पनापोढस्य अभ्रान्तस्यापि "चित्तम्" इत्य् अनुवर्तमानं जात "tA"pariNAmam इह सम्बध्यते "चित्तस्य" इति/ अपिशब्दः पराभ्युपगमसूचकः/ विकल्पभ्रान्तिसंभवे एकस्य सदसदाकारसाधारणस्य भावात् विकल्पस्य निरंशस्य सांशतया अवभासभावाद् भ्रान्तेश् च संभवे सति/ एतद् उक्तं भवति --- प्रत्यक्षत्वस्य कल्पनापोढाभ्रान्तत्वे व्यापके, ते च स्वइव्रुद्धकल्पनाभ्रान्तिव्याप्तसर्वज्ञानेभ्यो व्यावर्तमाने स्वव्याप्यं प्रत्यक्षत्वम् आदाय निवर्त्तेत इत् इ न प्रत्यक्षं नाम, तदभावे न तदाभासं तदपेक्षत्वाद् अस्य, इति तर्हि कल्पनापोढाभ्रान्तत्वाभावे ऽपि प्रत्यक्षस्य लक्षणान्तरम् अस्मात् शक्यं वक्तुं प्रतिपादयितुम्/ किम्? इत्य् आह --- चन्द्रम् इत्यादि/ चन्द्रग्रहणम् एकग्रहणं वा उपलक्षणं तेन शङ्खं करितुरगादिशुक्लतद्वेशादिग्रहणं तं पश्यतो ऽपि चक्षुर्ज्ञानेन साक्षात्कुर्वतो ऽपि न केवलम् अपश्यतः/ किम्? इत्य् आह --- द्विचन्द्रभ्रान्तिः इति/ अत्रापि द्विचन्द्रग्रहणम् उपलक्षणम् इति स्वापादौ देशादिग्रहणं तस्य भ्रान्तिः अन्यथाग्रहणम्, सा च मानसी इति द्रष्टव्या/ तं पश्यतो ऽन्यस्यासंभवात्/ कस्य इव? इत्य् अत्राह --- स्वयम् इत्यादि/ स्वयम् आत्मनः अविभागा निरंशा या बुद्धिः तस्या कल्पनारचिता ग्राह्यग्राहकसंवित्तिभेदाः तेषां संवेदनस्य इव तद्वत् इति/ एतद् उक्तं भवति --- यथा अविभागबुद्धिं पश्यतो ऽपि ग्राह्यग्राहकसंवित्तिभेदसंवेदनं भ्रान्तिः मानसी तथा प्रकृतापि इति/ तस्मात् प्रत्यक्षेत्यादि स्थितम्/ पूर्वं "प्रत्यक्षाभावात् तदाभासभेदं न लक्षयेत्" इत्य् उक्तम्, इदानीं "तदाभासाभावात् प्रत्यक्षम् इदं न लक्षयेत्" इत्य् उच्यते/ ततो निराकृतम् एतत् --- "त्रिविधं कल्पनाज्ञानम् आश्रयोपप्लवोद्भवम्/ अविकल्पकम् एकं च प्रत्यक्षाभं चतुर्विधम्॥" [प्रमाणवार्त्तिक 2.288] इति/ कथम्? प्रत्यक्षाभस्य विकल्पस्य कस्यचिद् अभावात्/ ननु द्विचन्द्रभ्रान्तिः मानसी चेत्; किम् इदानीम् इन्द्रियज्ञानम्? यद् इन्द्रियस्य भावाभावाभ्यां भावाभाववत् तत् तस्येति चेत्; द्विचन्द्रादिज्ञानम् अत एव तस्य अस्तु/ तस्य विकारे यद् विकारवत् तत् तस्येति चेत्; एतद् अपि अनेन नोत्सृष्तम्/ तद् उक्तम् --- (p. 72) "किञ् चेन्द्रियं यद् अक्षाणां भावाभावानुरोधि चेत्/ तत्तुल्यं विक्रियावच् चेत् सा चेयं न किम् इष्यते॥" [प्रमाणवार्त्तिक 2.296] किञ् च, द्विचन्द्रादिभ्रान्तिर् मानसी चेत्; तर्हि सर्पादिभ्रान्तिवत् इन्द्रिय विकृताव् अपि निवर्तेत, अक्षविप्लवे निवृत्ते ऽपि वा न निवर्तेत/ एतद् अप्य् उक्तम् --- "सर्पादिभ्रान्तिवच् चास्याः स्याद् अक्षविकृताव् अपि/ निवृत्तिर् न निवर्तेत निवृत्ते ऽप्य् अक्षविप्लवे॥" [प्रमाणवार्त्तिक 2.297] अपि च, सर्पादिभ्रान्तिवद् एतस्याः शब्दैः तद्वाचकैः अन्यसन्ताने समर्पणं पूर्वदृष्टद्विचन्द्रादिस्मरणापेक्षणम् अपरिस्फुटप्रतिभासनञ् च स्यात्/ तथा चोक्तम् --- "कदाचिद् अन्यसन्ताने तथैवार्प्येत वाचकैः/ दृष्तस्मृतिम् अपेक्षेत न भासेत परिस्फुटम्॥" [प्रमाणवार्त्तिक 2.298] इति चेत्; तन् न; अस्य प्रकृते ऽपि समानत्वात्/ तथा हि --- ग्राह्यग्राहकसंवित्तिभेदसंवेदनं भ्रान्तिश् चेत् मानसी; किम् इदानीम् इन्द्रियज्ञानम्? इन्द्रियभावाभावानुरोधि चेत्; तत्तुल्यम् इतरत्रापि/ एवं शेषम् अपि वक्तव्यम्/ तथापि इयं मानसी; तथा द्विचन्द्रादिभ्रान्तिर् अपि स्याद् इति मन्यते/ एतेन एतद् अपि निरस्तं यद् उक्तं परेण --- "निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्" [प्रमाणवार्त्तिकालंकार 3.331] इति; कथम्? वादिनं प्रति दृष्टान्तस्य साध्यविकलत्वात्/ अथ प्रतिवादिनं प्रति न तस्य तद्विकलतेत्य् अदोषः; तर्हि प्रतिवादिनो ऽनुसरणे न अविभागबुद्ध्यात्मसंवेदनसिद्धिः/ एवम् "अविकल्पकम् एकं च प्रत्यक्षाभं" [प्रमाणवार्त्तिक 2.288] इत्य् एतत् निराकृत्य "त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभम्" [प्रमाणवार्त्तिक 2.288] इत्य् एतत् निराकुर्वन्न् आह --- बहिः इत्यादि/ अन्तः परेण अनुमानादेः अविकल्पकत्वम् इष्यते इति बहिर्ग्रहणम्, तत्रापि कल्पनापोढम्/ किं तत्? इत्य् आह --- अनुमानादिनिर्णयज्ञानम् इति/ आदिशब्देन भ्रान्तिसंवृति सज्ज्ञानादिपरिग्रहः/ प्रत्यक्षवत् यदि अनुमानादि अविकल्पकम्; तद्गृहीते ऽपि समारोपः स्याद् इति तन्निरासार्थं निर्णयज्ञानं सविकल्पकम् इव मानसविकल्प इव कुतश्चिद् विकल्पवशात् प्रतिभाति इति निराकृतम् एतत् --- "भ्रान्तिः संवृतिसज्ज्ञानम्" (p. 73) [प्रमाणसमुच्चय 1.8] इत्यादि/ तथाव्यवहाराभावः अन्यत्रापि समानः/ "द्विविधो हि अर्थः प्रत्यक्षः परोक्षश् च, तत्र यो ज्ञानप्रतिभासं स्वान्वयव्यतिरेकाव् अनुकारयति स प्रत्यक्षो ऽर्थः अन्यः परोक्षः" इत्य् एतद् इदानीं दूषयन्न् आह --- तन् न इत्यादि/ तत् तस्मात् उक्तन्यायात् न प्रत्यक्षव्यवस्था कल्पनापोढस्याभ्रान्तस्य विकल्पभ्रान्तिसंभवे न प्रत्यक्षार्थो लक्षणाभावाद् इति मन्यते/ नापि परोक्षविषयव्यवस्था तैमिरिकं प्रति परोक्षत्वेन अभिमतस्य एकचन्द्रादेः आनुमानिकं च प्रति पावकादेः स्वप्रत्यक्षत्वाद् इति भावः/ ततो निराकृतम् एतत् --- "प्रमाणं द्विविधं मेयद्वैविध्यात्" [प्रमाणवार्त्तिक 2.1] इति; हेतोर् असिद्धत्वात्/ अत्रैव धर्मिणो ऽसिद्धिं दर्शयन्न् आह --- प्रमाणेत्यादि/ प्रमाणम् अविसंवादि ज्ञानम् इतरद् अप्रमाणम् तयोर् व्यवस्थाभावे, एतद् अपि कुतः? इत्य् अत्राह --- तत्त्वेतर इत्यादि/ तत्त्वं परमार्थाद्वयं ज्ञानं इतरः अपरमार्थो द्विचन्द्रादिः तयोर् व्यवस्थायोगात् उक्तन्यायेन तन्निषेधात्/ तन् न योगाचारमते ऽपि "किं स्यात्" [प्रमाणवार्त्तिक 2.210] इत्यादि युक्तम्/ केवलं "मायामरीचिप्रभृतिप्रतिभासवदसत्त्वे ऽप्य् अदोषः" [प्रमाणवार्त्तिकालंकार 3.211] इत्य् एतत् "तद् एतन् नूनम् आयातम्" [प्रमाणवार्त्तिक 2.209] इत्यादि च माध्यमिकस्य दर्शनम् अवशिष्यते, तत्रापि तन् न युक्तम् इति दर्शयन्न् आह --- आत्मसंवेदनम् इत्यादि/ आत्मसंवेदनं भ्रान्तेर् अभ्रान्तं भाति भेदिवत्/ प्रत्यक्षं तैमिरं चान्द्रं किन् नानेकान्तविद्विषाम्//15॥ न हि भ्रान्तेः स्वसंवेदनं भ्रान्तं युक्तम्, तदप्रत्यक्षत्वे विषयवत् स्वभावासिद्धिप्रसङ्गात्/ नापि तत् सर्वथा अभ्रान्तम् एव स्वयम् अद्वयस्यापि द्वयनिर्भासप्रतीतेः/ यदि पुनः इदं प्रत्यक्षम् एव तिमिराभ्युपहतचक्षुषां किन् न स्यात्? तद् +++/ भ्रान्तेः अन्तर्बहिर्विभ्रमस्य यदात्मनः स्वरूपस्य संवेदनं ग्रहणं तदभावे अर्थवत् तदसिद्धेर् इति मन्यते/ तत् अभ्रान्तम् अवितथम्, काक्वा व्याख्येयम् एतत्/ यदीति वा अध्याहार्यम्, अन्यथा भ्रान्तेर् असिद्धिः/ अत्र दूषणम् आह --- भाति भेदिवत्/ भाति चकास्ति तत्संवेदनं भेदी चित्रपतङ्गादिः तेन समानं तद्वत्/ एतद् उक्तं भवति --- यथा चित्रपतङ्गादिः एकानेकरूपतया भाति तथा तत्संवेदनम् अपि विभ्रमेतरैकानेकरूपतया इति/ केषां तद् इत्थम्? इत्य् अत्राह --- अनेकान्तविद्विषाम् विभ्रमैकान्तवादिनाम्/ अत्रैव दोषान्तरम् आह --- प्रत्यक्षम् इत्यादि/ चन्द्रस्य इदं चन्द्रविषयं चान्द्रम्/ किं सर्वम्? न, तैमिरं तिमिरग्रहणं भ्रान्तिकारणोपलक्षणम्, (p. 74) तस्माद् आगतम् द्विचन्द्रादिज्ञानम् इति यावत्/ तत् किम्? इत्य् आह --- प्रत्यक्षं भेदिवत् भाति च कथञ्चित् प्रत्यक्षम् इत्य् अर्थः/ केषाम्? अनेकान्तविद्विषाम् एव/ तथा च यद् उक्तं तैर् एव --- "यद् अवभासते न तत् सत् यथा द्विचन्द्रादि, अवभासते च ज्ञानघटादि" इति; तन् निरस्तम्; सर्वथा विभ्रमस्य दृष्टान्ते ऽपि न सिद्धिर् इति भावः/ "एकानेकत्वाद्यशेषविकल्पशून्यं स्वसंवेदनमात्रनिष्ठं तत्त्वम्" इत्य् अपरः माध्यमिकः/ तं प्रति आह --- आत्मसंवेदनम् इत्यादि/ भ्रान्तेर् नीलादिबुद्धेर् अयम् अर्थः "निरालम्बनाः स्वरूपालम्बनाः प्रत्ययाः" [प्रमाणवार्त्तिकालंकार पृष्ठ 365] इत्य् अभिधानात् आत्मसंवेदनं स्वरूपग्रहणम् अभ्रान्तम् विभ्रमाकारशून्यम् अन्यथा सकलविकल्पशून्यतासिद्धेर् इति मन्यते/ अत्र दूषणम् भाति तदात्मसंवेदनं प्रतिभासते भेदिना चित्रपतङ्गादिना समानम् इति/ एतद् उक्तं भवति --- सर्वविकल्पातीतत्वेन निरंशस्य ग्राह्याकारैः सांशस्य इव भासनात् कथं तदभ्रान्तम् यतः प्रकृतम् अर्थतत्त्वं सिध्येत्? तथापि प्रत्यक्षत्वे दूषणम् आह --- प्रत्यक्षं तदात्मसंवेदनम् तैमिरं चान्द्रं द्विचन्द्रादिविषयं ज्ञानम् किन् न प्रत्यक्षम् अपि तु प्रत्यक्षम् एव/ केषाम्? इत्य् अत्राह --- अनेकान्तविद्विषाम् सर्वविकल्पातीतैकान्तवादिनाम्/ तथा च "यद् विशददर्शनावभासि न तत् परमार्थसत् यथा द्विचन्द्रादि, तदवभासि च जाग्रत्स्तम्भादि/" इत्य् अत्र वादिनो दृष्टान्ते साध्यहीनता इत्य् अभिप्रायः/ कारिकां विवृण्वन्न् आह --- न हि इत्यादि/ भ्रान्तेः बहिरन्तर्विभ्रमैकान्तस्य स्वस्य स्वरूपस्य संवेदनं ग्रहणं न हि भ्रान्तम् शक्यं युक्तम् उपपन्नम् किन् तु अभ्रान्तम् एव युक्तम् इति अनेकान्तसिद्धिः/ अस्यानभ्युपगमे दूषणम् आह --- तद् इत्यादि/ तस्य भ्रान्तिस्वसंवेदनस्य अप्रत्यक्षत्वे भ्रान्तत्वे इत्य् अर्थः विषयवत् घटादिवत् स्वभावासिद्धिप्रसङ्गात् भ्रान्तिस्वरूपासिद्धिप्रसङ्गात्/ तद् उक्तं न्यायविनिश्चये --- "विभ्रमे विभ्रमे तेषाम् विभ्रमो ऽपि न सिध्यति" [न्यायविनिश्चय 1.54] इति/ द्वितीयम् अर्थं कथयन्न् आह --- नापि इत्यादि/ पक्षान्तरसूचकः अपिशब्दः सर्वथा सर्वात्मना तत् भ्रान्तेः आत्मसंवेदनम् अभ्रान्तम् एव/ नापि न केवलं सर्वथा न भ्रान्तम् एव/ कुत एतत्? इत्य् अत्राह --- स्वयम् इत्यादि/ स्वयम् आत्मना सौगतोपगमाद् अद्वयस्यापि स्वसंवेदनस्यापि सर्वविकल्पातीतस्य द्वय्निर्भासप्रतीतेः संवेदनग्राह्याकारैः एकानेकाकारप्रतीतेः/ ननु च यदि नीलादिशरीरसुखादि ग्राह्यम् न ततो ऽपरं ग्राहकं ग्रहणं वा प्रतीयते/ अथ तद् ग्राहकम्; नापरं (p. 75) ग्राह्यं ग्रहणं वा इति तद् युक्तं "स्वयम्" इत्यादि इति चेत्; तन् न "अहं नीलादिकं वेद्मि" इति प्रतीतेर् अपलापे सर्वापलापप्रसङ्गात्/ एतेन एतद् अपि निरस्तं तद् उक्तं परेण --- "यन् निमित्तम् अस्ति अयं ग्राह्याकारः अयं ग्राहकाकारः अयं संवेदनाकार इति व्यवस्था, तस्य चेद् भेदः तर्हि तेषाम् अपि भेद एव इति नैकं तदात्मकं युक्तम्, अन्यथा न तद्व्यवस्था/" इति; कथम्? एवं प्रतिभागं विचारणे सर्वस्य परमाणुगमने न सन्तानान्तरसिद्धिः सकलशून्यतामात्रम् अत्राणं वा/ अत एव एकानेकरूपविकल्पशून्यप्रतिभासमात्रम् अपि न युक्तम्/ ततः प्रतिभासमात्रम् अभ्युपगच्छता "नीलम् अहं वेद्मि" इत्य् एकं ज्ञानम् अभ्युपगन्तव्यम् इति सूक्तम् --- "स्वय्म्" इत्यादि/ तथापि तदभ्रान्तम् अभ्युपगच्छतो दूषणम् आह --- यदि पुनः इत्यादि/ इदम् अद्वय्ं द्वय्निर्भासवत् संवेदनं यदि पुनः प्रत्यक्षम् एव संविद् अपि नाप्रत्यक्षम् इति एवकारार्थः/ तिमिराभ्युपहतचक्षुषां किन् न स्यात्? स्याद् एव संवेदनं प्रत्यक्षम् एव चन्द्रादिविषयम्/ कुत एतत्? इत्य् अत्राह --- तद् इत्यादि/ सुगमम्/ पूर्वव्याख्याने ऽपि एतद् एव योज्यम्/ अयं तु विशेषः तर कथञ्चिद् इति/ तन् न माध्यमिकदर्शने ऽपि "किं स्यात्" [प्रमाणवार्त्तिक 2.210] इत्याद्य् उपपन्नम्/ उक्तम् अर्थम् उपसंहृत्य दर्शयन्न् आह --- स्वार्थस्वलक्षणम् इत्यादि/ स्वार्थस्वलक्षणं ज्ञानं लक्षय्त् परिणामि च/ अन्तर् बहिश् च तत् क्वेदं प्रत्यक्षं कृतलक्षणम्//16॥ अन्तः स्वलक्षणस्य परमार्थतो द्वयनिर्भासप्रतीतेः बहिर् एकस्य स्थवीयसः प्रतिभासनात्/ तद् एकं स्थवीयांसं परिणामिनम् आकारं सक्ललोकसाक्षिकम् अभ्रान्तं सन्दर्शयन्ती बुद्धिः अनेकान्तसिद्धिः स्वयम् एकान्तं निराकरोतीति किन्नश्चिन्तया? स्वस्वलक्षणम् अर्थस्वलक्षणम् च स्वं स्वग्रहणयोग्यं वा अर्थस्वलक्षणं कर्मतापन्नं ज्ञानं कर्तृ परिणामि च उक्तन्यायेन लक्षयेत् निश्चिनुयात् पराभ्युपगतपरिणामं च इत्य् उक्तम्/ क्व? इत्य् अत्राह --- अन्तर् बहिश् च इति/ अन्तः स्वस्वलक्षणम् बहिः अर्थस्वलक्षणम्/ ततः किं जातम्? इत्य् अत्राह --- तत् क्वेदम् इत्यादि/ यत एवं तत् तस्मात् क्व क्वचित् बहिर् अन्तर् वा इदं सौगतेन उच्यमानम् किम्? प्रत्यक्षम्/ कथंभूतम्? कृतलक्षणं "कल्पनापोढम् अभ्रान्तम्" [न्यायबिन्दु 1.4] इति कृतं लक्षणं यस्य तत् तथोक्तम्, क्वचिद् अपि इति/ यदि वा, प्रत्यक्षं दर्शनग्राह्यं वस्तु कृतलक्षणं निश्चितस्वरूपं क्व इति व्याख्येयम्/ कारिकां विवृण्वन्न् आह --- अन्तः इत्यादि/ अन्तःस्वलक्षणस्य ज्ञानस्वलक्षणस्य द्वयनिर्भासप्रतीतेः एकानेकाकारप्रतीतेः/ किम्? परमार्थतो न विपर्यासात् अन्यथाभूतस्य अन्यथाग्रहणात्/ बहिः एकस्य इत्य् अनेन "सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति (p. 76) परस्य मतं न युक्तम् इति दर्शय्ति/ "स्थवीयसः" इत्य् अनेन "णिरंशपरमाणुमात्रं तत्त्वम्" इति निराचष्टे "प्रतिभासनात्" इत्य् अतः तस्य विकल्पविषयत्वम्/ ततः किम्? इत्य् अत्राह --- तद् एकम् इत्यादि/ तस्य अन्तर्बहिःस्वलक्षणस्य एकम् अनेकरूपसाधारणं स्थवीयांसम् अत एव परिणामिनम् विवक्षितेतरपर्यायवन्तम् आकारं लक्षणं सकललोकसाक्षिकम् अभ्रान्तं सन्दर्शयन्ती बुद्धिः अनेकान्तसिद्धिः अनेकान्ता सिद्धिः निर्णीतः यस्या सा तह्तोक्ता स्वयं वा तस्य सिद्धिः/ सा किं करोति? इत्य् अत्राह --- स्वयम् इत्यादि/ स्वयम् आत्मनैव न परेण एकान्तं निराकरोति, अनेकान्तसिद्धेः एकान्तनिषेधात्मकत्वाद् इति मन्यते/ इति हेतोः किं नः अस्माकम् चिन्तया एकान्तनिषेधार्थपरीक्षयेति? ननु कथम् एकान्तं सा निराकरोति एकान्तविषयानुमानेन बाधितवाद् इति चेत्? अत्राह --- ज्ञानम् इत्यादि/ ज्ञानं स्वार्थबलोद्भूतं स्वलक्षणविलक्षणम्/ सामान्यलक्षणं सिद्धिर् अनेकान्तात् तथेक्षणात्//17॥ यथा अन्तर् बहिर् वा परपरिकल्पितलक्षणं स्वलक्षणं प्रत्यक्षलक्षणं न पुष्णाति तथैव सामान्यम्/ क्वचित् +++ द्रव्य++++++/ ज्ञानं स्वग्राह्यस्य 'र्थस्य न लिङ्गादेः बलेन उद्भूतम् उत्पन्नम् "अध्यक्षम्" इति यावत्/ यथा स्वलक्षणविलक्षणं निरंशक्षणिकपरमाणुग्रहणपराङ्मुखं तथा सामान्यलक्षणं सामान्यं लक्ष्यते यस्य येन वा त तथोक्तं ज्ञानम् "अनुमानम्" इति यावत् "स्वलक्षणविलक्षणम्" इति सम्बन्धः/ तथा च कुतः तेन तद्बुद्धेर् वा इति भावः/ यथातथाशब्दाव् अन्तरेणापि प्रतिवस्तूपमालङ्काराश्रयाणाद् अयम् अर्थो लभ्यते/ कुतस् तर्हि तत्त्वसिद्धिः? इत्य् अत्राह --- सिद्धिः तत्त्वस्य आत्मलाभः निर्णीतिर् वा अनेकान्ताद् अनेकान्तम् आश्रित्य तेन हेतुना वा/ कुतः? तथेक्षणात् अनेकान्तप्रकारेण सर्वस्य दर्शनाद् इति/ कारिकां विवृण्वन्न् आह --- यथा इत्यादि/ यथा येन प्रकारेण अन्तर् बहिर् वा स्वलक्षणं कर्मतापन्नं प्रत्यक्षलक्षणम् अध्यक्षप्रमाणं कर्तृ न पुष्णाति न गृह्णाति/ कथंभूतं तत्? इत्य् आह --- परपरिकल्पितं सौगतकल्पितं तथैव सामान्यं विषयिणि विषयशब्दोपचारात् अनुमानं तन् न पुष्णाति इति/ "परपरिकल्पितम्" इत्य् एतद् अत्रापि योज्यम्/ कुत एतत्? इत्य् अत्राह --- द्रव्य इत्यादि सुगमम्/ तत्त्वं न पुष्णातीति/ अथ वा, अन्यथा कारिकेयम् अवतार्यते --- यदि सौगतकल्पितम् अविकल्पकं दर्शनं न क्वचिद् अस्ति तर्हि इदम् अस्तु --- "अस्ति ह्य् आलोचनाज्ञानं प्रथमं निर्विकल्पकम्/ बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥" [मीमांसाश्लोकवार्त्तिक प्रत्यक्षपरिच्छेद श्लोक 112] (p. 77) इति चेत्; अत्राह --- ज्ञानम् इत्यादि/ अत्रापि प्रतिवस्तूपमालङ्काराश्रयणात् यथा ज्ञानं स्वार्थस्य निरंशक्षणिकपरमाणुरूपस्य बलेन उद्भूतम् अविकल्पं दर्शनम् स्वलक्षणविलक्षणं स्वग्राह्यपराङ्मुखं तथा सामान्यलक्षणं सामान्यविषयं स्वलक्षणविलक्षणं स्वविषयग्रहणपराङ्मुखम्/ उभयत्र "लक्ष्यत इति लक्षणम्" इति व्युत्पत्तेर् अयम् अर्थः/ कुत एतत्? इत्य् आह --- सिद्धिः निर्णीतिः स्वलक्षणस्य सामान्यस्य अनेकान्ताद् अनेकान्तम् आश्रित्य तथेक्षणात् तथैव दर्शनात्/ यथा इत्यादिना कारिकार्थम् आह --- यथा अन्तर् बहिर् वा स्वलक्षणं परपरिकल्पितं सौगतकल्पितं न प्रमाणसिद्धं कर्तृ प्रत्यक्षलक्षणं "कल्पनापोढम् अभ्रान्तम्" [न्याय्बिन्दु 1.4] इत्य् अध्यक्षस्वरूपं कर्मतापन्नं न पुष्णाति तत्र स्वरूपासमर्पकत्वात्, तथैव परपरिकल्पितं सामान्यं तन् न पुष्णाति इति/ कुत एतत्? इत्य् अत्राह --- क्वचित् इत्यादि/ एतद् अपि कुतः? इत्य् अत्राह --- द्रव्य इत्यादि/ इतश् च सामान्यलक्षणम् अनुमानादि परस्य स्वलक्षणविलक्षणम् इति दर्शयन्न् आह --- "अङ्गीकृता" इत्यादि/ अङ्गीकृतात्मसंवित्तेर् अविकल्पोपवर्णन्म्/ अनुमाद्यात्माविकल्पेनार्थस्याविकल्पनात्//18॥ स्वानुभवम् अन्तरेण बुद्धेर् न स्वाथानुभवः/ यथा ज्ञानसत्तामात्रेण अर्थानुभवे न सर्वस्य सर्वदर्शित्वं संभवति तथैव अनिश्चितस्वानुभवसत्तामात्रेणापि अर्थनिश्चये तन्निश्चय इति सर्वस्य सर्वनिश्चय इति "यः स्वभावो निश्चयेन न निश्चीयते स कथं तद्विषयः स्यात् बहिरर्थवत्" यतः प्रत्यक्षम् अविकल्पकं भवेत्? परतः संवेदने वा अनवस्थादेः/ अङ्गीकृता नैयायिकादिनिरासेन अभ्युपगता सौगतेन आत्मसंवित्तिः सर्वचित्तचैत्तानां स्वरूपगृहीतिः तस्या अविकल्पोपवर्णनं निर्विकल्पत्वादि, अनुमादिः तस्यात्मा स्वरूपं तस्य अविकल्पो निर्विकल्पकत्वं तेन अर्थस्य क्षणक्षयादेः अविकल्पनाद् अनिश्चयात् अविषयीकरणात्/ "तत्र यः स्वभावो निश्चयैर् न निश्चीयते स कथं तेषां विषयः स्यात्/" इत्य् अभिधानात् इति कथं तैः अनेकान्तसिद्धेः बुद्धेः बाधनम् इति भावः/ कारिकां विवृण्वन्न् आह --- स्वानुभव इत्यादि/ स्वानुभवं स्वरूपग्रहणम् अन्तरेण बुद्धेर् न स्वार्थस्य घटादेः अनुभवो ग्रहणं यथा येन ज्ञानसत्तामात्रेण अर्थानुभवे सन्तानान्तरज्ञानसत्तामात्रापेक्षयापि तदनुभवे सर्वस्य सर्वदर्शित्वम् इति प्रकारेण न संभवति तथैव तेनैव अनिश्चितस्वानुभवसत्तामात्रेण अर्थनिश्चये सन्तानानन्तरज्ञानतन्मात्रेणापि तन्निश्चय इति सर्वस्य सर्वनिश्चय इति प्रकारेण स्वनिश्चयम् अन्तरेण स्वार्थनिश्चयो न तु संभवति इति सम्बन्धः/ तथा च अनुमानम् --- यत्र यस्य यद् अनिश्चितस्वरूपं ज्ञानं तत्र तस्य तदपेक्षया न परमार्थतो निश्चितव्यवहारः यथा घटादौ देवदत्तस्य यज्ञदत्तज्ञानापेक्षया न तथा तद्व्यवहारः, अनिश्चितस्वरूपं च सौगतस्य सर्वत्र सर्वविकल्पज्ञानम् इति/ अथ स्वविकल्पस्य विषयीकरणम् अन्यस्य (p. 78) विपर्ययः ततो ऽयम् अदोष इति चेत्; अत्राह --- यः स्वभाव इत्यादि/ यः स्वभावो यत् स्वरूपं निश्चयैर् न निश्चीयते स स्वभावः कथं नैव तेषां निश्चयानां विषय्ः स्याद् भवेत्/ अत्र दृष्टान्तम् आह --- बहिरर्थ इव तद्वत् इति/ तथा च प्रयोगः --- न स्वरूपं निश्चयानां विषयः तैः तदनिश्चयात् बहिरर्थवत्/ अस्य तद्विषयत्वे स्वलक्षणगोचरत्वं तेषाम् अनिष्टं स्यात्/ स्यान् मतम् --- स्वरूपस्य दर्शनं बहिरर्थस्य ततो विशेष इति; न; अनिश्चितस्य क्षणिकत्ववद् दर्शनम् इति कुतः? सिद्धं फलं दर्शयन्न् आह --- यत इत्यादि/ यतः तस्य तद्विषयत्वात् प्रत्यक्षम् अविकल्पं सर्वचित्तचैत्तानां आत्मसंवेदनं भवेत्/ यत इति वा अक्षेपे, नैव भवेत्/ अथ निश्चयानां स्वभावः निश्चयान्तरैर् निश्चीयत इत्य् अदोषः; तत्राप्य् आह --- परतः इत्यादि/ परतः अनुभवान्तरात् निश्चयान्तराच् च संवेदने निश्चये वा निश्चयानाम् अनवस्थादेः आदिशब्देन अविशेष्यविशेषणस्याविशेषः सौगतवैशेषिकयोर् इति/ ततो यथा वैशेषिकस्य अनुभवाभावेन प्रत्यक्षादेर् अभावात् "प्रत्यक्षानुमानागमबाधितकर्मनिर्देशानन्तरप्रयुक्तो हेतुः कालात्ययापदिष्तः" इत्य् अयुक्तम्, तथा सौगतस्य "अनिराकृतः" [न्यायबिन्दु 3.40] इत्य् अपि, कस्यचित् निराकरणाभावाद् इति भावः/ ननु सौगतस्य अन्यस्य वा एकान्तवादिनो न क्वचित् प्रत्यक्षं कृतलक्षणम्, तद् वा स्वलक्षणं सामान्यलक्षणं वा न पुष्णाति/ कथम्भूतं तर्हि तत् कीदृशं वा स्वलक्षणं सामान्यलक्षणं वा पुष्णाति इति चेत्? अत्राह --- प्रत्यक्षम् इत्यादि/ प्रत्यक्षं विशदं ज्ञानं प्रसन्नाक्षेतरादिषु/ यथा यत्राविसंवादस् तथा तत्र प्रमाणता//19॥ प्रत्यनीकधर्मसाधारणसंवित्स्वप्रमितेः असाकल्यसंभवे विषयस्वलक्षणे ऽपि किन् न भवेत् इति किम् आश्रित्य तत्राप्रमाणत्वम्? प्रसन्नाक्षबुद्धेः सर्वथा संवादिनियमायोगात् किन् न प्रमाणम् अपि/ दृष्टे प्रमाणान्तरावृत्तेः/ उपप्लुताक्षाणाम् अपि विनैव लिङ्गलिङ्गिसम्बन्धप्रतिपत्त्या अर्थं परिच्छिद्य प्रवृत्ताव् अविसंवाददर्शनात्/ तावता च प्रामाण्यसिद्धेः/ अत्रायम् अर्थः --- यदा केनचित् चक्षुरादिसामग्र्यनुपचरितं प्रत्यक्षं प्रमाणम् इष्यते तदा तत्र प्रसङ्गसाधनसामर्थ्यात् ज्ञानत्वम् आपद्यते, तहाविधप्रत्यक्षप्रमाणस्य ज्ञानत्वेन व्याप्तेः/ किमर्थम् इति चेत्? तदनभ्युपगच्छतः प्रसङ्गविपर्ययात्, तज्ज्ञानं प्रत्यक्षं प्रमाणं यथा स्याद् इति/ यदा तु केनचिद् अविशदं व्याप्त्यादिज्ञानं प्रत्यक्षम् इष्यते तदा ज्ञानं विशदं प्रत्यक्षम् इति साध्यते वक्ष्यमाणप्रमाणान्तरसद्भावान्यथानुपपत्तेः/ "ज्ञानम्" इति एकवचन्ं जात्यपेक्षया सर्वविशदज्ञानपरिग्रहर्थम्/ क्त एतत्? इत्य् अत्राह --- प्रसन्नाक्षेतरादिषु प्रसन्नाक्षाः पुरुषा इतरे अप्रसन्नाक्षाः, आदिशब्देन आसन्नाअसन्नतरादिपुरुषपरिग्रहः, तेन यथा येन प्रकारेण यत्र (p. 79) विषये विशदं तथा तेन प्रकारेण तत्र विषये "प्रत्यक्षम्" इति सम्बन्धः, इतरत्र तद् एव परोक्षम् इत्य् अभिप्रायः/ न केवलं प्रत्यक्षम् अपि तु यथा येन प्रकारेण यत्र प्रसन्नाक्षेतरादिषु ज्ञानेषु मध्ये यस्मिन् ज्ञाने अविसंवादो अवञ्चनम् तथा तेन प्रकारेण तत्र ज्जाने प्रमाणता/ अनेन एतत् कथयति --- सर्वं संसारिज्ञानं स्वगोचरे विशदम् अविशदं प्रमाणम् अन्यथा च इत्य् अनेकान्तः तथा तत्साध्यम् अपि तद् एव पुष्णाति इति/ अथ को ऽयम् अविसंवादो नाम? स्वार्थव्यवसायः "नातः परो ऽविसंवादः" इति वचनाद् इति चेत्; स्वप्नादौ प्रसङ्गात्/ तत्रापि हि स्वार्थव्यवसाय्लाक्षणस्य अविसंवादस्य भावात् विज्ञान्ं प्रमाणम् इति प्रमाणेतरप्रविभागविलोपः/ स्यान् मतम् --- न तत्र स्वार्थौ; बाध्यमान्त्वात्, अतो न तद्व्यवसायलक्षणो ऽविसंवाद इति/ ननु किम् इदं बाध्यमानत्वम्? तद् यदि प्रतिभासकाले ज्ञानान्तरेण बाधकेन स्वरूपापहारः असत्त्वज्ञापनं वा; तर्हि अश्रद्धेयम्/ न हि ज्ञानस्य इतरस्य वा स्वरूपम् अपहर्तुं शक्यम्, प्रतिभासमानस्य अप्रतिभासप्रसङ्गात्/ नापि असत्त्वज्ञाप्नाम्; जाग्रत्स्तम्भादौ प्रसङ्गात्/ यदि पुनस् तत्र "मिथ्या वितर्कितम् एतत्" इति प्रत्ययाभावान् नायं दोष इति मतिः, सापि न युक्ता असत्ये ऽपि कदाचिद् भावात् सत्ये ऽप्य् अभावात्/ प्रत्ययस्यापि सदर्थत्वे समानो दोषः; अनवस्था च/ अथ कालान्तरे; तदा असतः सर्वथा को ऽपहरः अन्यद् वा/ तन् न स्वार्थव्यवसायो ऽविसंवादः/ उपलब्धस्य पुनःपुनरुपलब्धिः फलेन वाभिसम्बन्धः स इति चेत्; न; तस्य क्षणिकत्वान् नाशेन तदसंभवात्, स्वप्ने भावाच् च/ ततो न क्वचिद् अविसंवाद इति/ अत्र प्रतिविधीयते --- एवं हि सर्वप्रतिभासाविशेषे प्रमाणेतरप्रविभागाभावाद् अर्थवत् कुतः स्वसंवेदनमात्रसिद्धिः, यतः प्रतिभासाद्वैतम् अन्यद् वा स्यात्? प्रतिभासात् सिद्धौ; बहिरर्थसिद्धिः/ अत एव अत्र स्वप्ने ऽपि तत्सिद्धेर् हि विभ्रमेतरवियोगः, अपरत्र बहिरर्थसिद्धेः असौगतं जगत् स्यात्/ प्रतिभासविशेषः अन्यत्रापि न वार्यते/ नौ बुद्धेः स्वसंवेदनम् अस्तु प्रतिभासनात् नान्तर्बहिरर्थो विपर्ययात् घटादीनाम् अपि स्वसंवेदनात्मकत्वाद् इति चेत्; तर्हि "यद् ग्राह्यतया ज्ञानवपुषि प्रतिभाति तद् असत् तैमिरिककेशादिवत् तत्र प्रतिभाति च तथा जाग्रद्घटादिकम्" इत्य् अत्र वादिनो ऽसिद्धो हेतुः/ प्रतिवादिनः सिद्ध इति चेत्; न; प्रमाणतः तत्सिद्धौ द्वयोर् अपि सिद्धः, (p. 80) प्रमाणस्य क्वचित् पक्षपातेतरयोः अयोगात्/ अभ्युपगमात् तत्सिद्धौ न ततः कस्यचित् साध्यसिद्धिः अतिप्रसङ्गात्, इतरथा सौगतप्रसिद्धेन उत्पादविनाशात्मत्वेन घटवत् सुखादौ अचेतनत्वं साधयन् सांख्यः धर्मकीर्तिना किम् इति प्रतिक्षीप्तः? प्रसङ्गसाधनत्वाद् अदोषः, तथा हि --- जाग्रद्घटादीनां ग्राह्यत्वे अवभासनं चेद् अङ्गीक्रियते बहिरर्थवादिना, तर्हि तेषां तैमिरिकोपलब्धकेशादिवद् असत्त्वम् अभ्युपगन्तव्यम्, इतरथा न कस्यचिद् इत्य् एकान्त इति चेत्; न; अस्य प्रसङ्गसाधनलक्षणाभावात्/ यत्र हि व्याप्याभ्युपगमो व्याप्काभ्युपगमनान्तरीयकः प्रदर्श्यते तत् प्रसङ्गसाधनम्/ न चैतद् अत्रास्ति/ स्वसंवेदनैकान्ते वादिप्रतिवादिनोः स्वप्नादाव् अपि स्तम्भादीनां ग्राह्यत्वेन प्रतिभासासिद्धेः कस्यासत्त्वेन व्याप्तिः यदभ्युपगम इतराभ्युपगमनान्तरीयकः प्रदर्श्येत? परस्य सिद्धं सर्वम् एतद् इति चेत्; उक्तम् अत्र "प्रमाणतस् तत्सिद्धौ उभयोः सिद्धम्, इतरथा परस्यापि न सिद्धम्" इति/ यदा च कश्चिद् गुडं विषं मारणात्मकं वा अभ्युपगम्य पुनर् मोहात् शर्करादिकम् अपि "विषम्" इत्य् अवगच्छति, स किं विदुषैवं वक्तव्यः --- यदि "तत् विषम्" इत्य् अभ्युपगच्छति तर्हि तन् न खाद येन म्रियसे, उक्तो भक्षयित्वा किं म्रियते वा? ततः सिद्धं हेतुम् अभ्युपगच्छता अभ्युपगन्तव्य एव बहिरर्थप्रतिभासः इत्य् अयुक्तं विपर्ययाद् इति/ अपि च, घटादीनां कुतः स्वसंवेदनात्मकत्वम्? "यद् अवभासते तज् ज्ञानं यथा सुखादि, अवभासन्ते च घटादयः, जडस्य प्रतिभासायोगात्" इत्य् अनुमानाद् इति चेत्; उच्यते --- जडस्य प्रतिभासायोगः तत्र प्रतिभासाभावः/ तत्र यद्य् अयं जडं कञ्चित् विपक्षं न प्रतिपद्यते; कथं तत्र साधनाभावम् अवैति? न हि अप्रतिपन्नभूतलस्य "अत्र भूतले घटो नास्ति" इति निश्चयो भवति, अन्यथा "क्वचिद् देशविशेषे प्रतिपत्तृप्रत्यक्षे" इति च वचो न जाघटीति/ यथा च जडे ऽप्रतिपन्ने ऽपि तत्र प्रकृतसाधनाभावनिश्चयः तथा सर्वज्ञे अनुपलब्धे ऽपि तत्र वक्तृत्वादिसाधनभावः कथन् न निश्चीयते? यत इदम् अनुमानम् --- सुगतः सर्वज्ञः परमवीतरागो वा न भवति वक्तृत्वात् रथ्यापुरुषवत्" इति/ अथ वा, यद्य् अपि जडं किञ्चिन् नोपलभ्यते तत्र तथापि साधनाभावनिश्चयः तदभावाद् इति/ कुत एतत्? अनुपलम्भाद् इति चेत्; किं (p. 81) पुनः सर्वज्ञोपलम्भो ऽस्ति? सो ऽयम् "अनुपलम्भमात्रात् सर्वज्ञाभावम् अनिच्छन् तत एव जडाभावम् इच्छति" इति स्वेच्छावृत्तिः, सर्वज्ञवत् जडस्यापि केनचिद् उपलम्भाविरोधात्/ ततो धर्मकीर्तिना यद् उक्तम् तद् अयुक्तम्/ "यस्यादर्शनमात्रेण व्यतिरेकः प्रसाध्यते/ तस्य संशयहेतुत्वात् शेषवत् अत्द् उदाहृतम्॥" [प्रमाणवार्त्तिक 3.13] इति/ तदभ्युपगच्छता अदृष्टे जडे न साधनाभावो ऽभ्युपगन्तव्यः/ प्रज्ञाकरगुप्तस् तु "तत्कार्ये कारणे वाप्रतिपन्ने न कारणकार्यभावनिश्चयः परचैतन्ये वाविषयीकृते न तस्य स्वदृष्टे वृत्तिः निश्चीयते" इति वदन् जडे ऽदृष्टे ऽपि हेत्वभावं प्रत्येति इति कथम् अनुन्मत्तः? ननु तस्मिन्न् अप्रतिपन्ने ऽपि "स्वतो वा परतो वा जडस्य प्रतिभासः स्यात्" इत्यादिविचारात् साधनाभावः प्रतीयते इति चेत्; उच्यते --- यद्य् अयं न प्रमाणम्, कथम् अतः क्वचित् कस्यचित् विधिप्रतिषेधयोः सिद्धिः अतिप्रसङ्गात्? प्रमाणत्वे ऽपि न प्रत्यक्षम्; परामर्शात्मकत्वाद् विचारस्य, तद्विपरीतत्वाच् च अध्यक्षस्य/ भवतु वा तथापि न तत् स्वयम् अविषयीकृते विपक्षे साधनाभावम् अवैति तथाविधे अन्यथा परलोकादौ तत्सन्तानाभावम् अवैति इति यद् उक्तं धर्मकीर्तिना विनिश्चये "तद् एव तत्र नास्ति, तत एव तदभावसिद्धिः इत्य् अयुक्तम्" इति प्लवते/ नाप्य् अनुमानम्; अलिङ्गजत्वात्/ अपि च, "यावान् कश्चित् प्रतिषेधः स सर्वो ऽनुपलब्धेः, अप्रतिषिद्धोपलम्भस्याभावसिद्धेः" इति वचनात्, तत्र तदभावः अनुपलम्भात् प्रत्येयः/ एवं चेत् तर्हि यद्य् अयं विचारः अनुमानत्मकः स्वभावानुपलम्भजनित इष्यते; युक्तं प्रतिभासस्य अक्षयोर् घटादिसुखाद्योः उपलब्धस्य ततः क्वचिज् जडे विपक्षे अभावसाधनम्, किन् तु जडस्य निषेध्यविविक्तस्य प्रतिपत्तिर् अभ्युपगन्तव्या तस्या एव तदनुपलम्भात्मकत्वात् घटविविक्तभूतलप्रतिपत्तेः घटानुपलम्भात्मकत्ववत्/ न च सेष्यते परेण/ अथ च स्वभावविरुद्धहेतुः तुजनितः; तर्हि कः तद्विरुद्धो हेतुः? जडत्वम् इति चेत्; तदप्रतिपत्तौ कस्य तेन विरोधः प्रतीयताम्? अन्यथा अदृश्यात्मनाम् एव तेषां तद्विरुद्धानां च सिद्धिः असिद्धिर् वा वेदितव्या "अन्येषां विरोधकार्यकारणभावाभावासिद्धेः" [न्यायबिन्दु 2.47] इत्य् अस्य विरोधः/ "नौ च सुखादौ प्रतिभासो ज्ञानत्वेन व्याप्तः प्रतिपन्नः, ज्ञानत्वविरुद्धं च जाड्यम्, ततो ऽस्मान् निवर्तमनं ज्ञानत्वं स्वव्याप्यं प्रतिभासम् आदाय निवर्तत इति व्यापकानुपलब्धिजनितो ऽयम्" इत्य् अपि वार्त्तम्; अतिप्रसङ्गो हि एवं स्यात्/ शक्यं हि वक्तुं क्वचिद् रथ्यापुरुषे वक्तृत्वादेः असर्वज्ञत्वं व्यापकं प्रतिपन्नं सर्वज्ञत्वेन विरुद्धम्, अतः तन् निवर्तमानं स्वव्याप्यं (p. 82) वक्तृत्वादिकम् आदाय निवर्तत इति वक्तुर् असर्वज्ञत्वसिद्धिर् इति/ ततो यथा न वक्तृत्वादेः असर्वज्ञत्वेन व्याप्तिः तथा न ज्ञानत्वेन प्रतिभासस्य/ अथ जडेन विरोधाद् अस्य तेन व्याप्तिः; तर्हि अन्योन्यसंश्रय्ः --- सिद्धे हि जडेन अस्य विरोधे तेन व्याप्तिः, अस्यां च सिद्धायां तेन विरोधः सिध्यति इति/ ततो वक्तृत्वादिवत् शेषवान् अयं हेतुर् इति स्थितम्/ अथ प्रतिपद्यते किञ्चित् जडम्; तेनैव "प्रतिभासात्" इत्य् अस्य हेतोर् व्यभिचारः/ मा वा भूद् अयं दोषः, तथापि अतो हेतोर् जायमानम् अनुमानं स्वतो ऽर्थान्तरं साध्यं न चेद् विषयीकरोति; कथं तत्र प्रमाणम् अतिप्रसङ्गात्? "भ्रान्तिर् अपि सम्बन्धतः प्रमा" इति चेत्; नन्व् अत्र हेतुसाध्ययोः तादात्म्यलक्षणः सम्बन्धः हेत्वनुमानयोः कार्यकारणलक्षणः, अन्यस्यासंभवात्/ ततः किम्? यथैव योग्यतया हेतुः अनुमानं स्वसमानकालम् अन्यथाभूतं वा जनयति तथैव ज्ञानम् अर्थं तथाविधं यदि गृह्णाति को विरोधः सर्वस्य समत्वात्? अथात्र कश्चित् कार्यकारणभावलक्षणः अन्यो वा सम्बन्धो नेष्यते, तर्हि --- "लिङ्गलिङ्गिधियोर् एवं पारम्पर्येण वस्तुनि/ प्रतिबन्धात् तदाभासशून्ययोर् अप्य् अवञ्चनम्॥" [प्रमाणवार्त्तिक 2.82] इति प्लवते/ व्यवहारेण तदभिधानाद् अदोष इति चेत्; को ऽयं व्यवहारो नाम? सम्बन्धाभावे ऽपि तद्विकल्प इति चेत्; कथं तद्दर्शितात् सम्बन्धात् अनुमानं प्रेक्षकारिणः कुर्वन्तु? कृताद् वा भावतः साध्यम् अनुमिन्वन्तु? सर्वतः ईश्वराद्यनुमानात् सर्वस्य स्वार्थसिद्धिप्रसङ्गात् तत्कल्पनायाः सर्वत्राविशेषात्/ यथैव च सौगतेन व्यवहारनिमित्तम् अग्न्याद्यनुमानं स्वमतसिद्धये निष्फलम् एव कक्षीक्रियते तथैव ईश्वरादिवादिनापि सौगतानुमानम्/ तन् न साध्यसम्बन्धात् तदनुमानं प्रमाणम्/ एतेन "समारोपव्यवच्छेदकरणात् तत् तत्र प्रमाणम्" इति निरस्तम्; स्वसमानासमानकालसमारोपव्यवच्छेदकरणवद् विज्ञानस्य अर्थग्रहणं न विरुध्येत/ यत् पुनर् उक्तं परेण --- "अनुमानं सहकारिकारणं प्राप्य पूर्वः समारोपक्षणः स्वकार्यं तत्क्षणम् उत्तरतत्क्षणजनने अक्षमं जनयति/" इति; तद् अप्य् एतेन दूषितम्; कार्यकारणभाववद् ग्राह्यग्राहकभावसिद्धेः/ संवृत्या ततस् तत् तथेति चेत्; तत एव जडस्यापि प्रतिभासभावात् प्रत्यक्षतः पक्षबाधा किन् न स्यात्? परमार्थतः तद्व्यवच्छेदकरणम् अपि दुर्लभम्/ संवृतिसिद्धे न तत्करणेन अनुमानं प्रमाणं न तया सिद्धे न घटादिजाड्यग्राहिप्रत्यक्षेण पक्षबाधनम् इति (p. 83) किं कृतो विभागः? अथ अनुमानेन अस्य प्रत्यक्षस्य बाधनात् नननेन पक्षबाधनम्; अनेनाप्य् अनुमान्सय बाधनात् न तेन तद्व्यवच्छेदकरणम् इति समानम्/ तओत् घटादिज्ञानत्वे अनुमानम् इच्छता प्रमाणं तद्विषयम् अभ्युपगन्तव्यम्/ तत् स्वतो भिन्नं भावतो ऽनुभवति न ज्ञानान्तरं जडम् अर्थम् इति स्वेच्छाविरचितदर्शनप्रदर्शनमात्रम्/ ततो निराकृतम् एतत् --- "यदि भिन्नकालो ज्ञानेन अर्थो ऽवगम्यते; अविशेषाद् एकस्य तथाविधाशेसार्थावगमप्रसङ्गः/ अथ समकालः; सम्बन्धाभावात् किं केनावगम्यते? नीलादिना वा ज्ञानम् अवगम्येत/ गृहीतिकरणाद् विज्ञानं तस्य ग्राहकम् इति चेत्; न; अस्याः ततो ऽभेदे ज्ञानं नीलादिः तज्जन्यत्वाद् उत्तरज्ञानवत्/ भेदे ज्ञानं नीलादिः गृहीतिश् च परस्परासम्बद्धं त्रितयम् इति किं केन गृह्यते? पुनस् तयापि तदन्तरकरणे अनवस्था/" इत्यादि/ कथम्? प्रकृते ऽपि समत्वात्/ यदि पुनस् तदनुमानं प्रमाणं नेष्यते; कुतः प्रकृततत्त्वसिद्धिः? "प्रत्यक्षात्" इत्य् अपि नोत्तरम्; ततो विवादस्यानिवृत्तेः/ ननु यथा सुखादयो ऽविद्यमानवेदकाः प्रतिभासमानाः प्रत्यक्षसिद्धस्वसंवेदना उच्यन्ते तथा घटादय इति चेत्; यद्य् एवं लभ्येत, कृतं स्यात्, तत् तु न लभ्यम्, "घटम् अहं वेद्मि, पटम् अहं वेद्मि" इति अहमहमिकया प्रतीयमानप्रत्ययवेद्यतया सर्वदा तेषाम् अवभासनात्/ न च तथावभासनाद् अन्यत् स्वसंवेदने ऽपि शरणम् अस्ति/ परदुर्णयः प्राग् एव चिन्तितः/ तद् एवं स्वसंवेदनवत् ग्राह्याकारस्यापि प्रतिभासभावात् स्वप्नेतरग्राह्याकारयोर् इव तयोः समानः सर्वथा धर्मभावो ऽस्तु/ तथापि स्वसंवेदनस्यैव परमार्थत्वे जाग्रद्ग्राह्याकार एव परमार्थः तथा स्याद् इति स्वार्थव्यवसायो ऽविसंवादः नातिव्यापकः/ "दृष्टस्य पुनः प्राप्तिर् अविसंवादः/" इत्य् अत्र यद् उक्तम् --- "क्षणिकत्वेन नाशात् न तस्य तत्प्राप्तिः" इति; तत् "प्रतिभासैक्यनियमे" [सिद्धिविनिश्चय 1.10] इत्यादिना निरस्तम्/ यच् चाप्य् उक्तम् --- दृष्टस्य प्राप्तिः स्वप्ने ऽप्य् अस्तीति तत्रापि दर्शनं प्रमाणं स्याद् इति; तत् ग्राह्यप्रतिभासे ऽपि समम्/ ततः सूक्तम् --- "यथा यत्राविसंवादः तथा तत्र प्रमाणता" इति/ "विशदम्" इति प्रत्यक्षविशेषणम् अयुक्तं निवर्त्त्यभावात्/ सामान्ये ऽनुमानादि दूरपादपादौ अवयविज्ञानम् अपि विशदं स्वविषयग्रहणलक्षणत्वात्, अवैशद्यव्यवहारः पुनः विशेषावयवाग्रहणकृतः" इत्य् एके/ ध्यामलिताकारस्य नीलाद्याकारवत् बुद्ध्याकारत्वेन वस्तुत्वात् न तदपेक्षया किञ्चिद् विज्ञानम् अविशदम्, बाह्यं तु न तस्य विषयः इति न तत्र तद् अविशदम् अन्यथा वा/ एतेन अर्थाकारत्वम् अस्य चिन्तितम्; अनर्थाकारत्वे न तत्र ज्ञानं प्रमाणं विसंवादकत्वात् अतः "अविसंवादः" इत्य् एवास्तु इत्य् अपरे/ अत्रोच्यते --- विशेसावयवाग्रहणाद् गृहीते ऽप्य् अस्पष्टताव्यवहारः इत्य् अयुक्तम्; न खलु अन्यस्याग्रहणे (p. 84) अन्यत्र तद्व्यवहारः, इतरथा घटाग्रहणे गृहीते पटे तद्व्यवहारः स्यात्/ जातितद्वतोः अवयवावयविनोश् च भेदैकान्ते सम्बन्धाभावात्/ ततो मण्याद्यन्तरितसूत्रादिवत् स्वत एवाविशदं ज्ञानम् इत्य् उन्नेयम्/ यत् पुनर् एतत् --- "ध्यामलिताकारस्य" इत्यादि; तत्र न सारम्; सारूप्याभावात्/ तत्प्रतिज्ञायाः प्रत्यक्षबाधनात्/ अहमहमिकया अर्थग्राहिणो ज्ञानस्य निराकारस्य स्वसंवेदनाध्यक्षसिद्धत्वात्, न चासौ आकारः तत्र प्रतिभासाद् बहिर्युक्तः, तत एव अनुगताकारो ऽपि स्याद् इत्य् असौगतम् अशेषम्/ एवम् अपि यथा चन्द्रादिद्वित्वादाव् असति विशदं ज्ञानं तथा तदाकारे ऽपि इति न किञ्चिद् अविशदं नामेति चेत्; तत् न चन्द्रादौ द्वित्वादिवद् धर्मिण्य् अविशदम् अत्र तु धर्मिण्य् अप्य् अविशदम्/ न चैतावता न कस्यचिद् ग्रहणम्; अनुमानात् तत्वसिद्धिप्रसङ्गात्, तथा च कुतो हेतुफलभावाद्यभावसिद्धिर् यतः प्रतिभासाद्वैतम्? अनुपलम्भाद् इति चेत्; किम् अयं तत्प्रतिबद्धः क्वचित् प्रतिपन्नो येनैवं स्यात्? तथा चेत्; कथम् अनुमानं प्रमाणं नेष्टं स्यात्? "तद् इच्छति, तत्त्वविषयं न" इति विरुद्धम्/ ततो ऽविशदानुमाननिवृत्त्यर्थं विशदग्रहणम्/ तथा "यावान् कश्चिद् धूमवान् प्रदेशः स सर्वो ऽप्य् अग्निवान्" इत्यादि व्याप्तिज्ञाननिवृत्त्यर्थं च/ न हि तद् विशदम्, अनुमानप्रतिभासाविशिष्टप्रतिभासत्वात्/ तथापि तहा तदभ्युपगमे न किञ्चिद् अविशदं भवेत्/ एतेन अकस्माद् धूमदर्शनाद् अग्निर् अत्रेति ज्ञानं चिन्तितम्/ मनोक्षार्थसन्निकर्षजत्वाद् अविशदम् अपि व्याप्तिज्ञानं प्रत्यज्ञानं प्रत्यक्षम् इत्य् एके/ कुतः पुनः तज्ज्ञानं प्रत्यक्षम्? प्रत्यक्षं तज्ज्ञानम् इन्द्रियार्थसन्निकर्षजज्ञानत्वात् चक्षुरादिजनितरूपादिज्ञानवद् इति चेत्; न; अनुमानादिज्ञानेन व्यभिचारात्/ अस्यापि पक्षीकरणे कुतः अध्यक्षाद् भेदः? "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणम्" [न्यायसूत्र 1.1.3] इति यतः संख्या व्यवतिष्ठेत/ अथ इन्द्रियस्य अर्थेन साक्षात्सम्बन्धम् अन्तरेण भावात् ततो ऽस्य भेदः; तथा व्याप्तिज्ञानस्यापि स्यात्/ न हि तद् अपि तस्य अतीतानागतवर्तमानार्थेन तथा सम्बन्धात् जायते, विरोधात्/ सम्बन्धसम्बन्धः अन्यत्रापि न वार्यते/ लिङ्गादिहेतुत्वाद् भेदे दृष्टसाधर्म्यात् साध्यसाधनम् उपमनं प्रमाणान्तरं स्यात्, दूरादिज्ञानं च सर्वस्माद् अध्यक्षत इति निरूपयिष्यते/ ततो वैशद्याद् एव ततो ऽस्य भेद इति सूक्तम् --- "विशदम् एव ज्ञानं प्रत्यक्षम्" इति/ मा वा भूद् अस्य तन्निवर्त्यम्, तथापि "इन्द्रियार्थसन्निकर्षोत्पन्नम्" [न्यायसूत्र 1.1.4] इत्यादेः परकीयस्य प्रतिषेधार्थम् अध्यक्षस्य "विशदम्" इति विशेषणम्/ तल्लक्षणे हि (p. 85) सुखादिसंवेदनम् अध्यक्षं न भवेत् तल्लक्षणविरहात्/ अपि "तद् अपि इन्द्रियार्थसन्निकर्षजं तत्त्वात् चक्षुरादिजनितरूपादिज्ञानवत्" इत्य् उच्यते; तन् न; तहाप्रतीतिविरोधात्/ न खलु "पूर्वम् उत्पन्नैः सुखादिभिः इन्द्रियस्य सन्निकर्षे तसंवेदनम् उपजायते" इति प्रतीतिर् अस्ति, यूनः कान्तासमागमे संवेदनस्य आह्लादनाकारात्मनः तथानुभवात्, स्वसंवेदनाध्यक्षबाधितः परपक्षः/ हेतुश् च सुखादिसंवेदन्वेदनेन व्यभिचारी/ तस्यापि पक्षीकरणे "अनवस्थादिप्रसङ्गः" इति प्रतिपादयिष्यते/ कथम्? "सिद्धं यन् न परापेक्षम्" [सिद्धिविनिश्चय 1.23] इत्यादिना/ एतेन सत्यस्वप्नज्ञानं व्याख्यातम्/ "सदसद्वर्गः कस्यचिद् एकज्ञानलम्बनम् अनेकत्वात् पञ्चाङ्गुलवत्" इत्यादिना अनुमितम् अध्यक्षं परलक्षणेन कथम् अनुगृहीतम्? इन्द्रियार्थसन्निकर्षजत्वाद् इति चेत्; कथम् अशेषं सदसद्वर्गं युगपद् विषयीकरोति? न खलु मनसः अन्यस्य वेन्द्रियस्य युगपत् सर्वार्थसन्निकर्षो ऽस्ति विप्रतिषेधात्/ सम्बन्धसम्बन्धः प्राणभृन्मात्रस्य, ततः तस्यापि तज्ञानं भवेत्/ विशिष्तादृष्टसह्कारिनियमकल्पनापि पापीयसी; भेदैकान्ते समवायाविशेसतः अदृष्टस्यापि नियमासिद्धेः/ तन् न इन्द्रियार्थसन्निकर्षजं तज्ज्ञानम् इति कथन् न प्रकृतो दोषः? "चक्षुर्जनितं रूपज्ञानं च इन्द्रियार्थसन्निकर्षम् अन्तरेण भावात्" इति प्रतिपादयिष्यते "पश्यत्य् एव हि सान्तरम्" [सिद्धिविनिश्चय 4.1] इत्यादिना/ यत् पुनर् एतत् --- "संप्रयोग" [मीमांसादर्शन 1.1.4] इत्यादि; तद् अप्य् एतेन नोत्सृष्टम्/ इन्द्रियवृत्तिः प्रत्यक्षम् इति सांख्यः; सो ऽप्य् अनेन कृतोत्तरो द्रष्टव्यः; स्वसवेदनादौ तदसंभवात्/ किञ् च, तैमिरिके तद्वृत्तिर् यदि प्रत्यक्षम्; तदाभासविलोपः/ यथार्थज्ञानहेतुर् इति चेत्; न; तथाविशेषणाभावात्/ अचेतनं प्रत्यक्षम् अन्यद् वा प्रमाणं न इति चर्चितम्/ ततः साधूक्तम् --- "प्रत्यक्षं विशदं ज्ञानम्" इति ननु च --- "एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्/ को ऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते॥" [प्रमाणवार्त्तिक 3.42] (p. 86) इति न्यायात् प्रमितस्याप्रमितभागस्याभावात् कथम् उच्यते --- "यथा यत्राविसंवादः तथा तत्र प्रमाणता" इति चेत्; अत्राह --- प्रत्यनीक इत्यादि/ प्रत्यनीका अन्योन्यं विरुद्धो ये धर्मा विभ्रमेतरविकल्पेतरसंशयेतरग्राह्यग्राहकसंवित्त्यादयः तेष्व् एका साधारणी या संवित् तस्याः स्वप्रमितेः स्वपरिच्छित्तेः असाकल्यसंभवे खण्डशः संभवे अङ्गीक्रियमाणे/ एतद् उक्तं भवति --- विरुद्धधर्माध्यासभयाद् एकस्य प्रमितेतररूपद्वयं नेष्यते, स च तदध्यासः अन्यथापि जात इति परं तस्याः स्वप्रमितेः असाकल्यसंभवो ऽभ्युपेयः तस्मिन् वा इति/ किम् इत्य् आह --- विषयस्वलक्षणे ऽपि/ द्विविधो विषयः सामान्यं स्वलक्षणं च/ तस्मात् सामान्ये कल्पिते तदभावे ऽपि न सौगतस्य दोष इति स्वलक्षणग्रहणं तत्रापि, न केवलम् उक्तसंविदः किन् न भवेत् इति किम् निमित्तम् आश्रित्य तत्र विसंवादात् अप्रमाणत्वम् तिमिरादिज्ञानञ् च कथञ्चित् चन्द्रत्वादिना संवादात् किन् न प्रमाणम् इति, न केवलम् अप्रमाणम् एव/ यदि च कथञ्चिद् विसंवादात् तदप्रमाणम् एव; तर्हि परस्य न किञ्चित् प्रमाणं स्याद् इति दर्शयन्न् आह --- प्रसन्न इत्यादि/ प्रसन्नानि निर्दोषाणि करणभूतानि अक्षाणि यस्याः बुद्धेः तस्या अपि न केवलं तिमिरबुद्धेः सर्वथा सर्वेण नीलादिना इव क्षणक्षयादिप्रकारेण संवादिनियमायोगात् कारणात् किन् न कथञ्चित् संवादात् प्रमाणम् अपि भवेद् इति/ कुतस् तन्नियमायोग इति चेत्? अत्राह --- दृष्टे प्रमाणान्तरावृत्तेः/ दृष्टे दर्शनेन विषयीकृते शब्दादौ धर्मिणि प्रमाणान्तरस्य क्षणक्षयाद्यनुमानस्य आ समन्तात् वृत्तेः तन्नियमायोगः ततः "तद्" इति पदघटनात्/ इदम् अत्र तात्पर्यम् --- यदि दर्शनं शब्दत्वादिवत् नाशादाव् अपि संवादकम्, तर्हि तदनुमानं संवृतिवद् अप्रमाणम्/ अथ विसंवादकम्; तत्रास्तु प्रकृतवद् अप्रमाणम् एवेति धर्माद्यसिद्धेः कुतः प्रमाणान्तरवृत्तिः? अस्ति च, ततः प्रकृतम् इति/ अत्राह --- प्रज्ञाकरगुप्तः --- "यत एव दृष्टे प्रमाणान्तरवृत्तिः अत एव शब्दादिवत् क्षणक्षयादेर् अपि दर्शनम्, अन्यथा दर्शनस्य क्षणिकत्वानुमानेन तस्य वा दर्शनेन बाधनं स्यात्/" इति; तस्य विप्लुताक्षः शुक्लं शङ्खं पीतं पश्यन् प्रतिपन्नव्यभिचारो यदैवं करोति "शुक्लो ऽयं शङ्खत्वात् पूर्वदृष्टशङ्खवत्" इति, तदा तद्दर्शनं शङ्खत्ववत् शुक्लताम् अपि पश्येत्/ शक्यं हि वक्तुं यत एव विप्लुताक्षदर्शने दृष्टे प्रमाणान्तरं शुक्लताविषयं प्रवर्तते तत एव तत् शुक्लताम् अवैति, अन्यथा तद्दर्शनेन प्रमाणान्तरस्य अनेन वा तस्य बाधनं भवेत्/ न चैवम्/ न हिमालयो डाकिन्या भक्ष्यते/ अथ पीततामात्रे तस्यानेन बाधनम् इष्यते; न; सर्वात्मना धर्माद्यसिद्धिप्रसङ्गात्, तथा प्रकृते ऽपि इष्यताम् इति साधूक्तम् --- प्रसन्नेत्यादि/ यत् पुनर् आह स एव --- "अप्रतिपन्नव्यभिचारः तैमिरिकः तज्ज्ञानात् प्रवर्तमानो विसंवाद्यते" (p. 87) इति न कथञ्चिद् अपि तत् प्रत्यक्षम्, प्रतिपन्नव्यभिचारस् तु "प्रतिभासो ऽयम् अभिमतसंस्थानवान् पूर्वदृष्टैवंप्रतिभासवत्" इति पर्यालोच्य प्रवर्तते इत्य् अनुमानम् एव तत्राविसंवादकम्/ तद् उक्तम् --- "ममैवं प्रतिभासो यः न स संस्थानवर्जितः/ एवम् अन्यत्र दृष्टत्वात् अनुमानं तथा सति॥" [प्रमाणवार्त्तिकालंकार पृष्ठ 5] इति/ तत्रोत्तरम् --- उपप्लुताक्षाणाम् अपि इत्यादि/ उपप्लुताक्षाणां न केवलं विपरीतानां विनैव लिङ्गलिङ्गिसम्बन्धप्रतिपत्त्या लिङ्गप्रतिभासविशेषः लिङ्गिसंस्थानवत्त्वम् तयोः सम्बन्धः तादात्म्यं तेषां प्रतिपत्तिः ताम् अन्तरेण अर्थं परिच्छिद्य प्रवृत्तौ सत्याम् अविसंवाददर्शनात्/ न खलु विप्लुताक्षाः सर्वे सर्वदा "ममैवम्" इत्याद्य् अनुतिष्ठन्तः समुपलभ्यन्ते/ तथापि तदभ्युपगमे तिमिरज्ञानानुमानयोः विभ्रमं प्रति अविशेषाद् अनुमानप्रतिभासे ऽपि "ममैवं प्रतिभासः" इत्यादि कल्पनायाम् अन्वस्थाप्रसङ्गे नानुमानम्/ व्यवहारिजनानुरोधाद् अनुमानम् अविसंवादकम् इच्छन् तत एव तिमिरज्ञानं कथञ्चित् तथा नेच्छतीति स्वेच्छावृत्तिः/ भवतु तद् अप्य् अविसंवादकं प्रमाणं तु न इति चेत्; अत्राह --- तावता च अविसंवाददर्शनाद् एव प्रामाण्यसिद्धेः कारणात् कथञ्चित् प्रमाणम् अपि भवेत् इति स्थितम् --- "यथा यत्र" इत्यादि/ शेषं सुगमत्वाद् अव्याख्यातम्/ एवं तावत् "चित्रप्रतिभासाप्य् एकैव बुद्धिः बाह्यचित्रविलक्षणत्वात्" [प्रमाणवार्त्तिकालंकार 3.220] इति वचनात् चित्रम् एकं ज्ञानम् अभ्युपगच्छतः संविदः स्वप्रमितेर् असाकल्यसंभव उक्तः/ इदानीम् "अविभागो ऽपि बुद्ध्यात्मा" [प्रमाणवार्त्तिक 2.354] इत्यादि वचनात् तदनभुपगच्छतस् तं दर्शयन्न् आह --- वित्तेः इत्यादि/ वित्तेः विषयनिर्भासविवेकानुपलम्भतः/ विज्ञातायाः क्वचित् सिद्धो विरुद्धाकरसंभवः//20॥ बहिरन्तर्मुखनिर्भासादिविरुद्धधर्माभ्युपगमे तस्या विषयनिर्भासविवेकपरमार्थप्रतीताव् अपि कथञ्चिद् अनेकान्तसिद्धिः/ दूरदूरतरादिव्यापृतचक्षुषां च वस्तुसत्तामात्राविसंवादात् तद्भेदाप्रतिपत्तौ च तत्प्रमितिसाधनं समञ्जसम्/ यतो यावद् अपि उपलम्भम् अन्तरेण प्रमाणान्तरावृत्तेर् असंव्यवहारप्रसङ्गात्/ यत् पुनर् अन्यत् --- "आरामं तस्य पश्यन्ति न तं पश्यति कश्चन" [ब्रहदारण्यकोपनिषद् 4.3.14] इति; तत्रापि समानो ऽयं प्रसङ्गः/ केवलं समयान्तरप्रवेशः/ वित्तेः बुद्धेः/ कथंभूतायाः? विज्ञातायाः स्वसंवेदनाध्यक्षगृहीताया अन्यथा तद्भावासिद्धेः सम्बन्धी विषयो ग्राह्यो घटादिः तस्य स एव वा निर्भास आकरः तस्य विवेको बुद्धेः सकाशाद् अन्यत्वं तस्यानुपलम्भो यः तस्मात् ततः क्वचित् तैमिरिकोपलब्धे चन्द्रादौ सिद्धो निश्चितो विरुद्धस्य दृश्यचन्द्रत्वाद्याकारापेक्षया प्रत्यनीकस्य अदृश्यैकत्वादेः आकारस्य संभवः/ अत्रायम् अभिप्रायः --- यद्य् अयं स्थवीयान् घटाद्याकरः सन् इतरो वा वित्तेः आत्मभूतः, तर्हि चित्रैका सा भवेत्, तत्र चोक्तो दोषः/ अथ असन्न् आत्मभूतः (p. 88) ततः सा यद्य् आत्मनो भेदम् अवैति कुतस् तदाकारा भ्रान्तिः यतः "यद् अवभासते तत् ज्ञानम् यथा सुखादि, अवभासते च स्तम्भादिनीलादिकम्" इत्य् अत्र आश्रयासिद्धिर् न स्यात्/ न हि पीततारहिते शुक्ले शङ्खे प्रतिभासमाने पीतताविभ्रमो युक्तः/ अथ तं नावैति; सिद्धः स्वप्रमितेर् असाकल्यसंभवः इति/ कारिकां विवृण्वन्न् आह --- बहिरन्तर्मुख इत्यादि/ अत्र आदिशब्देन संवेदनविकल्पेतरादिपरिग्रहः, स एव निर्भास आकारः स एव च विरुद्धो धर्मः तस्य अनभ्युपगमे ऽपि न केवलम् अभ्युपगमे तस्याः वित्तेः विषयनिर्भासस्य घटाद्याकारस्य संबन्धी यः विवेकः स एव परमार्थः तस्य प्रतीताव् अपि कथञ्चित् सच्चेतनादिरूपेण संवेदनात् अनेकान्तसिद्धिः/ एवं तावद् दृश्येतरवित्तिनिदर्शनेन सौगतप्रसिद्धेन विषयस्वलक्षणे प्रमितेर् असाकल्यसंभव उक्तः/ इदानीं तं प्रति लोकप्रसिद्धेन दृश्येतरबाह्यनिदर्शनेन स उच्यते दूरेत्यादिना/ अत्र आदिशब्देन दूरतरदूरतमपरिग्रहः, तत्र व्यापृतचक्षुषां पुंसां वस्तुनो वृक्षादेः सत्तैव तन्मात्रं तस्य अविसंवादात् कारणात् तस्या असाकल्यप्रमितेः साधनं समञ्जसं युक्तम्/ कस्मिन् सत्य् अपि? इत्य् अत्राह --- तस्य वस्तुसत्तामात्रस्य ये भेदा विशेषा वृक्षादयः तेषाम् अप्रतिपत्ताव् अपि न केवलं प्रतिपत्तौ/ चशब्दः अपिशब्दार्थः/ एतद् उक्तं भवति --- यथा दूरदूरतरादौ प्रत्यक्षेण विशेषाग्रहणे ऽपि तत्सत्तामात्रग्रहणं तथा प्रकृते ऽपि दृश्येतरत्वं स्याद् इति/ "यतः" इत्यादिना एतद् एव भावयति --- यतः यस्माद् यावद् अपि यत्परिमाणस्य पूर्वम् उपलम्भो मयोक्तः तत्परिमाणस्य यथा भवति नाधिकस्य, तथा परेणापि उच्यते यदा तदा यावत् तावद् अपि यथा भवति तथा उपलम्भः तम् अन्तरेण प्रमाणान्तरस्य नुमानस्य अवृत्तेः अप्रवृत्तेः हेतोः असंव्यवहारप्रसङ्गात् कारणात् तत्प्रमितिसाधनं "समञ्जसम्" इति सम्बन्धः/ एतद् उक्तं भवति --- दूरदूरतरादौ यथा तद्भेदाप्रतीतिः तथा चेद् वस्तुसत्तामात्रस्याप्य् अप्रतीतिः तर्हि तत्र व्यापृतचक्षुषाम् अन्धतैव स्यात्/ न खलु सामान्यविशेषाव् अन्तरेण तत् त्वम् अस्ति यत् तत्रावभासेत/ तथा च विशेषमात्रम् इदं सत्तामात्रं केनचिद् विशेषेण तद्वत्त्वात् पूर्वदृष्टतन्मात्रवद् इति तदवृत्तिः, तस्यां च तत्र तदप्रवृत्तिः, न चैवम्, प्रवृत्तिदर्शनात्/ ननु भेदवत् तन्मात्रस्यापि न तत्र प्रतीतिः, अभेदाध्यवसायात् प्रतीतिः सा भ्रान्ता, तत एव प्रमाणान्तरवृत्तिः "माइवं प्रतिभासो यः" [प्रमाणवार्त्तिकालंकार 2.1] इत्यादि इति चेत्; उक्तम् अत्र --- तत्र व्यापृतचक्षुषां वस्तुसत्तामात्राविसंवाददरनात्/ तथापि तद्विभ्रमे न किञ्चिद् अभ्रान्तं स्यात्/ अथ वा, सौगतं प्रति दृश्येतरबुद्धिदृष्टान्तसद्भावाद् अस्तु स्वप्रमितेर् विषयस्वलक्षणे असाकल्यसंभवो नैयायिकं प्रति विपर्ययाद् इति चेत्; अत्राह --- दूरेत्यादि/ तत्र "व्यापृतचक्षुषाम्" इत्य् अनेन वस्तुसत्तामात्रविषयं प्रत्यक्षं दर्शयति, वस्तु द्रव्यादि तस्य सत्तामात्राविसंवादात् तत्प्रमितिसाधनम् असाकल्यप्रमितिसाधनं समञ्जसं युक्तम्/ कस्मिन् सत्य् अपि? इत्य् अत्राह --- तद्भेदप्रतिपत्तौ च तस्य तन्मात्रस्य भेदो द्रव्याद्याधारम् अपेक्ष्य आधेयत्वविशेषः तस्याप्रतिपत्ताव् (p. 89) अपि/ न हि आधाराग्रहणे तदपेक्षम् आधेयत्वम् आत्मभूतम् अपि प्रत्येतुं शक्यम्/ नौ तद्भेदवत् तन्मात्रस्याप्य् अप्रतीतिर् इति चेत्; अत्राह --- यत इत्यादि/ सामान्यप्रत्यक्षत्वे उभयविशेषाणां तद्विपरीतविशेषाणां वा स्मृतौ संशयादिः, तद्व्यवच्छेदार्थं च प्रमाणान्तरं प्रवर्तते/ तन्मात्राप्रत्यक्षे तु दुर्लभम् एत ततो ऽसंव्यवहारप्रसङ्गात् तप्रमितिसाधनं समञ्जसम् इति/ किञ् च, अयं "स्थाणुः पुरुषो वा? पुरुष एव" इति वा संशयादिज्ञानम् एकधर्मिणि अर्थविषयम् अन्यत्र विपरीतम् अभ्युपगच्छन् दृश्येतररूपम् एकं नाभ्युपगच्छति इति कथं न स्वैर् अचेष्टितः? साम्प्रतं सौगतादिदोषं पुरुषाद्यद्वैतमते ऽपि समानम् इत्य् अस्य प्रदर्शनार्थं तद् एव दर्शयति यत् पुनः इत्यादिना/ यन्मतं पुनः सौगतादिमताद् अन्यत्/ किम् त? आरामं चेतनादिभेदम् आरामं तस्य पुरुषादेः पश्यन्ति द्रष्टारः न तं पुरुषादिम् अद्वैतरूपं कश्चन तेषां taddraSTQNAM कश्चित् पश्यति/ इतिशब्दः आद्यर्थः/ तेन --- "गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति/ यत् तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम्॥" "नित्यः सन्मात्रदेहः विविधकृतिर् इह द्रव्यम् एकः पदार्थः, यत् तत् कुक्षिं प्रविष्टा जलमह्यग्निवायवः प्राणिनश् च/ एको देशो ऽस्य तिर्यक्सुरनरनरकेष्व् अस्ति सांसारिकत्वम्, देशो ऽन्यः तस्य नित्यः शिवसुखम् अतुलं प्रास्रुते सो ऽद्विरूपः॥" इत्यादेर् ग्रहणम्/ तत्रापि यत् तन्मतं "यत्" इत्य् अएन निर्दिष्टं तत्र इत्य् अनेन परामृश्यते/ न केवलं सौगतादिमते अपि तु तत्रापि सर्वो ऽप्य् उक्तदोषः अकलङ्कदेवस्य प्रत्यक्षतया मनसि प्रतिभातीति तम् "अयम्" इत्य् अनेन निर्दिशति/ समानः साधारणः प्रसङ्गो दोषः/ तथा हि --- यद् उक्तं सौगतं प्रति "न हि बहिर् अन्तर् वा जातुचिद् असाहायम् आकारं पश्यामः यथा व्यावर्ण्यते तथैवानिर्णयात्/" [सिद्धिविनिश्चय 1.10] इत्यादि, तद् अत्रापि समानम्/ यत् पुनर् एतत् "एकान्तस्य उपलब्धिलक्षणप्राप्तौ असत्त्वम् अन्यथा स्याद् अप्रमेयत्वम्" [सिद्धिविनिश्चय 1.9] इति तद् अपि, तथा "प्रतिभासैक्यनियमे" [सिद्धिविनिश्चय 1.10] इत्यादि चेत् च "तस्यारामम्" [बृहदारण्यकोपनिषद् 4.3.14] इति वचनात् तदारामयोः कथञ्चिद् एकत्वे विभ्रमेतरविकल्पेतरादीनाम् आकाराणां तेन एकत्वाभ्युपगमस्य अवश्यम्भावात्/ अथ "एक एव हि (p. 90) भूतात्मा" [ब्रह्मबिन्दूपनिषद् 11] इत्यादेः "यथा विशुद्धम् आकाशम्" [बृहदारण्यकोपनिषद्भाष्यवार्त्तिक 3.5.43] इत्यादेश् च श्रुतेः अविभागो ऽपि ब्रह्मा भागीव लक्ष्यत इत्य् उच्यते; तर्हि "सद्भिर् असद्भिर् वा" [सिद्धिविनिश्चय 1.13] इत्यादि समानम्/ शक्यं हि वक्तुम् --- यदि सद्भिः असद्भिर् वा चेतनेतराद्याकारैः कस्यचिद् ब्रह्मणः एकत्वं तथैव बहिरन्तर्मुखादिभिः तत् किन् न कस्यचिद् बुद्ध्यात्मनः सिध्येत्/ यदि पुनः विद्येतरयोः एकत्वविरोधात् तस्माद् आरामो भिन्न इष्यते; तर्हि तदप्रत्यक्षत्वे इदं समानम् --- "तदप्रत्यक्षत्वे विषयवत् स्वभावासिद्धिप्रसङ्गात्" [सिद्धिविनिश्चय 1.15] इत्यादि/ तथा च तदारामयोर् अप्रतिभासनात् सकलशून्यता इति/ स्यान् मतम् --- आरामस्य स्वतो दर्शनम्; स्वसंवेदनग्राह्याकरवत् प्रसङ्गः/ यदा तु आरामविविक्तम् आत्मानम् असौ पश्यति; तदा विभ्रमाभावः/ नेति चेत्; आयातम् इदं समानम् --- वित्तेः इत्यादि/ तद् एवं समाने प्रसङ्गे बुद्धिब्रह्मात्मनोः त्यागाभ्युपगमाविशेषेण इति मन्यते/ ननु किम् उ ते समान्ः, यावता बुद्ध्यभ्युपगमे क्षणक्षयसन्तानान्तरसाधने महान् प्रयासः न पुनः ब्रह्मोपगमे तत्र तदभावाभ्युपगमाद् इति चेत्; अत्राह --- केवलम् इत्यादि/ सुगमम्/ अयम् अत्राभिप्रायः --- तत्प्रतिभासतया बुद्धिम् एकाम् अनभ्युपगच्छतो ऽपि समयान्तरप्रवेशः परस्य इति/ एवं "ततः किम्" इत्यादिना ग्रन्थेन जातिगुणक्रियात्मिकाम् अध्यक्षे कल्पनां प्रसाध्य, साम्प्रतं यद् उक्तं परेण --- "न ह्य् अर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने ते ऽपि प्रतिभासेरन्" इत्य् अत्र "यद् यत्र नास्ति तस्मिन् अवभासमाने तन् नावभासते यथा रूपे रसः, नास्ति च अर्थे शब्दः" इति; तत्र पराभ्युपगमेन हेतोः व्यभिचार दर्शयन्न् आह --- स्थूलम् इत्यादि/ स्थूलम् एकासदाकारं परमाणुषु पश्यताम्/ स्वलक्षणेषु पुनस् तेषु शब्दः किन् नावभासते//21॥ शब्दवत् दृश्यमानस्वलक्षणानां तदनात्मतायां कथं तत्र स्थवीयान् आकारो ऽन्वयी अवभासते रसादिवत्? यतो ऽयं शब्दयोजनारहितम् अर्थं पश्येत्/ स्थूलं महत्त्वोपेतं एकम् अनेकावयवगुणसाधारणम् आकारम् पराभ्युपगमेन असन्तम् अविद्यमानं स्वलक्षणेषु/ कथंभूतेषु? परमाणुषु पश्यतां सौगतानाम्/ पुनः इति पक्षान्तरसूचकः, तेषां तेषु शब्दः किन् नावभासते अवभासत एव असत्त्वाविशेषात्/ तथा च "पश्यन्न् अयम् अशब्दम् अर्थस्य पश्यति" इति दुर्लभम्/ ननु च मरीचिकादौ यथा जलाद्याकार एव असन् प्रतिभाति नतुरगाकारः (p. 91) तथा तेषु स्थूलाकार एव प्रतिभाति न शब्दाकारः, प्रतिनियतत्वाद् भ्रान्तीनाम्/ तथा दर्शनाद् इति चेत्; नैतद् अस्ति; यतः न खलु "तेषु कदाचित् क्वचिद् असतः स्थूलाकारस्य प्रतिभासदर्शनात् सर्वत्र सर्वदा तेनैव प्रतिभासितव्यम्, तथा शब्दाकारस्य तथा प्रतिभासदर्शनात् तेन न प्रतिभासितव्यम्" इति निश्चयो ऽस्ति, कस्यचिद् उपलशकलविशेषे कदाचिद् असतो रजताकारस्य प्रतिभासदर्शने ऽपि तत्रैव पर्यायेण कनकोपयोगिनो ऽसतः कनकाकारस्य प्रतिभासदर्शनात्, तेषु शब्दाकारो ऽपि प्रत्यभात् प्रतिभात्य् अत्र प्रतिभास्यति इति शङ्का न निवर्तत इति "तद् धि अर्थसामर्थ्याद् उपजयमानम् अर्थस्यैव आकारम् अनुकरोति न शब्दादेः" इति प्राकृतम् एतत्/ अन्ये तु मन्यन्ते --- "चक्षुरादिना रूपादिपरमाणुषु नेन्द्रियान्तरविषयस्यास्य सतो ऽपि ग्रहणम्, अदर्शनात्/ न वै विभ्रमदशायाम् अपि चक्षुषि गन्धः प्र्तिभाति इन्द्रियान्तरवैफल्यं वधिराभावश् च स्यात्" इति; तन् न युक्तम्; असर्वदर्शिनो ऽदर्शनमात्रेण तथानिश्चयायोगात्, अन्यथा तत एव सर्वरसादीनाम् एकाध्यक्षेण ग्रहणासिद्धेर् असर्वज्ञ जगत् स्यात्/ मनोक्षविषयस्य स्थूलस्य अनेकावयवगुणसाधारणत्वेन सामान्यस्य एकस्याकारस्य अक्षान्तरे चक्षुरादिके ऽपि प्रतिभासाभ्युपगमात् परेण अनेकान्तः चेत्; नेन्द्रियान्तरवैफल्यं निरस्तम्; अन्यथा सामान्यस्य चक्षुआदिना ग्रहणे अनुमानवैयर्थ्यम् आपद्येत तस्य सामान्यविषयत्वात् "अन्यत् सामान्यं सो ऽनुमानविषयः" [न्यायबिन्दु 1.16, 17] इति वचनात्/ यत् पुनर् उक्तम् --- "वधिराभावः स्यात्" इति; तद् अपि न दोषाय; कस्यचित् तत्प्रतिभासोपगमात्, तस्यावाधिर्ये ऽपि न सर्वस्य तत् सो ऽपि वा वधिरो ऽस्तु श्रवणेन शब्दाग्रहणात्/ ननु प्रतिभातु शब्दो ऽपि तेषु, नैतावता शब्दकल्पना अध्यक्षे, असता तेन तदयोगाद् इति चेत्; तर्हि अभिलापसंसर्गयोग्यप्रतिभासात् कल्पना क्वचिज् ज्ञाने न स्यात्, सो ऽपि तत्र अन्यत्र वा न परमार्थसन्/ अथ वा, यथा परमाणुरूपतायां स्थूलाकारो 7सन् न स्वरूपेण बाधकाभावात् तथा शब्दो ऽपि इत्य् अदोषः/ यत् पुनर् उक्तं परेण --- "अर्थोपयोगे ऽपि पुनः स्मार्तं शब्दानुयोजनम्/ अक्षधीर् यद्य् अपेक्षेत सो ऽर्थो व्यवहितो भवेत्॥" इति; तद् अप्य् अनेन दूषितम्; स्थूलाकारवत् तेषु शब्दाकारस्यापि अस्मृतस्य अवभासाविरोधात्/ (p. 92) शब्दवत् इत्यादिना कारिकां विवृणोति --- शब्दस्य इव दृश्यमानानि प्रत्यक्षीक्रियमाणानि यानि स्वलक्षणानि परमाणुलक्षणानि तेषाम् तदनात्मतायाम् अतत्स्वभावतायाम् अङ्गीक्रियमाणायाम् आकारस्य स्थवीयसः स कथं तत्र आकारः स्थवीयान् अन्वयी अवभासते, नैव/ अत्र निदर्शनम् आह --- रसादिकम् इव/ यथा रसादिकं परस्परम् अनात्मतायां तत्र परस्परात्मनि नावभासते तथा प्रकृतम् अपि इति, तस्य आकारस्य प्रतिभाससंभवे स्वलक्षणेषु शब्दः किन् नावभासते? यतः यस्माद् अनवभासाद् अयं सौगतो लोको वा शब्दयोजनारहितम् अर्थं पश्येत्/ "यतः" इति वा आक्षेपे, नैव पश्येत्/ तद् एवं व्यवसायात्मके ज्ञाने प्रमाणे सति सुस्थितम् एतत् --- "प्रमाणस्य फलं साक्षात्" इत्यादि/ अत्रापरः प्राह --- स्वार्थयोर् अभावाद् भ्रान्तत्वाद् वा कस्य का सिद्धिः यतः तस्याः कस्यचित् प्रमाणस्य भावात् तत्सूक्तं स्यात् इति; तं प्रत्य् आह --- ब्रुवन् इत्यादि/ ब्रुवन् प्रत्यक्षम् अभ्रान्तं बहिरन्तरसंभवम्/ अनुमानबलाद् अध्यक्षम् अनात्मज्ञस् तथागतः//22 स्वभावनैरात्म्यं सर्वथा सर्वभावानां ब्रुवन् प्रत्यक्षम् अभ्रान्तं लक्षयन् कथम् अनुन्मत्तः? कुतश् च यथादर्शनम् एव मानमेयफलस्थितिः न पुनः यथातत्त्वम् इति स्वयम् अबुद्ध्येत बोधयति वा प्रमाणादेर् अभावात्/ "यथा यथार्थाः चिन्त्यन्ते विशीर्यन्ते तथा तथा" इति मिथ्याज्ञानान् न प्रतिपत्तुर् महति समयान्तरवत्/ कथञ्चिद् याथात्म्यप्रतिपत्तिम् अन्तरेण यथादर्शनम् एव क्षणिकभ्रान्तैकान्तचित्तसन्तानान्तराणि स्वभावनैरात्म्यं वेत्यादि ब्रुवतः शौद्धोदनेस् तावद् अयं प्रज्ञापराधः कथम् इति सविस्मयं सकरुणं नशेतः/ सन्त्य् अस्यापि अनुवक्तार इति कम् अन्यद् अनात्मज्ञतायाः/ यथादर्शनं चित्तं बहिर्मुखाकारं परमार्थैकसंवेदनं स्वयम् अभ्युपयतः परमात्मसिद्धिर् एव किन् न भवेत्? तत्त्वम् अक्रमं सकलविकल्पातीतं यथादर्शनं मिथ्याव्यवस्थाम् अवतरति, तत्त्वमिथ्यास्वभावयोर् एकत्वम् अभ्युपगन्तव्यम्/ तस्मिंश् च सामान्यविशेषात्मकत्वं बहिर् अन्तश् च परिणामि किन् न लक्ष्यते? सर्वथा अनेकान्तसिद्धेर् अनिवारणात्/ बहिरन्तरसंभवम्/ कथम्भूतम्? प्रत्यक्षं प्रमाणप्रमितं स्वयं तत्प्रतीतौ तथागतस्य प्रत्यक्षैकप्रमाणात्मकत्वेन प्रमाणान्तराभावात् इति मन्यते/ कुत एतद् इति चेत्? अत्राह --- अभ्रान्तं विभ्रमरहितं यतः, तथाविधस्यैव प्रत्यक्षत्वात्, इतरथा मरीचिकाजलवत् कथं प्रत्यक्षं तत्? किं कुर्वन्? इत्य् आह --- ब्रुवन् विनेयसत्त्वान् प्रति कथयन्/ कुतः? अनुमानबलात् त्रिरूपलिङ्गसामर्थ्यात्/ वचनमात्रात् तेषां तत्प्रतिपत्त्ययोगात्, प्रमाणान्तरं वा स्याद् इति भावः/ अत्रापि "अभ्रान्तम्" इति क्रियाविशेषणत्वेन सम्बन्धनीयम्, अभ्रान्तं यथा ब्रुवन् इति/ (p. 93) को ऽसौ? इत्य् आह --- तथागतः सुगतः/ कथम्भूतः? इत्य् आह --- अनात्मज्ञ आत्मानं स्वस्वरूपम् उन्मत्तवत् न जानाति इत्य् अनात्मज्ञः/ कथम्? अध्यक्षम् स्पष्टं यथा भवति/ तहा हि --- यदि सर्वाभावः; न तर्हि प्रत्यक्षम् अपि, इति कुतस् तस्य तत्प्रतिपत्तिः यतः तं परं प्रति ब्रूयात्/ अथ प्रत्यक्षम् अस्ति; न सर्वथाभावः/ अस्यापि तओ व्यतिरेके तद्रूपताव्यतिरेक् एसम्बन्धासिद्धेः, न तस्य ग्रहणम् /तदुत्पत्तिसारूप्यकल्पने; न सर्वशून्यता इति/ तथा, परप्रतिपादनोपायलिङ्गवचनभावाभावयोः अनिवृत्तः प्रसङ्गः/ यदि च ज्ञानं भ्रान्तम्; कथं प्रत्यक्षम्? ततः तस्य सिद्धिर् वा विषयवत्/ एवं वचनादाव् अपि वक्तव्यम्/ स्वभाव इत्यादिना कारिकार्थम् आह --- स्वभावनैरात्म्यं रूपरहितत्वम् सर्वथापरौरुपादिना इव स्वरूपादिनापि सर्वभावानां चेतनेतरवस्तूनां ब्रुवन् विनेयसत्त्वान् प्रतिकथयन् प्रत्यक्षं तद्विषयम् आत्मनि विशदं ज्ञानम् अभ्रान्तं विभ्रमरहितम् लक्षयन् कथम् अनुन्मत्तः? सुगतः अन्यो वा उन्मत्त एव/ यत् पुनर् उक्तं परेण --- "यथादर्शनम् एवेयं मानमेयव्यवस्थितिः/ क्रियते =विद्यमानापि ग्राह्यग्राहकसंविदाम्॥" [प्रमाणवार्त्तिक 2.357] इति; तत्राह --- कुतश् च इत्यादि/ कुतः न कुतश्चित्/ चशब्दः पूर्वसमुच्चयार्थः/ यथादर्शनम् एव --- यथाप्रतिभासम् एव मानमेयफलव्यवस्थितिः न पुनः यथातत्त्वम् न तु परमार्थानतिक्रमेण इत्य् एवम् स्वयम् आत्मना अवबुद्ध्येत प्रतिपाद्यं बोधयति वा/ कुत एतत्? इत्य् अत्राह --- प्रमाणादेर् अभावात् स्वावबोधे अध्यक्षस्य परावबोधे अनुमानस्य प्रमाणस्य आदिशब्देन वचनस्य अभावात्/ भावे वा स्ववचनविरोध इति मन्यते/ ननु च न प्रमाणबलात् स्वभावनैरात्म्यं "यथादर्शनम् एव" इत्यादि वा कश्चित् प्रतिपद्यते प्रतिपादयति वा येनायं दोषः स्यात्; अपि तु विचारात्/ तद् उक्तम् --- "तद् एतन् नूनम् आयातं यद् वदन्ति विपश्चितः/ यथा यथार्थाश् चिन्त्यन्ते विशीर्यन्ते तथा तथा॥" [प्रमाणवार्त्तिक 2.209] इति चेत्; अत्राह --- "यथा यथा" इत्यादि/ यथा यथा येन अवयवावयविबाह्येतरसत्येतरादिप्रकारेण चिन्त्यन्ते विचार्यन्ते अर्था भावा तथा तथा विशीर्यन्ते शून्या भवन्ति इत्य् एवं मिथ्याज्ञानात् न प्रतिपत्तुम् अर्हति, विचारस्यास्य प्रत्यक्षानुमानत्वेन प्रमाणत्वाभावात् मिथ्याज्ञानत्वम् इति भावः/ ननु च सर्वस्य तत्त्वव्यवस्थापने अयं विचार एव परं शरणं परमार्थतः प्रमाणादेर् अभावाद् इति चेत्; अत्राह --- समयान्तरवत् इति/ समयान्तराणि नित्यादिदर्शनानि तथेव तद्वत् इति/ यथा अयं सुगतो ऽन्यो वा तेष्व् अपि मिथ्याज्ञानात् न किञ्चित् प्रतिपत्तुम् अर्हति तथा स्वसमये ऽपि इति दृष्टान्तार्थः/ (p. 94) अधुना "यथादर्शनम् एव" इत्याद्य् उक्त्वा भावतः सौत्रान्तिकादिसमयभेदेन क्षणक्षयादिकं वदतः सुगतस्य प्रज्ञापराधं दर्शयन्न् आह --- कथञ्चिद् इत्यादि/ कथञ्चित् केनापि प्रत्यक्षप्रकारेण अनुमानप्रकारेण वा याथात्म्यप्रतिपत्तिर् या ताम् अन्तरेण यथादर्शनम् एव इत्यादि वचनं ब्रुवतः कथयतः/ कानि? क्षणिकभ्रान्तैकान्तचित्तसन्तानान्तराणि/ क्षणिकग्रहणं सौत्रान्तिकमततत्त्वोपलक्षणार्थम्, तेन सर्वसंसारेतरवर्त्मवित्तिः गृह्यते/ भ्रान्तैकान्तवचनम् "यद् विशददर्शनपथावतारि न तत् परमार्थसत् यथा तैमिरिकोपलब्धं केशादि" इत्य् अस्य माध्यमिकविशेषस्य मतसंग्रहार्थम् "चित्तं च तत्सन्तानान्तराणि" इति कथनं योगाचारस्य, तेषां द्वन्द्वः तानि इति/ न केवलं तान्य् एव किन् तु स्वभावनैरात्म्यं वा सकलशून्यत्वं वा ब्रुवतः/ कस्य किं जातम्? इत्य् अत्राह --- शौद्धोदनेः इत्यादि/ शौद्धोदनेः सुगतस्यैव नान्यस्य तावद् अयं प्रज्ञापराधः कथं केन प्रकारेण "जातः" इत्य् अध्याहारः इति हेतोः सविस्मयं साश्चर्यं सकरुनं सदयं नः अस्माकं चेतः/ "विधूतकल्पनाजाल" [प्रमाणवार्त्तिक 1.1] इत्यादि विशेषणस्य कारणम् अन्तरेणैव स जात इत्य् अभिप्रायः/ साम्प्रतं तदनुसारिणां तदपराधं दर्शयन्न् आह --- सन्ति इत्यादि/ सन्ति अस्यापि प्रज्ञापराधवतो ऽपि अनु पश्चात् वक्तारः तदुक्तं समर्थयितारः इति किम् अन्यद् अनात्मज्ञतायाः सैव इति/ ननु च ग्राह्याकारं स्वप्नेतरसाधारणम् अविचारितरमणीयम् उद्दिश्य "यथादर्शनम् एव" [प्रमाणवार्त्तिक 2.357] इत्याद्य् उक्तम्/ तथा हि प्रज्ञाकरगुप्तः "प्रमाणम् अविसंवादिज्ञानम् इत्यादि प्रमाणलक्षणं व्यवहारेण" [प्रमाणवार्त्तिकालंकार 2.5] एतद् एवाह --- यथादर्शनम् इत्यादि/ यथादर्शनं प्रमाणादिरूपेण अविचारितरमणीयम्/ किं तत्? इत्य् अत्राह --- चित्तं ज्ञानम्/ कतंभूत? बहिर्मुखाकारं तेन रूपेण तत् तथेति मन्यते/ स्वरूपसवेदनं तूद्दिश्य परमार्थत एव प्रमाणादिरूपम्/ तथा चाह स एव "अज्ञातार्थप्रकाशो वा इत्य् एतल्लक्षणं परमार्थेन प्रमाणान्तरेण अज्ञातस्य संव्दनाद्वैतस्य प्रकाशनात्" [प्रमाणवार्त्तिकालंकार 2.5] एतद् अप्य् आह --- परमार्थ इत्यादिना/ परमार्थो वस्तुभूतम् एकम् अखण्डम् संवेदनं स्वसंवेदनाकारो यस्य तत् तथोक्तम् "चित्तम्" इति सम्बन्धः/ ततः "प्रमाणादेर् अभावात्" इत्य् असिद्धम् इति भावः परस्य/ अत्रोत्तरम् आह --- स्वयम् इत्यादि/ स्वयम् इत्यादिना अभ्युपयतः अभ्युपगच्छतः तथाविधं चित्तं सौगतस्य परमात्मसिद्धिर् एव परमस्य अनेकान्तरूपस्य आत्मनो जीवस्य उक्तन्यायेन सिद्धिर् एव न सन्देहादि किन् न भवेत् स्याद् एव/ "परमार्थसिद्धिर् एव" इति वा पाठो द्रष्टव्यः/ अत्रायम् अर्थः --- यथा प्रतिभासाविशेषे ऽपि संवेदनबहिर्मुखाकारयोः परमार्थतः सत्येतरव्यवस्था तथा तदविशेषे ऽपि स्वप्नेतरबहिर्मुखाकारयोर् अपीति निर्णीतप्रायम् एतत्/ स्यान् मतम्, सौत्रान्तिकादिदर्शनभेदः संवेदनग्राह्याकारयोः सत्येतरभेदश् च व्यवहारेण न परमार्थतः तथागतेनोक्तः ततो ऽयम् अदोषः/ तथा चोक्तम् --- (p. 95) "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना/ लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥" [माध्यमिककारिका पृष्ठ 402] इति/ यदि वा, पूर्वपक्षार्थं तत् तेनोक्तम्, पुनः प्रतिषेधविधानात्/ तद् उक्तम् --- "सर्वम् अस्तीति वक्तव्यम् आदौ तत्त्वगवेषिणा/ पश्चाद् अवगतार्थस्य भावग्राहो निवर्तएत्॥" इति/ शब्दविकल्पातीतं तु तत्त्वम् इति/ तद् एवाह --- तत्त्वम् इत्यादिना/ तत्त्वं सविदः परमार्थस्वरूपम् अक्रमम् कालादिक्रमरहितम्/ पुनर् अपि कथम्भूतम्? इत्य् अत्राह --- सकलविकल्पातीतम्/ नित्यानित्यसत्यासत्यस्वपरग्राह्यग्राहकसंवेदनएकानेकादिभावादयः सकलविकल्पाः तान् अतीतम्/ कथं तत् तथेति चेत्? अत्राह --- यथा इत्यादि/ दर्शनस्य प्रतिभासस्य अनतिक्रमेण यथादर्शनम्/ अत्र दूषणं दर्शयन्न् आह --- मिथ्या इत्यादि/ मिथ्याव्यवस्थाम् असत्याम् अवस्थितिम् अवतरति/ कथम् इति चेत्? उच्यते --- अक्रमत्वं सकलविकल्पातीतत्वं यदि तस्य भावतो ऽस्ति; कथं सकलविकल्पातीतम्? तयोर् एव विकल्पत्वात्/ अथ नास्ति; तथापि कथं तदतीतम्? तदतीतत्वनिषेधे सकलविकल्पप्रसक्तेः, अभावनिषेधस्य विध्यात्मकत्वात्/ अथ वा, यद् उक्तं न तन् नित्यं तथोपलम्भवैधुर्यात्/ एकं हि कालत्रयानुयायि नित्यम्, तस्य कुतश्चिद् अनुपलम्भ इति तत्र तदक्षा भावो ऽपि/ यथैव हि मध्यक्षेणे क्षीणकुक्षि प्रत्यक्षं न पूर्वोत्तरक्षणौ ईक्षितुं क्षमते तथा नीलावलोकनान् नीलं न शुक्लादिकमात्रम्, एवं नीलमात्रांशेष्व् अपि तावच् चिन्त्यम् यावत् मध्यक्षणवत् प्रतिपरमाणुनियतसंविदां सिद्धिः, तत्र च एकपरमाणुवेदनेनान्यसाम् अनुपलम्भेन सन्तानान्तरसमता, तद्वेदनम् अपि विवादगोचरचारीति किन् नाम तत्त्वं यद् अक्रमं सकलविकल्पातीतं भवेत्/ एवम् अनित्यं तन् न भवति इत्य् अत्रापि चिन्त्यम्/ यथा खलु पूर्वोत्तरक्षणयोर् अदर्शने न सत्त्वं नापि ताभ्यां विवेको मध्यक्षणस्य क्षणिकत्वं प्रेत्येतुं शक्यं तथा नीलादितदंशानां सत्त्वं विवेको वा प्रत्येतुं कथं शक्यो यतः सकलविकल्पातीतं तत्त्वं भवेत्/ एतेन एकानेकविकल्पशून्यत्वं परीक्षितम्, न्यायस्य समत्वात्/ तथापि तत्त्वकल्पने तत् मिथ्याव्यवस्थाम् अवतरति इति हेतोः संवेदनलक्षणो यः तत्त्वस्वभावः स्थिरस्थूलादि ग्राह्याकारलक्षणश् च मिथ्यास्वभावः तयोर् एकत्वम् अभ्युपगन्तव्यम्/ तस्मिंश् च तत्त्वमिथ्यास्वभावैकत्वे अभ्युपगम्यमाने सामान्यविशेषात्मकम्/ क्व? बहिर् अन्तश् च/ कथम्? यथादर्शनं दर्शनानतिक्रमेण/ कथम्भूत? परिणामि तत् किन् न लक्ष्यते? लक्ष्यत एव तत्त्वम् इति/ ननु घटाद्याकारम् एव संवेदनं न तस्मात् तदन्यद् ग्राह्याकारो वा तत् कथं तत्त्वमिथ्यास्वभावैकत्वम् इति चेत्? (p. 96) अत्राह --- सर्वथा इत्यादि/ सर्वथा सर्वेण तत्त्वमिथ्यास्वभावैकत्वेन घटाद्याकारस्य संवेदनेन अन्येन च उक्तेन प्रकारेण अनेकान्तसिद्धेर् अनिवारणात् कारणसामान्य इत्यादि लक्ष्यते इति/ एवं तावत् सिद्धिः अर्थनिश्चयः साक्षात् प्रमाणस्य फलं प्रसाध्य, अधुना सिद्धिः स्वनिश्चयः तथा तत्फलं समर्थयमानः प्राह --- सिद्धम् इत्यादि/ सिद्धं यन् न परापेक्षं सिद्धौ स्वपररूपयोः/ तत्प्रमाणं ततो नान्यद् अविकल्पम् अचेतनम्//23॥ प्रमातृप्रमितिप्रमेयप्रमाणानां साकल्येन प्रमेयत्वं सदृशं रूपम्, तत्रैतावान् विशेषः स्वतः सिद्धं प्रमाणम्/ सिद्धिः अविप्रतिपत्तिः, अव्युत्पत्तिसंशयविपर्यासलक्षणाज्ञाननिवृत्तिः प्रमितिः/ तद् यतः सम्पद्यते तत्प्रमाणम्/ तत् पुनः यावतोः स्वभावपरभावयोः साधनम् अन्यानपेक्षं प्रमात्मत्वात् न पुनः स्वसंविन्मात्रं निर्णयरहितम् अतिप्रसङ्गात्/ सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षं हिताहितप्राप्तिपरिहारसमर्थम् इच्छतां स्वापप्रबोधयोः को विशेषः संभाव्यते यतः स्वापादौ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् न भवेत्/ न हि स्वापादौ चित्तचैत्तसिकानाम् अभावं प्रतिपद्यमानान् प्रमाणम् अस्ति/ न च तेषां तदा आत्मसंवेदनं मुक्त्वा सतां लक्षणान्तरम् अस्ति यतः प्रत्यक्षलक्षणं ततो निवर्तेत/ स्वापादिस्वसंवेदनस्य जाग्रच्चित्तचैतसिकक्षणक्षयादिस्वसंवेदन्सय च किञ्चिद् विशेषं संप्रेक्षामहे यतस् तदनुपलक्षितम् आस्ते/ साक्षात् संप्रतिपत्तिभावाविशेषात्/ तथा च स्वार्थविषयं प्रमाणम् इति जाग्रद्विज्ञानक्षणक्षयादिस्वभावसंवित्तेः प्रत्यक्षात्मनो ऽपि यद्य् अप्रमाणत्वं न तर्हि संवित्तेः प्रत्यक्षता/ यदि पुनः संवित्तिस् तथैव सत्य् अपि प्रत्यक्षं न स्यात् प्रमाणं वा प्रमाणलक्षणं ततो ऽन्यथैव व्यवस्थापनीयं यदतिव्यापकं न भवेत्/ तथा च सर्वं स्वभावे परभावे वा कथञ्चिद् एव प्रमाणं न सर्वथा/ चक्षुरादिज्ञानस्यापि सर्वथा परतः प्रामाण्ये कुतस् ततो ऽर्थं परिच्छिद्य प्रवर्तमानस्य पुनर् अविसंवादः? क्षणक्षयादौ विसंवादे ऽपि नीलादौ प्रमाणत्वे मृगतृष्णादिज्ञानस्यापि सलिलादिविसंवादिनः कथञ्चित् प्रमाणत्वं परीक्षायाः प्रतिष्ठापयितुं युक्तम्, अन्यथा तद्दर्शिनः सुप्तत्वाविशेषप्रसङ्गात्/ यथैव हि परतः प्रमाण्यैकान्ते अनवस्थानाद् अप्रतिपत्तिः तथैव सर्वज्ञानानां स्वतः स्वभावानिश्चयैकान्ते/ ततः सर्वज्ञानानां स्वरूपव्यवसायात्मकत्वं चित्तचैत्तसिकानां निर्विकल्पप्रत्यक्षलक्षणं निराकरोत्य् एव/ स्वसंवेदनम् अन्तरेण अर्थग्रहणानुपपत्तिवत् स्वरूपव्यवसायम् अन्तरेण विषयव्यवसायानुपपत्तिश् चोक्ता/ तन् नायम् एकान्तः संवित्तिः सर्वा संवित्स्वभावापि सती स्वरूपं वेदयत्य् एव वेदयति भ्रान्तेर् अभावप्रसङ्गात्, व्यवसायात्मकत्वाद् वा स्वरूपं सर्वथा व्यवस्यति/ तथा च स्वार्थानुभवेतरस्वभावलक्षणं स्वपररूपव्यवसायेतरस्वभावं वा बिभ्राणं विज्ञानं तदन्तरेण न कथञ्चिद् उपपनीपद्येत/ तन् नाविकल्पदर्शनं प्रमाणं स्वयम् अनुभूतस्वभावस्यापि सर्वथा अननुभूतकल्पत्वात् चेतनत्वे ऽपि सुषुप्तादिवत्/ स्वविषयीकृते वस्तुनि तदन्तरापेक्षित्वात् (p. 97) तदपेक्षणीयस्यैव प्रामाण्यम्, तत् कारणत्वे ऽपि सन्निकर्षादिवत् मुख्यतः प्रमाणतानुपपत्तेः/ उपचारतः सन्निकर्षादेः व्यपदेशाविघातात्/ यतः प्रभृति प्रेक्षापूर्विका पुरुषप्रवृत्तिः तस्य मुख्यतः प्रमाणत्वोपपत्तिः/ स्वेक्षिते ऽन्यानपेक्षस्य अविसंवादैकभवनस्य विकल्पविषयस्य च तत्त्वतः, यतो ऽयम् अस्खलद्वृत्तिः हिताहितप्राप्तिपरिहारयोः सङ्करव्यतिकरव्यतिरेकेण प्रवर्तेत/ अतस् तद्द्वेषी तत्कारी चेत्य् उपेक्षाम् अर्हति/ सिद्धं निश्चितं यत् तत् प्रमाणं न पुनः मीमांसकसांख्यकल्पितं परोक्षं ज्ञानम् इति मन्यते/ क्व प्रमाणम्? इत्य् अत्राह --- सिद्धौ निर्णीतौ कर्तव्यायाम् नाधिगतिमात्रे, क्षणक्षयाद्यनुमानवैफल्यप्रसङ्गाद् इति भावः/ ननु निश्चयान्तरेण निश्चितं निर्विकल्पकं वा सविकल्पकं वा स्वसंवेदनं तत् प्रमाणम्, अतः सिद्धसाधनम् इति चेत्; अत्राह --- न परापेक्षम् इति/ तत्सिद्धौ यत् परापेक्षं न भवति अपि तु स्वतः सिद्धम् इति/ ततः तस्माद् उक्ताद् अन्यत् न प्रमाणम्/ किं तत्? इत्य् अत्राह --- अविकल्पम् अचेतनम् च स्वसंवेदनशून्यं घटादिप्रख्यं यद् विज्ञानम् इति/ कारिकां विवृण्वन्न् आह --- "प्रमातृप्रमिति" इत्यादि/ प्रमाता चेतनः परिणामी वक्ष्यमाणो जीवः प्रमितिः स्वार्थविनिश्चयः अज्ञाननिवृत्तिः साक्षात् प्रमाणस्य फलं प्रमेयं घटादिवस्तु तेषां साकल्येन अनवयवेन प्रमेयत्वं प्रमाणविषयत्वं सदृशं रूपं साधारणः स्वभावः प्रमाणस्य च निर्णयज्ञानस्य च अन्यथा तत्सत्तासिद्धिर् इति भावः/ एवं तर्हि सर्वेषां प्रमेयत्वात् प्रमेयपदेनैव वचनात् किमर्थं प्रमात्रादीनां पृथगुपादानम् इति चेत्? प्रमेयशब्दस्य घटादाव् एव प्रवृत्त्यर्थम्/ ततो ऽयम् अर्थो लभ्यते --- प्रमत्रादीनां प्रमातृत्वादिवत् प्रमेयत्वम् अप्य् अस्ति, प्रमेयस्य तु तद् एव इति यद् उक्तं परेण --- "प्रदीपादयः प्रमेया अपि ज्ञानहेतुत्वात् प्रमाणम् अपि" इति; तन् निरस्तम्/ प्रमीयते संशयादिव्यवच्छेदेन मीयते वस्तुतत्त्वं येन तत् प्रमाणम्/ न च प्रदीपादिना तथा किञ्चित् मीयते, ज्ञानकल्पनावैफल्यप्रसङ्गात्/ तद्धेतुत्वेन तत्प्रमाणत्वे घटादिर् अप्य् एवं प्रमाणं भवेत् तदविशेषात् "अर्थवत् अर्थसहकारिव्यवसायात्मकाव्यपदेश्याव्यभिचारिज्ञानजनने प्रमाणम्" इति वचनात्/ "प्रमेयाद् अर्थान्तरं प्रमाणम्" इत्य् अपि वचनात् नायं दोष इति चेत्; तर्हि तत एव प्रमात्रादीनां प्रमातृत्वादि दुर्लभम्/ तथापि तेषां तत्त्वे प्रमेयस्य प्रमाणत्वम् अनिवार्यम्/ एवम् अर्थं च "तेषां प्रमेयत्वं सदृशं रूपम्" इत्य् उक्तम्/ ततो यथा घटादीनां ज्ञानहेतुत्वे ऽपि न प्रमाणत्वं तथा प्रदीपादेर् अपि किन् तु प्रमेयत्वम् एव इति तथा तदुपादानम् इति/ स्याद् एतत् --- "सिद्धं परानपेक्षं प्रमाणम्" इति प्रस्तुते किमर्थम् अप्रस्तुतं प्रमेयत्वं तेषु प्रस्तूयत इति चेत्? उच्यते --- "प्रमातृप्रमेयाभ्याम् अर्थान्तरं प्रमाणम्" इत्य् अभिधानात् प्रमाणवत् प्रमातृप्रमितिभ्याम् अपि ततो भिन्नाभ्यां भवितव्यम्/ न चैवम्, अनुपलम्भेन तदसत्त्वाद् इति न सूक्तम् एतत् (p. 98) --- "चतृसृष्व् एवंविधासु तत्त्वं परिसमाप्यते यद् उत प्रमाता प्रमितिः प्रमेयं प्रमाणम् इति" [न्यायभाष्य पृष्ठ 1]/ अथ प्रमेयम् अपि तच्चतुष्टयं तहेष्यते; "प्रमातृप्रमेयाभ्याम् अर्थान्तरं प्रमाणम्" इत्य् अस्य व्याघातः, इत्य् अस्य प्रतिपादनार्थं प्रस्तूयते/ अथ वा यद् उक्तम् --- "ज्ञानं स्वतो ऽर्थान्तरेणैव ज्ञानेन वेद्यते प्रमेयत्वात् घटादिवत्" इति; तत्र यथा घटादिकं प्रमेयत्वे सति भिन्नेनैव ज्ञानेन वेद्यमानं दृष्टं तथा प्रमात्र्याद्य् अपि/ ततो घटादिनिदर्शनेन यद्वत् प्रमेयत्वात् तज्ज्ञानं तदन्तरेणैव विषयीक्रियते इति साध्यते तद्वत् तत एव प्रमातापि तदन्तरेणैव विषयीक्रियते इति साध्यताम् अविशेषात्, तदन्तरम् अपि तदन्तरेणैवेत्य् अनवस्थानान् न कस्यचित् प्रमातुः प्रतिपत्तिः इत्य् अभावः/ अथ तदविशेषे प्रमाता स्वयम् एव आत्मानं प्रमिणोति; तर्हि "ज्ञानं ज्ञानान्तरेणैव ज्ञायते प्रमेयत्वात्" इत्य् अस्य तेनैव व्यभिचार इत्य् अस्य कथनार्थं तत् प्रस्तूयते/ एवम् अपि "प्रमातृप्रमितिप्रमेयप्रमाणानां साकल्येन प्रमेयत्वं सदृशं रूपम्" इति वक्तव्ये किमर्थम् "प्रमाणस्य च" इति पृथग् वचनम् इति चेत्? स्वतः सिद्धत्वेन प्रमेयाद् अस्य प्राधान्यख्यापनार्थम्/ एतद् एव दर्शयन्न् आह --- तत्रैतावान् इत्यादि/ तत्र तेषु प्रमात्रादिषु मध्ये प्रमाणस्य विशेषः भेदः एतावान् अधिकः स्वतः सिद्धं प्रमाणम्/ ननु प्रमातापि स्वतःसिद्ध इति चेत्; सत्यम्; अत एव नैवम् अवधारणीयम् "प्रमाणम् eva2 इति, किन् तु "स्वतःसिद्धम् एव" इति/ सिद्धं निर्णीतम् अधिगतम् इति/ ततो निरस्तम् एतत् --- "परोक्षा हि नोबुद्धिः प्रत्यक्षो ऽर्थः, स हि बहिर्देशसम्बद्धः प्रत्यक्षम् अनुभूयते, ज्ञाते त्व् अनुमानाद् अवगच्छति" [शाबरभाष्य 1.1.5] इति/ कथम्? येन हि साक्षात् प्रमेयं परिच्छिद्यते तत् प्रमाणम्, न च परोक्षबुद्ध्या तथा किञ्चित् परिच्छिद्यते, इतरथा सन्तानान्तरबुद्ध्यापि परिच्छिद्येत इति सर्वदर्शित्वम्/ आत्मबुद्ध्या इति नोत्तरम्; परोक्षायां तथा निश्चयविरहात्/ न खलु आत्मनि ज्ञानम् अस्ति परत्र वा इति श्रोत्रियस्य निश्चयो ऽस्ति/ स्यान् मतम् --- मम अर्थापरोक्षताजननात् "मयि" इति निश्चय इति; तद् अपि न सुन्दरम्; यतः अर्थापरोक्षता तज्जनितापि केन प्रतीयते? न तावद् अर्थेन; अचेतनत्वाद् अस्य अर्थान्तरवत्/ नापि बुद्ध्या; तस्याः परोक्षत्वात्, अतिप्रसङ्गात्/ अत एव नात्मनापि/ तन् न अर्थापरोक्षता उत्पन्ना प्रत्येतुं शक्या/ किं च, "मम सा" इत्य् अपि कुतः? मदीयबुद्धिजन्यत्वाद् इति चेत्; अन्योन्यसंश्रयः --- सिद्धे हि तस्या मदीयबुद्धिजन्यत्वे "मम सा" इति निश्चीयते, तन्निश्चये च तन्मदीयबुद्धिजन्यत्वनिशयः इति/ "मम सा" इति निश्चये ऽपि न मदीयबुद्धिजन्यत्वनिश्चयः, अन्यसम्बन्धिकारणजन्यानाम् अपि "मम" इति निश्चयदर्शनात् अन्यध्यानात् मम विषापहारादिवत् इति/ तन् न "प्रत्यक्षो ऽर्थः" [शाबरभाष्य 1.1.5] इत्यादि सूक्तम्/ (p. 99) एतेन "ज्ञाते त्व् अनुमानाद् अवगच्छति" [शाबरभाष्य 1.1.5] इत् इनिरस्तम्; अर्थज्ञातत्वस्य हेतोर् असिद्धेः/ अपि च, तज्ज्ञातत्वं क्व बुद्धौ प्रतिबद्धं प्रतिपन्नं येन ततस् तदनुमानम्? अथ अर्थप्रत्यक्षता कादाचित्कत्वात् कस्यचित् कार्यम्; कारणस्य ततः "तद् बुद्धिः" इति नाम क्रियते इति; क्रियताम्, यदि चक्षुरादिव्यतिरिक्तं तत्कारणं व्यवस्थापयितुं शक्येत/ इदं तु युक्तम् --- चक्षुरादिव्यापारानन्तरं तद्भावात् तद् एव तत्कारणम्, चक्रादिव्यापारानन्तरं यथा घटस्य भावात् चक्रादि कारणम्/ चक्षुरादेर् एव तन्नाम इति चेत्; किं पुनर् एतद् बालभाषितम् --- "सत्सम्प्रयोगे यद् बुद्धिजन्म तत् प्रत्यक्षम्" [मीमांसादर्शन 1.1.4] इति? तन् न अर्थप्रत्यक्षताया बुद्धेर् अनुमानम्, उक्तन्यायेन परबुद्धेर् अपि तत्कारणत्वं स्वबुद्धेश् च/ किं च तदनुमानम्? अर्थापत्तिबुद्धिर् एव/ तस्याश् च परोक्षत्वे तद् एव चोद्यम् अनवस्था च/ तन् न श्रोत्रियमतं सूक्तम्/ एतेन "इन्द्रियाणि अर्थम् आलोचयन्ति अहङ्कारो ऽभिमन्यते मनः संकल्पयति बुद्धिर् अध्यवस्यति पुरुषश् चेतयते॥" इति चिन्तितम्/ पुरुषस्य परोक्षत्वे न तस्य बुद्धिः अन्यद् वा, प्रयुक्तन्यायस्य समानत्वात्/ तर्हि ज्ञानान्तरग्राह्यत्वात् सिद्धं तद् इति चेत्; अत्राह --- स्वत इति/ अत्रायम् अभिप्रायः --- यथा खलु मीमांसकस्य परोक्षज्ञानग्राह्यो ऽर्थो न सिद्धो भवतीति ज्ञानान्तरं कल्पितं तथा परोक्षज्ञानग्राह्यं ज्ञानम् अपि न सिध्यतीति तत्रापि तदन्तरं कल्पनीयम्, अन्यथा द्वितीयम् अपि ज्ञानं न कल्पनीयं भवेत्, तथा च अनवस्थानात् "स्वज्ञानं तदन्तरेणैव गृह्यते प्रमेयत्वात् घटादिवत्" इत्य् अत्रः धर्मिहेतुदृष्टान्तासिद्धिः/ अथ तज्ज्ञानं स्वतःसिद्धम् इष्यते; तर्हि धर्म्यादिग्राहकप्रमाणबाधितत्वात् कालात्ययापदिष्टो हेतुः स्यात्/ यत् पुनर् उक्तं परेण --- "ज्ञाने ज्ञानान्तरेण वेद्ये मम घटादिदृष्टान्तो ऽस्ति न स्ववेद्ये जैनस्य" इति; तन् न; अस्य दृष्टान्त एव नास्ति, भवतः पुनः सकलानुमानसामग्र्यभावः/ किञ् च, भवतो ऽपि नीलं "नीलम्" इत्य् अत्र न कश्चिद् दृष्टान्तः/ "प्रत्यक्षसिद्धे किं तेन इत्य् अपि समानम्/ यथा खलु नीले नीलतया न लोकस्य विवादः तथा अहमहमिकया प्रतीयमाने ज्ञाने स्वसंवेदने ऽपि/ यदि पुनर् अयं निर्बन्धः --- अनुमानम् अन्तरेण न तत्सिद्धिः, तद् अपि न दृष्टान्तम् अन्तरेण इति; सो ऽपि न, सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्" इत्यादिवत् "अर्थज्ञानं स्वग्रहणात्मकम् अर्थग्रहणात्मकत्वात्, यत् पुनः स्वग्रहणात्मकं न भवति तद् अर्थग्रहणात्मकम् अपि न भवति यथा अर्थान्तरम्" इत्य् एतावतैव प्रयोजनपरिसमाप्तेः/ तत् सूक्तम् --- "स्वतःसिद्धम्" इति/ नन्व् एवम् अपि कारिकायां वृत्तौ च "dRSTa"vacanaM स्पष्टार्थं कर्तव्यं न "siddha"vacanam इति चेत्; तन् न; (p. 100) निर्विकल्पस्वसंवेदनदृष्टम् अपि "दृष्टम्" इत्य् आशङ्का न निवर्तेत, न च तत् प्रमाणम्/ ज्ञापकं हि प्रमाणम् इष्यते, न च तद् एवम्, अन्यथा दानहिंसाविरतिचेतसां स्वर्गप्रापणसामर्थ्यं स्वर्गादिफलज्ञापकं भवेत्, न चैवम् इति प्रतिपादयिष्यते/ विषयदर्शनवादिना सिद्धवचने पुनः क्रियमाणे सिद्धं "निर्णीतम्" इति गम्यते, सिद्धः पक्षो निर्णीतः इति प्रसिद्धिदर्शनात्/ ततः साधूक्तम् --- "स्वतःसिद्धं प्रमाणम्" इति/ कुत एतद् इति चेत्? अत्राह --- सिद्धिः इत्यादि/ सिद्धिः तत्त्वनिर्णीतिः/ अस्याः पर्यायम् आह --- अविप्रतिपत्तिः अव्युत्पत्तिसंशयविपर्यासलक्षणाज्ञाननिवृत्तिः/ अनेन "अधिगतिः तत्फलम्" इति वचनात् तन्मात्रं सिद्धिः इत्यादि शङ्कां निवर्तय्ति/ तथा अत्र सिद्धिः, सा किम्? इत्य् अत्राह --- प्रमितिः प्रमाणफलम्/ एतेन सर्वेण "सिद्धौ" इत्य् एतद् व्याख्यातम्/ सा यतः यस्मान् निष्ठात् सम्पद्यते समाप्तिं प्रतिपद्यते त वस्तु प्रमाणम्/ अत्र "सिद्धसाधनम्" इत्य् अपरे/ तान् प्रत्युत्तरम् आह --- तत् पुनः इत्यादि/ ततः तन्निष्ठात् "पुनः" इति भावनायाम् स्वभावपरभावयोर् यावतोः यत्परिमाणयोः अनेन "छद्मस्थज्ञानम् अंशेन प्रमाणम्" इत्य् उक्तं भवति/ तयोः किम्? साधनं साधकम् यावतोर् इति वचनात् तावतोः "प्रमाणम्" इति गम्यते "यत्तदोर्नित्यः सम्बन्धः" इति न्यायात्/ तत् किम्? इत्य् आह --- अन्यानपेक्षम् इति/ व्याख्यातम् एतत्/ कुत एतत्? इत्य् अत्राह --- प्रमात्मत्वात्/ प्रमा प्रमाणं तद् आत्मा स्वभावो यस्य तस्य भावात् तत्त्वात्/ एतद् उक्तं भवति --- प्रमाणं करणम्, तच् च साधकतमम्, न च सिद्धिफलं प्रत्यन्यापेक्षं तद् युक्तम् इति/ ननु मा भूत् नैयायिकादिकल्पितम् अन्यापेक्षं ज्ञानं प्रमाणं सौगतविकल्पितं तद्विपरीतं स्याद् इति चेत्; अत्राह --- न पुनः इत्यादि/ स्वसंवित्तेः एतन्मात्रं निर्णयरहितं स्वसंवेदनं तत् न पुनः नैव स्वभावपरभावयोः प्रमाणम् इति/ कुत एतत्? इत्य् अत्राह --- अतिप्रसङ्गात् इति/ स्वापमदगर्भाण्डमूर्च्छितस्ववेदनम् अपि प्रमाणं भवेद् अविशेषात्/ ननु किम् उच्यते "अविशेषात्" इति, यावता विशेषो ऽस्ति इति चेत्; अत्राह --- सर्वचित्तचैत्तानाम् इत्यादि/ सर्वाणि जाग्रत्सुप्तमूर्च्छितादिसम्बन्धीनि यानि चित्तानि नीलादिज्ञानानि चैत्तानि सुखादिविकल्पवेदनानि तेषाम् आत्मनः स्वरूपस्य संवेदनं प्रत्यक्षं कल्पनापोढाभ्रान्तत्वाभ्यां प्रमाणम् कथम्भूतम्? इत्य् आह --- हित इत्यादि/ "सम्यग्ज्ञानपूर्विका सकलपुरुषार्थसिद्धिः" [न्यायबिन्दु 1.1] इति वचनात् हितं स्रगादि, अहितं विषादि तयोः याथासंख्येन प्राप्तिश् च परिहारश् च तयोः समर्थम्, इच्छतां सौगतानां स्वापोप् सुस्वप्नदर्शिन्य् अवस्था, प्रबोधः तस्मात् उत्थितचित्तदशा (p. 101) तयोः अधिकरणयोः को विशेषः न कश्चिद् भेदस् तस्य संभाव्यते, साक्षात्सम्प्रतिपत्तेर् अभावाविशेषाद् इति मन्यते/ यतः यस्मात् विशेषात् स्वापादौ आदिशब्देन मदादिपरिग्रह्ः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् न भवेत्/ "यतः" इति वा आक्षेपे, स्याद् एव इति/ एतेन परस्य जाग्रत्सुप्तसुषूप्तमृतावस्थाचतुष्टयाभावं दर्शयति/ स्यान् मतम् --- स्वापादौ तेषाम् अनुपलम्भेन असत्त्वात् कथम् अयं दोषः? इत्य् अत्राह --- न हि इत्यादि/ हिर् यस्मात् न स्वपादौ चित्तचैतसिकानाम् अभावं प्रतिपद्यमानात् प्रति यद् दर्शयति तत् प्रमाणम् अस्ति यावान् कश्चित् प्रतिषेधः स सर्वो ऽनुपलब्धेः, सा च प्रबोधे ऽपि अस्ति/ अत एवोक्तम् --- "स्वापप्रबोधयोः को विशेषः संभाव्येत" इति/ न च अनैकान्तिकाद् हेतोः साध्यसिद्धिः अतिप्रसङ्गाद् इति मन्यते/ किञ् च, तदनुपलब्धिः स्वसम्बन्धिनी, परसम्बन्धिनी वा स्यात्? स्वसम्बन्धिनी चेत्; सा उपलब्धिनिवृत्तिरूपा यदि; कथम् अतस् तदभावसिद्धिः? इतरथापि तन्निवृत्तिस् तदभावज्ञापिका स्यात्/ ज्ञाता च सा तज्ज्ञापिका ज्ञापकत्वात् धूमवत्/ तज्ज्ञप्तिश् च यदि तदन्तरात्; अनवस्था/ उपलब्ध्यन्तरस्वभावा चेत्; तत्र तदन्तरभावे कथं चित्तचैतसिकानाम् अभावः/ तदभावो ऽपि यदि तुच्छः; समयान्तरगमनम्/ स्वापादिशरीरादिस्वभावत्वे; तदप्रतिपत्तौ न तदभावनिश्चयः/ न खलु भूतलाग्रहणे तत्र घटाभावग्रहणम् अस्ति/ यदि पुनः जाग्रत्प्रबोधज्ञानं तदनुपलब्धिः, एवम् अपि न तर तदभावसिद्धिः, अन्यथा इहलोकप्रत्यक्षात् परलोकाभावः सिध्येत्/ तन् न स्वसम्बन्धिनी/ परसम्बन्धिनी चेत्; सापि तदा अदृश्यानां तेषां कथम् अभावम् अवैति इति, सन्तानान्तरासिद्धिप्रसङ्गात्/ अथ अवस्थाचतुष्टयान्यथानुपपत्तितः तत्र तदभावसिद्धिः; तत्रेदं चिन्त्यते --- यथा परपरिकल्पितस्य आत्मनो ऽसिद्धौ न तेन आत्मजीवच्छरीरं सात्मकं सिध्यति इति, तथा निर्विकल्पकचित्तचैतसिकानाम् अभावः/ तदभावासिद्धौ न तदपेक्षे जाग्रत्सुप्तदशे सिध्यतः, तथा तन्निवृत्त्यपेक्से मृतसुषुप्तदशे अपि/ तर्वादौ चैतन्यासिद्धौ विज्ञानेन्द्रियायुर्निरोधलक्सणमरणासिद्धिवत् चतुस्टयम् असिद्धम्/ व्यवहारिणः सिद्धं चेत्; यदि प्रमाणतः; प्रकृतो दोषः/ एवम् एव; इत्य् अपि वार्तम्; वृक्षादौ मरणम् अपि तथा सिद्धम् अस्तु/ यत् पुनर् एतत् --- एवं विचारणे प्रतिभासाद्वैतम् अवशिष्यते इति; तत्रापि "चित्रप्रतिभासाप्य् एकैव बुद्धिः" [प्रमाणवार्त्तिकालंकार 3.220] इत्यादि वचनात् चित्रैकज्ञानरूपेण यदि तेन परितोषः; क्रमभाविसुखदुःखाद्यात्मनापि परितोषः क्रियताम्/ अथ एकानेकविकल्पशून्येन; तत्रापि सकलप्रतिभासशून्येन क्रियताम् इति चर्चितम्/ ततः स्थितम् --- न हि इत्यादि/ सन्तु तर्हि तत्रापि तानि इति चेत्; अत्राह --- न च इत्यादि/ न च नैव तेषां चित्तचैतसिकानां तदा स्वापादिदशायाम् आत्मसंवेदनं मुक्त्वा सतां विद्यमानानां लक्षणान्तरम् अस्ति (p. 102) स्वसंवेदनलक्षणत्वाज् ज्ञानस्येति मन्यते/ यतो लक्षणान्तरात् प्रत्यक्षलक्षणं ततस् तेभ्यो निवर्तेत/ ननु भवतो ऽपि न तदा तद्भावो ऽस्ति; आत्मनो ऽपि निवृत्तिप्रसङ्गात्/ सतां च तेषां स्वपरावभासित्वं मुक्त्वा न लक्षणान्तरम् अस्ति ततः समानो दोषः इति चेत्; अत्राह --- स्वापादि इत्यादि/ स्वापादौ स्वस्यैव संवेदनं स्वापादिस्वसंवेदनम् तस्य जाग्रत्चित्तचैतसिकानां यः क्षणक्षयादिस्वभावः, आदिशब्देन निरंशत्वस्वर्गादिप्रापणसामर्थ्यादिपरिग्रह्ः तस्य यत् स्वसंवेदनं ग्रहणं तस्य च न किञ्चिद् विशेषम् अन्तरं संप्रेक्षामहे, यतः तत् क्षणक्षयादिस्वभावसंवेदनम् अनुपलक्षितम् आस्ते तथा स्वापादिस्वसंवेदनम् अपि इति भावः/ कुत एतद् इति चेत्? अत्राह --- साक्षात् इत्यादि/ साक्षात् प्रत्यक्षतः या संप्रतिपत्तिः निर्णीतिः तस्या उभयत्र यो भावः तस्य अविशेषाद् अन्यथा क्षणक्षयादिभावानुमानम् अनर्थकम्/ लिङ्गात् संप्रतिपत्तिः उभयत्र, एकत्र सत्त्वादेः अन्यत्र व्यापारव्याहारात् इत्य् अभिप्रायः/ यदि पुनर् मतम् --- पावकात् दृष्टो ऽपि धूमः यथा पुनः धूमाद् एव दृश्यते, तथा चित्ताद् दृष्टो ऽपि व्यापारादिः पुनः व्यापारादेर् एव दृक्ष्यत इति कथं ततस् तत्र स्वसंवेदनसिद्धिर् इति? तत्रोच्यते "अन्यधियो गतेः" इत्य् अनर्थकं भवेत्, तद्गत्युपायविरहात्/ शक्यं हि वक्तुम् --- पावकवत् निवृत्ते ऽपि जन्मान्तरचेतसि इहजन्मनि सर्वदेहान्तरेषु व्यापारादेर् एव व्यापारादिर् इति न तदर्थं शास्त्रप्रणयनम्/ कथं चैवंवादिनो जलाद्याकारविशेषदर्शनात् भाविन्याम् अर्थक्रियायां तदर्थिनो नियमेन प्रवृत्तिः? कदाचित् तस्याः दृष्टो ऽपि तदाकारविशेषः पुनस् तत एव स इत्य् आशङ्कानिवृत्तेः/ तथा रूपादे रसो दृष्टो ऽपि रसाद् एव स भवेत् इति कथम् इदम् अनुमानम् --- "एकसामग्र्यधीनस्य" [प्रमाणवार्त्तिक 3.18] इत्यादि/ एतेन स्वभावविरुद्धोपलब्ध्यादिकं चिन्तितम्, न्यायस्य समानत्वात्/ एवं प्रत्यक्षम् अपि चिन्त्यम्/ तद् अपि प्रथमनीलार्थात् तदाकारं पुनः तत एव आसंसारम् इति अभ्रान्तग्रहणम् अनर्थकम्/ व्यवहारी तथा न मन्यते; किं पुनर् असौ स्वापादौ चैतन्याभावं मन्यते? तथा चेत्; मृतवत् तत्रापि दाहादिसाहसम् आचरेत्/ एतेन नैयायिकादिर् अपि तत्राभावं कल्पयन् निरस्तः/ कुतो वा प्रतिबोधे आत्ममनःसंयोगादिः? आस्तां तावद् एत/ जाग्रद्विज्ञानात्; इदम् अपि आस्ताम् इति यत् किंचिद् एतत्/ न केवलं तद्विशेषासंप्रेक्षणे स्वापादौ स्वसंवेदनम् अनुपलक्षितं सिध्यति अपि तु इदं दूषणान्तरं दर्शयन्न् आह --- तथा च इत्यादि/ तथा तेन तद्विशेषासंप्रेक्षणप्रकारेण वा चशब्दः (p. 103) अवधारणे तथैव इति/ स्वं च अर्थश् च ताव् एव विषयौ गोचरौ तयोः प्रमाणम् इत्य् अभिमतं जाग्रद्दशायां सौगतस्य यद् विज्ञानं तस्य यः क्षणक्षयादिस्वभावः तस्य या संवित्तिः, अगमकत्वात् सापेक्षस्यापि वृत्तेः देवदत्तस्य गुरुभार्यावद् इति/ यदि वा, तस्य क्षणक्षयादेर् ग्राहिणी स्वभावभूता संवित्तिः इति ग्राह्यम्, तस्याः प्रत्यक्षात्मनो ऽपि निर्विकल्पाया अपि क्षणक्षयाद्यनुमानाप्रमाणताभयात् यद्य् अप्रमाणत्वम् "इष्यते" इत्य् अध्याहारः/ न तर्हि संवित्तेः संवित्स्वरूपस्य प्रत्यक्षता कल्पनापोढाभ्रान्तता प्रमाणम्/ ननु तस्याः प्रत्यक्षता नास्ति/ ततः कथं सा प्रमाणम् इति चेत्? अत्राह --- यदि इत्यादि/ यदि, पुनः इति वितर्के, संवित्तिः तथैव स्वसंवेदनप्रकारेणैव सत्य् अपि विद्यमानापि प्रत्यक्षं न स्यात् कल्पनापोढाभ्रान्तस्वभावा न भवेत् प्रमाणं वा संवादिनी वा न स्यात्, प्रमाणलक्षणं ततः "सर्वचित्तचैतसिकानाम् आत्मसंवेदनं प्रत्यक्षं प्रमाणम्" [न्यायबिन्दु 1.14] इत्येवंरूपाद् अन्यथैव व्यवस्थापनीयम्/ कथंभूतम्? इत्य् अत्राह --- यत् प्रमाणलक्षणम् अतिव्यापकं न भवेत् स्वापादिसंवेदने यन् नास्ति इत्य् अर्थः/ ननु उक्तम् एव --- "यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता/" "प्रवर्तकं प्रमाणम्" [प्रमाणवार्त्तिकालंकार पृष्ठ 151, 22] इति च वचनं स्वापादौ क्षणक्षयादौ वा तद् अस्ति इति चेत्; अत्राह --- तथा च इत्यादि/ तथा च परपरिकल्पितप्रकारेण च सर्वं प्रत्यक्षादि प्रमाणं स्वभावे स्वस्वरूपे परभावे परौरूपे वा कथञ्चिद् एव सच्चेतनादिनीलादिरूपेणैव न क्षणक्षयादिरूपेण प्रमाणम्/ अत आह --- न सर्वथा इति सिद्धम्/ येन अभ्यासदशायां भाविनि प्रवर्तकत्वात् प्रत्यक्षं प्रमाणम् इष्टम्, तस्यापि तद्रूपादाव् एव प्रमाणं न दृश्यप्राप्यविवेके स्वयं विषयीकृते ऽपि, तयोर् एकत्वाध्यवसायो ऽन्यथा न स्यात् विरोधात्/ सतो ऽविषयीकरणे "एकस्यार्थस्वभावस्य" [प्रमाणवार्त्तिक 3.42] इत्यादि विरुध्यते/ अत्रैव दूषणान्तरम् आह --- चक्षुरादि इत्यादि/ न केवलं सर्वचित्तचैतसिकानाम् आत्मसंवेदनस्य, अपि तु चक्षुरादिज्ञानस्यापि आदिशब्देन श्रोत्रादिज्ञानपरिग्रहः सर्वथा क्षणक्षयादाव् इव नीलादाव् अपि परतः विकल्पात् प्रामाण्ये अङ्गीक्रियमाणे कुतः न कुतश्चित् ततः चक्षुरादिज्ञानात् अर्थं परिच्छिद्य प्रवर्तमानस्य पुनः पश्चाद् अविसंवादः/ कुत एतत्? प्रवर्तनस्यैवासंभवात् "ततः" इत्य् अनेन सम्बन्धः/ परत एव प्रवर्तनसंभवाद् इति मन्यते/ पुनर् अत्रैव दूषणान्तरम् आह --- क्षणक्षयादि इत्यादि/ क्षणक्षयादौ आदिशब्देन परिमण्डलादौ विसंवादे ऽपि "चक्षुरादिज्ञानस्य" इति सम्बन्धः/ नीलादौ प्रमाणत्वे अङ्गीक्रियमाणे मृगतृष्णादिज्ञानस्यापि न केवलम् अन्यस्य/ कथम्भूतस्य? सलिलादिविसंवादिनः शुक्लादिस्वभावाविसंवादात् कथञ्चित् न सर्वात्मना प्रमाणत्वं परीक्षायाः युक्तेः सकशात् प्रतिष्ठापयितुं युक्तम्/ स्यान् मतम् --- मृगतृष्णादिज्ञानम् अविकल्पकम् अभ्रान्तं न तत्सलिलादिविषयं कथं तस्य तत्र विसंवादः, अन्यथा नीलज्ञानं पीते विसंवादि भवेत्/ यच् च सलिलादिज्ञानं न तन्मृगतृष्णादिज्ञानं (p. 104) तृष्णादिज्ञानं तोयादिविभ्रमस्य मानसत्वोपगमाद् इति; न; तत्र ज्ञानद्वयानुपलक्षणात्/ तथापि तत्कल्पने ऽप्य् युक्तम्/ शक्यं हि वक्तुम् --- चन्द्रम् एकं पश्यतो ऽपि द्विचन्द्रभ्रान्तिर् इति इत्यादि/ ननु मृगतृष्णाज्ञानेन शुक्लादिस्वभावाग्रहणात् कथं तत्र तदविसंवादो यतः कथञ्चित् प्रमाणं स्याद् इति चेत्? अत्राह --- अन्यथा इत्यादि/ अन्यथा उक्ताभावप्रकारेण तद्दर्शिनो मृगतृष्णादिसलिलदर्शिनः पुरुषस्य सुप्तत्वाविशेषप्रसङ्गात् कथञ्चित् तस्य प्रामाण्यं प्रतिष्ठापयितुं युक्तम्/ दृश्यमानस्यापि शुक्लादिस्वभावस्य अदर्शनकल्पने सलिलादिप्रतिभासे कः समाश्वास इति? दृष्टान्तद्वयस्य किं प्रयोजनम् इति चेत्? उच्यते --- यदा एकस्मिन्न् अपि विज्ञाने तस्मिन् सलिलादिप्रतिभासं परो ऽभ्युपगच्छति न शुक्लाअदिप्रतिभासं तदा उक्तन्यायेन सलिलादिप्रतिभासस्यापि निह्नवात् सुप्तेन अस्वप्नदर्शिनो ऽविशेषप्रसङ्गात् इत्य् उच्यते/ यदा पुनः शुक्लादिस्वभावविषयम् अविकल्पं दर्शनं विशदं सलिलादिगोचरं पुनः सविकल्पम् अपि विशदं मानसं ज्ञानम् अभ्युपगच्छति, तदा निर्विकल्पकस्य सतो ऽप्य् अनुपलक्षणाद् अस्पष्टसलिलादिज्ञानस्यासत्त्वे ऽपि भावात् अन्येनाविशेषप्रसङ्गाद् इत्य् अभिधीयते/ अथ स्वसंवेदनाध्यक्षनिर्णयविचारप्रस्तावे न उपयोगः चक्षुरादिज्ञानस्य येन तद् अत्र विचार्यते इति, स्वरूपे स्वसंवेदनाध्यक्षं कथञ्चिद् एव न सर्वथा इत्य् अत्र निदर्शनार्थम्/ अत एवोक्तम् --- स्वभावे वा परभावे वा इत्य् अर्थः/ साम्प्रतं ज्ञानान्तरवेद्यज्ञानैकान्ते यद् दूषणं सौगतस्य प्रसिद्धं तद् एव --- "यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता" इत्य् अत्रापि प्रदर्श्य स्वतः स्वरूपव्यवसायात्मकं सर्वं ज्ञानं प्रसाधयन्न् आह --- यथैव हि इत्यादि/ यथैव येनैव हि प्रकारेण परतः ज्ञानान्तरात् प्रामाण्यम् आद्यस्य ज्ञानस्य स्वार्थव्यवसायः "प्रामाण्यं चेतसां स्वार्थव्यवसायः" इति वचनात् इति एवम् एकान्ते यौगकल्पिते अनवस्थानात् ज्ञानान्तरे ऽपि तदन्तरापेक्षणात् अप्रतिपत्तिः "स्वार्थयोः" इत्य् अध्याहारः/ तथैव तेनैव प्रकारेण सर्वज्ञानानां सविकल्पकनिर्विकल्पकचेतसां स्वतः आत्मना स्वभावानिश्चयैकान्ते स्वभावस्य स्वरूपस्य अनिश्चयैकान्ते अङ्गीक्रियमाणे अनवस्थानाद् अनवस्थितेः अप्रतिपत्तिः स्वार्थयोर् 'वगन्तव्या/ एतद् उक्तं भवति --- यथा आद्यं दर्शनं स्वभावे व्यवसायसामर्थ्यविधुरम् उत्पन्नम् अपि अनुत्पन्नकल्पम् इति "यत्रैव जनयेद् एनाम्" इत्याद्य् उक्तम्, तथा तत्स्वभावे समुत्पन्नापि विकल्पबुद्धिः स्वतः स्वव्यवसायसामर्थ्यविधुरा इति उत्पन्नाप्य् अनुत्पन्नकल्पा इति तत्स्वभावव्यवसाये ऽपि तदन्तरान्वेषणं तत्रापि तदन्तरान्वेषणम् इत्य् अनवस्था/ ततः तस्माद् अनन्तराद् दोषात् सर्वज्ञानानां स्वरूपव्यवसायात्मकत्वं "अवगन्तव्या" इत्य् अनेन जातनपुंसकलिङ्गपरिणामेन सम्बन्धात्/ तत् किं करोति? इत्य् अत्राह --- निर्विकल्पेत्यादि निर्विकल्पं च तत् प्रत्यक्षलक्षणं च तत् कर्मतापन्नं निराकरोत्य् एव/ केषां सम्बन्धि? इत्य् अत्राह --- चित्तचैतसिकानाम् इति/ स्यान् मतम् --- स्वरूपव्यवसायात्मकत्वाभावे किम् अनुपपन्नं यदर्थं तत् साध्यते? इत्य् अत्र उत्तरम् आह --- स्वसंवेदनम् इत्यादि/ स्वस्य आत्मनः संवेदनं ग्रहणम् तदन्तरेण अर्थग्रहणानुपपत्तिवत् (p. 105) स्वरूपव्यवसायम् आत्मनिर्णयम् अन्तरेण विषयस्य स्वार्थलक्षणस्य व्यवसायानुपपत्तिश् च उक्ता/ अनेन "अङ्गीकृतात्मसंवित्तेः" [सिद्धिविनिश्चय 1.18] इत्यादिना परहृतं चोद्यं कृतम् इति दर्शयति/ उक्तम् अर्थम् उपसंहरन्न् आह --- तन् नायम् इत्यादि/ यत एवं "स्वपरविषयप्रमाणाभिमतविज्ञानस्य" इत्यादि "सुप्तत्वाविशेषप्रसङ्गात्" इत्यन्तं च व्यवस्थितं तस्मात् नायम् एकान्तो वः संवित्तिः बुद्धिः सर्वा निरवशेषा सर्वज्ञसन्ततिवद् अन्यापि स्वरूपम् आत्मानं वेदयत्य् एव वेदय्ति तस्य किञ्चिन् न वेदयति इत्य् एवकारार्थः/ कथम्भूता? इत्य् अत्राह --- संवित्स्वभावापि सती इति/ यद् उक्तं धर्मोत्तरेण --- "द्विविधा भ्रान्तिः --- लौकिकी द्विचन्द्रादिग्रहणात्मिका/ शास्त्रीया च ग्राहकसंवित्तिभेदलक्षणात्मिका च" तस्या अभावप्रसङ्गात्/ तथा हि --- सच्चेतनादिस्वरूपवत् तद्विभ्रमविवेकम् अपि यद्य् आत्मनः सा वेदयति कुतः तद्भ्रान्तिः? इतरथा नीलज्ञानस्य पीते सा भवेत्/ एतेन लौकिकी भ्रान्तिर् निरस्ता; तस्या ग्राह्याकाराभावे अभावात्, तन्निबन्धनत्वात्/ अत्रापरः प्राह --- भ्रान्तेर् अभावो न दोषाय सौगतस्य तदभ्युपगमाद् इति; तन् न; यथाप्रतिभासं तत्त्वोपगमे जैनदर्शनप्रसङ्गात्/ तथा च सति भवतः किं सिद्धम्? इत्य् अत्राह --- व्यवसाय इत्यादि/ "तन्नायम् एकान्तः" इत्य् एतद् अत्रापि अनुवर्तते/ ततो ऽयम् अर्थः --- यतः परकीया संवित्तिः एवंविधा तत् तस्माद् व्यवसायात्मकत्वात् इति हेतोर् एव वा संवित्तिः स्वरूपं विषयरूपत्वात् सर्वथा व्यवस्यति इत्य् अयं नैकान्तः "भ्रान्तेर् अभावप्रसङ्गात्" इति सम्बन्धः/ यथैव हि वैशेषिकस्य संवित्तिः व्यवसायात्मिका "अयम्" इत्य् एवं परामृश्यमानं धर्मिणं व्यवस्यति तथैव यदि तस्य स्थाणुत्वपुरुषत्वयोः अन्यतरविवेकं स्वभावभूतम्, अन्यथा स्वभावाव्यवस्थाप्रसङ्गात्, व्यवस्यति; कुतः संशयादिव्यवस्था अतिप्रसङ्गात्? एवं सर्वस्य एकान्तवादिनः आत्मनैकवाक्यतां समर्थिताम् उपसंहरन्न् आह --- तथा च तेन प्रकारेण च सर्वैकवाक्यभावे स्वं च अर्थश् च स्वो वा अर्थः तयोः तस्य वा अनुभवश् च इतरश् चाननुभवः ताव् एव स्वभावौ लक्षणं स्वरूपं बिभ्राणं दधानम्/ किं तत्? विज्ञानम्/ एतत् सौगतम् उद्दिश्य उक्तम्, स्वपररूपव्यवसायेतरस्वभावं वा स्वपररूपयोः व्यवसायो निर्णयः इतरो ऽनिर्णयः ताव् एव स्वभावः स्वरूपं तं वा बिभ्रानम्/ एतत् वैशेषिकम् उद्दिश्य कथितम्/ तद् अनेकान्तम् अन्तरेण कथं न कथञ्चिद् उपपनीपद्येत/ उपसंहारम् आह --- तद् इत्यादिना/ यत एवं तत् तस्मात् अविकल्पदर्शनं न विद्यते विकल्पः स्वपरौरुपव्यवसायो यस्य सौगतादिकल्पितदर्शनस्य तत् तथोक्तम्, न स्वपरभावयोः प्रत्यक्षं सत् प्रमाणम्/ कुत एतत्? इत्य् अत्राह --- स्वयम् इत्यादि स्वयम् आत्मना अनुभूतो गृहीतो यः स्वभावः स्वरूपम् स्वो वा भावो ग्राह्यः पदार्थात्मा, तस्यापि न केवलम् अन्यस्य सर्वथा क्षणिकादिप्रकारेणेव नीलादिप्रकारेणापि/ यदि वा, विकल्पानुभवान्तराभावापेक्षाभावप्रकारेणेव तदपेक्षाप्रकारेणापि अननुभूतकल्पत्वात्/ (p. 106) ननु मा भूत् नैयायिकादिदर्शनं प्रत्यक्षं सत् प्रमाणं स्वग्रहणसामर्थ्यवैधुर्येण घटादिवद् अचेतनत्वात् न सौगतदर्शनं तत्सामर्थ्यभावेन चेतनत्वादिति चेत्; अत्राह --- चेतनत्वे ऽपि इत्यादि/ अपिः संभावनायाम्, भावतः तत्र चेतनत्वासिद्धेः, तस्मिन्न् अपि/ "स्वयम् अनुभूतस्यापि सर्वथा "अनौभूतकल्पत्वात्" इति सम्बन्धः/ अत्र निदर्शनम् आह --- सुषुप्तादिवत् इति/ चिन्तितम् एतत्/ ननु भावत एव तत्र चेतनत्वे कुतः कारणाद् उच्यते --- "चेतनत्वे ऽपि" इत्य् एतद् इति चेत्; अत्राह --- स्वविषयीकृत इत्यादि/ स्वेन आत्मना विषयीकृते अनुभूते वस्तुनि क्षणिकादिनीलादिरूपे परकल्पिताद् दर्शनप्रमाणात् अनुमानं विकल्पश् च तदन्तरं तदपेक्षित्वात् कारणात् "चेतनत्वे ऽपि" इत्य् उच्यते इति/ ननु प्रमितिसाधकं प्रमाणम्, सा च नीलादौ दर्शनाद् एव जातेति तत्र विकल्पः प्रमाणम् एव न भवति किम् उच्यते "तदन्तरम्" इति चेत्; अत्राह --- तद् इत्यादि/ तदपेक्षणीयस्यैव क्षणिकत्वादौ अनुमानस्यैव नीलादौ विकल्पस्यैव प्रामाण्यं प्रमितिं प्रति साधकतमत्वोपपत्तेः/ तस्यैव "प्रामाण्यम्" इति मन्यते/ अथ प्रमितिं प्रति साधकतमस्य विकल्पस्य हेतुत्वाद् दर्शनम् अपि तां प्रति साधकतमम् उच्यते/ तद् उक्तम् अर्चटेन --- "पक्षधर्मतानिश्चयः प्रत्यक्षाज् जायते इति पक्षधर्मतानिश्चयः प्रत्यक्षत इत्य् उच्यते" इति/ तरोत्तरम् आह --- तत्कारणत्वे ऽपि इत्यादि/ "अभेदात् सदृशस्मृत्याम्" [सिद्धिविनिश्चय 1.6] इत्यादिवचनात् दर्शनस्य विकल्पकारणत्वं नास्ति, अत एव "तत्कारणत्वे ऽपि" इति, अपिशब्दः संभावनायाम्/ सन्निकर्षादेर् इव तद्वत् मुख्यतः प्रमाणतानुपपत्तेः न अविकल्पदर्शनं प्रमाणम्/ उपचारतः तदुपपत्तिः स्याद् इति चेत्; अत्राह --- उपचारत इत्यादि/ उपचारात् सन्निकर्षादेः "प्रमाणम्" इति प्रकारेण व्यपदेशाविघातात्/ ननु व्यवहारे अन्यत् प्रत्यक्षं प्रमाणं नास्ति, अविकल्पदर्शनस्यैव मुख्यतः प्रमाणतोपपत्तिः इति; अत्राह --- यतः इत्यादि/ प्रभृतिशब्दो ऽयम् आद्यर्थो घिसंज्ञः/ ततो ऽयम् अर्थः --- यतः प्रभृति यस्मात् आदितः विज्ञानात् पुरुषस्य प्रवृत्तिः तस्य व्यवसायात्मनः विज्ञानस्य मुख्यतः प्रमाणत्वोपात्तिः नाविकल्पदर्शनं प्रमाणम् इति प्रभृतिशब्देन एतद् दर्शयति --- पूर्वम् अकस्मात् सुखहेतोः दुःखहेतोर् वा दर्शने ततः सुखाद्यनुभवने च न पुरुष एवम् अवगच्छति इदं मे सुखसाधनं दुःखसाधनं वा/ यत् पुनर् अत्रेदं चोद्यम् --- सुखादिसाधनदर्शनकाले न सुखादिवेदनम्, तत्काले च न तत्साधनवेदनम्, तत् कुतः सुखादिसाधनयोः हेतुफलभावप्रतीतिर् इति? तत् "प्रतिभासैक्यनियमे" [सिद्धिविनिश्चय 1.10] इत्यादिना निरस्तम्/ ततः तदवगमात् तस्य संस्कारः, पुनः कालान्तरे तस्य तज्जातीयस्य वा दर्शनात् संस्कारप्रबोधे तत्र स्मृतिः, ततः "तद् एवेदं तत्सदृशम्" इति वा प्रत्यभिज्ञा, अतो ऽपि "यद् इत्थं तद् इयता कालेन सामग्रीविशेषेण वा इत्थंभूतकार्यकारि" इति चिन्ता (p. 107) तर्कः, ततो ऽपि "इत्थं चेदं तस्मात् पूर्ववत् विवक्षितकार्यकारि" इत्य् अनुमानम्, अतः "पुरुषस्य प्रवृत्तिः" इति/ वक्ष्यते चैतद् अत्रैव --- "अक्षज्ञानैर् अनुस्मृत्य" [सिद्धिविनिश्चय 1.27] इत्यादिना/ यत् पुनर् एतत् --- "प्रवृत्तेः फलभावेन असत्त्वान् न कस्यचित् कुतश्चित् प्रवृत्तिः" इति; तद् युगपद् इव च क्रमेणापि चित्रैकज्ञानसंभवेन प्रत्यक्षबाधितम् इति/ ननु मृगतृष्णादिजलज्ञानाद् अपि पुरुषप्रवृत्तिर् अस्तीति तस्यापि मुख्यतः प्रमाणत्वोपपत्तिः स्याद् इति चेत्; अत्राह --- प्रेक्षापूर्विका इति/ प्रकृष्टा संशयादिरहितेक्षा दर्शनं पूर्वं कारणं यस्याः सा तथोक्ता सम्यग्ज्ञानपूर्विका इति यावत्, विभ्रमसर्वविकल्पातीतत्वाद्येकान्तनिषेधात्/ ननु निर्विकल्पकदर्शनाद् एव तथा पुरुषप्रवृत्तिः, अतः तस्यैव मुख्यतः प्रमाणतोपपत्तिः/ तद् उक्तम् --- "तद्दृष्टाव् एव दृष्टेषु संवित्सामर्थ्यभाविनः/ स्मरणाद् अभिलाषेण व्यवहारः प्रवर्तते॥" [प्रमाणवार्त्तिकालंकार पृष्ठ 24] इति चेत्; अत्राह --- स्वेक्षित इत्यादि/ स्वेक्षिते स्वानुभूते वस्तुनि अन्यानपेक्षस्य व्यवसायात्मनो विज्ञानस्य, अत एव स्मरणादिः नान्यत इति मन्यते/ उक्तं चैतद् अत्रैव --- "व्यवसायात्मनो दृष्टेः" [सिद्धिविनिश्चय 1.4] इत्यादिना/ स्यान् मतम् --- भवतु व्यवसायात्मनो विज्ञानाद् आदितः प्रेक्षापूर्विका पुरुषप्रवृत्तिः तथापि न तस्य मुख्यतः प्रमाणतोपपत्तिः अवस्तुसामान्यविषयत्वेन विसंवादकत्वात्/ तद् उक्तम् --- "विकल्पो ऽवस्तुनिर्भासो विसंवादाद् उपप्लवः/" इति चेत्; अत्राह --- अविसंवाद इत्यादि/ अविसंवादस्य एकम् अन्यनिरपेक्षं भवनं यस्मात् तस्य विकल्पविषयस्य च तत्त्वतो वस्तुत्वाद् इति भावः/ एतद् अर्थम् एवेदं स्वेक्षित इत्यादि/ अत्र चोद्यते --- व्यवसायात्मनो नातीते पुरुषप्रवृत्तिः तस्य अनुभूतत्वात्, न वर्तमाने अनुभूयमानत्वात्/ न हि सुखादौ अनुभूयमाने कश्चित् प्रवर्तते प्रवृत्तेर् अनवस्थाप्रसङ्गात्/ नापि भाविनि; प्रत्यक्षतः तदप्रतिपत्तेः न क्वचित् पुरुषप्रवृत्तिर् इति/ तत्रोत्तरम् --- यतो ऽयम् इत्यादि/ अयं चोद्यकारः प्रज्ञाकरगुप्तः अन्यो वा प्रवर्तेत तथा विचारं कुर्वन्न् अपि न तिष्ठेत्/ कथम्भूतः? अस्खलद्वृत्तिः/ एतद् उक्तं भवति --- यद्य् अयं प्रेक्षाकारी नियमेन प्रवृत्तिविषयं नास्ति इति पश्येत् न तत्र नित्यवद् अस्खलद्वृत्तिः प्रवर्तेत, न चैवं सुपरीक्षक विचारं कुर्वन्न् अपि न तिष्ठेत् कथंभूतः अस्खलद्वृत्तिः/ एतद् उक्तं भवति सुपरीक्षकस्यापि जलादौ प्रवृत्तिदर्शनात् अतः तत्कारी तद्द्वेषी चेति उपेक्षाम् अर्हति इति/ क्व प्रवर्तेत इति चेत्? अत्राह --- हित इत्यादि/ निमित्तयोः द्विवचनम् एत, तेन हितस्य ओदनादेः प्राप्तौ प्राप्तिनिमित्तम् आहितस्य विषादेः परिहारे परिहारनिमित्तम्/ न चैतच् चोद्यम् --- सुखदुःखयोर् अप्रतिपत्तौ न तत्कारि हितम् अहितं वा ज्ञातुं शक्यत इति; तथा अनुमानाप्रतिपत्तौ न लिङ्गस्य तद्धेतुत्वं प्रतीयते इति न तदर्थी तत्रापि प्रवर्तेत अतो ऽनुमानानुदयात् (p. 108) कुतः स्वयं तत्त्वम् अवबुध्येत परं वा बोधयेत्? स्वसंवेदनाध्यक्षस्य अनंशस्य विवादगोचरापन्नत्वात्/ तद् अयं भाव्यनुमानम् अप्रतियन्न् अपि लिङ्गस्य तद्धेतुताम् अवैति न पुनः तथाविधं सुखादिकम् अप्रतियन् ओदनादेः तद्धेतुताम् इच्छतीति स्वेच्छावृत्तिः/ कथं प्रवर्तते इति चेत्? अत्राह --- सङ्कर इत्यादि/ यस्य प्राप्तिः तस्य परिहारः यस्य परिहारः तस्य प्राप्तिः इति सङ्करः, प्राप्तिविषये परिहारः परिहारविषये च प्राप्तिर् एव व्यतिकरः, तयोः व्यतिरेकेण अभावेन यतो यस्मात् ततः "यतः प्रभृति" इत्यादि सुस्थम्/ अत्र अपरः सौगतः प्राह --- "यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता" इति धर्मोत्तरस्य मतम् एतत्/ तच् च ययैव युक्त्या अस्माभिर् निरस्तं तयैव जैनैः इति सिद्धोपस्थायित्वं तेषाम्, दर्शनं तु विकल्पनिरपेक्षं प्रमाणम्/ यद्य् अप्रमाणं विकल्पः कथं दर्शनेन अपेक्ष्यते? प्रमाणत्वे प्रमाणसंख्याव्याघात इति/ तत्रोत्तरम् आह --- विषदर्शनवद् इत्यादि/ विषदर्शनवद् अज्ञस्य दर्शनम् अविकल्पकम्/ न स्यात् प्रमाणं सर्वम् अविसंवादहानितः//24॥ विषम् आलोक्य तत्र अज्ञ इव प्रमाणयति न पुनः व्यवसायात्मकं प्रमाणम् अविसंवादकम् इति लक्षयति चेति विपरीतलक्षणप्रज्ञो देवानांप्रियः सर्वम् एव दर्शनम् अविकल्पकं कथं प्रत्यक्षं विसंवादकं अज्ञस्य विषदर्शनम् इव/ व्यवसायात्मकस्यैवाविसंवादकत्वोपपत्तेः/ तदितरस्याव्यवसायात्मकत्वेन विसंवादात्/ ननु अविकल्पकं सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम्; न च तदविसंवादकम् अपि तु विकल्पकम् एव व्यवसायात्मकत्वात्/ तदविसंवादिनः प्रत्यक्षस्य निर्विकल्पकत्वे क्षणक्षयादिवत् साधनान्तरम् अपेक्षते अनिश्चयाद् इति/ कल्पनापोढम् अभ्रान्तम् अपि दर्शनं विसंवादयत्य् एव यथादर्शनं निर्णयायोगात्/ विशेषाकारेण अर्थानाम् अनवभासनात् सामान्याकारेण च व्यवसायानिर्णयात्/ यथाप्रतिपत्रभिप्रायं प्रमाणलक्षणम् अविसंवादकत्वं प्रमाणान्तराबाधितविषयम् अयुक्तं स्वमतव्याघातात्/ तस्मान् नायम् अविकल्पो ऽनुभवः स्वलक्षणग्राही यथार्थनिर्भासं व्यवसाययितुं समर्थो ऽविसंवादको नाम/ न चाविकल्पितेन स्वभावेन स्वलक्षणव्यवस्थापनं युक्तम् अद्वैतवद् इति भेदाभावात्/ विकल्पानां भेदैकान्ते ऽपि निःस्वभावतोपपत्तेः/ अज्ञस्य विषे अव्युत्पत्तिसंशय विपर्यासोपेतस्य संबन्धि यत् विषदर्शनं स्वानुभूते वस्तुनि संशयविपर्ययकारि अकिञ्चित्करं वा तद् इव विषदर्शनवत् इति, सर्वं चतुर्विधम् अपि, यदि वा सर्वम् अनभ्यासजम् इव अभ्यासजम् अपि दर्शनं न प्रमाणं स्यात् भवेत्/ कथम्भूतम्? अविकल्पकम् "अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना" [न्यायबिन्दु 1.5] तदात्मकं न भवति निरंशार्थविषयम् इत्य् अर्थः/ अत्रायम् अभिप्रायः --- यदि विकल्पनिरपेक्षं स्वतन्त्रं दर्शनं प्रमाणम्; हन्त तर्हि विषाज्ञस्य विषदर्शनं तथाविधम् अनिवारितम् इति तद् अपि प्रमाणं स्यात्/ तथा च सति सन्देहादेः न कस्यचिद् विषे प्रवृत्तिः इति/ (p. 109) यत् पुनः --- "यत्रैव जनयेद् एनाम् अनुमानबुद्धिं तत्रैवास्य प्रमाणता" इति व्याख्यानम्; तद् अप्य् एतेन निराकृतम्; भाविमरणसंबन्धिविषाकारविशेषलिङ्गदर्शनस्य सजातीयस्मरणस्य च अनुमानहेतोः अत्रापि कदाचिद् भावात् अनुमानजननाद् अपि प्रमाणं स्यात्/ न चैवम्, अतो विषदर्शनवद् अज्ञस्य सर्वम् अविकल्पकदर्शनम् अप्रमाणम् इति/ ननु कल्पनात्मकम् अपि विषस्य अन्यस्य च अभ्यासदशायां दर्शनं प्रमाणं दृश्यते, ततः सर्वं दर्शनम् अप्रमाणम् इति वदतो दृष्टबाधनम् इति चेत्; अत्राह --- अविसंवादहानितः इति/ अभ्यासदशायां प्रतिपरमाणुनियमं दर्शनं प्रमाणम् इति यः अविसंवादः अविप्रतिपत्तिः तस्य हानितः सर्वं दर्शनं न प्रमाणम् इति/ यदि वा, दृष्टस्य परमणुमात्रस्य अप्राप्तेः तद्धानितः इति व्याख्येयम्/ विषदर्शनं सोपहासं व्यतिरेकमुखेन विवृण्वन्न् आह --- विषम् इत्यादि/ विषम् आलोक्य दर्शनविषयीकृत्य तत्र प्रमाणयति प्रमाणम् आचष्टे/ किम्? इत्य् अत्राह --- अज्ञ इव इति/ अज्ञो व्याख्यातः स इव अव्युत्पन्नः अव्युत्पत्तिसंशयविपर्यस्तः सौगत इत्य् अभिप्रायः/ तत्र चोक्तं दूषणम्/ किं पुनर् न प्रमाणय्ति? इत्य् अत्राह --- न पुनः इत्यादि/ व्यवसायात्मकं प्रमाणं प्रमाणयति न पुनः/ कथम्भूतं तत्? इत्य् अत्राह --- "अविसंवादकम्" इति/ "प्रमाणम् अविसंवादिज्ञानम्" [प्रमाणवर्त्तिक 1.3] इति एवं लक्षयति च अवधारयति च इति हेतोः विपरीतल्क्षणप्रज्ञो देवानांप्रियः/ यत् प्रमाणं तद् अविसंवादकं न भवति यच् च अविसंवादकं तत् प्रमाणं न वेत्ति इति मन्यते/ मा भूत् तर्हि विषदर्शन्ं प्रमाणं व्यवसायात्मकं वा ज्ञानम् अविसंवादकम् अपि तुदकम् अपि तु दर्शनम् इति चेत्; अत्राह --- सर्वम् एव इत्यादि/ अनेन शेसम् अन्वयमुखेन व्याचष्टे --- सर्वम् एव निरवशेषम् एव दर्शनम्/ कथम्भूतम्? अविकल्पकम् अज्ञस्य संबन्धि/ केन प्रकारेण? कथं प्रत्यक्षं प्रमाणं न कथंचित्/ पुनर् अपि कथम्भूतम्? इत्य् अत्राह --- विसंवादकं "विसंवादकत्वात्" इति गम्यते यथा "सद् अनित्यम्" इत्य् उक्ते सत्त्वाद् इति/ कस्य किम् इव तत् तथाविधम्? इत्य् अत्राह --- अज्ञस्य विषदर्शनम् इव इति/ तथा च प्रयोगः --- सर्वम् एव अविकल्पं दर्शनं न प्रमाणं विसंवादकत्वाद् अज्ञस्य विषदर्शनवत् इति यद् उक्तं परेण --- "विवादगोचरम् अविकल्पं दर्शनं प्रत्यक्षं प्रमाणम् अविसंवादकत्वात्" इति; तत्र हेतोर् विरुद्धतां दर्शयन्न् आह --- व्यवसायात्मकस्यैव इत्यादि/ व्यवसायात्मकस्यैव नान्यस्य इति एवकारार्थः/ निगदितं विना अविसंवादकत्वोपपत्तेः/ ननु यद् उक्तं "सर्वम् एव" इत्यादि; तत्र असिद्धो हेतुः; तथाविधदर्शनस्यैव अविसंवादभावाद् इति चेत्; अत्राह --- तद् इत्यादि/ तस्य व्यवसायात्मनो विज्ञानस्य य इतरः अन्यः तस्य विसंवादात् केन कृत्वा? इत्य् अत्राह --- अव्यवसायात्मकत्वेन अवस्तुनिरंशैकान्तगोचरत्वेन/ ननु "अव्यवसायात्मकं दर्शनं विसंवादकम् अव्यवसायात्मकत्वेन" इत्य् उच्यमाने "अनित्यः शब्दः शब्दत्वात्" इत्यादिवत् प्रतिज्ञातार्थैकदेशासिद्धो हेतुर् इति चेत्; आस्तां तावद् एत, उत्तरत्र अस्य विचारयिष्यमाणत्वात्/ (p. 110) स्यान् मतम् --- अविकल्पं दर्शनं यद्य् अपि क्षणक्षयादौ विसंवादकं तथापि नीलादिसुखादौ संवादकम् इति भागासिद्धो हेतुर् इति/ एतद् एव परः दर्शयन्न् आह --- ननु इत्यादि/ ननु इति वितर्के/ अविकल्पं च सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम्/ तत्रोत्तरम् आह --- न च इत्यादि/ न च नैव तत् सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादक्ं निर्विकल्पकम्/ किं तर्हि तत्? इत्य् अत्राह --- अपि तु विकल्पकम् एव इति/ कुत एतत्? इत्य् अत्राह --- व्यवसायात्मकत्वात्/ वस्तुसत्सामान्यविशेसात्मकार्थनिर्णयात्मकत्वात्/ न चान्यस्य अविसंवादकत्वधर्मः अन्यस्य इति परिकल्प्य भागासिद्धता हेतोः परिकल्पयितुं शक्या, अन्यथा क्वचित् शब्दादौ सामान्यादिप्रसिद्धम् असत्त्वादिकं परिकल्प्य तथा तद् अपि भागासिद्धम् उद्भावनीयं भवेत्/ तद् विकल्पकम् इति कुतो ऽवगम्यते इति चेत्? अत्राह --- तद् इति/ तस्य सुखादिनीलादिनिरभासस्य अविसंवादिनः प्रत्यक्षस्य निर्विकल्पकत्वे अङ्गीक्रियमाणे क्षणक्षयादिनिर्भासवत् साधनान्तरम् अपेक्षते "प्रत्यक्षम्" इति विभक्तिपरिणामेन सम्बन्धः/ कुत एतत्? इत्य् अत्राह --- अनिश्चयादिवद् इति सुखादिस्वभावस्य प्रत्यक्षेण अनिश्चयाद् इति/ न च तद् अपेक्षते ततो विकल्पकम् एवेति/ ननु यदि नाम साधनान्तरम् अपेक्षते अविकल्पकं दर्शनं नैतावता विसंवादकं साधनान्तरानुग्रहेण सुतराम् अविसंवादकत्वसिद्धेः आगमवत्/ कल्पनापोढाभ्रान्तदर्शनम् इति चेत्; अत्राह --- कल्पनापोढम् इत्यादि/ कल्पनापोढम् अभ्रान्तम् अपि/ अपिशब्दः संभावनार्थ उभयत्र सम्बन्धनीयः/ दर्शने ऽपि "तथा च सति स्वार्थ" [सिद्धिविनिश्चय 1.23] इत्यादिना कल्पनायाः "अन्तःस्वलक्षणस्य द्वयनिर्भासप्रतीतेः" [सिद्धिविनिश्चय] इत्यादिना च विभ्रमस्य व्यवस्थापितत्वात् दर्शनं विसंवादयत्य् एव/ कुत एतत्? इत्य् अत्राह --- यथा दर्शनम् इति दर्शनानतिक्रमेण यथादर्शनम् निर्णयस्य अयोगात्/ यदि यथादर्शनं निर्णयः स्यात् तर्हि तदनुग्रहात् तदविसंवादकं नितरां भवेद् इति युक्तम्, न चैवम् अस्ति इति मन्यते/ न चैतन्निर्विकल्पकम् अविसंवादकम् इति/ अत्रैव युक्त्यन्तरम् आह --- विशेस इत्यादि/ विशेषाकारेण सजातीयेतरविलक्षणकारेण चक्षुरादिबुद्धौ अर्थानां सुखादिनीलादीनाम् अनवभासनात् कारणात् न चैतत् निर्विकल्पकम् अविसंवादकम् इति संबन्धः अपि तु विकल्पकम् एव इत्य् अत्रापि तदाह --- सामान्य इत्यादि/ सामान्याकारेण, चशब्दः विशेषाकारेण इत्य् अस्य समुच्चयार्थः, व्यवसायानिर्णयात् चक्षुरादिबुद्धौ अर्थानाम् अपि तु "विकल्पकम् एव" इति पदघटना/ ननु "अविकल्पकं च सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम्" इत्य् अस्य साधिकां परस्य युक्तिं प्रदर्श्य दूषयन्न् आह --- यथाप्रतिपत्रभिप्रायम् इत्यादि/ प्रमाणस्य लक्षणम् अविसंवादकत्वम् "प्रमाणम् अविसंवादि ज्ञानम्" [प्रमणवार्त्तिक 1.2] इति वचनात्/ कथंभूतं तत्? इत्य् अत्राह --- यथाप्रतिपत्रभिप्रायम् दृश्यप्रापयोर् नैकत्वम्, अन्यथा दृश्यम् एव प्राप्यम् एव वा स्यात्/ तथापि तयोर् एकत्वाध्यवसायाद् "यद् एव दृष्टं तद् एव प्राप्तम्" इति pratipatQNAm अभिप्रायः तस्य (p. 111) अनतिक्रमेण यथाप्रतिपत्रभिप्रायम् न पारमार्थिकम् इत्य् अभिप्रायः/ अथ वा, मरीचिकाजल्वत् सत्याभिमतम् अपि जलं न परमार्थसत्, तथापि अत्र वासनादार्ढ्येन चिरं प्रतिभासानुगमेन "सत्यम् एतत् जलम् अर्थक्रियाकारित्वात् नेतरद् विपर्ययात्" इति तेषाम् अभिप्रायः, तस्य अनतिक्रमेण यथाप्रतिपत्रभिप्रायम्/ यदि वा, जाग्रद्दशावत् स्वप्नदशायाम् अपि दृष्टस्य प्राप्तिः अविसंवादो ऽस्ति इति तज्ज्ञानम् अपि प्रमाणं प्रसक्तम्, तथापि न तया जातपरितोषा जन्तवो जायन्ते इति न सा अर्थप्राप्तिः, जाग्रद्दशायां तु विपर्ययाद् भवति इति तेषाम् अभिप्रायः तस्य अनतिक्रमेण यथाप्रतिपत्रभिप्रायम् इति/ नन्व् एवम् अपि विकल्पकम् अविसंवादकं प्राप्तम्, तत्रैवास्य सद्भावाद् इति चेत् अत्राह --- प्रमाणान्तराबाधितविषयम् इति/ प्रमाणान्तरेण अबाधितो विषयो यस्य तत् तथोक्तम् प्रमाणलक्षणम् इति/ तत् पुनः अविकल्प एव संभवि न विकल्पे, सामान्यादेः प्रमाणान्तरेण बाधनाद् इति; तत्र दूषणम् आह --- अयुक्तम् इति/ एतद् अपि प्रत्यक्षलक्षणम् अयुक्तम्/ कुत एतत्? इत्य् अत्राह --- स्वमतव्याघातात्/ "अन्तर् बहिश् च सर्वं क्षणिकं निरंशम्" इति बौद्धस्य स्वम् आत्मीयं मतं तस्य व्याघातात्/ न हि क्षणिका निरंशाः परमाणवो दृष्टाः प्राप्ता वेति pratipatQNAm अभिप्रायो ऽस्ति, यतः तस्य अनतिक्रमेण तल्लक्षणं युक्तं भवेत्/ यदि च यथाप्रतिपत्रभिप्रायं न पारमार्थिकं तल्लक्षणं कुतः "क्षणिकाः सर्वसंस्काराः" इत्यादिकस्य "नान्यो ऽनुभाव्यो बुद्ध्यास्ति" इत्यादिकस्य च परमार्थतः सिद्धिः समयान्तरवत्? प्रतिभासाद्वैतस्य निषिद्धत्वात् निषेत्स्यमानत्वाच् च अनन्तरम् एव/ प्रमाणान्तराबाधितविषयत्वं च प्रमाणम् अविकल्पदर्शनम् एवेति च चिन्तितम्/ उपसंहारम् आह --- तस्मात् नायम् अविकल्पो ऽनुभवः/ कथंभूतः? स्वलक्षणग्राही यथार्थनिर्भासम् अर्थनिर्भासानतिक्रमेण व्यवसायपितुं व्यवसायं कर्तुं न समर्थः अविसंवादको नाम किन् तु विसंवादक एव/ ननु न व्यवसायकरणाद् अविसंवादकः अपि तु स्वलक्षणग्रहणात्/ व्यवसायो ऽपि तद्ग्रहणात् नापरः, जात्यादिप्रतिभासस्य इन्द्रियज्ञाने निषेधाद् इति चेत्; अत्राह --- न च इत्यादि/ न च नैव अविकल्पितेन अनिश्चितेन स्वभावेन स्वरूपेण स्वलक्षणस्य व्यवस्थापनं युक्तम् उपपन्नम्/ अत्र दृष्टान्तम् आह --- अद्वैतवत् इति/ पुरुषाद्वैतम् इह अद्वैतं (p. 112) गृह्यते न प्रतिभासाद्वैतं तत्र बौद्धस्य विवादाभावात्, तस्य इव तद्वद् इति/ ननु अद्वैतस्वलक्षणयोः अप्रतिभासेतरकृतो विशेषो ऽस्ति अतः "अद्वैतवत्" इत्य् अयुक्तम् इति चेत्; अत्राह --- भदाभावात् इति/ भेदस्य विशेषस्य अभावात् स्वलक्षणस्यापि अप्रतिभासनाद् इति मन्यते/ ततः सूक्तम् --- "अद्वैतवत्" इति/ अथ मतम् --- तदद्वैतं यदि सुखादिनीलादिप्रतिभासात्मकं तर्हि साकारे सौगतदर्शने पुरुष इति नाम कृतं भवेत्, अन्यथा अचेतनं नावभासते इत्य् असति, सुखादिनीलादिसत्त्वे च न तदद्वैतम्, तदसत्त्वे प्रकृते ऽपि तद् अस्तु इति; तत्रोत्तरम् आह --- विकल्पानाम् इत्यादि/ विकल्पानां सुखादिनीलादिभेदानां भेदैकान्ते ऽपि निरंशस्वलक्षणैकान्ते ऽपि न केवलम् अद्वैते निःस्वभावतोपपत्तेः असत्त्वोपपत्तेः, अन्यथाप्रतिभासस्य तत्रापि भावाद् इति भावः, अन्यथा अनेकान्तसिद्धिः इत्य् उक्तम्/ इदम् अपरं व्याख्यानम् --- निरंशस्वलक्षणदर्शनानन्तरभाविनां विकल्पानां यथा स्थूलादिदूरादिभेदा विषयाः तथा निःकलपुरुषदर्शनानन्तरभाविनां तेषां सुखादिनीलादिभेदा विषयाः, तेषां च विकल्पानां भेदैकान्ते ऽपि निःस्वभावतोपपत्तेः/ स्वः आत्मीयः सौगतकल्पितो भावः पदार्थः तस्मान् निष्क्रान्तानां भावः तत्र तस्या उपपत्तेः भेदाभावाद् इति सम्बन्धः/ ततः सूक्तम् --- "अविसंवादकज्ञानं विकल्पकम् एव" इति/ भवत्व् एवं तथापि न तत् प्रत्यक्षम्; मानसत्वेन वैशद्यविरहात्, तथा चोक्तम् --- "न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता/ स्वप्ने ऽपि स्मर्यते स्मार्तं न च तत् तादृग् अर्थदृग्॥" [प्रमाणवार्त्तिक 2.284] इति चेत्; अत्राह --- न चैतद् इत्यादि/ न चैतद् व्यवसायात्मप्रत्यक्षं मानसं मतम्/ प्रतिसंख्यानिरोध्यत्वाद् अर्थसन्निध्यपेक्षणात्//25॥ न हीदं स्वार्थव्यवसायात्मकं मानसं प्रत्यक्षं, गवि सन्निहिते मानसीं गोबुद्धिं विनिवर्त्य तदा अश्वकल्पनायाम् अपि गोर् एव विनिश्चयात्/ स पुनः निश्चयः विकल्पान्तरवद् अर्थसन्निधिं नापेक्षेत/ तस्माद् इदं स्पष्टं व्यवसायात्मकं ज्ञानं स्वार्थसन्निधानान्वयव्यतिरेकानुविधायि प्रतिसंख्यानिरोध्यविसंवादकं प्रमाणम् युक्तम्/ एत सुखादिनीलादिनिर्भासिज्ञानम्/ कथंभूतम्? व्यवसायात्म निर्णयात्मकं मानसं मनोनिमित्तम् न च नैवम् मतम्/ कुत एत? इत्य् अत्राह --- प्रत्यक्षम् इति/ प्रत्यक्षं विशदम् --- इन्द्रियाश्रितं वा यत इदं तन् न मानसम् इति/ तदाश्रितं च अक्षान्वयव्यतिरेकानुविधायित्वात् अन्धादाव् अभावात्/ तथापि मानसत्वे अस्य द्विचन्द्रादिज्ञानस्यापि मानसत्वम् इति व्याहतम् एतत् --- "किञ् चेन्द्रियं यदक्षाणां भावाभावानुरोधि चेत्/ तत् तुल्यम्" [प्रमाणवार्त्तिक 2.296] इति/ (p. 113) अत्रैव युक्त्यन्तरम् आह --- प्रतिसंख्या इत्यादि/ प्रतिसंख्यया प्रतिविकल्पेन अनिरोध्यत्वाद् अनिराक्रियमाणत्वात्/ तथा च प्रयोगः --- एतद् विवादगोचरापन्नं ज्ञानं न मानसम्, प्रतिसंख्यानिरोध्यत्वात्, यत् पुनर् मानसं न तत् प्रतिसंख्यानिरोध्यं यथा गवि सन्निहिते "गौर् अयम्" इति मानसो विकल्पः/ पुनर् अपि तदन्तरम् आह --- अर्थ इत्यादि/ अर्थस्य घटादेः सन्निधिः योग्यदेशाद्यवस्थानं तदपेक्षणात्/ कारिकां विवृण्वन्न् आह --- न हीदम् इत्यादि/ इदं विवादास्पदीभूतं ज्ञानम्/ कथंभूतम्? स्वार्थव्यवसायात्मकम्/ तत् किम्? मानसम् इति युक्तम्/ न हि न खलु/ कुत एतत्? प्रत्यक्षं विशदम् अक्षाश्रितं वा यतः/ इतश् च न मानसम्; इत्य् आह --- गवि इत्यादि/ गवि पशुविशेषे/ कथंभूते? सन्निहिते/ गोबुद्धिम् गौर् अयं महान् शुक्लः दीर्घः अन्यथा वा इत्यादि परामर्शात्मिकां मानसीं विनिवर्त्य तदा तद्विवर्तनकाले गोर् एव विनिश्चयात्/ कस्यां सत्याम्? इत्य् आह --- अश्वकल्पनायाम् अपि न केवलं तदकल्पनायाम् एतद् उक्तं भवति --- यद्य् अयं स्थिरस्थूलसाधारणाकारे गोनिश्चय्ः प्रकृतगोबुद्धिवत् मानसः; तर्हि तद्वद् अश्वकल्पनायां विनिवर्तेत/ न चैवम्, तन् न मानसः/ "विनिश्चयात्" इत्य् अनेन एतद् दर्शयति/ तत्कल्पनाकाले गोदर्शनं यदि अविकल्पकम्; तर्हि क्षणक्षयदर्शनवत् तद्व्यवहारो न भवेत् तद्विकल्पानुत्पत्तेः, युगपद् विकल्पद्वयानभ्युपगमात्/ तस्मात् निश्चयात्मकम् इति/ एवकारेण पुनः एतत् कथयति --- दर्शनमात्रात् तथ गोव्यवहारे क्षणक्षयादिव्यवहारो ऽपि भवेद् विशेषाभावात्/ न चैवम् इति/ ननु यदा गोविनिश्चयो न तदा अश्वविकल्पना, जैनस्य युगपद् उपयोगद्वयानुत्पत्तेर् इति चेत्; मानसं सममुपयोगद्वयं युगप्न् नेष्यते न इन्द्रियमानसे, कथम् अन्यथा न्यायविनिश्चये --- "सहभुवो गुणाः" इत्य् अस्य --- "सुखम् आह्लादनाकारं विज्ञानं मेयबोधकम्/ शक्तिः क्रियानुमेया स्यात् यूनः कान्तासमागमे॥" इति निदर्शनं स्यात्? एतेन "अक्षणिकज्ञानलक्षणसमारोपव्यवच्छेदात् क्षणिकानुमानं प्रमाणम्" इति निरस्तम्; अक्षणिकज्ञानस्य समारोपत्वासिद्धेः, अश्वकल्पनायाम् अपि तन्निवृत्त्यसिद्धेः इति/ युक्त्यन्तरम् आह --- स पुनः इत्यादि/ सः अनन्तरोक्तः पुनः इति युक्त्यन्तरसूचकः, निश्चयः गोव्यवसायः विकल्पान्तरवद् ईश्वरादिविकल्पवत् यदि मानसः स्यात् तदा अर्थस्य सन्निधिं योग्यदेशाद्यवस्थितिं न apekEta/ अपेक्षते च, तन् न मानसम् इति/ अनेन "अर्थसन्निध्यपेक्षणात्" इत्य् एतत् व्यतिरेकमुखेन व्याख्यातम्/ उपसंहारार्थम् आह --- तस्मात् इत्यादि/ यत एवं तस्माद् इदम् अनन्तरोक्तम् स्पष्टं विशदं व्यवसायात्मकं ज्ञानम्/ कथंभूतम्? स्वार्थसन्निधानान्वयव्यतिरेकानुविधायि (p. 114) प्रतिसंख्यानिरोध्यविसंवादकं प्रत्यक्षं प्रमाणं युक्तम्/ अथ तस्य स्वार्थसन्निधानान्वयव्यतिरेकानुविधायित्वं चेत्; अर्थकार्यता, इति लघीयस्त्रये तत्प्रतिसेधो विरुध्यते इति; तन् न; नोत्पत्तौ तदन्वयव्यतिरेकानुविधायित्वम्, अपि तु व्यापारे, अर्थे सद्ग्रहणे व्याप्रियते नान्यथा इति आचार्याभिप्रायात्/ कुत एतद् अवगम्यत इति चेत्? स्वग्रहणात्/ न हि किञ्चित् स्वोत्पत्तौ स्वान्वयव्यतिरेकानुविधायि, विप्रतिषेधात्/ ततः सर्वं सुस्थम् स्यान् मतम् --- मा भूत् तन् मानसम् अपि त्व् ऐन्द्रियं तथापि भ्रान्तम् अस्तु/ न च इन्द्रियविभ्रमाः प्रतिसंख्यानेन निवर्त्यन्ते "चन्द्रम् एकम्" इति भावयतो ऽपि द्विचन्द्रप्रतिभासानिवृत्तेर् इति/ तत्रोत्तरम् आह --- तच् चेद् इत्यादि/ तच् चेद् अवस्तुविषयम् अप्रमाणं यतो ऽन्यतः/ निर्णयात्मकत्वात् सिद्धेः अर्थसिद्धेर् असंभवात्//26॥ दर्शनसिद्धिप्रतिज्ञायां विप्रतिपत्तिविषयस्य साधनान्तरप्रतीक्षस्य सिद्धेर् अनुपपत्तेः/ अधिगतिर् इत्य् अपि निर्णीतिर् एव/ तथा च अनिश्चितार्थनिश्चयेन अविसंवादकं ज्ञानं स्पष्टप्रतिभासम् अन्यद् वा प्रमाणं नापरम्/ तओ व्यवसाय एव अविसंवादनियमो ऽधिगमश् च निश्चेतव्यः तत्रैव तद्भावात्, तद्वशाद् एव तत्प्रतिष्ठानात्/ तद् अनन्तरोक्तं चेत् यदि अप्रमाणम्/ कुत एतत्? अवस्तुविषयं यतः/ सामान्यविशेषात्मकतत्त्वम् अवस्तु विषयो यस्य तत् तथोक्तम्/ किं तर्हि प्रमाणम्? न किञ्चिद् इत्य् अर्थः/ "अविकल्पकं दर्शनम्" इति चेत्; अत्राह --- अन्यतः इत्यादि/ अन्यतः मिथ्यैकान्तवादिकल्पितात् प्रमाणाद् अर्थसिद्धेः अत्यन्तम् असंभवात्/ नौ सिद्धिः अधिगतिमात्रं ततो ऽपि संभवति इति चेत्; अत्राह --- सिद्धेः निर्णयात्मकत्वात्/ अस्यानभ्युपगमे दूषणम् आह --- दर्शन इत्यादि/ दर्शनम् अर्थसाक्षात्करणं निरंशाद् अर्थात् तदाकारात्मलाभ इति यावत्, तद् एव सिद्धिः इति या सौगतस्य प्रतिज्ञा तस्यां च क्रियमाणायां सिद्धेः ज्ञप्तेः अनुपपत्तेः दर्शनस्य, सिद्धेः निर्णयात्मकत्वम् इति/ कथंभूतस्य? विप्रतिपत्तिविषयस्य/ पुनर् अपि कथंभूतस्य? साधनान्तरप्रतीक्षस्य साधनान्तरे प्रतीक्षा यस्य इति/ अनेन दर्शनाभावात् न तत्सिद्धिः इत्य् उक्तं भवति/ यत् पुनर् एतत् --- "अधिगतिस् तत्फलम्" इति; तद् अर्थतो निराकृतम्, शब्दतो निराकुर्वन्न् आह --- अधिगतिः इत्य् अपि न केवलम् अन्या अपि तु अधिगतिर् इत्य् अपि या सिद्धिः परस्य सापि निर्णीतिर् एव/ निर्णीतिपर्यायः अधिगतिशब्दः इति मन्यते/ ततः किं जातम्? इत्य् आह --- तथा च इत्यादि/ तथा च तेन च प्रकारेण अनिश्चितस्य अर्थस्य यो निश्चयः न दर्शनमात्रम्, तेन अविसंवादकं ज्ञानं स्पष्टप्रतिभासम् अन्यद् वास्पष्टप्रतिभासं प्रमाणं नापरम् इति युक्तं पश्यामः/ (p. 115) उपसंहारार्थम् आह --- तत इत्यादि/ यत एवं तओत् व्यवसाय एव निर्णये एव अविसंवादनियमः अधिगमः स्वार्थग्रहणं च निश्चेतव्यः/ कुत एतत्? इत्य् अत्राह --- तत्रैव व्यवसाय एव तयोः अविसंवादनियमाधिगमयोः भावात्/ एतद् अपि कुतः? इत्य् अत्राह --- तद्वशाद् एव व्यवसायाद् एव तत्प्रतिष्ठानात् तयोः प्रतिष्ठानात्/ एवं व्यवसायात्मकम् अविसंवादिज्ञानं प्रमाणं व्यवस्थाप्य साम्प्रतं ततः प्रवृत्तिक्रमं दर्शयति अनागतम् अर्थं सूत्रयति --- "अक्षज्ञानैः" इत्यादिना/ अक्षज्ञानैर् अनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन्/ आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते//27॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनांसि इन्द्रियाणि/ तैः स्वविषयग्रहणम् अवग्रहाद्यात्मिका मतिः बहुबहुविधाक्षिप्रानिःसृतानुक्तध्रुवाणां सेतरप्रकाराणाम्/ अत एवानेकान्तसिद्धिः/ न हि संवित्तेः बहुबहुविधप्रभृत्याकृतयः स्वयम् असंविदिता एवोदयन्ते व्ययन्ते वा यतः सत्यो ऽप्य् अनुपलक्षिताः स्युः कल्पनावत् तथेतराकृतयः/ स्वलक्षणसामान्यलक्षणैकान्ते पुनः संवेदनाकृतीः न पश्यामः तथैवापश्यन्तः कथम् आत्मानम् एव विप्रलभामहे/ तद् एवं परमार्थतः सिद्धिः अनेकान्तात्/ मन्यते मननं वा इति मतिः, स्मरणं स्मृतिः, संज्ञानं संज्ञा, चिन्तनं चिन्ता, अभिनिबोधनम् अभिनिबोध इति तहामनन्ति तत्त्वार्थसूत्रकाराः --- "मतिः स्मृतिः संज्ञाचिन्ताभिनिबोध इत्य् अनर्थान्तरम्" [तत्त्वार्थसूत्र 1.13] इति/ मतिस्मृत्यादयः शब्दयोजनाम् अन्तरेण न भवन्तीत्य् एकान्तो न यतस् तत्रान्तर्भाव्येरन्/ तदेकान्ते पुनः न क्वचित् स्युः तन्नामस्मृतेर् अयोगात् अनवस्थानादेः/ अतो निबन्धनस्थानाद् वाक्यान्तराणि उपप्लवन्ते --- "अक्षज्ञाने तद्भेदान् विनिश्चित्य प्रवर्तते" इत्य् एकं वाक्यम्, "अनुस्मृत्य तद्भेदान् प्रवर्तते" इति द्वितीयम्, प्रत्यभिज्ञस्य तद्भेदान् प्रवर्तते" इति तृतीयम्, "चिन्तयन् वितर्कयन् तद्भेदान् प्रवर्तते" इति चतुर्थम्, आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते" इति पञ्चमम्, चिन्तयन्न् आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते" इति षष्ठं समुदितम्/ तत्र अक्षाणि चक्षुरादीनि इन्द्रियाणि तेषां कार्यभूतैः ज्ञानैः तद्भेदान् हिताहितार्थविशेषान् विनिश्चित्य प्रवर्तते पुरुषः/ अयं च प्रवृत्तिक्रमः अभ्यासदशायां द्रष्टव्यः/ न हि तस्यां प्रवर्तमानो नियमेन सजातीयानुस्मरणादिकम् अपेक्षते जनः तथाप्रतीतेः अमुम् एवार्थम् आश्रित्य "अभ्यासे भाविनि प्रवर्तकत्वात् प्रत्यक्षं प्रमाणम्" इति/ तत् सर्वं युक्तम्, इदं तु अयुक्तम् प्रज्ञाकरगुप्तेनोक्तम् --- "भाविनि" इति; दाहादिकारणे पावकादौ लोकस्य प्रवृत्तिदर्शनात्/ दाहाद्यदर्शने कथं "तत् तत्कारणम्" इति प्रतीयते इति चेत्? अभ्यासात् किन् न जायते? स्वयं च व्यवहारम् आश्रित्य (p. 116) ततो ऽप्रतिपन्नम् अपि प्रत्यक्षेण भावि प्रतिपन्नम् इच्छन् तम् एव आश्रित्य वर्तमानं तत्कारणं प्रत्यक्षम् इच्छन्तं न सहते इति प्राकृतबुद्धिः/ अथ वा, यद् उक्तम् --- "गवि सन्निहिते गोबुद्धिं विनिवर्त्य तदा अश्वकल्पनायाम् अपि गोर् एव विनिश्चयात्" इति; तत्र प्रवृत्तौ इदं वाक्यम्, तत्र अनुस्मृत्यादेर् विरोधात्/ "अनुस्मृत्य तद्भेदान् प्रवर्तते पूर्वव्यवस्थापितनिक्षेपादिषु प्रवृत्त्यर्थम्/ "प्रत्यभिज्ञाय तद्भेदान् तु प्रवर्तते" इत्य् एतत् पुनः "तद् एवेदं तेन सदृशम्" इति वा अनुसन्धानमात्रेण प्रवृत्तौ/ "चिन्तयन् तद्भेदान् प्रवर्तते" इतीदम् अदृश्यमकराकरवाडवाग्निविवेकविनिश्चयेन देशाद्यन्तरवृत्तौ/ "आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते" इत्य् एतत् "अकस्माद् धूमदर्शनात् पावको ऽत्र इति प्रवृत्तौ/ "चिन्तयन् आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते" इत्य् एतत् "अनित्यः शब्दः श्रावणत्वात्" इत्याद्यनुमानात् प्रवृत्तौ/ समुदितं तु वाक्यम् "वह्निर् अत्र, धूमात्, यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसादौ, धूमश् चात्र" इत्येवमाद्यनुमानात् प्रवृत्तौ/ तर अक्षज्ञानैः पूर्वम् अनयोः सम्बन्धे गृहीते सति पुनस् तैर् एव क्वचित् धूमे विषयीकृते पूर्वसंस्कारप्रबोधः, ततः स्मृतिः, तस्याः प्रत्यभिज्ञा, पुनः तर्कः, अतो ऽनुमानं ततः प्रवृत्तिर् इति/ कारिकां विवृण्वन्न् आह --- स्पर्शन इत्यादि/ स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनांसि/ किम्? इन्द्रियाणि/ मनः सर्वज्ञसिद्धौ निरूपयिष्यते/ तैः स्पर्शनादिभिः करणभूतैः स्वविषयाणां स्पर्शादीनां ग्रहणं तद्ग्राहकं यज् जन्यते ज्ञानम्/ तत् किं नाम? इत्य् अत्राह --- मतिर् इति/ किमात्मिका सा? इत्य् अत्राह --- अवग्रह इत्यादि/ अवग्रहादयो वक्ष्यमाणकाः तदात्मिका इति/ केषां सा? इत्य् अत्राह --- बहु इत्यादि/ बहु च युगपत् समानजातीयानां बहूनां ग्रहणम्, बहुविधं च भिन्नजातीयानाम्, क्षिप्रं च झटिति, अनिःसृतं च आलोकाद्यनपेक्षम् अनुक्तं च पानकादौ गुडादिरसविशेषस्य अकथितं च/ ध्रुवं च दृढतया कालान्तरस्मरणकारणम् तेषाम्/ कथंभूतानाम्? सेतरप्रकाराणाम् सह इतरप्रकारैः अबह्वादिभिः वर्तमानानाम्/ तथा च सति किं सिद्धम्? इत्य् अत्राह --- अत एव इत्यादि/ यत एव तैः स्वविषयाणां ग्रहणम् एवंविधम्, अत एव अनेकान्तसिद्धिः/ ननु आगमाद् एव केवलात् सर्वम् एतत् सिद्धं नान्यतः अनुपलक्षणात्, ततो भवत आगमिकत्वम् इति चेत्; अत्राह --- न हि इत्यादि/ न हि संवित्तेः इन्द्रियमतेः सम्बन्धिन्यः बहुबहुविधप्रभ्र्त्याकृतयः स्वयम् आत्मना असंविदिता एव अज्ञाता एव उदयन्त उत्पद्यन्ते व्ययन्ते विनश्यन्ति वा यतो यस्माद् असंविदितोदयव्ययात् सत्यो ऽपि अनुपलक्षिताः स्युः/ अत्र परप्रसिद्धं दृष्टान्तम् आह कल्पनावत् इति/ यथा "न हि इमाः कल्पनाः" इत्यादि वचनात् (p. 117) इश्वरादिकल्पना नानुपलक्षिताः उदयन्ते व्ययन्ते च तथा प्रकृता अपि इति/ तथा तेनैव प्रकारेण इतराकृतयः अबह्वाद्याकृतयः न सत्यो ऽपि अनुपलक्षिता उदयन्ते व्ययन्ते वा इति/ तर्हि तथैव स्वलक्षण्संवेदनाकृतयः सामान्यसंवेदनाकृतय एव वा स्वय्ं स्वसंविदिता एव उदयन्ते व्ययन्ते चेति चेत्; अत्राह --- स्वलक्षण इत्यादि/ स्वलक्षणं च सामान्यलक्षणं च ते एव एकान्तौ तयोः संवेदनाकृतीः पुनः न पश्यामः/ चर्चितं चैतत्/ तथापि ताः सत्यः कल्प्यन्ताम् इति चेत्; अत्राह --- तथैव इत्यादि/ तथैव परपरिकल्पितप्रकरेणैव अपश्यन्तः कथं कल्पनया स्वलक्षणसामान्यलक्षणैकान्ते संवेदनाकृतिकल्पनया आत्मानम् एवविप्रलम्भाम्हे वञ्चयामः/ उपसंहारम् आह --- तद् एवम् इत्यादिना/ तत् तस्मात् एवम् उक्तप्रकारेण परमार्थतः सिद्धिः सर्वभावानां निष्पत्तिः प्रतिपत्तिर् वा अनेकान्ताद् अनेकान्तम् आश्रित्य/ मत्यादीनां निरुक्तिं दर्शयन्न् आह --- मन्यते इत्यादि/ सुगमम् तत्त्वार्थसूत्रकारेण सहात्मनः एकवाक्यतां दर्शयन्न् आह --- तथा इत्यादि/ तथा उक्तप्रकारेण आमनन्ति तत्त्वार्थसूत्रकाराः/ कथम् इत्य् आह --- "मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्य् अनर्थान्तरम्" [तत्त्वार्थसूत्र 1.13] इत्य् एवम्/ सर्वसूत्राणां सोपस्कारत्वात् अत्र "प्रवर्तकः" इत्य् आध्याहार्यम्/ इतिशब्दः स्वसूत्रे वाक्यान्तरसमाप्त्यर्थः/ ततो ऽयम् अर्थो जायते --- "मतिः प्रवर्तिका इति, स्मृतिः प्रवर्तिका इति, संज्ञा प्रवर्तिका इति, चिन्ता प्रवर्तिका इति, अभिनिबोधः प्रवर्तकः, चिन्ताभिनिबोधः प्रवर्तकः, मतिः स्मृतिः संज्ञा चिन्ताभिनिबोधः प्रवर्तकः इति च/ ननु च एतन् मत्यादिकम् अन्योन्यं भिन्नम् अभिन्नं वा? उभयथापि "स्वलक्षण" इत्यादि विरुध्यते इति चेत्; अत्राह --- अनर्थान्तरम् इति/ ईषदर्थे नञ् प्रवर्तते/ ईषत् कथञ्चिद् अर्थान्तरम् अनर्थान्तरम् इति/ उक्तं च लघीयस्त्रये --- "प्रमाणफलयोः क्रमभावे ऽपि तादात्म्यं प्रत्येयम्" [लघीयस्त्रयस्ववृत्ति श्लोक 6] इति/ अथ वा, यदवग्रहविषयीकृतम् ईहा प्रत्येति, ईहितम् अवायो ऽवैति, अवायानुभूतं धारणा, एवम् उत्तरत्रापि योज्यम्, तद् एवम् आह अनर्थान्तरम् इति, कथञ्चिद् अभिन्नविषयं मत्यादिकम् इत्य् अर्थः/ अन्त्यवाक्यापेक्षया "अनर्थान्तरम् --- अभिन्नप्रवृत्तिप्रयोजनम्" इति वा व्याख्येयम्/ ननु मत्यादिकं सर्वम् अभिधानपुरस्सरम् एव स्वार्थं प्रत्येति इति शब्दश्रुत एवान्तर्भावो ऽस्य, तथा च तच्चिन्तने एवास्य चिन्ता भविष्यति इति पृथग् इह चिन्तनम् अनर्थकम् इति चेत्; अत्राह --- "शब्दयोजनम्" इत्यादि/ मतिस्मृत्यादय्ः शब्दयोजनम् अन्तरेण ते न भवन्ति किन् तु तद्योजने सति भवन्ति इत्य् एवम् एकान्तो न, यत एकान्तात् तत्र अन्तर्भाव्येरन् इत्य् अर्थः/ यत इति वा आक्षेपे, नैव संकीर्येरन्/ विपक्षे बाधकम् आह --- तदेकान्त इत्यादि/ स चासौ एकान्तश् च तस्मिन् अङ्गीक्रियमाणे पुनः न क्वचिद् बहिर् अन्तर् वा स्युः मतिस्मृत्यादयः/ कुत एतत्? (p. 118) इत्य् अत्राह --- तन्नाम इत्यादि/ यस्य नाम्ना योजनात् मतिस्मृत्यादय्ः तत् तन्नाम इत्य् उच्यते, तस्य स्मृतेर् अयोगात्/ एतद् उक्तं भवति --- न यत्र यत्र स्वार्थः तत्र तत्र तन्नाम, यतः तद्योजनात् नियमेन मतिस्मृत्यादयः स्युः अपि तु सङ्केतस्य योजनात्, तत्स्मृतेर् एव च अयोगात् प्रकृतम् इति/ कुत एतत्? इत्य् अत्राह --- अनवस्थानादेः अनवस्थानम् आदिर् यस्य अन्योन्यसंश्रयस्य स तथोक्तः तस्मात्/ तथा हि --- प्रथाअ नामस्मृतिः तद्विषयाभिधानस्मृतेः, सापि तद्विषयनामस्मृतेः इत्य् अनवस्था/ सन्निहिते च वस्तुनि मत्यादिना निर्णीते नामविशेषे स्मृतिः, तस्याश् च मत्यादिः इत्य् अन्योन्यसमाश्रयः/ अत एव अप्रतिपत्तिः प्रतिपत्तेर् अभावः, अन्धमूकं जगत् स्याद् इति मन्यते/ चर्चितं चैतत् --- "सदृशार्थाभिलापादिस्मृतिः" [सिद्धिविनिश्चय 1.8] इत्यादिना/ एवं तावत् "प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थविनिश्चयः" [सिद्धिविनिश्चय 1.3] इत्य् अस्य समर्थनद्वारेण "अधिगतिः तत्फलम्" इत्य् एतन् निरस्तम्/ इदानीम् "सारूप्यं प्रमाणम्" [न्यायबिन्दु 1.20] इत्य् एतत् प्रकारान्तरेण दूषयन्न् आह --- "प्रत्यक्षाः" इत्यादि/ प्रत्यक्षाः परमाणवो बहिर् इमे स्थूलैकचित्राकृतेः, संवित्तेर् विषया इति प्रलपता स्याद्वादविद्वेषिणा/ बुद्धेनालम् अलं बहिर् अन्तर् वाश्लीलम् एवाकुलम्, तन्नैरात्म्यम् अपीतरेण न विवेकात्मा न सा युज्यते//28॥ विषयो द्विविधो बौद्धस्य प्रत्यक्षः अनुमेयश् च/ तत्र प्रत्यक्षाः सन्तो विषया गोचराः/ के? इत्य् आह --- परमाणवः/ क्व? बहिर् इति/ के पुनस् ते? इत्य् आह --- इमे परिदृश्यमानघटादिव्यपदेशभाजः/ कस्याः? इत्य् अत्राह --- संवित्तेः/ कथम्भूतायाः? इत्य् आह --- स्थूलैकचित्राकृतेः स्थूला एका चित्रा शबला आकृतिः आकारो यस्याः सा तथोक्ता तस्याः "सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति राद्धान्तात्/ प्रलपता अलम्/ केन? बुद्धेन इतरेण केन? दिग्नागादिना/ कथं प्रलपता? अश्लीलम् एव असम्बद्धम् एव यथा भवति आकुलं च/ अपिशब्दः भिन्नप्रक्रम्ः अत्र द्रष्टव्यः चशब्दार्थः/ कथंभूतेन ? इत्य् अत्राह --- स्याद्वादविद्वेषिणा/ एतद् उक्तं भवति --- यथा नीलाकृतेः संवित्तेः नीलं प्रत्यक्षं न पीतादि, सारूप्यकल्पनावैफल्यभयात् तथा स्थूलैकचित्राकृतेः तस्याः प्रत्यक्षो विषयो ऽपि तथाविध एव कल्पनीयो न परमाणवः इति/ यत् पुनर् अत्रोक्तं प्रज्ञाकरगुप्तेन --- "तथाविधायाः तथाविधविषयसिद्धिः दूरस्थितविरलकेशेषु अतदात्मसु तथाविधायाः तस्याः दर्शनात्/" इति; तत्र न तर्हि परमाणवः अस्याः प्रत्यक्षाः सन्तो विषयाः किन् तु अनुमेयाः, इतरथा दूरस्थितविरलकेशा अपि अनेकसंवित्तेर् (p. 119) विषयाः तथा इति न भ्रान्तं नाम किञ्चित्, यन्निरासार्थम् अभ्रान्तग्रहणं क्रियमाणम् अर्थवत् स्यात्/ अथ तत्केशानां विरलनाननुकरणे ऽपि कृष्णतामात्रानुकरणवत् परमाणूनाम् अन्योन्यविवेकाननुकरणे ऽपि नीलतामात्रानुकरणात् ते प्रत्यक्षा इति; तर्हि एकस्य गृहीतेतररूपतया अनेकान्तसिद्धिः इति स्याद्वादविद्वेषिणा अलम् अलम् इति/ न तत्त्वतः तस्याः ते प्रर्त्यक्षाः किन् तु व्यवहारेणेति चेत्; उक्तम् अत्र नीलाकारसंवित्तेः नीलवत् तस्या अपि स्थूलैकचित्रार्थप्रत्यक्षताप्रसङ्गाद् इति/ किं च, संवित्तिवद् एकस्य स्थूलैकचित्राकारो ऽपि न विरुध्यते इति, एवम् अर्थं च "स्थूलैकचित्राकृतेः" इति वचनम्/ तर्हि प्रतिपरमाणुभेदात् संवित्तिर् अपि तथाविधा मा भूत्/ तद् उक्तम् --- "किं स्यात् सा चित्रतैकस्यां न स्यात् तस्यां मताव् अपि" [प्रमाणवार्त्तिक 2.210] इत्यादि/ इति चेत्; अत्राह --- न सापि इत्यादि/ न केवलं बहिरर्थो ऽपि तु सापि संवित्तिर् अपि विएव्कात्मा न न युज्यते युज्येतैव, प्रतिषेधद्वयेन प्रकृतार्थगतेः, इतरथा उक्तन्यायेन सकलशून्यता स्याद् इति मन्यते/ सैवास्तु इति चेत्; अत्राह --- तन्नैरात्म्यम् इत्यादि/ यत एवं तस्मात् नैरात्म्यं सकलशून्यत्वं बहिर् अन्तर् वा इति एवं "प्रलपता" इत्यादिना सम्बन्धः/ स्याद्वादम् अन्तरेण तदप्रतिपत्तेर् रिति भावः/ छ// इति श्रीरविभद्रपादोपजीवानन्तवीर्यविरचितायां सिद्धिविनिश्चयटीकायां प्रत्यक्षसिद्धिः प्रथमः प्रस्तावः/ छ// (p. 120) [द्वितीयः प्रस्तावः] [2 सविकल्पसिद्धिः] "अक्षज्ञानैः" [सिद्धिविनिश्चय 1.27] इत्यादिना उक्तम् अर्थम् इतरग्रन्थेन समर्थयितुकामः तदादौ संग्रहवृत्तत्रयं "स्वार्थ" इत्यादिकम् आह --- स्वार्थावग्रहनीतभेदविषयाकाङ्क्षात्मिकेयं मतिः, भेदावायम् उपेत्य निर्णयमयं संस्कारतां यात्य् अपि/ स्मृत्या प्रत्यभिज्ञावतोहविषयाद् धेतोर् अशाब्दानुमा, कल्प्या आभिनिबोधिकी श्रुतमतः स्यात् शब्दसंयोजितम्//1॥ अस्यायम् अर्थः --- स्वं च र्थश् च तयोः ग्राहको ऽवग्रहः स्वार्थावग्रहः स्वार्थावग्रहश् च नि पूर्वाद् इणः क्ते सति भवति, अन्यस्याप्रकृतत्वात्, प्रत्यासत्तेश् च अवग्रहेण नीतम् अवगतम् इति गम्यते/ तत्र भेदवचनसान्निध्यात् द्विविधं सामान्यम् इति च, तस्य भेदो विशेषो विषयः यस्या आकाङ्क्षाया ईहायाः सा तथोक्ता, ताव् आत्मनौ स्वभावौ यस्याः सा तदात्मिकेयं मतिः/ किं करोति? इत्य् अत्राह --- संस्कारतां याति धारणात्मिका भवति/ किं कृत्वा? इत्य् अत्राह --- भेदावायम् उपेत्य उपढौक्य निर्णयमयं तदात्मिका भूता इत्य् अर्थः/ अतः अस्याः मतेः परम् अन्यद् अस्पष्टज्ञानं श्रुतम् "श्रुतम् अस्पष्टतर्कणम्" [तत्त्वार्थश्लोकवार्त्तिक पृष्ठ 237] इति वचनात्/ तत् कथं जायते? इत्य् अत्राह --- स्मृत्या इत्यादि/ "अतः" इत्य् एतद् अनेनापि सम्बध्यते --- ततो मतेः स्मृतिः, तया स्मृत्या कारणभूतया प्रत्यभिज्ञानवता "तद् एवेदं तेन सदृशम्" इति वा प्रत्यभिज्ञावता पुरुसेण ऊहविषयाद् हेतोः लिङ्गाद् अनुमा कल्प्या/ कथम्भूता? अशाब्दा स्वार्थानुमा इत्य् अर्थः/ अस्या नामान्तरम् आह --- आभिनिबोधिकी इति/ अभि समन्ताद् अर्थस्य सामान्यरूपेणेव विशेसरूपेणापि निश्चितो बोधो ग्रहणम् तत्र नियुक्ता, न पुनः सामान्यापोहमात्रग्रहण इति मन्यते/ अथ वा, पूर्वज्ञानापेक्षया कथञ्चिद् अभिनवस्य अपूर्वस्यार्थस्य ग्रहणम् अभिनिबोधः तत्र नियुक्ता "मतिपूर्वं श्रुतम्" [तत्त्वार्थसूत्र 1.20] इति वचनात्/ मतेः स्मृतिः, ततः प्रत्यभिज्ञा, अत ऊहः, अस्माद् अशाब्दानुमा श्रुतम् इत्य् उक्तं भवति/ अपिशब्दो भिन्नप्रक्रमः "श्रुतमतः" इत्य् अस्यानन्तरं द्रष्टव्यः/ अतो ऽपि परं शाब्दयोजितं ज्ञानं श्रुतम् इति/ स्यान् मतम् --- दर्शनम्, अतश् च भेदनिश्चय इति किं तदन्तराले आकाङ्क्षया इति? तत्रोत्तरम् आह --- "वैशद्यम्" इत्यादि/ (p. 121) वैशद्यं यदि भेदनिश्चयकरम् एकान्ततो भावतः, सर्वस्मात् परतः करोतु विपरीतारोपविच्छेदनम्/ संकल्पाहितवासनापरिणतेः सर्वत्र चित्रेहनम्, प्रत्यक्षं न ततो ऽनन्वयधियां का वासनानां कथा//2॥ वैशद्यं स्वलक्सणसाक्षात्करणं यदि भेदनिश्चयकरम् अवायं करोतीति चेत्; दृष्टेर् दर्शनस्य संबन्धि तद्वैशद्यम् एकान्ततो ऽवश्यं भावतः सर्वस्मात् सजातीयाद् विजातीयाच् च परतः अन्यस्याद् वस्तुनः सकाशात् करोतु/ किम्? विपरीतारोपविच्छेदनं विपरीतस्य गुणान्तरस्य आरोपवित् समारोपज्ञानं तस्याः छेदनं विनाशः तदविशेषात्/ तथा च आकाङ्क्षावत् सर्वं समारोपव्यवच्छेदकारित्वेनाभिमतम् अनुमानम् अनर्थकम् इति मन्यते/ नायं दोषः, सर्वत्र दर्शनपाटवादेर् अभावात् इति परस्य आकूतं कृतोत्तरम् इति मत्त्वा तत्पक्षान्तरम् आशङ्कते संकल्प इत्यादि/ कल्पनं कल्पः व्यवसायः, समीचीनः कल्पः यथावस्थितभेदनिश्चय्ः तस्माद् आहिता व्यवस्थापिता, तेन वा, वासना तस्याः परिणतिः स्वकार्योत्पादनसामर्थ्यपरिपाकः सा चित्रा शबला दृष्टार्थवैशद्याविशेषे ऽपि क्वचिद् एव अंशे भेदनिश्चयहेतुः सा न सर्वत्र तद् उक्तम् --- "परिव्राट्कामुकशुनाम् एकस्यां प्रमदातनौ/ कुणपं कामिनी भक्ष्या इति सा तिस्रो विकल्पनाः/" इति चेत्; अत्राह --- ईहनम् इत्यादि/ ईहनम् ईहा, प्रत्यक्षस्य ततः तपरिणतेः चित्रतायाः सकाशाद् अस्तु प्रत्यक्षम् ईहात्मकं भवतु/ एतद् उक्तं भवति --- न उपादानज्ञानाद् अन्या वासना, तत्परिणतेः चित्रत्वेन ज्ञानपरिणतिर् एव चित्रा इत्य् उक्तं भवति/ न च अवग्रहज्ञानाद् अन्यत् पूर्वम् अवायज्ञानात् प्रतीयते ततः सा अवगृहीतविशेषाकाङ्क्षापरिणतिस्वभावा अस्तु इति/ न च परस्य वासना इति दर्शयन्न् आह --- अनन्वय इत्यादि/ अन्वयात् निष्क्रान्तधियां सौगतानाम् का न काचिद् वासनानां कथा इति निरूपयिस्यते "कार्यकारणता नास्ति" [सिद्धिविनिश्चय 4.3] इत्यादिना/ ननु पूर्वपर्यायप्रवृत्तम् अध्यक्षं नोत्तरपर्याये वृत्तिमत्, नापि उत्तरपर्यायविषयं पूर्वपर्यायवीक्षणम्, अत एव नानुमानम् अपि, त त्कुतो ऽवग्रहाद्यात्मकत्वं कस्यचित् प्रतीयते? न चैकस्य अनेकात्मकत्वम् विरोधाद् इति चेत्; अत्राह --- प्रत्यक्सम् इत्यादि/ प्रत्यक्षं क्षणिकं विचित्रविषयाकारैकसंवेदनम्, तत्त्वं चेत् सुखदुःखमोहविविधाकारैकसाधारणः/ जीवो योगक्षेमभेदभृच् चेत् सन्तानभेदः कुतः, चित्तानां क्सणभङ्गिनां सहभुवां सहभूतिसंवेदनात्//3॥ (p. 122) विचित्रो नानाप्रकारो विषयो नीलादिः, तदाकार इव आकारो यस्य एकस्य अभिन्नसंवेदनस्य तत् तथोक्तम्, यस्यापि यौगस्य निराकारं तं प्रति विचित्रविषयाकारेषु एकसंवेदनम् इति व्याख्येयम्/ कथंभूतम्? क्षणिकम्/ तथा च यौगस्य प्रयोगः --- क्षणिका बुद्धिः अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् शब्दवत् इति/ पुनर् अपि कथंभूतम्? इत्य् आह --- प्रत्यक्षम् इति/ स्वसंवेदनाध्यक्षविषयीकृतं ज्ञानान्तरविषयीकृतं वा भवतु/ तत् किम्? इत्य् अत्राह --- तत्त्वं चेद् इति/ तत्त्वं परमार्थसत् चेद् यदि/ तद् अन्यथा अङ्गीकुर्वतः सौगतस्य न किञ्चित् सिध्येद् इति मन्यमान एवं पृच्छति, यौगस्यापि प्रतिविषयं विज्ञानभेदम् अभ्युपगच्छतः "सदसद्वर्गः कस्यचिद् एकज्ञानालम्बनम् अनेकत्वात् पञ्चाङ्गुलवत्" इत्य् अत्र साध्यदृष्टान्तविरोधः इति च/ तथेति वदतो दूषणम् आह --- सुख इत्यादि/ सुखदुःखमोहग्रहणम् उपलक्षणम्, तेन सर्वातीतानागतवर्तमानपर्याया गृह्यन्ते, ते च ते विविधाकाराश् च तेष्व् एकः साधारणः तद् एकः स चासौ जीवश् च/ यदि वा, सुखदुःखमोहा विविधाकाराः स्वभावभूता धर्मा यस्य स तथोक्तः, स चासौ एकजीवश् च न किं तत्त्वम्? अपि तु तत्त्वम् एव/ यथैव हि युगपत् संवेदनं चित्रम् आत्मानं प्रत्यक्षयति, नापि तेन विरुध्यते; तथैव क्रमेण जीवः तथा प्रत्यक्षयति तेन वा न विरुध्यत इति भावः/ ननु सौगतं साकारज्ञानवादिनं प्रति अतत्त्वे तदनिष्ठं न यौगं निराकारज्ञान्वादिनं प्रति/ स हि निराकारेण एकज्ञानेन अनेकम् अर्थं विषयीकरोति चेत्; न; एकेन स्वभावेन तद्विषयीकरणे कुतः अर्थभेदः? इतरथा एकस्वभावात् कारणात् कार्यभेदः स्यात्/ न चैवम् इति निरूपयिष्यते ईश्वरनिराकारणे/ ननु एकस्मिन् सन्ताने सुखे उत्पद्यमाने अनुभूयमाने वा न दुःखमोहादय् औत्पद्यन्ते अनुभूयन्ते वा, विनश्यति, ततो भिन्नयोगक्षेमत्वात् रामार्जुनादिवत् तेषां भेद एव इति सौगतः; एतद् एव दर्शयन्न् आह --- योग इत्यादि/ योगः उत्पादः क्षेमो विनाशः संवेदनं वा, तयोः भेदभृत् न तु प्रकृते सुखादौ इति चेत्; अत्रोत्तरम् आह --- सन्तान् ऐत्यादि/ इदम् अत्र तात्पर्यम् --- एकसन्तानव्यपदेशभाजां भेदे साध्ये सुखादीनां भिन्नयोगक्षेमत्वात्, यत् अन्यद् --- भिन्नं चित्रं ज्ञानं तद् विपक्षः, तस्य च हेतुविपर्ययेण अभिन्नयोगक्षेमेन अनवयवेन व्याप्तौ, ततो निवर्तमानो भिन्नयोगक्सेमलक्षणो हेतुः तद्भेदं साधयेत् नान्यथा, हेतुविपर्ययस्यापि साध्यविपर्ययेण व्याप्तौ चित्रम् एकं क्षणिकं ज्ञानं प्रसिध्यति अभिन्नयोगक्षेमत्वेन/ तथा च सति सन्तानानां भेदो नानात्वं कुतः? न कुतश्चिन्मानात्/ केषाम्? चित्तानाम्/ कथंभूतानाम्? क्षणभङ्गिनाम्/ पुनर् अपि कथंभूतानाम्? सहभुवाम् इति/ अनेन पदद्वयेन अभिन्नोत्पत्तिविनाशौ तेषां कथितौ/ पुनर् अपि तद्विशेषणम् आह --- भूतेः असंवेदना (p. 123) सहभूतिसंवेदनात् इति/ अत्रायम् अर्थः --- सहभूतेः कारणात् सहैव संवेदनात्/ अनेनापि सहोत्पत्तिसंवेदने कथिते ततो ऽभिन्नयोगक्षेमत्वात् तेषाम् विवक्षितचित्रैजज्ञानवद् एकत्वम् इति/ एतेन अशक्यविवेचनम् अपि चिन्तितम्/ अत्र अपरः प्रतिभासाद्वैतवादी आह --- सन्तानाभावात् कस्य केन अभेदः चोद्यते इति चेत्? तन्निषेधकप्रमाणाभावात्/ अनुपलब्धिः प्रमाणम् इति चेत्; न; सुखदुःखयोः अन्योन्यम् अप्रवेदनद् अभावः, अन्यथा अनैकान्तिको हेतुः/ सर्वानुपलब्धिर् असिद्धा/ विचारयिष्यते चैतत् सर्वज्ञसिद्धौ/ सताम् अपि सन्तानानाम् अभिन्नयोगक्षेमत्वाद् अभेदः इति न तैः व्यभिचारः पक्षीकरणाद् इति केचित्; तद् अपि न युक्तम्; व्यभिचारविषयस्य पक्षीकरणाद् अव्यभिचारे न कश्चिद् धेतुः व्यभिचारी स्यात्/ स्वयं च पक्षीकृतैः तर्वादिभिः कार्यत्वादेः व्यभिचारम् उद्भावयन् तथा निगदतीति यत् किञ्चिद् एतत्/ ततो यथा चित्रैकप्रतिभासाद् अक्रमेण चित्रम् एकं ज्ञानम्, तथा क्रमेणापि इति स्थितं स्वार्थ इत्यादि/ संग्रहवृत्ताद् अर्थम् उद्धृत्य विवृण्वन्न् आह --- अक्षधीर् अवगृह्णात्य् अभेदेन स्वार्थम् आदितः/ विशेषेणेहयावैति धारयत्य् अन्यथास्मृतेः//4॥ प्रत्यक्षं स्वार्थं सामन्येनावगृह्णातु पुनर् आदातुं विशेषेण तदाकारेण अवैति यथा अवायस् तेन संस्कारम् आधत्ते /अभिमतस्वलक्षणानां कथञ्चिद् असाधारणत्वे ऽपि सदृशात्मनैव प्रतिभासनात्/ अक्षबुद्धौ स्वावयवस्वभावं स्थवीयांसम् एकम् आकारं प्रतिभासमानं पूर्वापरान्वयि परिस्फुटम् अस्खलद्वृत्ति संपश्यामः/ अन्यथा परिस्फुटं नावभासेत/ प्रतिसंख्यानेन अप्रत्याख्येयत्वाच् च परस्परविलक्षणानं स्वलक्षणानां स्पष्टनिर्भासान्वयैकस्वभावाभावे अक्षज्ञानं सविकल्पं सिद्धम्, अन्यथा पररूपं स्वरूपेण तद् एव कथं संवृणुयात्? यतो बहिः सदृशात्मना स्फुटम् अवभासेत/ अथायं परमार्थसन् असाधारणानां कथम् एकान्तेन संभवः तत्प्रत्यक्षविरोधात्/ यदि कुतश्चित् प्रत्यासत्तेः बहिर् इव अन्तःपरमाणवः संचितास् तथा प्रत्यवभासेरन्न् इति; परस्परम् असंप्लवात् सन्तानान्तरवत् स्थूलैकान्वयाकारप्रतीतिर् न स्यात्/ तद्विभ्रमे बहिर् अन्तश् च किञ्चित् कुतश्चिद् अप्रसिद्धम् इदन्तया नेदन्तया च तत्त्वं व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम्! न चैतन् मन्तव्यम् --- अवगृहीतसामान्यस्य विशेषाकाङ्क्षणं मान्सम् इति; तद् इष्यत एव, तदभावे अक्षज्ञानस्य नियमेन अवगृहीतसदृशाकारस्मृतेर् अयोगात्/ न हि सन्निहितविषयबलोद्भूतं तदाकारस्वभावनियतम् असाधारणैकान्तात्मविषयं नियमेन अभिमतसजातीयस्मरणकारणं युक्तम्, समयानभिज्ञस्येव कार्यस्मृतिसामर्थ्यम्/ (p. 124) यदि पुनर् अन्तर्वासनाप्रबोधविचित्रता, तर्हि ततः स्वयम् अवगृहीतसमानाकारार्थविशेषाकाङ्क्षालक्षणं परिस्फुटं प्रत्यक्षं किन् नानुमन्यत एव सन्निहितार्थोपयोगात् यतः निर्विकल्पैकान्तसिद्धिः/ तद् युक्तं चक्षुरादिज्ञानम् अपि सत्त्वद्रव्यत्वसंस्थानवर्णादिसामान्यविशेषान् व्यापकव्याप्यस्वभावं प्रतिपद्यमानं स्वयम् ईहितं व्यापकग्रहणपूर्वकं प्रायः परिच्छिनत्ति/ न वै चक्षुरादिज्ञानम् ईहा, अपि तु तत्समनन्तरजन्मना तदर्थानन्तरग्राहिणा मानसप्रत्यक्षेण जनितो विकल्पः/ ततः स्मृतिर् ईहेति चेत्; किं पुनः मान्सप्रत्यक्षविकल्पनया लब्धम्? अक्षधीः इन्द्रियबुद्धिः आदौ आदितः स्वार्थम् स्वम् अर्थश् च अभेदेन सामान्याकारेण अवगृह्णाति विशेषेण विशेषाकारेण अवैति निश्चिनोति "स्वार्थम्" इति सम्बन्धः/ केन कृत्वा? इत्य् अत्राह --- विशेषेणेहया ईहा आकाङ्क्षा तय/ किं पुनः सा करोति? धारयति स्वार्थसंस्कारम् आधत्ते/ कुत एतत्? अन्यथा धारणाभावप्रकारेण अस्मृतेः स्मृतेर् अभावात्/ यदि वा, सामान्यावग्रहाभावप्रकारेण अन्यथा स्मृतेर् अभेदेन स्मृतेर् अभावप्रसङ्गात्/ न हि स्वलक्षणानुभवात् सामान्ये स्मृतिर् युक्ता अन्यथा नीलानुभवात् पीते सा भवेत्/ अथ स्यात् --- विशेषाग्रहणे कथं सामान्यावग्रहः/ व्याप्याप्रतीतौ व्यापकाप्रतिपत्तेर् इति; तन् न; चित्रैकज्ञाने नीलाकारेण पीताद्याकाराननुकरणे ऽपि तद्व्यापकज्ञानमात्रानुकरणवद् अदोषः/ कारिकां व्याचष्टे प्रत्यक्षम् इत्यादिना/ प्रत्यक्षं स्वम् अर्थं च अवगृह्णातु/ केन प्रकारेण? सामान्येन/ किं कुर्वत् पुनः तत् किं करोति? इत्य् अत्राह --- पुनः इत्यादि/ पुनः पश्चाद् विशेषेण तदाकारेण स्वार्थम् आदातुम् एव विशेषाकारेणैव अवैति निश्चिनोति/ पुनर् अपि किं करोति? इत्य् अत्राह --- यथा इत्यादि/ यथा येन प्रकारेण अवायः स्वार्थयोः तेन संस्कारम् आधत्ते/ कुत एतत् सामान्येन अवगृह्याद् इति चेत्? अत्राह --- अभिमत इत्यादि/ अभिमतानि बौद्धैः अङ्गीकृतानि स्वलक्षणानि निरंशपरमाणुलक्षणानि तेषां कथञ्चित् केनापि देशादिभेदप्रकारेण असाधारणत्वे ऽपि विलक्षणत्वे ऽपि सदृशात्मनैव नीलादिकसमानस्वभावेन न असाधारणस्वभावेन इति एवकारार्थः, प्रतिभासनात् प्रकृतम् इति/ न वै परमाणुविवेकात् तत्प्रतिभासो ऽपि अनेकप्रतीतिविरहप्रसङ्गात्/ एतत् तु अभ्युपगम्य उक्तं न परमार्थतः इदम् अस्ति, इत्य् आह --- "स्वावयवस्वभावम्" इत्यादि/ स्वावयवानां न द्रव्यान्तरावयवानाम् ततो निराकृतम् एतत् --- "सर्वस्योभयरूपत्वे" [प्रमाणवार्त्तिक 3.181] इत्यादि; स्वभावः स्वरूपं यस्य स तथोक्तः/ अनेन "द्रव्याणि द्रव्यान्तरम् आरभन्ते" [वैशेषिकसूत्र 1.1.10] इत्य् एकान्तनिरासः, तम् आकारं संपश्यामः/ कथंभूतम्? स्थवीयांसम् इति/ एतत् तु विशेषणम् अपि साधनत्वेन प्रत्येयम् --- यतः स्थवीयांसम् ततः स्वावयवस्वभावम् इति/ न खलु निरवयवावयवविकल्पनैकान्ते (p. 125) परमाणुवत् परस्परम् अवयविनां महत्त्वादिभेदो ऽस्ति यतः स्थूलस्थूलतरादिव्यवहारः तत्र घटेत/ तदारम्भकावयवबहुत्वाद्यपेक्षः सर्वो ऽयं व्यवहार इति चेत्; अत्राह --- एकम् इति/ एकं स्थवीयांसम्/ एतद् उक्तं भवति --- यो ऽसौ स्थवीयान् आकारः स एकः प्रतीयते, अवयवबहुत्वाद्यपेक्षे तु तद्व्यवहारे तत्र स इति प्रतीयते न तु स्थवीयान् इति, स्थवीयस्त्वस्यावयवेष्य् अपि परस्यासंभवात्/ किं कुर्वन्तम्? इत्य् आह --- प्रतिभासमानम्/ क्व? अक्षबुद्धौ चक्षुरादिज्ञाने/ यौगस्य "अवयवावयविभेदैकान्तप्रतिज्ञा प्रत्यक्षबाधिता" इत्य् अनेन दर्शयति/ अत्राह परः --- सत्यम् तथाविधम् आकारं भवन्तः संपश्यन्ति, तत् तु क्षणिकम् अन्यथा दर्शनाशक्तेः, इत्य् अत्राह --- पूर्वापर इत्यादि/ पूर्वापरौ परिणामा वन्वेतुं शीलं प्रतिभासमानम् अक्षबुद्धौ संपश्यामः इति/ शेषम् अत्र निरूपयिष्यते/ अनेन "यद् यथावभासते तत् तथैव परमार्थसद् व्यवहारम् अवतरति" इत्यादिप्रयोगे हेतोर् असिद्धतां दर्शयति/ ननु दूरस्थितविरलकेशादिषु इव तम् आकारम् एकम् असन्तं भवन्तः संपश्यन्ति इति चेत्; अत्राह --- अस्खलद्वृत्ति यथा भवति तथा तं पश्यामो बाधकाभावाद् इति मन्यते/ नाक्षबुद्धौ किन् तु विकल्पबुद्धौ प्रतिभासमानं संपश्याम इति निगदन्तं प्रत्य् आह --- परिस्फुटम् इत्यादि/ अन्यथा अक्षबुद्धौ प्रतिभासनाभावप्रकारेण परिस्फुटं यथा भवति तथा नावभासेत/ दूषणान्तरम् आह --- प्रतिसंख्यानेन इत्यादि/ "न चैतद् व्यवसायात्म" [सिद्धिविनिश्चय 1.25] इत्यादिना व्याख्यातम् एतत्/ एवं प्रतिभासबलेन अक्षज्ञाने सामान्याकारेण स्वार्थप्रतिभासं व्यवस्थापितम् अपि पादप्रसारिकया अनिच्छन्तं प्रति दूषणान्तरम् आह --- स्वलक्षणानाम् इत्यादि/ स्वलक्षणानां बहिः निरंशक्षणिकपरमाणूनाम्/ कथंभूतानाम्? परस्परविलक्षणानाम् स्पष्टनिर्भासान्वयैकस्वभावाभावे स्पष्टो निर्भासो यस्य स चासौ अन्वयैकस्वभावश् च तस्य अभावे अङ्गीक्रियमाणे दूषणम् अक्ष इत्यादि/ अयम् अत्राभिप्रायः --- तत्स्वभावः प्रतिभासमानो ऽपि तैमिरिककेशादिवद् यद्य् अक्षसंवित्तेर् विषय इत्यादि; तत्र उत्तरम् --- अथ सन्न् अपि न बहिः तर्हि गत्यन्तराभावात् ज्ञानस्य स इति अक्षज्ञानं सविकल्पं सभेदं सिद्धम् अन्यथा सविकल्पकत्वाभावप्रकारेण पररूपं बहिःस्वलक्षणरूपं स्वरूपेण स्पष्टनिर्भासान्वयैकस्वभावेन तद् एव अक्षज्ञानम् एव कथं संवृणुयात्? नैव/ यतः संवरणात् सदृशात्मना समानस्वभावेन अवभासेत परिस्फुटं विशदं यथा भवति बहिः तद् एवेति/ अन्ये तु "स्पष्टनिर्भासान्वयैकस्वभावे" इति पठन्ति; तेषाम् "कथम् अन्यथा" इत्यादि विरोधः/ न हि तेन तद् एव संव्रियते अन्यथा पटः स्वात्मना संव्रियेत/ भवतु तर्हि अक्षज्ञानवद् बहिर् अपि तत्स्वभावः न्यायबलायातस्य परिहर्तुम् अशक्यत्वाद् इति चेत्; अत्राह --- अथायम् इत्यादि/ अथायम् अनन्तरनिर्दिष्ट आकारः परमार्थेन सन् विद्यमानो अन्तर् इव बहिर् अपि इति भावः/ असाधारणानां (p. 126) परस्परविलक्षणानां "स्वलक्षणानाम्" इत्य् अनुवर्तते/ कथम् एकान्तेन अवश्यंभावेन संभवः/ कुत एतत्? इत्य् अत्राह --- तद् इत्यादि/ तेषां प्रत्यक्षेण विरोधात्/ तर्हि बहिर् अन्तश् च परमाणव एव अविनिर्भागवृत्त्यनुत्पत्त्या संचिताः प्रतिभान्ति तद् उक्तम् --- "तद् एतन् नूनम् आयातं यद् वदन्ति विपश्चितः/ यथा यथार्थाश् चिन्त्यन्ते विविच्यन्ते तथा तथा॥" [प्रमाणवार्त्तिक 2.209] इति चेत्; एतद् एव आशङ्क्य दूषयन्न् आह --- कुतश्चिद् इत्यादि/ कुतश्चित् कस्याश्चिद् अविनिर्भागवृत्त्युत्पत्तिलक्षणायाः प्रत्यासत्तेः बहिः परमाणव इव तद्व/ यदि पुनः अन्तः परमाणवः संचिताः पुञ्जीभूताः तथा स्पष्टनिर्भासान्वयैकस्वभावप्रकारेण प्रत्यवभासेरन् इति परम्ताशङ्का/ तत्र दूषणं परस्परम् इत्यादि/ परस्परम् अन्योन्यम् असंप्लवात्, एकस्य ज्ञानपरमानोः तदन्तरेषु तेषां वा तत्र स्वभावस्य व्यापारस्य वा यः संप्लवो गमनं तस्य अभावात्/ अत्र परप्रसिद्धं दृष्टान्तम् आह --- सन्तानान्तरवत् इति/ सन्तानान्तराणाम् इव तद्वद् इति/ एतद् उक्तं भवति --- यथा तेषां नान्यस्वभावसंकीर्णता नापि विषयीकरणं संप्लवः तथा अन्तःपरमाणूनाम् इति/ ततः किं जातम्? इत्य् आह --- स्थूलओक इत्यादि/ स्थूलैकस्य अद्वयोपलक्षिताकारस्य प्रतीतिः सा स्थूलैकान्वयाकारप्रतीतिः सा न स्यात्/ "सन्तानान्तरवद्" इति निदर्शनं मध्ये करणाद् अनेनापि सम्बन्धनीयम्/ ततो यथा त्रैलोक्यसन्तानान्तरगृहीतार्थापेक्षया न तप्रतीतिः तथा दार्ष्टान्तिकप्रतीतिर् अपि न स्यात्/ यस् तु अनुपलम्भात् सन्तानान्तराभावात् निदर्शनम् असिद्धम् इति मन्यते, स कथम् एकज्ञानपरमाणुना वेद्यमानम् अन्यद् अभ्युपगच्छेत् यतः चित्राद्वैतं भवेत्/ एतेन सकलविकल्पातीतं तत्त्वं चिन्तितम्; नीलप्रतिभासम् उपलभ्यमानं सुखादिप्रतिभासं सन्तम् अभ्युपगच्छन् सन्तानान्तरनिषेधं निगदति यत् किञ्चिद् एतत्/ अत्राह परः --- अस्तीयं प्रतीतिर् भ्रान्ता इति, तद् उक्तं प्रज्ञाकरगुप्तेन --- "मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वे ऽपि अदोषः" [प्रमाणवार्त्तिकालंकार 3.211] इति; तत्रोत्तरम् आह --- तद्विभ्रम इत्यादि/ तस्याः तत्प्रतीतेः विभ्रमे अङ्गीक्रियमाणे/ क्व? बहिर् अन्तश् च/ किं जातम्? इत्य् अत्राह --- किञ्चित् सुखादिकं नीलादिकं च तत् कुतश्चित् प्रत्यक्षाद् अनुमानाद् वा अप्रसिद्धम् अनिर्णीतम्/ केन प्रकारेण? इदंतया क्षणिकज्ञानानन्यवेद्यविभ्रमसर्वविकल्पातीततया नेदंतया न तद्विपरीतरूपतया चेति तद् इत्थंभूतं तत्त्वं व्यवस्थापयति सौगतः इत्य् एवं सुव्यवस्थितं तत्त्वम् इत्य् उपहसनम् एतत्, विभ्रमात् कस्यचित् असिद्धेर् अतिप्रसङ्गात् इति मन्यते/ ततः "प्रत्यक्षम्" इत्यादि सुस्थम्/ इदानीम् ईहाज्ञाने विप्रतिपत्तिं निराकुर्वन्न् आह --- नौ तस्मिन् सति तत् मानसम् अन्यद् वेति विचारः प्रवर्तते, धर्मविचारस्य धर्मिसत्तानिबन्धनत्वात्/ अतः तसत्तैव साध्येति चेत्; नैतद् अस्ति; (p. 127) तत्सत्त्वस्य स्वसंवेदनाध्यक्षसिद्धत्वात्/ सिद्धे हि सामान्ये धर्मिणि तद्विशेषानादातुम् ईहमानस्य प्रतीतेः, तद्योग्योपायोपादानात्, निरीहस्य तदयोगाद् इति मन्यते/ एवम् अर्थं चेदम् उक्तमात्रैव "न हि संवित्तः बहुबहुविधप्रभृत्याकृतयः" [सिद्धिविनिश्चय 1.27] इत्यादि/ न च नैव एतन् मन्तव्यम् अवगृहीतस्य अवग्रहेण विषयीकृतस्य सामान्यस्य विशेषाकाङ्क्षणं मानसं मनोनिमित्तम्, न इन्द्रियनिमित्तम् इति मानसं तद् इष्यत एव किन् तु तद् एव न भवति इति एवकारार्थः/ "तदाकाङ्क्षणं मानसम्" इत्य् उक्ते अवग्रहज्ञानम् अपि तत्परिणामि तद् इत्य् उक्तं भवति, यथा "मार्दो घटः" इत्य् उक्ते मृत्पिण्डो ऽपि तदुपादानं मार्द इत्य् उक्तं भवति/ यद्य् अपि चैतत् "न चैतद् व्यवसाय" [सिद्धिविनिश्चय 1.25] इत्यादिना निरस्तं तथापि प्रकारान्तरेण निराकरणार्थम् इत्य् अदोषः/ कुत एतत्? इत्य् अत्राह तदभाव इत्यादि/ तस्य अवग्रहपरिणामेहाज्ञानस्य अभावे तदभावे/ कस्य? अक्षज्ञानस्य निरंशस्वलक्षणविषये अक्षज्ञाने अभ्युपगम्यमान इत्य् अर्थः, नियमेन वश्यंभावेन अवगृहीतः अवग्रहेण विषयीकृतः पूर्वं यः सदृशाकारः अथ वा इदानीम् अवगृहीतेन सदृशाकारः पूर्वं दृष्टः तस्य स्मृतेर् अयोगात् "न चैतन् मन्तव्यम्" इति/ एतद् अपि कुतः/ इत्य् अत्राह --- न हि इत्यादि/ "हिः" इति यस्मादर्थे यस्मात् न सन्निहितो यो विषय्ः तस्य बलेन उद्भूतम् उत्पन्नम् अपि अक्षज्ञानम् इति विभक्तिपरिणामेन संबन्धः/ पुनर् अपि कथंभूतम्? इत्य् अत्राह --- तद् इत्यादि/ तस्य सन्निहितविषयस्य आकारम् अनुकरोति इत्येवंशीलो यः स्वभावः स्वस्वरूपं तत्र नियतम् स्वप्ने ऽपि स्वरूपाद् अन्यन् न पश्यति इत्य् अर्थः/ पुनर् अपि तद्विशेषणं दर्शयन्न् आह --- असाधारण इत्यादि/ सर्वतो विलक्षणो ऽसाधारणः एकः असहायः अन्तः धर्मो यस्य आत्मनः स्वभावस्य स विषयो यस्य त, किम् नियमेन अभिमतसजातीयस्मरणकारणं युक्तं पूर्वेण परः परेण वा पूर्वः क्षणः सजातीय इति स्मरणम् अभिमतसजातीयस्मरणम् तस्य कारणं युक्तम्/ न हि असाधारणैकान्तात्मविषयानुभवात् तथाविधं बहिःस्मरणं युक्तं नीलानुभवात् पीतस्मरणवत्/ तथा च सामान्यादिव्यवहारः परस्य दुर्घट इति मन्यते/ समयेत्यादिना दृष्टान्ते तद् एव समर्थयते --- अयम् उदात्तः अयम् अन्यः इत्यादिकः सङ्केतः समयः तदनभिज्ञस्य गोपालादेर् इव शास्त्रव्याख्याकरणादिस्वरादिभेदः "कार्यम्" उच्यते तत्र स्मृतिसामर्थ्यम् अयुक्तम्/ एतद् उक्तं भवति --- यथा उदात्तादिसमयाग्रहणे न तत्र गोपालादेः स्मृतिः तथा सदृशाकाराग्रहणे ऽपि न तत्र स्मृतिर् इति/ एतेन "अभेदेन अन्यथास्मृतेः --- स्मृतेर् अभावात्" इत्य् एतद् व्याख्यातम्/ ननु नाक्षज्ञानम् असाधारणैकान्तविषयम् "तत्स्मृतिकारणम्" इति सम्बन्धः/ एतद् उक्तं भवति --- यथा नीलानुभवाज् जायमाना वासना नीले स्मृतिकारणं न पीते तथा तदक्षज्ञानवासनापि असाधारणविषयस्मृतिकारणं न तत् स्मृतिकारणम् इति/ इदम् अपरं व्याख्यातम् --- यत एव अक्षज्ञानम् उक्तप्रकारं तत एव न केवलं तत्स्मृतिः, अपि तु वासनापि न भवेत् नोत्पद्येत तत इति नासाधारणैकान्तविषया अक्षज्ञानवासना (p. 128) ज्ञानवासना तत्कारणम् अपि तु पूर्वसजातीयस्मृतिवासना/ अयं तु विशेषः --- तदक्षज्ञानप्रबोधिता सती तत्कारणम्, तत्प्रबोधश् च नीलादाव् एव क्षणक्षयादौ इति चेत्; अत्राह --- यदि पुनः इत्यादि/ अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिकल्पनाहितवासना अन्तर्वासना तस्याः प्रबोधः दर्शनाद् उत्तरसजातीयस्मरणजननपरिणतिः तस्य विचित्रता नीलादाव् एव न क्षणक्षयादौ तत्प्रबोध इति, यदि पुनः "इष्यते" इत्य् अध्याहारः; तर्हि ततः तद्विचित्रतायाः प्रत्यक्षं किन् नानुमन्यते? अनुमन्यत एव/ कथंभूतम्? इत्य् अत्राह --- स्वयम् आत्मना अवगृहीतः विषयीकृतो यः समानाकारो ऽर्थः तस्य विशेषा ये तेषु आकाङ्क्षणं तद्ग्रहणाभिमुख्यं लक्षणं स्वरूपं यस्य तत् तथोक्तम्/ पुनर् अपि कथंभूतम्? इत्य् अत्राह --- परिस्फुटम् विशदम्/ कुतः/ सन्निहितार्थोपयोगात् सन्निहिते ऽर्ह्ते व्यापारात्/ एतद् उक्तं भवति --- "तत्कल्पना ततः किं स्यात्" इत्यादिना "प्रत्यक्षं प्रमाणम्" इत्य् उक्तम्, तदाहितवासनापरसजातीयविकल्प एव तत्प्रबोधविचित्रता कस्यचिद् एव विशेषस्य निर्णयाकाङ्क्षा इति/ यतो यस्माद् अनुमननात् निर्विकल्पैकान्तसिद्धिः इति/ "यतः" इति वा आक्षेपे, नैव तत्सिद्धिर् इति/ "न चैतन् मन्तव्यम्" इत्यादिना "वैशद्यम्" इत्यादि वृत्तम् अपि व्याख्यातम्/ उपसंहारार्थम् आह --- तद् इत्यादि/ यत एवं तत् तस्मात् युक्तम् उपपन्नम्/ किं तत्? इत्य् आह --- चक्षुरादिज्ञानम् अपि न केवलं मानसं क्रमेण परिच्छिनत्ति जानाति इति/ कान्? इत्य् आह --- सत्त्वद्रव्यत्वसंस्थानवर्णादिसामान्यविशेषान्/ यदा पूर्वः पूर्वः सामान्यम् तदा उत्तरे विशेषा इति तद्विशेषान् इत्य् उच्यते/ कथं परिच्छिनत्ति? इत्य् आह --- व्यापक इत्यादि/ व्यापकेन व्याप्यः स्वभावो यस्य विशेषस्य स तथोक्तः तं प्रतिपद्यमानं निश्चिन्वत्/ कथंभूतम्? स्वयम् आत्मनेहितम्/ कथम् ईहितम्? इत्य् आह --- व्यापकग्रहणपूर्वकं यथा भवति/ किं सर्वदा एवं परिच्छिनत्ति इति चेत्? अत्राह --- प्रायः बाहुल्येन, कदाचित् नैवम् इति प्रतिपादयिष्यते "वर्णसंस्थानसामान्यम्" [सिद्धिविनिश्चय 2.7] इत्यादिना/ यत् पुनर् अत्रोक्तम् --- "यदि चक्षुरादिज्ञानं स्वयम् अक्रमरूपं कथं तत्क्रमेण परिच्छिनत्ति विरोधात्? अथ क्रमरूपं तर्हि स्वक्रम्म् अपि परेण परिच्छिनत्ति तम् अपि परेण स्वक्रमेण इत्य् अनवस्थितिः/" तद् एतत् "पूर्वपूर्वस्य स्वग्रहणानुबन्धम् अजहतः एव उत्तरोत्तरं प्रति साधकतमत्वात्" [सिद्धिविनिश्चय 2.15] इत्य् अत्र विचारयिष्यते अत्रैव प्रस्तावे/ अत्राह परः --- "न वै चक्षुरादिज्ञानम्" इत्यादि/ न वै नैव चक्षुरादिज्ञानं चक्षुदादीनां कार्यं यज् ज्ञानम् तत् ईहा अपि तु किन् तु तत्समनन्तरजन्मना तस्मात् चक्षुरादिज्ञानात् समनन्तराद् उपादानात् जन्म यस्य तत् तथोक्तं तेन/ केन? मानसप्रत्यक्षेण/ कथंभूतेन? तदर्थानन्तरग्राहिणा तस्य चक्षुरादिज्ञानस्य यो ऽर्थः तस्य अनन्तरः तज्ज्ञानसहकार्यर्थक्षणः तद्ग्राहिणा/ तद् उक्तम् --- "इन्द्रियज्ञानेन समनन्तरप्रत्ययेन स्वविषयानन्तरविषयसहकारिणा जनितं मानसं प्रत्यक्षम्/" [न्यायबिन्दु 1.9] इति/ जनितो विकल्प (p. 129) ईहा इति पद घटना/ ततः तस्मात् कारणात् स्मृतिः न प्रत्यक्षम् ईहा इति अनुभवकार्यस्य तद्विषयस्य ज्ञानस्य गत्यन्तराभावात् इति भावः, इति एवं चेत्; अत्र पृच्छति आचार्यः --- किं पुनः मानसप्रत्यक्षविकल्पकल्पनया लब्धम्? मानसं प्रत्यक्षम् एव विकल्पो भेदः तस्य कल्पनया किं प्राप्तं सौगतेन? तत्प्रत्यक्षं चक्षुरादिव्यापारकाले अन्यदा वा न प्रतिभाति केवलं कल्पनाशिल्पिकल्पितम् इत्य् एतत् कल्पनया इति/ अत्राह शान्तभद्रः --- "तकल्पनया बहिरर्थे मानसं स्मरणं लब्धम्, न हि तत् चक्षुरादिजं युक्तम् अभिन्नसन्तानत्वात्, अन्यथा देवदत्तानुभूते यज्ञदत्तस्य स्मरणं भवेत्, मानसात् तत्प्रत्यक्षात् तस्मरणं न विरुध्यते/" एतद् आशङ्क्य दूषयन्न् आह --- प्रत्यक्षाद् इत्यादि/ प्र्त्यक्षान् मानसाद् ऋते बहिर् नाक्षधियः स्मृतिः/ सत्त्वान्तरवच् चेत् तत् समनन्तरम् अस्य किम्//5॥ मनोऽक्षज्ञानानां सन्ताननानात्वे ऽपि यतो ऽनन्यसत्त्वव्यवस्था परस्परं समनन्तरप्रत्ययता च, तत एवेन्द्रियार्थे मनसः स्मृतिः स्यात्/ तद् अलम् अन्तर्गडुना बहिर्मानसप्रत्यक्षेण? प्रत्यक्षात्, कथंभूतात्? मानसाद् ऋते तदन्तरेण बहिः स्मृतिर् न, कुतः सकाशात्? अक्षधियः चक्षुरादिज्ञानात्/ दृष्टान्तम् आह --- सत्त्वान्तरवद् इति/ सत्त्वान्तरं सन्तानान्तरं तद्वत् इति/ यथा देवदत्तान् न यज्ञदत्ते स्मृतिः तथा प्रकृतधियः चेद् यदि मतम्/ अत्र दूषणम् --- तत्समनन्तरम् अस्य किम् इति/ इदम् अत्र तात्पर्यम् --- इन्द्रियमानसप्रत्यक्षयोः अभिन्नः, भिन्नो वा सन्तानः स्यात्? अभिन्नाश् चेत्; तत् मानसं प्रत्यक्षं समनन्तरम् उपादानम् अस्य स्मृतिकार्यस्य किम्? नैव/ एतद् उक्तं भवति --- यथैव इन्द्रियज्ञानात् सन्तानान्तरात् न मानसं स्मरणम्, तथैव तदभिन्नसन्तानान् न मानसप्रत्यक्षाद् अपि इति/ यो हि जात्यश्वो न गर्दभात्, सः तत्पुत्राद् अपि न भवति/ भिन्नश् चेत्; तद् अक्षज्ञानं समनन्तरम् उपादानम् अस्य मानसाध्यक्षस्य किम्? नैव, स्मृतिवत् तद् अपि ततो न भवति/ यत् पुनर् उक्तं प्रज्ञाकरेण --- "न स्मृतिलिङ्गतः तदध्यक्षस्य व्यवस्था किन् तु प्रतीतितः, निश्चयात्मकात् नीलादिप्रतीतेः तदध्यक्षरूपत्वात्/" इति; तद् अप्य् एतेन निरस्तम्; (p. 130) इन्द्रियज्ञानस्य तदुपादानस्य तद्वत् निर्णयात्मकत्वे तत एव सकलार्थसिद्धेः, तस्यैव प्रतीतेः तदिन्द्रियज्ञानं समनन्तरम् अस्य किम्? अनिर्णयात्मकत्वे तदनिर्णयात्मकम् इन्द्रियज्ञानं समनन्तरम् अस्य निर्णयात्मनो मानसाध्यक्षस्य किम्? अक्षार्थयोगाद् एव तत्संभवात्/ "अभेदात् सदृशस्मृत्याम्" [सिद्धिविनिश्चय 1.6] इत्यादौ चर्चितम् एतत्/ किं च, यदि तत् क्षणिकनिरंशपरमाणुविषयं न तत्र प्रमाणान्तरवृत्तिः, निर्णीते समारोपाभावात्/ "निश्चयारोपमनसोर् बाध्यबाधकभावतः" [प्रमाणवार्त्तिक 1.50] इति वचनात्/ यदि च त मध्यक्षणस्य पूर्वापरक्सणापेक्षं कार्यकारणत्वम् आत्मभूतं न निश्चिनोति; सर्वाग्रहणम्, अन्यथा गृहीतेतररूपम् एकं स्यात्/ निश्चिनोति पूर्वापरयोर् अग्रहणे ऽपि इति चेत्; तर्हि --- आकुलभाषितम् एतत् --- "द्विष्ठसम्बन्धसंवित्तिर् नैकरूपप्रवेदनात्/ द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम्॥" [प्रमाणवार्त्तिकालंकार 1.2] इति/ तथा "पूर्वापरावस्थानिर्णये ऽपि स्वयम् अवस्थात्रनिर्णयाद् व्याप्याप्रतिपत्तिः" इति च/ अथ तद्ग्रहणे; तर्हि तयोर् अपि कार्यकारणभावनिर्णयः अपरतद्ग्रहणे, इति पूर्वापरकोट्योर् अनाद्यन्तयोर् विषयीकरणम् अवश्यंभावि, तथा तस्य परतः सर्वस्माद् विवेकनिश्चये सर्वं वक्तव्यम्/ ततो यद् उक्तं परेण --- "मध्यक्षणदर्शनेनानागतक्षणदर्शने तद्वत् तत्त्वात् सर्वातीतानागतक्षणदर्शनम्" इति; तन् निरस्तम्; अन्यत्रापि समानत्वात्/ अथ क्वचित् कार्यकारणभाव एव नेष्यते; नैवम्; इन्द्रियज्ञानाभावात् तत्प्रभवं मानसाध्यक्षं न स्यात्/ व्यवहारेण तदस्तित्वे तत्रैव तदवस्थो दोषः/ शेषम् अत्र प्रमाणसंग्रहभाष्यात् प्रत्येयम्/ व्यतिरेकमुखेन कारिकां विवृण्वन्न् आह --- मनोऽक्ष इत्यादि/ मनोऽक्षज्ञानानां मानसेन्द्रियप्रत्यक्षाणां सन्ताननानत्वे ऽपि न केवलं तदनानात्वे यतो यस्याः प्रत्यासत्तेः अनन्यसत्त्वव्यवस्था एकप्राणिव्यवस्था परस्परम् अन्योन्यं मनोऽक्षसंविदां समनन्तरप्रत्ययता च उपादानकारणता च/ ननु अक्षसंविद एव मनःसंविदां समनन्तरकारणं न पुनः एताः तासाम्; तत् कथम् उच्यते --- "परस्परम्" इत्यादि इति चेत्; नैवं शक्यं वक्तुम्, यथैव हि पावकाद् एव धूमो न तस्मात् पावको जायमानः प्रतीयते इति पावक एव धूमस्य कारणं न धूमः पावकस्य इति निश्चयः, तथैव यदि इन्द्रियज्ञानाद् एव मानसं प्रत्यक्षं न तस्माद् इन्द्रियज्ञानं जायमानं प्रतीयते युक्तम् एतत् --- इन्द्रियज्ञानम् एव तत्कारणं न तत् तस्येति/ यावता कल्पनया इन्द्रियज्ञानं तत्कारणं तयैव च तद् अपि कस्यचिद् इन्द्रियज्ञानस्य कारणम् अस्तु, तस्याः सर्वत्र निरङ्कुशत्वात्/ (p. 131) ततो यथा इन्द्रियज्ञानजनितं ज्ञानं मानसं प्रत्यक्षं तथा तज्जनितं प्रत्यक्षान्तरं स्याद् इत्य् अभिप्रायः/ तत एव तस्या एव प्रत्यासत्तेः इन्द्रियार्थे चक्षुरादिविषये मनसः मनोऽध्यक्षात् स्मृतिः ईहा स्यात् भवेत् नान्यतः कारणाद् इति भावः/ ततः किं जैनेन प्राप्तम्? इत्य् आह --- तद् इत्यादि/ तत् तस्माद् उक्तन्यायाद् अलं पर्याप्तं बहिर्मानसप्रत्यक्षेण कल्पितेन/ कथंभूतेन? अन्तर्गडुना स्मृत्यक्षज्ञान्योः घाटाललाटयोर् इव अन्तराले गडुलवद् वर्तमानेन अकिञ्चित्करेण? इन्द्रियज्ञानाद् एव प्रकृतार्थासिद्धेर् इति भावः/ एतद् एव दर्शयन्न् आह --- विकल्प इत्यादि/ विकल्पवासनास्पष्टप्रबोधो ऽक्षार्थसन्निधेः/ व्यापकव्याप्यसामान्यविशेषार्थात्मगोचरः//6॥ वितर्कानुगततद्व्यापकसामान्यग्रहणपूर्वकं व्याप्यविशेषावायज्ञानं मनोऽक्षविकल्पानां समानम्/ तत्र इन्द्रियार्थसन्निकर्षः समयनियमेन अन्तर्वासनाप्रबोधं यथार्थं स्पष्तयतीति तेषां तत्समानम्/ ततस् तेषाम् अर्थप्रतिभासः अनुपलक्षणे ऽपि भिद्येत न पुनर् ईहा निराक्रियेत लिङ्गलिङ्गिसम्बन्धस्मृतिवितर्कवत् तदन्यथानुपपत्तेः अतर्कस्मृतेः व्याप्तिः न सिध्येत् अप्रतिपत्तेः/ अवग्रहादीनाम् उत्तरोत्तरं ज्ञानं विकल्पः तेन आहिता वासना तद्वासना तस्याः स्पष्टो विशदः प्रबोधः उन्मीलनम्/ स कुतः? इत्य् आह --- अक्षार्थसन्निधेः इन्द्रियार्थसंप्रयोगात् न मानसप्रत्यक्षादेर् इति मन्यते/ कथंभूतः? इत्य् अत्राह --- व्यापक इत्यादि/ व्यापकं च व्याप्यश् च तौ च तौ सामान्यविशेषौ च व्यापकं सामान्यम् व्याप्यो विशेषः तत्स्वभावौ अर्थात्मानौ गोचरौ यस्य स तथोक्तः/ कारिकां विवृण्वन्न् आह --- "वितर्क" इत्यादि/ वितर्कणं वितर्कः विशेषाकाङ्क्षणवितर्कपरिणामम् अनु पश्चाद् गतम् तच् च तद् व्यापकसामान्यग्रहणं च तत् पूर्वं कारणं परम्परया यस्य तत् तथोक्तम् किं तद् इत्य् आह --- व्याप्यविशेषावायज्ञानम्/ तत् कथंभूतम्? इत्य् अत्राह --- मनोऽक्षविकल्पानां समानम् इति/ मनोविकल्पानाम् अक्षविकल्पानाम् इन्द्रियज्ञानानां समानं सदृशम् इति/ ननु प्रत्यक्षप्रस्तावे किमर्थम् अप्रस्तुतानां मनोविकल्पानाम् उपादानम् इति चेत्? दृष्टान्तार्थम्/ यथा मनोविकल्पानां वितर्कानुगतव्यापकसामान्यग्रहणपूर्वं व्याप्यविशेषावायज्ञानं तथा अक्षविकल्पानाम् इति/ न चासिद्धो दृष्टान्तः; पूर्वं मनसा सामान्यव्यवसायः, तदनन्तरं तद्विशेषाकाङ्क्षणम्, अतश् च "पुरुषः स्थाणुः" इति वा विशेषावायज्ञानम्, सौगतस्यापि प्रसिद्धम् एतद् इति/ ननु यदि नाम मनोविकल्पानां वितर्कानुगतव्यापकसामान्यग्रहणपूर्वं व्याप्यविशेषावायज्ञानं किम् आयातं येन अक्षविकल्पानां तत् स्यात्? न हि एकस्य धर्मो नियमेन अन्यस्यापि, अन्यथा अर्कस्य कटुकिमा (p. 132) गुडस्य स्याद् इति चेत्; अत्राह --- तत्र इत्यादि/ तत्र दृष्टान्तेतररूपे तद्विकल्पानां सहनिर्देशः इन्द्रियार्थयोः सन्निकर्षः योग्यदेशादिसन्निधिः समयस्य अवग्रहादिकालस्य नियमेन अव्यभिचारेण अन्तर्वासनाप्रबोधम् अन्तर्वासना मनोविकल्पवासना तस्याः प्रबोधम् उन्मीलनं स्पष्टयति विशदं करोति इति हेतोः तेषां तत्समानम् इति/ एतद् उक्तं भवति --- मनोविकल्पा एव न तत्सन्निकर्षात् स्पष्टीभवन्ति ततः दृष्टान्तेतरभावो न विरुध्यते इति/ ननु मानसा विकल्पाः स्पष्टाकारविधुराः, तत् कुतः स्पष्टीभवन्ति इति चेत्? अत्राह --- यथार्हम् इत्यादि/ यथार्हम् यथायोग्यं सामग्रीभेदं प्राप्य स्पष्टयति इति/ उपसंहरन्न् आह --- ततः तस्मात् अर्थप्रतिभासः तेषां विकल्पानां स्पष्टेतररूपतया भिद्येत न पुनः ईहा निराक्रियेत अनुपलक्षणे ऽपि न केवलम् उपलक्षणे च/ निदर्शनम् आह --- "लिङ्ग" इत्यादि/ लिङ्गलिङ्गिनोः सम्बन्धः अविनाभावः तस्य या स्मृतिः तद्रूपो यो वितर्कः तस्येव तदनुपलक्षणम्/ एतद् उक्तं भवति --- यथा गृहीतव्याप्तिकस्य पुंसो धूमदर्शनानन्तरं धूमकेतुप्रतिपत्तौ अन्तराले विद्यमानस्यापि सम्बन्धवितर्कस्य अनुपलक्षणम्, तथा ईहायाम् अपि इति/ तथा च विपक्षे ऽपि "अनुपलक्ष्यमाणत्वात्" इत्य् अस्य साधनस्य सद्भावात् ईहा ततो न निराक्रियेत इति भावः इति केचिद् आचक्षते/ तेषां धूमदर्शनानन्तरं पावकप्रतिपत्तौ अनुपलक्षितसम्बन्धस्मृतिसद्भावे भ्रूणे ऽपि यद् अकस्माद् धूमदर्शनाद् अग्निर् अत्र इति ज्ञानं तद्देवेन् बौद्धं प्रति "प्रमाणान्तरम्" इत्य् उक्तं कथन् न विरुध्येत? यदा अनुपलक्ष्यमाणत्वात् तत्स्मृतिं नेच्छति तदा तदुक्तं नान्यदेति चेत्; तदापि परप्रसिद्धस्य प्रकृतहेतुव्यभिचारविषयस्य अभावात् परस्य त प्रमाणान्तरं स्यात्, भवतः पुनः ईहा हीयते इति समानानिष्टापत्तिः/ तस्माद् अन्यथा व्याख्यायते --- लिङ्गलिङ्गिसम्बन्धस्मृतिः परप्रसिद्ध्या ऊह एव उच्यते, तस्या वितर्कः विशेषाकाङ्क्षा तेन तुल्यं वर्तत इति तद्वत्/ एतद् उक्तं भवति --- यथा मीमांसकेन लिङ्गलिङ्गिसामान्यसम्बन्धस्मृतिम् इच्छता अनुपलक्ष्यमाणे ऽपि तद्वितर्को न सौगतेन निषिध्यते अपि तु इष्यते एव तहा प्रकृता ईहापि इति/ कुत इति चेत्? अत्राह --- तद् इत्यादि/ तस्याः तत्सम्बन्धस्कृतेः अन्यथा तद्वितर्काभावप्रकारेण अनुपपत्तेः/ एतद् अपि कुतः/ इत्य् अत्राह --- अतर्कित इत्यादि/ न विद्यते तर्कितं विशेषाकाङ्क्षणं यस्याः सा चासौ स्मृतिश् च तस्याः सकाशात् व्याप्तिः अनवयवेन लिङ्गलिङ्गिनोः सम्बन्धो न सिध्येत्/ कुत इति चेत्? अत्राह --- अप्रतिपत्तेः/ अतर्कस्मृतेः व्याप्तेः अप्रतिग्रहणात्/ न हि धूमस्य धूमसामान्यस्य अग्निसामान्येन व्याप्तिग्रहणे सा गृहीता नाम/ लिङ्गलिङ्गिसामान्यस्यैव प्रतीतितो विशेषे अप्रवृत्तिप्रसङ्गाद् इति निरूपयिष्यते/ एतत् "वितर्कानुगत" इत्यादाव् अपि निदर्शनं द्रष्टव्यम्/ ननु व्याप्याप्रतिपत्तौ न व्यापकप्रतिपत्तिर् इति कथम् उच्यते --- "वितर्कानुगत" इत्यादि/ अथ व्याप्यप्रतिपत्तौ व्यापकप्रतिपत्तिः; तर्हि व्यापकसामान्यवत् व्याप्यविशेषस्यापि अवग्रहेणावग्रहणात् किम् ईहादिना? संशाद्यभावः तस्मात् इति चेत्; अत्राह --- वर्ण इत्यादि/ (p. 133) वर्णसंस्थानादिसामान्यं दूरस्थस्यावगृह्यते/ तद्विशेषेहयावायो तदभावे ऽपि जातुचित्//7॥ यथैव हि व्यक्तिव्यतिरेकसामान्यदर्शिनस् तदनुपलक्षणम् अयुक्तं तद्दर्शनबलाद् भिन्नेषु द्रव्यादिषु अभिन्नप्रत्यययोत्पत्तेः, तथैव स्वलक्षणदर्शिनस् तदनुपलक्षणं तद्दर्शनबलात् तदन्यव्यवच्छेदविकल्पोत्पत्तेः/ तदनुभवेहितव्यपोहम् आत्मसात्कुर्वन् कथम् अनुपलक्षको नाम? स्वलक्षणदर्शिनः स्वलक्षणोपलक्षणविकल्पम् अन्तरेणापि तदन्यापोहकल्पनायां जातिदर्शिनो ऽपि तदुपलक्षणविकल्पम् अन्तरेणापि कुतश्चित् भिन्नेषु समवायिषु प्रत्ययः कथं विरुध्येत? कारणशक्तेर् अचिन्त्यत्वात् इतरत्रापि एतद् एवोत्तरं विशेषाभावात्/ वर्णश् च शुक्लादिः संस्थानं च ऊर्ध्वादिः आदिशब्देन कर्मादिपरिग्रहः, तेषां सामान्यं सदृशः परिणामः दूरस्थस्य भावस्य अवगृह्यते अवग्रहेण विषयीक्रियते/ तथा हि --- दूरस्थवलाकादिविशेषणशुक्लरूपाग्रहणे ऽपि तद्रूपसामान्यग्रहणम् पुरुषादिविशेषणौध्वाद्यदर्शनं दूरे, तथा कर्मण्य् अपि योज्यम्/ तन् न युक्तम् --- "व्याप्याप्रतीतौ व्यापकाप्रतीतिः" इति/ कथं तद् अवगृह्यते? इत्य् आह --- तद्विशेषेहया इति/ तस्य सामान्यस्य विशेषाः तेषु ईहा आकाङ्क्षा तया सह/ तर्हि तदीहातो नियमेन विशेषावायभावात् संशयाद्यभाव इति चेत्; अत्राह --- अवाय इत्यादि/ अवाय एव तस्य वा कारणभूता शक्तिः तस्याः अभावे ऽपि न केवलं भावे जातुचित् कदाचित् न सर्वदा/ ननु दूरस्थस्य न तत्सामान्यम् अवगृह्यते किन् तु स्वलक्षणम् एव, केवलम् अतद्धेतुफलव्यपोहसामान्यनिश्चयोत्पत्तेः तत्सामान्यम् अवगृह्यत इति व्यवहारी मन्यते इति परः, तन्निराकरणद्वारेण कारिकार्थं समर्थयमान आह --- यथैव हि इत्यादि/ यथैव हि येनैव हि प्रकारेण व्यक्तिभ्यो व्यतिरेको भेदो यस्य तच् च तत्सामान्यं च तद् द्रष्टुं शीलस्य वैशेषिकादेः तद्दर्शिनः तस्य सामान्यस्य अनुपलक्षणम् अनिश्चयनम् अयुक्तम् अनुपप्न्नम्, किन् तु उपलक्षणम् एव युक्तम् कुत एतत्? इत्य् अत्राह --- तद्दर्शन इत्यादि/ तस्य सामान्यस्य दर्शनं तस्य बलं सामर्थ्यं तस्मात् भिन्नेषु देशादिभेदवत्सु/ केषु? इत्य् अत्राह --- द्रव्यादिषु/ द्रव्यम् आदिः येषां गुणादीनां ते तथोक्ताः तेषु, अभिन्नः प्रत्ययग्रहणम् उपलक्षणं तेन अभिधानोत्पत्तिः इत्य् अपि गृह्यते/ एतद् उक्तं भवति --- विशेष्याः द्रव्यादयः विशेषणं सत्तादिसामान्यम्, न च तदनुपलक्षितं तेषु विशिष्टप्रत्ययहेतुः इतरथा दण्डानुपलक्षणे ऽपि क्वचिद् "दण्डी" इति प्रत्ययः स्यात्/ न चैवम्, "नागृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् इति/ तथैव तेनैव प्रकारेण स्वलक्षणदर्शिनः स्वलक्षणं पश्यति इत्येवंशीलस्य सौगतस्य तदनुपलक्षणम् स्वलक्षणानुपल्कषणम् "अयुक्तम्" इति सम्बन्धः/ कुत एतत्? इत्य् अत्राह --- तद्दर्शन इत्यादि/ तस्य स्वलक्षणस्य यत् दर्शनं तद्बलात् तदन्यव्यवच्छेदविकल्पोत्पत्तेः तस्य विवक्षितखण्डादिस्वलक्षणस्य अन्ये विजातीयाः कर्कादयः तेषां तेभ्यो वा (p. 134) व्यवच्छेदो व्यावृत्तिः तस्य विकल्पो निश्चयः तस्य उत्पत्तेः/ ननु यदि नाम तद्बलात् तद्विकल्पोत्पत्तिः तथापि न स्वलक्षणोपलक्षणं नियमाभावाद् इति चेत्; अत्राह --- तद् इत्यादि/ तस्य स्वलक्षणस्य अनुभवो दर्शनम् तेन ईहित आकाङ्क्षितो यो व्यपोहो विजातीयव्यावृत्तिः, अथ वा व्यपोहविषयत्वाद् विकल्पो व्यपोहः, तम् आत्मसात्कुर्वन् सौगतः कथम् अनुपलक्षको नाम अनिश्चायको नाम किन् तु उपलक्षक एव/ न खलु देवदत्तस्यानुपलक्षणे तस्य यज्ञदत्ताद् व्यपोहः सिद्धः शक्यः प्रत्येतुम्, तत्प्रतीतौ न तदुपलक्षणम्/ अत्रायम् अभिप्रायः --- यदायं सौगतः अनुभूतस्वलक्षणस्य उपलक्षको भवति तदा दूरस्थस्य वर्णसंस्थानादिसामान्यस्य विकल्पतो ऽपि ग्रहणाभावात् तद्ग्रहणनिबन्धनः किम् इयं वलाका अहोस्वित् पताका, वलाकायां पताकैवेति, तथा "स्थाणुर् वा पुरुषो वा, पुरुषे स्थाणुर् एव" इति संशयः विपर्ययो वा न भवेत्/ न चैवम्, ततो दूरस्थस्य तत्सामान्यं प्रथमम् अवगृह्यते इति/ अधुना परपक्षान्तरम् आशङ्क्य दूषयन्न् आह --- स्वलक्षण इत्यादि/ स्वलक्षणदर्शिनः तथागतस्य स्वलक्षणस्य उपलक्षणं निश्चयनं येन यस्मिन् वा स तथोक्तः स चासौ विकल्पः तम् अन्तरेणापि तस्य विवक्षितस्वलक्षणस्य अन्यो विजातीयः तस्य अपोहो व्यावृत्तिः तद्विषयो विकल्पः तथा उच्यते तस्य कल्पनायां क्रियमाणायां जातिदर्शिनो ऽपि वैशेषिकादेः तदुपलक्षणविकल्पम् अन्तरेणापि सामान्योपलक्षणनिश्चयम् अन्तरेणापि कुतश्चित् कस्याश्चिद् योग्यतायाः समवायिषु गोत्वादिसामान्यसम्बन्धवत्सु नान्येषु, कथम्भूतेषु? भिन्नेषु प्रत्ययः कथं विरुध्येत/ कथम् अनुपलक्षितं सामान्यं तत्प्रत्ययहेतुर् इति चेत्? अत्राह --- कारण इत्यादि/ तत्प्रत्ययस्य कारणं सामान्यं तच्छक्तेः अचिन्त्यत्वात्/ ननु दृष्टे वस्तुनि चोद्ये "कारणशक्तेर् अचिन्त्यत्वात्" इत्य् एतद् उत्तरं नान्यत्र अतिप्रसङ्गात्/ तद् उक्तम् --- "यत् किञ्चिद् आत्माभिमतं विधाय" [प्रमाणवार्त्तिकालंकार पृष्ठ 35] इत्यादि/ न च सामान्यं क्वचिद् दृष्टम् इति चेत्; अत्राह --- इतरत्रापि इति/ न केवलं जातिवादिपक्षे अपि तु इतरत्रापि स्वलक्षणवादिपक्षे ऽपि "कारणशक्तेर् अचिन्त्यत्वात्" इत्य् एतद् एवोत्तरम् इति मन्यते/ अथ मतं स्वसामान्यलक्षणयोः दर्शनादर्शनकृतविशेषसद्भावात् कथम् अविशेषचोदनम् इति चेत्? अत्राह --- विशेषाभावात् इति? जातिवत् स्वलक्षणस्यापि दर्शनाभावात्, भवतो द्वयोर् अपि सत्त्वम् असत्त्वं वा इति मन्यते/ तन् न दर्शनजन्मना विकल्पेनैव सामान्यं गृह्यत इति युक्तम्/ भवतु वा, तथापि स्वमतसिद्धिं दर्शयन्न् आह --- असतः इत्यादि/ असतः सद् व्यवच्छिन्द्यात् यथानक्षविकल्पधीः/ तथा स्पष्टाक्षधीः स्वार्थसन्निधेर् अनुमन्यताम्//8॥ दूरस्थस्य अर्थदर्शनं यदि असतः स्वविषयम् अपोहन्तीं किम् अप्य् अस्तीति विकल्पबुद्धिं जनयेत् तथा दूरस्थदृष्टिर् अपि पुनः अशेषवस्तुस्वभावानुपलम्भे ऽपि सन्मात्रग्राहिणी संभाव्येत/ (p. 135) न वै केवलम् आसन्नार्थदर्शी समविषमाकारदर्शनविशेषान् एव नोपलक्षयति, किं तर्हि सत्तादिविकल्पविशेषान् अपि क्रमस्योपलक्षयितुम् अशक्तेः/ "पश्यन्न् अयम् असाधारणम् एव पश्यति" इति प्रतिज्ञाय कोशपानं विधेयम्/ उपहतेन्द्रियैः चन्द्रादेर् दर्शने ऽपि तद्विशेषानुपलब्धेः/ तत्र चन्द्राद्यदर्शनं कल्पयन् न केवलं रूपादिस्वलक्षणान्य् एव दृष्टे तत्प्रतिभासवैकल्यान् नोपलभते अपि तु स्वयम् अन्तःस्वलक्षणं च यथाश्रुतम् अप्रतिभासानात्/ स्वभावनैर् आत्म्यकल्पनाम् आविशन् आत्मानम् अह्रीकयति/ साध्याप्रसिद्धेः/ ततो बहिर् अन्तश् च कृतम्/ तस्माद् अयं किञ्चित् केनचित् सदृशपरिणामविशिष्टं पश्येत्, तद्विशिष्टं प्रतीहमानो नावश्यं विशेषम् अवैति स्मरन्न् इव/ असतः इत्य् उपलक्षणम्/ तेन सर्वस्माद् अनभिमताद् इति गृह्यते, सद् इति उपलक्षणम् सर्वस्याभिमतस्य/ सद् व्यवच्छिन्द्यात् व्यवच्छिन्नं विषयीकुर्यात्/ यथा येन योग्यताप्रकारेण अनक्षविकल्पधीः मानसी विकल्पबुद्धिर् इति/ अनक्षविशेषणं स्वमतापेक्षया न सौगतापेक्षया, तस्य हि सर्वा विकल्पधीः अनक्षैव इति तद्विशेषणम् अनर्थकम्, तथा तेन प्रकारेण स्पष्टाक्षधीः प्रत्यक्षबुद्धिः असतः सद् व्यवच्छिन्द्यात् इति सम्बन्धः/ कुतः? इत्य् अत्राह --- स्वार्थसन्निधेः/ स्वग्रहणयोग्यो ऽर्थः स्वार्थः तस्य सन्निधेः योग्यदेशाद्यवस्थितेः/ इति शब्दो ऽत्र द्रष्टव्यः, इत्य् एवम् अनुमन्यताम् अभ्युपगम्यताम्/ कारिकां विवृण्वन्न् आह --- "दूर" इत्यादि/ दूरस्थस्य पुरुषस्य यदर्थदर्शनं कर्तृ यदि विकल्पबुद्धिं जनयेत्/ किं कुर्वाणाम्? अपोहन्तीम्/ किम्? इत्य् आह --- स्वविषयम्/ कुतः? असतः खरविषाणादेः केवलात् नान्यतो न सतो व्यपहन्तीम्/ केन प्रकारेण? इत्य् अत्राह --- किम् अपि अस्ति इति एवं तथा तेन प्रकारेण दूरस्थदृष्टिर् अपि न केवलम् अनक्षविकल्पधीः संभाव्येत/ कथंभूता? सन्मात्रग्राहिणी/ पुनः इति वितर्के/ कस्मिन् सति? इत्य् अत्राह --- अशेषवस्तुस्वभावानुपलम्भे ऽपि न केवलं तदुपलम्भे/ अथ मतम् --- अनर्थविषयत्वाद् अनक्षविकल्पधीः तथा युक्ता नेन्द्रियबुद्धिः विपर्ययाद् इति चेत्; न; तस्या अपि वस्तुविषयत्वस्य प्रतिपादयिष्यमाणत्वात्/ वक्ष्यति च --- "सम्यग्विचारिता वाक्यविकल्पास् तत्त्वगोचराः/" [सिद्धिविनिश्चय 5.4] इति/ ततः स्थितम् --- "वर्णसंस्थानादिसामान्यम्" इत्यादि/ ननु दूरार्थदर्शने अवग्रहाद्यभावो मा भूत् तदुपलक्षणात्, आसन्नार्थदर्शने तत् स्याद् विपर्ययाद् इति चेत्; अत्राह --- न वै केवलम् इत्यादि/ वैशब्दः शिरःकम्पे, न केवलम् आसन्नम् अर्थं पश्यति इत्येवंशीलः समश् च विषमश् च तौ च तौ आकारौ च सदृशेतरपरिणामकारौ तयोर् दर्शनम् ग्रहणं तस्य विशेषा अवग्रहादयः तान् एव नोपलक्षयति, किं तर्हि? सत्तादिविकल्पविशेषान् अपि सत्ता आदिर् येषां शब्दत्वादीनां तेषां विकल्पा व्यवसायाः (p. 136) त एव विशेषाः तान् अपि नोपलक्षयति/ एतद् उक्तं भवति --- यथा क्वचित् सत्त्वज्ञेयत्वादिविकल्पान् क्रमभाविन उपलभ्य पुनः आसन्नार्थदर्शी युगपद् व्यवसाये ऽपि क्रमेणैव तत्प्रवृत्तिर् इति व्यवस्थापयति युगपदनेकव्याव्र्त्तिविकल्पासंभवात् तथा दूरे समविषमाकारदर्शनविशेषान् क्रमेण जायमानानुपलभ्य आसन्ने ऽपि तथा तान् व्यवस्थापयति, दृष्टेन अदृष्टसिद्धेर् अनिवारणाद् इति/ अथ मतम् --- आसन्नार्थदर्शी यदि तद्दर्शनविशेषान् पश्यति किम् इति तथैव नावधारयति इति? तत्राह --- क्रमस्य उपलक्षयितुम् अशक्तेः इति/ आसन्नार्थदर्शिनो ये तद्दर्शनविशेषाः तेषाम् सत्तादिविकल्पवत् क्रम्स्य उपलक्षयितुम् अशक्तेः इति/ स्यान् मतम् --- आसन्नार्थदर्शी क्षणिकनिरंशपरमाणुस्वलक्षणम् एव पश्यति इति तद्दर्शनविशेषान् असत्त्वान् नोपलक्षयति न सत एव तत् कथम् उच्यते --- "सम" इति? अत्राह --- पश्यन्न् अयम् इत्यादि/ पश्यन्न् अयं सौगतो लोको वा असाधारणम् एव नान्यत् पश्यति इत्य् एतत् प्रतिज्ञाय कोशपानं विधेयम् अन्यतः तत्प्रतिपत्तेर् असंभवाद् इति भावः/ ततः "सम" इत्यादि सूक्तम्/ सांप्रतं पराभ्युपगतभ्रान्तेन्द्रियज्ञानबलेन सामान्यग्रहणं व्यवस्थापयन्न् आह --- उपहतेन्द्रियैः इत्यादि/ उपहतानि कामलादिना दूषितानि इन्द्रियाणि येषां तैः चन्द्रादेः आदिशब्देन वर्तुलत्वादेर् दर्शने ऽपि न केवलम् अदर्शने, तथा तत्र उपहतेन्द्रियेषु चन्द्राद्यदर्शनं चन्द्रादिदर्शनाभावं कल्पयन् सौगतादिः, कुतः कल्पयन्? इत्य् अत्राह --- तद् इत्यादि/ तस्य चन्द्रादेर् विशेसः एकत्वादिः तस्य अनुपलब्धेः/ तदनुपलब्धौ चन्द्राद्यदर्शनम्, एकस्य गृहीतेतररूपद्वयायोगाद् इति मन्यते/ किं करोति? इत्य् अत्राह --- न केवल्म् इत्यादि/ न केवलं रूपादिस्वलक्षणान्य् एव निरंशक्षणिकरूपादिपरमाणून् एव नोपलभते, कुत एतत्? दृष्टेः/ रूपादिदर्शनस्य तत्प्रतिभासवैकल्यात् परपरिकल्पितस्वलक्षणप्रतिभासविरहात्, "उपहतेन्द्रियैर् इव अनुपहतैर् अपि बहिरर्थादर्शनम्" इति मन्यते/ मा भूत् तस्य दर्शनं तथापि विज्ञानवादिनो न किञ्चित् नश्यतीति चेत्; अत्राह --- अपि तु इत्यादि/ अपि तु किन् तु स्वयम् आत्मना अन्तःस्वलक्षणं च ज्ञानस्वलक्षणम् अपि नोपलभते इति/ कुत एतत्? इत्य् अत्राह --- यथा इत्यादि/ यथाश्रुतं यथाभ्युपगमम् अप्रतिभासनाद् "अन्तः स्वलक्षणस्य" इति सम्बन्धः/ तर्हि बहिर् इव अन्यत्रापि विचारसाम्यात् शकलशून्यता अस्तु इति चेत्; अत्राह --- स्वभाव इत्यादि/ ज्ञानज्ञेययोः स्वभावस्य स्वरूपस्य नैरात्म्यं नीरूपत्वं तस्य कल्पनाम् आविशन् सौगतः आत्मानम् अह्रीकयति/ कुत एतत्? इत्य् अत्राह --- साध्य इत्यादि/ ततो बहिर् अन्तश् च कृतम्/ अप्रतिभासे ऽपि यथा सामान्यावभासनं तथा तद्विशेषानुपलम्भे ऽपि चन्द्रादिदर्शनम् उपहतेन्द्रियैर् इति कथन् न दृष्टिः सन्मात्रग्राहिणी संभाव्यत इति मन्यते/ उपसंहारार्थम् आह --- "तस्मात्" इत्यादि/ यत एवं तस्मात् अयं व्यवहारी किञ्चित् पुरुषादिकं केनचित् स्थाण्वादिना सह यः सदृशपरिणामः तेन विशिष्टं पश्येत्, तद्विशिष्टं तत्परिणामभेदं तत्प्रति ईहमानो ऽपि नावश्यं विशेषम् अवैति न विशेषो ऽवायीभवति/ (p. 137) निदर्शनम् आह --- स्मरन्न् इव इति/ यथा कथञ्चित् स्मरन् केनचित् सदृशपरिणामेन तद्विशेषं प्रतीहमानो ऽपि नावश्यं तद्विशेषं स्मरति तथा प्रकृतम् अपि इति/ यदि नावश्यं विशेषम् अवैति किं तर्हि तत् स्यात्? इत्य् अत्राह --- समदृष्टेः इत्यादि/ समदृष्टेर् विशेषेहारेका स्वार्थाविनिश्चये/ अतस्मिंस् तद्ग्रहो भ्रान्तिर् अपि स्पष्टावभासिनी//9॥ व्यापकं स्वभावं पश्यन् विशेसं प्रति पुनस् तदन्तरम् ईहमानो व्यवहारी नावश्यम् अवैति सामग्रीवैकल्यसंभवात्/ तत्त्वेतरस्वभावा प्रतिपत्तिः संशीतिर् अनवस्थैव/ अन्यथाप्रतिपत्तिः पुनर् विसंवादः/ तत्त्वप्रतिपत्तिर् अवायः/ सर्वञ् चेदम् ईहाविनाभावि/ सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेः सन्देहोपपत्तेः/ समदृष्टेः अवग्रहाद् विशेसाकाङ्क्षा विशेषेहा, तस्याः किम्? इत्य् आह --- आरेकेति/ "विशेषेहा" इत्य् एतज्जात "का" विभक्तिः परिणामम् इह संबध्यते/ ततः तस्याः आरेका संशीतिः/ किं सर्वदा सा ततो भवति/ "न" इत्य् आह --- स्वार्थाविनिश्चये/ स्वशब्देन ईहा गृह्यते, स्वस्य अर्थः तदाकाङ्क्षितो विशेषः तस्याविनिश्चये सति आरेका न विनिश्चये, कदाचित् ततः तद्विनिश्चयो ऽपि जायत इत्य् अभिप्रायः/ न केवलं तत आरेकैव किन् तु विपर्ययो ऽपि इति दर्शयन्न् आह --- अतस्मिंस् तद्ग्रहो भ्रान्तिर् अपि इति/ भ्रान्तिर् अपि विपर्ययो ऽपि न केवलम् आरेकावायाव् एव तओत् जायेते इति/ तत्स्वरूपं दर्शयितुम् आह --- अतस्मिंस् तद्ग्रहः स्थाणौ पुरुषादिग्रहः अबाह्ये बाह्यग्रहवत्/ न च तद्ग्रहो ऽसिद्धः, प्रतिभासनात्/ यथैव च एकेन ज्ञानेन अन्योन्यभिन्ननीलाद्याकाराणां व्याप्तिः तथा स्वतो भिन्नानां गृहीतिर् इति निवेदितम्/ निवेदयिष्यते ऐतत् --- "अविभ्रमे ऽसौगतं जगत्" इत्यादिना/ सर्वविकल्पातीतत्वे स एव दोषः कथञ्चित् कुतश्चिद् अप्रतिपत्तेः/ ततो बहिर्भ्रान्तिर् अभ्युपगन्तव्येति सर्वं सुस्थम्/ कथम्भूता सा? इत्य् अत्राह --- स्पष्टावभासिनी इति विशदा इति/ अनेन "सदृशदर्शनप्रभावा सर्वापि भ्रान्तिः मानसी" इति मतं निरस्तम्; तस्याः स्पष्टावभासित्वायोगात्/ प्रतीयते च तत्प्रभवापि मरीचिकादौ जलादिभ्रान्तिः तथावभासिनी/ कारिकां विवृणोति --- व्यापक इत्यादि/ व्यापकस्वभावं नाव्यापकस्वभावं सादृश्यैकत्वपरिणामस्वभावं पश्यन् विशेषं तद्भिदं प्रति पुनः तदन्तरम् ईहमानो व्यवहारी नावश्यं नियमेन अवैति निश्चिनोति "विशेषम्" इति सम्बन्धः/ कुत एतत्? इत्य् अत्राह --- सामग्री इत्यादि/ विशेषे अवायस्य या सामग्री देशसन्निधानादिलक्षणा तस्या वैकल्प्यसंभवात्/ संशयादीनां स्वरूपं प्रदर्श्य ईहात उत्पत्तिं दर्शयन्न् आह --- तत्त्वेत्यादि/ प्रतिपत्तिः संशीतिः/ कथंभूता? तत्त्वेतरस्वभावा अनवस्थैव/ "व्यापकस्वभावम्" इति वचनात् व्याप्यो ऽपि स्वभावः, आक्षिप्तस् तस्य तन्नान्तरीयकत्वात्/ स चानेकः ततः सूच्यत (p. 138) व्यापकस्वभावे दृश्यमाने तत्त्वस्वभावो विवक्षितव्याप्यस्वभावः इतरश् च स्वभावो ऽविवक्षितव्याप्यस्वभावः तयोर् न विद्यते अवस्था अवस्थितिर् यस्या सा तथोक्ता उभयत्र दोलायमाना इत्य् अर्थः/ "सामान्यविशेसात्मकतत्त्वप्रतीतिर् अपि संशीतिः" इत्य् एके; तन्निरासार्थ एवकारः, तस्याः तत्त्वेतरस्वभावावस्थारूपत्वात्/ अन्यथा अन्येन तत्त्वस्वभावे इतरस्वभावप्रकारेण, इतरस्वभावे तत्त्वस्वभावप्रकारेण प्रतिपत्तिः पुनः विसंवादो विपर्ययः/ तत्त्वप्रतिपत्तिः अवायः विवक्षितव्याप्यस्वभावनिर्णयो ऽवायः/ सर्वं निरवशेषं च इदं संशीत्यादिकम् ईहाविनाभावि/ ननु यदि नाम समदृष्टिः किम् आयातं येन अतो विशेषेषु ईहातश् च आरेका स्यात्/ न हि अन्यत्र दृष्टेः अन्यत्र सा युक्ता, अन्यथा घटदृष्टेः पटे भवेत्/ किं च, सामान्यदृष्टौ विशेषो यद्य् उपलब्धिलक्षणप्राप्तः सन् नोपलभ्यते तर्हि तदभाव एव न तत्र ईहा आरेका वा/ अथ अन्यथा अदृश्यानुपलब्धेर् एव संशीतिः इति किं "समदृष्टेः" इत्य् अनेन? न हि स्वर्गादौ तद्दृष्टेः संशीतिः इति चेत्; अत्राह --- सामान्य इत्यादि/ "व्यापकस्वभावं पश्यन्" इत्य् अनुवृत्तेः येषां विशेषाणाम् ईहा आरेका च तेषां व्यापकस्वभावं सामान्यम् इह गृह्यते तस्य प्रत्यक्षाद् दर्शनात्/ अनेन "न ह्य् अन्यस्य दर्शने अन्यस्य सा युक्ता, अन्यथा घटदर्शने पटे सा भवेत्" इति; तन् निरस्तम्/ न खलु यथा तत्सामान्यं विवक्षितविशेषस्वभावं तथा घटः पटस्वभाव इति/ ईहमानस्य तद्व्याप्यविशेषान् आदातुं चेष्टमानस्य/ अनेन यद् उक्तम् --- "सामान्यादृष्टौ विशेषाणां दृश्यात्मनाम् अदृष्टौ अभावः स्यात्/" इति; तन् निरस्तम्; तदा आचार्येण तद्दृश्यात्मतानभ्युपगमत्, अन्यथा "ईहमानस्य" इति न ब्रूयात्/ को हि नाम दृश्यं पश्यन्न् एव आदातुम् ईहते/ यत् पुनर् उक्तम् --- "एवं सति अदृश्यानुपलब्धेर् एव संशयात् किं सामान्यप्रत्यक्षात्" इत्य् अनेन इति; तद् अप्य् एतेन निरस्तम्; तत्त्वेतरस्वभावव्यापकभावदर्शनाद् एव अनैकान्तिकहेतुदर्शनाद्, इतः च तत्र नियमेन सन्देहो युक्तो न अदृश्यदर्शनाद् एव/ अन्यथा अदृश्यपरचैतन्यादेः अनुपलम्भाद् अभावासिद्धेर् मृतादिव्यवहारोच्छेदः स्यात् इति/ यच् चोक्तम् --- "सामान्यप्रत्यक्षम् अन्तरेणापि क्वचित् संशयः" इति तद् अपि न सूक्तम्; तत्रापि शब्दाद् अन्यतो वा सामान्याप्रतिपत्तौ तदभावात् समयादर्शिनः शास्त्रार्थसन्देहः अन्यथा/ "सामान्यप्रत्यक्षात्" इत्य् एतस्य उपलक्षणार्थत्वात्/ एवम् अर्थं च "वितर्कानुगत" (p. 139) [सिद्धिविनिश्चय 2.6] इत्याद्य् उक्तम्/ आचार्यविप्रतिपत्त्यादेः समयो ऽनेन चिन्तितः/ विशेषाप्रत्यक्षात् तस्य सामान्यस्य ये विशेसाः तेषाम् अप्रत्यक्षात् अदर्शनात्, इदम् अप्य् उपलक्षणम् तदग्रहणस्य/ विशेषस्मृतेः विशेषयोः स्मरणात् सन्देहोपपत्तेः कारणात् "सर्वं चेदम् ईहाविनाभावि" इति सम्बन्धः/ तदुपलक्षणम्, तेन विपरीतविशेषस्मृतेर् भ्रान्त्युपपत्तेः इत्यादि ग्राह्यम्/ ननु यदीयं भ्रान्तिः तत्स्मरणपूर्विका, न तर्हि स्पष्टावभासिनी अनुमानवत्, अतो ऽयुक्तम् उक्तम् --- "भ्रान्तिर् अपि स्पष्टावभासिनी" इति चेत्; न; जलादिभ्रान्त्याव्यभिचारात्/ नैयायिकस्य प्रत्यभिज्ञानेन; कथम् अन्यथा तदध्यक्षम् इति/ ननु संशयादिः स्मृतिविशेषः, स च अविकल्पानुभवात् वस्तुस्वभावत इति किं तत्र ईहयेति? एतद् एवाह --- निर्विकल्प इत्यादिना/ निर्विकल्पदृष्टेर् एव स्मृतौ वस्तुस्वभावतः/ निराकारावबोधेन सजातीयस्मृतिर् न किम्//10॥ तद्दृष्टाव् एव दृष्टेषु व्यवहारप्रवृत्तौ संवित्तिबलात् सजातीयस्मृत्यभिलाषादेर् इति किं ग्राह्याकारकल्पनया? केवलम् अवबोधमात्रं भावस्वभावतो प्रकृतस्मृतिहेतुः प्रतीयेत/ कल्पयित्वापि विषयाकारं स विशेषो मृग्यः येन प्रतिविषयं भिद्येत अन्यथा अतिप्रसङ्गात्/ तेनैव संवेदनं प्रतिनियतार्थवेदनं स्यात्/ यत उत्पन्नं ज्ञानं यज्जातीयस्मृतिहेतुतया व्यवहारयति तत् तस्य नेतरस्येति कुतो ऽतिप्रसङ्गः, सदर्थाकारस्म स्वयम् अनुपलक्षितस्य स्मृतौ अभावानतिशायनात्/ विप्लवे साकारदर्शनात् तद् अन्यत्र कल्पनायाम् अतिप्रसङ्गात्/ तावतैव सर्वव्यवहारप्रसिद्धेस् तथैवास्तु इति चेत्; स्वयम् अभिप्रेतभ्रान्तिमात्रासिद्धेः सर्वथासम्बद्धप्रलापमात्रम्, अविद्यात एव विद्यासिद्धेर् अनिवारणात् अनिष्टानुषङ्गात्/ भ्रान्तिमात्रात् परमर्थतो ऽसिद्धस्वभावात् प्रतीतिविपर्यासेन भावान् इदन्तया नेदन्तया वा व्यवस्थापयितुकामः सौगतः एकान्तेन अविकल्प एवेत्य् अलम् अतिप्रसङ्गेन/ निर्विकल्पदृष्टेः अविकल्पानुभवाद् वस्तुस्वभावतः भावस्वाभाव्याद् एव नान्यतः इति एवकारार्थः/ सजातीयस्मृतौ सामान्यविषयविकल्पबुद्धौ अङ्गीक्रियमाणायाम् दूषणम् इदम् इति दर्शयन्न् आह --- निराकार इत्यादि/ निराकारावबोधेन अर्थसारूप्यरहितदर्शनेन हेतुना किन् न सजातीयस्मृतिः सर्वो ऽपि सामान्यविकल्पो "जायते" इत्य् अध्याहार्यम्, जायत एव/ कुतः? वस्तुस्वभावतः भावशक्तेर् इति, येन कारणेन ग्राह्याकारो ऽर्थाकारो ऽत्रावबोधे कल्प्यते/ ततो न युक्तम् एतत् --- (p. 140) "स्मृतिश् चेद् दृग्विधं ज्ञानं तस्याश् चानुभवाद् भवः/ स चार्थाकाररहितः सेदानीं तद्वती कथम्॥" [प्रमाणवार्त्तिक 2.374] इति/ यथैव हि निराकाराद् अनुभवात् कथं सा तद्वती आकारवती; तथा सामान्याकाररहितात् ततः तदाकारवती कथम् इति समानम्/ एवम् अर्थं "सजातीयस्मृतिः" इत्य् उक्तम्/ "वस्तुस्वभावतः" इत्य् अपि नोत्तरम्; अन्यथा निराकारावबोधात् तत एव तद्वती इति यत् किञ्चिद् एतत्/ कारिकां विवृण्वन्न् आह --- तद्दृष्टाव् एव इत्यादि/ निर्विकल्पिका दृष्टिः तद्दृष्टिः तस्यां सत्यां पुनः ये दृष्टाः तेसु व्यवहारप्रवृत्तौ अङ्गीक्रियमाणायाम्/ कुतः? इत्य् अत्राह --- संवित्ति इत्यादि/ संवित्तेर् बलं सामर्थ्यम् तस्माद् या सजातीयस्मृतिः तस्या अभिलाष आदिशब्देन द्वेषपरिग्रहः तस्मात् इति किं दर्शनस्य ग्राह्याकारकल्पनया सारूप्यकल्पनया केवलं ग्राह्याकारशून्यम् अवबोधमात्रं भावस्वभावतो वस्तुशक्तेः प्रकृतस्मृतिहेतुः सजातीयस्मरणकारणं प्रतीयेत/ शेसम् अत्र चर्चितम्/ तत्र साकारस्मृतेर् दर्शनं साकारं सिध्यति इति मन्यते/ ननु मा भूत् साकारस्मृतेर् दर्शनस्य साकारतासिद्धिः, तस्या अन्यथा सिद्धिः, प्रतिकर्मव्यवस्थायाः तत् स्यात् इति/ तद् उक्तम् --- "अर्थेन घटयत्य् एनां" न हि मुक्त्वार्थरूपताम्/ तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता॥" [प्रमाणवार्त्तिक 2.305] इति/ चेत्; अत्राह --- कल्पयित्वापि इत्यादि/ न केवलम् अकल्पयित्वा किन् तु कल्पयित्वापि विषयाकारं दर्शनस्य विषयसारूप्यं विशेसः अतिशयः मृग्यः सः अवबोधो येन विशेषेण प्रतिविषयं भिद्येत, अन्यथा अन्येन तद्विशेषान्वेषणाभावप्रकारेण अतिप्रसङ्गात्/ तदाकारात् प्रतिकर्मव्यवस्थायाम् "किञ्चिन् नीलज्ञानं सकलस्य नीलस्य, सदाकारं वा ज्ञानं सतः स्यात्" इति अतिप्रसङ्गः, तस्माद् विशेषो मृग्यः इति प्रतिकर्मव्यवस्थापि अन्यथा सिद्धेति भावः/ ननु भवतो ऽपि अवबोधस्य निराकारस्य सर्वत्राविशेषाद् अतिप्रसङ्गः समान इति चेत्; अत्राह --- तेनैव इत्यादि/ तेनैव योग्यताविशेषेनैव संवेदनं समीचीनं प्रतिनियतार्थवेदनं ग्रहणं स्यात् इति "कुतो ऽतिप्रसङ्गः" इति गत्वा सम्बन्धः/ तेनैव च विशिष्टस्मृतिनिमित्तं स्याद् इति कुतो ऽतिप्रसङ्गः/ (p. 141) सांप्रतं नैयायिको भूत्वा सूरिः अतिप्रसंगः परिहरन्न् आह --- यत इत्यादि/ यतः यस्मात् स्थूलत्वादिधर्मोपेताद् अर्थाद् उत्पन्नं ज्ञानं तस्यार्थस्य तत् न इतरस्य अजनकस्यार्थस्य इति हेतोः कुतो ऽतिप्रसङ्गः इतरथा अनग्नेः धूमः स्यात्/ अतज्जन्यत्वम् अन्यत्रापि/ स्यान् मतम् --- "यत उत्पन्नं तस्य तत्" इत्य् उच्यमाने इन्द्रियादेः स्याद् इति; तत्राह --- यज्जातीय इत्यादि/ यत्समानः यज्जातीयः तस्य स्मृतिहेतुतया व्यवहारयति --- व्यवहारे प्रवृत्तं जनं करोति तस्य तत् नेतरस्य इति कुतो ऽतिप्रसङ्गः? न चेन्द्रियादिः सजातीयस्मृतिहेतुतया व्यवहारयति इति/ ननु यदार्थाकारं ज्ञानं स्वयम् अनुभवात्मकं भवति तदा तेन अर्थो ज्ञातो भवति, तत्र च तत्स्मृतिहेतुर् नान्यथा, न चैतत् नैयायिकस्येति चेत्; अत्राह --- सदर्थेत्यादि/ सन् प्रतिनियतो नीलादिः अर्थः तस्य आकार इव आकारो यस्य ज्ञानस्य तत् तथोक्तं तस्य अनुपलक्षितस्य अनिश्चितस्य स्वयम् आत्मना अभावेन शशशृङ्गादिनानतिशायनात्/ क्व? स्मृतौ/ तस्यां क्रियमाणायाम् अतिशयाभावात् यत उत्पन्नम् इत्यादि सम्बन्धः/ एतद् उक्तं भवति --- यदि निर्विकल्पकं दर्शनं तदतिशयरहितम् अपि स्मृतिकारणं नैयायिककल्पितं तन् न स्यात् इति; तर्हि विप्लवे अर्थाभावे ऽपि तदाकारदर्शनात् न स आकारो ज्ञानस्य प्रतिभासमानस्य गत्यन्तराभावात्/ तद् उक्तम् --- "अनर्थाकारशङ्का स्याद् अप्य् अर्थवति चेतसि/" [प्रमाणवार्त्तिक 2.371] इति चेत्; अत्राह --- विप्लवे इत्यादि/ विप्लवे विभ्रमदशायां यत् साकारदर्शनम् अविकल्पकं ज्ञानम् एवम् अर्थं च दर्शनग्रहणम्, अन्यथा ज्ञानग्रहणं न्याय्यम् तस्मात् तेन हेतुना तद् वा आश्रित्य, "तद्" इत्य् अयं निपातः "तस्य" इत्य् अस्यार्थे द्रष्टाव्यः/ तस्य ग्राह्याकारस्य अन्यत्र जाग्रद्दशाज्ञाने कल्पनायां क्रियमाणायाम् अतिप्रसङ्गात्/ यतः कुतश्चिद् असिद्धात् निदर्शनात् यस्य कस्यचिद् अर्थस्य सिद्धिप्रसङ्गाद् इति "तेनैव संवेदनम्" इत्यादिना सम्बन्धः/ वीप्लवे ऽपि साकारदर्शनम् असिद्धम् निराकारेण दर्शनेन तत्र कुतश्चिद् भ्रान्तेः घटादेर् असत एव बहिर् इव ग्रहणात् इत्य् अभिप्रायः/ तद् उक्तं न्यायविनिश्चये --- "न चैतद् बहिर् एव, किं तर्हि बहिर् बहिर् इव प्रतिभासते/ कुत एतत्? भ्रान्तेः, तद् अन्यत्र समानम्" इति/ अत्राह परः --- तावतैव इत्यादि/ तावतैव असतः प्रतिभासमात्रेणैव सर्वस्य प्रमाणेतरादिरूपस्य व्यवहारस्य मिथ्याविकल्परचितस्य "प्रामाण्यं व्यवहारेण" [प्रमाणवार्त्तिक 1.7] इत्यादि वचनात् प्रसिद्धेः कारणात् तथैवास्तु तेनैव निराकारेण ज्ञानेन असद् एव घटादिकं गृह्यते इति प्रकारेणैव अस्तु "सर्वम्" इत्य् अध्याहारः इति एवं चेत्; अत्राह आचार्यः --- स्वयम् इत्यादि/ स्वयम् आत्मना यदभिप्रेतम् अङ्गीकृतं भ्रान्तिमात्रं सौगतेन तस्य असिद्धेः तदप्रतिपत्तेः कारणात्/ किम्? इत्य् आह --- सर्वथा इत्यादि/ सर्वथा सर्वेण प्रकारेण असम्बन्द्धस्य असम्बद्धं वा प्रलापमात्रम् इति एवं निर्णीतम् एतत् प्रथमप्रस्तावे/ (p. 142) तदभिप्रेतसिद्धौ दूषणम् आह --- ब्रह्म इत्यादि/ इदम् अत्र तात्पर्यम् --- यथा विभ्रमाद् एवं विभ्रमसिद्धिः तथा चाविद्यात एव प्रत्यक्षादिलक्षणाया विद्याया ब्रह्मणो या सिद्धिः तस्या अनिवारणाद् असंबद्धप्रलापमात्रम् इति/ ननु भवतु तत्सिद्धिः, तथापि घटादिवत् प्रतिभासमानस्य तस्य विभ्रमसिद्धेः सिद्धं नः समीहितम् इति चेत्; अत्राह --- अनिष्टानुषङ्गात्/ सौगतस्य इष्टम् --- अनेकं क्षणिकं सर्वथा भ्रान्तं ज्ञानम्, अनिष्टम् --- एकम् अक्षणिकं व्यापकम् अभ्रान्तं ब्रह्मतत्त्वम्, अस्य अनुषङ्गात् "तन्मात्रम्" इति सम्बन्धः/ यथा खलु भ्रान्तिः भ्रान्तेः प्रतीयमानापि न भ्रान्तिः तथा ब्रह्मतत्त्वम् अपि मन्यते/ तर्हि भ्रान्तिर् अपि न कुतश्चित् प्रतीयते इति चेत्; अत्राह --- भ्रान्तिमात्रात् इत्यादि/ भ्रान्तिर् एव तस्मात्/ कथंभूतात्? परमार्थतः तत्त्वतो ऽसिद्धस्वभावात् अनिश्चितरूपात् प्रतीतिविपर्यासेन सप्नादिदशाविपर्यासेन "स्वप्नादिदशायां भ्रान्तं ज्ञानं न जाग्रद्दशायाम्" इति येयं प्रतीतिः लौकिकी प्रसिद्धिः तस्याः स्वप्नादिवद् अन्यदा विभ्रान्तं ज्ञानम् अन्यद् एव वा स्वप्नादाव् अपि अभ्रान्तम् इति यो विपर्ययः तेन भावान् चेतनेतररूपानर्थान् एव इदन्तया स्वाभिमतस्वभावतया नेदन्तया न पराभिमतस्वभावतया वाशब्दः पूर्वसमुच्चयार्थः व्यवस्थापयितुकामः सौगतः एकान्तेन अवश्यंभावेन अविकल्प एव परामर्शशून्य एव/ यदि वा ईषदसिद्धोन्मेषो ऽयम् इत्य् एवम् अलं पर्याप्तम् अतिप्रसङ्गेन/ ततो "निराकारावबोधेन" इत्यादि स्थितम्/ निर्विकल्पदर्शनात् सजातीयस्मृतौ न केवलम् अनुभवस्य ग्राह्याकारवैकल्यम् अपि तु तस्यापि इति दर्शयन्न् आह --- सर्वतः इत्यादि/ सर्वतः सर्वेण सर्वं विलक्षणम् अलक्षयन्/ बोधात्मा चेत् स्मृतेर् हेतुः सन्निकर्षस् तथा न किम्//11॥ वस्तुस्वभावत एव समनन्तरप्रत्ययो ऽवग्रहादिमतिः स्वयम् इन्द्रियार्थसन्निकर्षविशिष्टः स्मृत्यादिव्यवहारहेतुः, सामग्रीविशेषात् वासनाप्रबोधवैशद्यसंभवात् स्वप्नादिवत्/ तद् अयं स्पष्टावितथस्वग्राह्यविशेषान्वयप्रतिभासवासनाप्रबोधश् च साक्षात् दर्शननिमित्तो भवन् अनेकान्ततत्त्वं प्रतिष्ठापयति/ सर्वतः सजातीयाद् विजातीयाच् च सर्वेण नीलादिप्रकारेण इव सदादिप्रकारेणापि सर्वं स्वविषयाभिमतम् अशेषं विलक्षणं व्यावृत्तरूपम् अलक्षयन् अनिश्चिन्वन्/ कौ 'सौ? बोधात्मा निर्विकल्पो बोधः स्मृतेः स्मरणस्य हेतुः चेद् यदि सन्निकर्षः इन्द्रियार्थसंप्रयोगः तथा तेन वस्तुस्वभावप्रकारेण न किं स्मृतिहेतुः? स्याद् एव/ तथा च अनुभववैफल्यं तथा तद्लक्षयतो नास्य ततः चेतनत्वकृतो विशेष इति मन्यते/ कारिकायाः सुगमत्वाद् व्याख्यानम् अकृत्वा प्रकृतम् अर्थम् उपसंहरन्न् आह --- वस्तुस्वभावत एव न सारूप्यादेः इति एवकारार्थः, समनन्तरप्रत्ययः --- समः ज्ञानत्वेन अनन्तरः उपादानत्वेन (p. 143) प्रत्ययः अवग्रहादिमतिः बोधः, कथम्भूतः? इत्य् अत्राह --- स्वयम् इत्यादि/ स्वयम् आत्मना न सांख्यस्य इव पारम्पर्येण इन्द्रियार्थसन्निकर्षविशिष्टः स्वव्यापारे नोत्पत्तौ इति चिन्तितम्/ ततः तदविशिष्टमानसाध्यक्षप्रत्ययपरित्यागः स्मृत्यादिव्यवहारहेतुः स्मृतिः आदिर् यस्य प्रत्यभिज्ञानादेः स एव तेन वा व्यवहारस्य हेतुः/ स्यान् मतम् --- अवग्रहादिप्रत्ययः सामान्यविशेषात्मवस्तुविषयत्वेन सविकल्पक इति वैशद्यविरहाति कथं तद्विशिष्ट इति? तत्राह --- सामग्री इत्यादि/ सामग्र्या इन्द्रियार्थसन्निकर्षादिलक्षणायाः विशेषात् हेतोः वासनाप्रबोधवैशद्यसंभवात् तद्विशिष्ट इति सम्बन्धः/ अत्र दृष्टान्तम् आह --- स्वप्नादिवत् इति/ आदिशब्देन कामशोकादिविप्लवपरिग्रहः/ स्याद् एतत् --- "वासनानिमित्तवेन प्रत्ययस्य स्वप्नादिवद् भ्रान्तता स्यात्" इति; तत्राह --- तद् अयम् इत्यादि/ तत् तस्मात् इन्द्रियार्थसन्निकर्षादिसामग्रीविशेषाद् अयम् अवग्रहादिप्रत्ययाभिधानः अवितथो ऽभ्रान्तः स्पष्टो विशदः स्वस्य ग्राह्यौ विशेषान्वयौ भेदाभेदौ तयोः प्रतिभासः यस्मिन् स चासौ वासनाप्रबोधश् च पुनः अस्य अवितथ इत्यादिना यसः/ एतद् उक्तं भवति --- यद्य् अपि अर्थप्रत्ययो वासनातो जायते तथापि न भ्रान्तः सामग्रीविशेषाद् उत्पत्तेः स्वप्नादौ असंभविन इति/ ननु पूर्वदर्शनाहितवासनाप्रबोधः परदर्शनात् नेन्द्रियार्थसन्निकर्षाद् इति चेत्; अत्राह --- साक्षात् इत्यादि/ साक्षाद् अव्यवधानेन दर्शननिमित्तो भवन् तत्प्रबोधः अनेकान्ततत्त्वं प्रतिष्ठापयति अनेकान्तदर्शनाद् अपरस्य दर्शनस्य तन्निमित्तस्य अभावाद् इति भावः/ एतद् एव दर्शयन्न् आह --- न पश्यामः इत्यादि/ न पश्यामः क्वचित् किञ्चित् सामान्यं वा स्वलक्षणम्/ जात्यन्तरं पश्यामः ततो ऽनेकान्तहेतवः//12॥ यथोक्तं स्वलक्षणं सामान्यलक्षणं वा न क्वचित् कदाचित् पश्यामः प्रत्यक्षे वर्णसंस्थादिविचित्रम् अन्वयिनम् उपलक्षयामः/ स्वपरप्रतिबोधं प्रत्यक्षं कथञ्चिद् अप्रमाणयन् प्रमाणान्तरं कथम् अवतिष्ठेत? स्वतः सिद्धस्य कस्य चिद् अन्यथानुपपत्तिवितर्कात् परोक्षार्थप्रतिपत्तिर् अनुमानं न पुनर् अनुपपन्नम्/ प्रत्यक्षस्य आत्मनि परत्र वा कथञ्चित् परमार्थसिद्धौ कथं तन्मिथ्यैकान्तं अन्यानपेक्ष्यं साधयेत् यतो ऽयं यथादर्शनम् एव मानमेयफलस्थितिः क्रियते न पुनर् यथातत्त्वम् इति ब्रूयात्/ यथेहितं प्रमाणातीतं परमात्मतत्त्वम् अन्यथा वा कथयतः परस्यापि न वक्त्रं वक्रीभवति यतः स्वलक्षणान्य् एव यथालक्षणं सिध्येयुः/ न पश्यामः क्वचिद् बहिर् अन्तर् वा किञ्चित् परम् अपरं वा व्यक्तिभ्यो भिन्नं तद्रहितं वा सामान्यं वाशब्दो भिन्नप्रक्रमः "स्वलक्षणम्" इत्य् अस्य अनन्तरं द्रष्टव्यः/ ततः स्वलक्षणं वा न पश्यामः/ किञ्चित् कल्पितं परमार्थरूपं वा/ इवार्थो वा, सामान्यम् इव स्वलक्षणं न पश्यामः/ यथान्यासं भिन्नप्रक्रमो वा/ किं तर्हि पश्यथ? इत्य् अत्राह --- जात्यन्तरं (p. 144) तु अनेकान्तं पुनः पश्यामः/ अनेन तदेकान्ताभावसाधने विरुद्धोपलब्धिं दर्शयति/ न केवलम् अध्यक्षम् एव अनेकान्तं पश्यतीति जातं परितोषम्, अपि तु सर्वलिङ्गम् अपि इति दर्शयन्न् आह --- तत इत्यादि/ ततः तस्मान् न्यायाद् अनेकान्तस्य हेतवः "सर्वे ऽपि सम्बन्धिनः" इति वाक्यशेषः/ कारिकार्थं प्रकटयन्न् आह --- "यथोक्तम्" इत्यादि/ यथा येन प्रकारेण सौगतेन स्वलक्षणं नैयायिकादिना सामान्यलक्षणं च उक्तं कदाचिद् व्यवहारदशायां परमार्थदशायां वा क्वचित् न पश्यामः? कुत एतत्? इत्य् अत्राह --- प्रत्यक्ष इत्यादि/ एतद् अपि कुतः? इत्य् अत्राह --- वर्ण इत्यादि/ वर्णो नीलादिः संस्थानं वर्तुलत्वादि आदिशब्दः प्रत्येकम् अभिसम्बध्यते तेन एकत्र रसादेः अन्यत्र नवपुराणादिभेदस्य परिग्रहः तेन विचित्रं शबलम्/ कथंभूतम्? अन्वयिनम् उपलक्षयामो यत इति/ वनादिवत् प्रत्ययवत् भ्रान्तं तदुपलक्षणम् इति चेत्; अत्राह --- स्वपर इत्यादि/ स्वपरयोः प्रतिबोधः ग्रहणं येन यस्मिन् वा तत् तथोक्तम्/ किं तद्? इत्य् आह प्रत्यक्षम्/ कथञ्चित् केनापि प्रत्यक्षप्रकारेण अनुमानप्रकारेण वा अप्रमाणयन् अप्रमाणं कुर्वन् कथयन् वा प्रमाणान्तरम् अस्मात् प्रत्यक्षप्रमाणात् अन्यद् अविकल्पदर्शनम् अनुमानं च तदन्तरं कथं नैव अवतिष्ठेत प्रतिष्ठापयेत् सौगतः/ "श्रदः प्रतिष्ठायाम्" इति दविधिः/ ननु उक्तन्यायात् यद्य् अपि दर्शनं नावतिष्ठेत अनुमानं सविकल्पकम् आतिष्ठेत इति चेत्; अत्राह --- स्वत इत्यादि/ स्वतो न साधनान्तरात् कस्यचित् कार्यस्य इतरस्य वा लिङ्गस्य सिद्धस्य निश्चितस्य यः अन्यथानुपपत्तिवितर्कः तस्मात् परोक्षार्थप्रतिपत्तिः अनुमानं न पुनः अनुमानम् अनुपपन्नम् प्रत्यक्षस्य आत्मनि स्वस्वरूपे परत्र वा धर्मादौ कथञ्चित् सदादिरूपेण न क्षणभङ्गप्रकारेण परमार्थसिद्धौ क्रियमाणायाम् अन्यानपेक्ष्यम् अपेक्षाम् अन्तरेण, चर्चितम् एतत् --- "सिद्धं यन् न परापेक्ष्यम्" [सिद्धिविनिशय 1.23] इत्यादिना/ कथं नैव तन्मिथ्यैकान्तं प्रत्यक्षविभ्रमैकान्तं साधयेत्? न हि स्वयम् अनुपपन्नम् अन्यद् व्यवस्थापयति अतिप्रसङ्गात् यतः तत्साधनाद् अयं सौगतः --- "यथादर्शनम् एवेयं मानमेयफलस्थितिः/ क्रियते [प्रमाणवार्त्तिक 2.357] न पुनर् यथातत्त्वं क्रियते इति एवं ब्रूयात् इति/ ननु व्यवहारिणो ऽपि न भावतो ऽनुमानम् अस्ति/ यदि पुनः अविचारितरमणीयं तेन व्यवहारप्रसिद्ध्यर्थं तदाश्रियते तर्हि मयापि तथैवेति न दोष इति चेत्; अत्राह --- यथेहितम् इत्यादि/ ईहितस्य स्वेच्छाविषयीकृतस्य अनतिक्रमेण यथेहितम् प्रमाणातीतम् अप्रमाणम् परमात्मतत्त्वं ब्रह्मतत्त्वम् अन्यथा वा प्रधानादिप्रकारेण वा कथयतो वचनमात्रेण प्रतिपादयतः परस्यापि (p. 145) पुरुषाद्यद्वैतवादिनो ऽपि/ न केवलं सौगतस्य न वक्त्रं वक्रीभवति/ एतद् उक्तं भवति --- यथाप्रमाणकं विभ्रममात्रं परप्रसिद्धाद् अप्रमाणात् अनुमानात् सौगतस्य सिध्यति परमार्थतः तथा परस्यापि व्यवहारिप्रसिद्धवचनादेः पुरुषाद्यद्वैतादि सिध्यति/ न खलु व्यवहारी वचनेनापि विना जीवितुं क्षमते इति निवेदयिष्यते/ यतो वक्त्रस्य वक्रीभावात् स्वलक्षणान्य् एव नान्यत् यथालक्षणं सिध्येयुः/ "यतः" इति वा आक्षेपे नैव सिध्येयुर् इति/ एतेन "भ्रान्तेर् अविवेकैकान्तं कथं साधयेत्" इति प्रत्येयम्/ "प्रतिभासात्" इति चेत्; अत्राह --- यथेहितम् इत्यादि/ अत्रायम् अभिप्रायः --- यथा विभ्रमेतराकारशून्यं स्वसंवेदनमात्रं प्रतिभासात् सिध्यति तथा प्रमाणातीतम् अन्यथा वा सप्रमाणं वा पुरुषादितत्त्वं सिध्यति/ शेषं पूर्ववत्/ तदनन्तरोक्तं स्वपरप्रतिबोधं प्रत्यक्षं प्रमाणयितव्यम्/ तच्चित्रैकज्ञानप्रसादाद् अवग्रहाद्यात्मकम् एकं प्रसाध्य अधुना अन्यथा साधयन्न् आह --- फलानुमेय इत्यादि/ फलानुमेयशक्त्यात्म भेदेहात्मना च किम्/ स्वार्थसंवित्प्रत्यक्षं नैकं सह क्रमेण वा//13॥ स्वार्थलक्सणप्रत्यक्षं स्वलक्षणं स्वफलानुमेयसामर्थ्यात्मकं यद्य् एकं स्यात् सन्निहितार्थसामान्यविशेषावग्रहेहार्थात्मकम् एकं कथन् न भवेत्? यतो विशेषदर्शनाद् एव तद्विपरीततत्त्वारोपव्यवच्छेदस्मृतिः कल्प्येत/ परस्परविरोधस्वभावैकत्वसिद्धौ सहक्रमाभ्यां विचित्रविवर्तपरमार्थैकस्वभावभावप्रतिपत्तेर् अप्रतिषेधात्/ तद् एतद्+++कथञ्चित् तादात्म्याद् अवग्रहादीनाम्/ शक्तिशक्तिमतोर् भेदे सम्बन्धासिद्धेः, अभेदैकान्ते व्यक्तिव्यक्त्या व्यक्तिः परोक्षैव शक्तिवत् प्रसज्येत/ संवृतेर् अपराधो ऽयम् यद् इमां संवृणोति पारिमण्डल्यादिवद् इति शक्तेः संवृतिर् इयं शक्तिम् असंवृण्वन्ती तदनेकान्तत्वं प्रसाधयति/ तद् अयं समारोपः प्रत्यक्षे क्षणिकपारिमण्डल्यादौ भवन् एकान्तकल्पनाम् अस्तं गमयति/ प्रत्यक्षस्य नीलादिसमारोपविवेकस्यैव व्यवसायात्मकत्वात्/ दृष्टे+++स्वलक्षण+++ स्वशब्देन एकान्तवादी गृह्यते तस्मै अर्था याः स्वसंविदः तासां सम्बन्धि यत् प्रत्यक्षं प्रत्यक्षपरिच्छेद्यम्/ कथंभूतम्? इत्य् आह --- फल इत्यादि/ फलेन अनुमेया शक्तिः आत्मा स्वभावो यस्य तत् तथोक्तं सह वा युगपद् इव तप्रत्यक्षम् क्रमेणैकं किं न स्याद् एव/ केन? इत्य् अत्राह --- भेदेहात्मना/ भेदस्य विशेषस्य ईहा तद्ग्राह्यो ऽर्थपर्यायः तथोच्यते ज्ञानपर्यायविशेषश् च, सैव आत्मा स्वभावः तेन, च शब्दाद् अवग्रहावायाद्यात्मना किन् न स्यात् इत्य् अर्थः प्रतिपाद्यः/ कारिकां विवृण्वन्न् आह --- स्वार्थ इत्यादि/ स्वशब्दः पूर्ववद् व्याख्येयः/ तस्य अर्थ एव लक्षणम् अर्थस्वरूपं यत् प्रत्यक्षं स्वलक्षणं स्वस्वरूपं यत् प्रत्यक्षं प्रत्यक्षप्रमाणप्रमितं तत् स्वफलानुमेयसामर्थ्यात्मकं स्वम् आत्मीयं यत् फलं तेन अनुमेयं यत् सामर्थ्यम् तदात्मकम्/ (p. 146) आत्मशब्देन सामर्थ्यस्य तद्वतो भेदैकान्तं निरस्यति, तत्र तदयोगात्/ न खलु ततो भिन्नं सामर्थ्यं युक्तम्, भावस्य तन्निष्ठत्वाद् अन्यथा सर्वं सर्वस्य तत् स्यात्, समवायस्य निषेधात् सर्वत्राविशेषाच् च/ अथ तदविशेषे ऽपि क्वचित् कस्यचित् सामर्थ्यम्/ कुत एतत्? चित्रत्वाद् भावशक्तीनाम् इति चेत्; किं पुनः तद्वतः तस्य च अन्याः पृथग्भूताः शक्तयः सन्ति येनैवम्? तथा चेत् स एव दोषः अनवस्था वा/ अपृथग्भूताश् चेत्; तथा आद्यं सामर्थ्यम् इति साधूक्तम् --- तदात्मक्म् इति/ ननु "फलानुमेयसामर्थ्यात्मकम्" इत्य् एवास्तु किं स्वशब्देन लोकवत्तदन्तरेणापि तदर्थगतेः/ न खलु लोको धूमाद् अग्निं प्रतिपद्यमानम् एवं वदति "पावको ऽत्र स्वधूमात्" इति चेत्; उच्यते --- अन्यमतनिषेधार्थत्वाद् अदोषः/ "अनेकशक्त्यात्मकस्य भावस्य अनेकं फलं तस्माद् एकशक्त्यात्मकभवानुमानम्" इत्य् अन्येषां दर्शनम्; तन्निषेधार्थं स्ववचनम् इति/ यदि एकं स्यात् भवेत्/ अत्रोत्तरम् --- सन्निहित इत्यादि/ सन्निहितो ऽर्थो घटादिः तस्य सामान्यविशेषौ ताव् एव अवग्रहेहयोर् अर्थौ तदात्मकम् एकं कथन् न भवेत्? स्याद् एव/ उपलक्षणम् एतत्, अवायाद्यात्मकम् अपि भवेत्/ यतः तदभवनात् विशेषदर्शनाद् एव दर्शनम् आश्रित्यैव कल्प्येत/ किम्? इत्य् आह --- तद् इत्यादि/ तेषु विशेषेषु विपरीतस्यैव तत्त्वस्य आरोपः तस्य व्यवच्छेदस्मृतिः क्षणिकत्वानुमा नैव कल्प्येत, यत इत्य् अस्य आक्षेपार्थत्वात्, तद्विपरीतज्ञानस्य समारोपत्वासिद्धेर् इति भावः/ कुत एतत्? इत्य् अत्राह --- परस्परस्य इत्यादि/ परस्परम् अन्योन्यं विरोधो ययोः प्रत्यक्षानुमेययोः स्वभावयोः एकत्वस्य तादात्म्यस्य सिद्धौ सहक्रमाभ्यां विचित्रविवर्तपरमार्थैकस्वभावभावप्रतिपत्तेर् अप्रतिषेधात्/ ततो निराकृतम् एतत् --- "नो चेद् भ्रान्तिनिमित्तेन" [प्रमाणवार्त्तिक 3.43] इत्यादि/ उपसंहारार्थम् आह --- तद् एतद् इत्यादि/ सुगमम्/ कुत एतत्? इत्य् अत्राह --- कथञ्चित् तादात्म्याद् एकत्वाद् अवग्रहादीनाम्/ ननु शक्तिशक्तिमतोर् भेदैकान्तनिषेधे अभेद एव इति न पक्षान्तरसंभव इति न युक्तं "फलानुमेय" इत्यादि इति चेत्; अत्राह --- शक्तिशक्तिमतोः भेदे नैयायिकोपगते या सम्बन्धासिद्धिः तस्याः सकाशात् यः सौगतेन तयोः अभेदैकान्तो ऽभ्युपगतः तस्मिन् सति व्यक्तेः चेतनस्य इतरस्य वा व्यक्त्या बुद्ध्या विषयीक्रियमाणे स्वभावे व्यक्तिः परोक्षैव अदृश्यैव शक्तिवत् प्रसज्येत/ तथा च सर्वभावव्यवहारविलोप इति मन्यते/ तथा प्रत्यक्षैव शक्तिः व्यक्तिवत् प्रसज्येत/ ततः "हेतुना यः (p. 147) समग्रेण" [प्रमाणवार्त्तिक 3.6] इत्यादि/ "द्विष्ठसम्बन्धसंवित्तिः" [प्रमाणवार्त्तिकालंकार 1.1] इत्यादि च प्लवते/ अत्र परमतम् आशङ्कते --- शक्तेः प्रत्यक्षत्वे ऽपि संवृतेः विपरीतकल्पनायाः अयम् अपराधो दोषः यद् यस्माद् इमां शक्तिं संवृणोति पारिमण्डल्यादिवत्/ अत्र आदिशब्देन क्षणिकत्वादिपरिग्रहः इति एवं चेत्; अत्राह --- शक्तेः इत्यादि/ शक्तेः संवृतिः संवरणम् इयं परेण उच्यमाना/ किं करोति? इत्य् आह --- तस्य अनन्तरस्य अनेकान्तत्वं प्रसाधयति/ किं कुर्वती? इत्य् आह --- शक्तिम् असंवृण्वन्ती/ तद् एवं निश्चितेतरत्वेन गृहीतेतरं रूपं स्यात् इत्य् अर्थः/ दृष्टान्तं दूषयन्न् आह --- पारिमण्डल्येत्यादि/ परोपहसनपरम् एतत्/ उपसंहारार्थम् आह --- तद् इत्यादि/ यत एवं तत् तस्मात् अयं समारोपः विपरीतारोपः प्रत्यक्षे दर्शनगोचरे क्षणिकपारिमण्डल्यादौ भवन् न नीलादाव् इत्य् एकान्तकल्पनाम् अस्तंगमयति, अनेकान्तसिद्धेर् इति मन्यते/ ननु स्याद् अयं दोषो यदि समारोपविवेकवत् निश्चितं गृहीतं पश्येत् न चैवम् अन्यथाप्य् अदोषात् इति चेत्; अत्राह --- प्रत्यक्षस्य इत्यादि/ प्रत्यक्षस्य नीलादौ न क्षणिकत्वादौ समारोपस्य अनीलाद्यारोपस्य विवेको यस्मिन् येन वा तस्यैव नान्यस्य व्यवसायात्मकत्वाद् व्यवसितस्यैव प्रत्यक्षत्वात् इत्य् अतिप्रसङ्गात् ताम् "अस्तंगमयति" इति सम्बन्धः/ ननु प्रत्यक्षाद् व्यवसायोद्भवः, तत्र कथं तत्तदात्मकम् इति चेत्; अत्राह --- दृष्टेः इत्यादि/ चिन्तितम् एतत् प्रथमप्रस्तावे/ इतरच् च न दृष्टेर् अविकल्पिकायाः विकल्प इति दर्शयन्न् आह --- स्वलक्षण इत्यादि/ एतद् अपि तत्रैव निरूपितम्/ एवम् अवग्रहम् ईहां च व्यवस्थाप्य अवायं व्यवस्थापयन्न् आह --- तत्स्वार्थ इत्यादि/ तत्स्वार्थावाय एवायम् अन्यापोहः कथंचन/ अविकल्पकदृष्टेः स्यान् न विकल्पमनो यतः//14॥ न ह्य् अन्यतः स्वार्थम् अव्यवच्छिन्दत् प्रत्यक्षं परिच्छिनत्ति, नापि कथञ्चिद् अपरिच्छिन्दद् एव व्यवच्छिनत्ति सर्वथा अर्थस्वभावासिद्धिप्रसङ्गात्/ निर्विकल्पेन गृहीतस्यागृहीतकल्पतया विकल्पबुद्धेर् निर्विषयत्वाच् च/ न च ततो विकल्पसंभवः तओत् वर्णसंष्थानादिविकल्पो ऽपि मा भूत्/ कथम् एवं न सुप्तायितम्, कथञ्चात्यन्तम् असदृशात्मकं पूर्वापरपरामर्शशून्यम् अलक्ष्यं निर्ममेन सदृशविकल्पं वन्ध्यासुतदर्शनम् इव योजयेत्? यतो विकल्पानां कुतश्चिद् अविसंवादः सम्बन्धासिद्धेः/ तन् नासाधारणैकान्ते प्रमाणप्रमेयफलव्यवस्था साधारणैकान्तवत्/ तद् इति निपातः स इत्य् अस्य अर्थे द्रष्टव्यः/ स एव उपगतो ऽयं निरूप्यमाणः/ एवकारो भिन्नप्रक्रमः अन्यापोह इत्य् अस्यानन्तरं द्रष्टव्यः, ततो ऽन्यो विजातीयः अपोह्यते स्वविषयाद् भिन्नो व्यवस्थाप्यते येन व्यवसायेन सो ऽन्यापोह एव स्वार्थावायो जैनाभिमतः/ (p. 148) यदि वा, यथान्यासम् एव एवकारो ऽस्तु तदवाय एव न्यापोहो नान्य इत्य् अर्थः/ कुत एतत्? इत्य् अत्राह --- कथंचन इत्यादि/ कथंचन केनापि स्वयम् उपादानत्वप्रकारेण विकल्पवासनाप्रबोधप्रकारेण वा/ अविकल्पकदृष्टेः अविकल्पदर्शनात् स्यात् भवेत् न विकल्पमनो यतः/ एतद् उक्तं भवति --- यदि तदवाय एव अन्यापोहः अयम् एव वा तदवायो न भवेत् किन् तु अन्य एव दर्शनजनितो मानसो विकल्पः; तर्हि तदभाव एव स्यात् इति/ तथा हि --- यदि तद्दृष्टिः कदाचिद् उपलम्भगोचरचारिणी युक्तम् एतत् --- "यतो विकल्पमनः" इति, नान्यथा अतिप्रसङ्गात्/ न चैवम् इति चिन्तितम्/ व्यतिरेकमुखेन कारिकां व्याख्यातुम् आह --- न हि इत्यादि/ हि इति यस्मादर्थे/ यस्मात् नान्यतो ऽविवक्षितात् स्वार्थं स्वम् अर्थञ् च अव्यवच्छिन्दत् ततो भिन्नम् अविषयीकुर्वत् प्रत्यक्षं परिच्छिनत्ति विषयीकरोति स्वार्थं नाम किन् तु व्यवच्छिन्दद् एव/ अनेन स्वार्थावाय एव अन्यापोह इति व्याख्यातम्/ नापि स्वार्थं कथञ्चित् सच्चेतननीलादिप्रकारेण अपरिच्छिन्दद् एव व्यवच्छिनत्ति अनेन अन्यापोह एव तदवाय इति दर्शितम्/ कुत एतत्? इत्य् अत्राह --- सर्वथा इत्यादि/ सर्वेण अन्यतो व्यवच्छिन्दता तपरिच्छिनत्तीत्य् अनेन कथञ्चित् परिच्छिन्दत् व्यवच्छिनत्ति नाम इत्य् अनेन वा प्रकारेण अर्थस्वभावासिद्धिप्रसङ्गात्/ न हि इत्यादि/ एतद् अपि कुतः? इत्य् आह --- निर्विकल्प इत्यादि/ अन्यव्यवच्छेदविकल्पात् निष्क्रान्तेन गृहीतस्य अगृहीतकल्पनया हेतुभूतया विकल्पबुद्धेः अन्यव्यवच्छेदविकल्पस्य निर्विषयत्वाच् a/ स्वार्थव्यवसायजननात् निर्विकल्पकम् एव अर्थस्वभावग्राहकम् इति चेत्; अत्राह --- न च इत्यादि न च ततो विकल्पसंभवः/ ननु मा भूत् क्षनिकादिविषयात् ततः सः नीलादिविषयात् तु स्यात् इति चेत्; अत्राह --- ततो वर्न इत्यादि/ ततो निर्विकल्पकदर्शनात् न केवलं क्षणिकत्वादिविकल्पः किन् तु वर्णसंस्थानादिविकल्पो ऽपि मा भूत्, एकस्य स्वविषये तज्जनकेतररूपासंभवाद् इति भावः/ इदम् अपरं व्याख्यानम् --- ततो मानसतज्ज्ञानयोगाद् वर्णेन लिङ्गेन संस्थानादिविकल्पः तदनुमानम् अपि मा भूत्, दर्शनमात्रविषयीकृतस्य लिङ्गस्य तदकारणत्वात्/ अत्रापि पूर्वो दृष्टान्तः सम्बध्यते/ तन् न युक्तम् --- "ममैवं प्रतिभासो यः न स संस्थानवर्जितः/" [प्रमाणवार्त्तिकालंकार 2.1] इत्यादि/ ततः किं जातम्? इत्य् आह --- कथम् इत्यादि/ एवम् अनन्तरप्रकारेण सति दोषे कथं न सुप्तायितम्? अत्रैव दूषणान्तरम् आह --- कथम् इत्यादि/ कथं च अत्यन्तं सर्वात्मना असदृशात्मकं विलक्षणं कारणविषयस्वभावादिना "निर्विकल्पदर्शनम्" इति विभक्तिपरिणामेन (p. 149) सम्बन्धः सदृशविकल्पं नियमेन अवश्यंभावेन योजयेत् अन्यथा नीलज्ञानं पीतविकल्पं योजयेत् अविशेषात्/ कथम्भूतं तत्? इत्य् आह --- पूर्वापरपरामर्शशून्यं पूर्वः कारणक्षणः अपरः कार्यक्षणः तयोः परामर्शो विषयीकरणम् तेन शून्यम्/ एतद् उक्तं भवति --- यदा तद्दर्शनं पूर्वापरयोर् न प्रवर्तते तदा तद्गतं सादृश्यं न विषयीकरोति तत् कथं तत्र स्मृतिहेतुः? अननुभूते तदयोगात्/ इतरथा वर्तमानो वृत्तिमदिन्द्रियं तत्र दर्शनकारणं स्यात् इति न युक्तम् एतत् --- "वर्तमाने सदाक्षाणां वृत्तिर् नातीतभाविनि/ तदाश्रितं कथं ज्ञानं वर्तेतातीतभाविनि॥" [प्रमाणवार्त्तिकालंकार 3.126] इति/ अथ पूर्वस्मरणसहायम् अपरदर्शनं तद्विकल्पेन योजयेत्, एवम् अपि पूर्वमात्रस्मृतिः स्यात् नापरसदृशे सादृश्याननुभवात्/ तथापि तत्कल्पने परिमलस्मरणसहायं चक्षुः गन्धे ज्ञानम् उपजनयेत्/ अविषयत्वम् उभयत्र समानम्/ यदि पुनः पूर्वापरदर्शनाभ्यां तदभेदेन व्यवस्थितं सादृश्यं प्रतिपन्नम् एव केवलं पूर्वस्मरणसहायाद् उत्तरदर्शनात् तत्र विकल्पः स्याद् इति चेत्; तर्हि तद्दर्शनाभ्यां तदभेदेन व्यवस्थितम् एकत्वं प्रतिपन्नम् एव केवलं पूर्वस्मरणसहायाद् अपरदर्शनात् तत्र एकत्वज्ञानं स्यात्/ न चैवं परेण इष्यते/ तन् न परस्य सदृशविकल्पं तद् योजयेद् इति स्थितम्/ पुनर् अपि कथंभूतम्? इत्य् आह --- अलक्ष्यम् इति/ निरंशपरमाणुरूपतया सन्तानान्तरवदभावेन सन्देहेन वा अलक्ष्यम् अनध्यवसेयं नियमेन बन्ध्यासुतदर्शनम् इव तत्र कथं योजयेद् इति दर्शयति/ यतो योजनाद् विकल्पानाम् अयं गौर् इत्यादि व्यवसायिनां कुतश्चित् परम्परया स्वलक्षणाद् उत्पत्तेः अविसंवादः/ कुत इति चेत्? अत्राह --- सम्बन्धासिद्धेः इति/ एतद् उक्तं भवति --- यदि परस्य स्वलक्सणात् तद्दर्शनाद् वा विकल्पानाम् उत्पत्तिः स्यात् तदा तत्र सम्बन्धसिद्धेः अविसंवादः स्यात्/ न चैवम् इति/ उपसंहारार्थम् आह --- तन् न इत्यादि/ यत एवं तत् तस्मात् न असाधारणैकान्ते प्रमाणप्रमेयफलव्यवस्था/ दृष्टान्तम् आह --- साधारणैकान्तवत् इति/ "प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थविनिश्चयः/" [सिद्धिविनिश्चय 1.3] इत्य् अनेन प्रमाणस्य अक्रमरूपं फलं प्रतिपाद्य अधुना स्वपक्षे क्रमरूपं दर्शयन्न् आह --- व्यापक इत्यादि/ व्यापकावग्रहव्याप्तसमीहावायधारणाः/ पौर्वापर्येण सम्प्राप्तप्रमाणफललक्षणाः//15॥ पश्यन्न् अयम् असाधारणम् एव पश्यति दर्शनात् इति परमसमञ्जसं स्थूलाकारस्य तत्र प्रतिभासात्, तद्व्यतिरेकेण स्वलक्षणानि परिस्फुटं तत्र प्रतिभासन्त इति रचितं शिलाप्लवं कः (p. 150) श्रद्दधीत? न हि सञ्चिताः परमाणवः पारिमण्डल्यं क्षणिकत्वं वा जहति यतो ऽन्यथा प्रतिभासेरन्/ तद् एतत् सामान्यं व्यापकम् अवगृह्य विशेषं प्रतीहमानं तथावयत् धारयति इति युक्ता प्रमाणफलव्यवस्थितिः/ अत्रैव तद्व्यवस्थितिसम्बन्धः/ पूर्वपूर्वस्य स्वविषयग्रहणानुबन्धम् अजहत एव उत्तरोत्तरं प्रति साधकतमत्वात् स्मार्तज्ञानवत्/ यथादर्शनम् एव सर्वत्र मानादिव्यवस्था न यथातत्त्वम् इत्य् एकान्ते कुतस् तत्त्वप्रतिपत्तिः? प्रमाणान्तरस्याप्य् असिद्धेः/ प्रत्यक्षस्वभावत्वात् सर्वथासिद्धेः/ व्यापकं सामान्यं तस्य अवग्रहश् च व्याप्तो विशेषः तस्य समीहा अवायो धारणाश् च/ ताः कथंभूताः? इत्य् आह --- संप्राप्त इत्यादि/ संप्राप्तम् प्रमाणफलयोर् लक्षणं यकाभिः ताः तथोक्ताः/ कथम्? इत्य् आह --- पौर्वापर्येण/ ननु स्वलक्षणमात्रस्य सर्वत्र दर्शनात् अयुक्तम् एतद् --- व्यापकेत्यादि इति चेत्; अत्राह --- पश्यन्न् अयम् इत्यादि/ पश्यन्न् अयं सौगतः जनो वा असाधारणम् एव न साधारणं पश्यति/ कुत एतत्? दर्शनात् असाधारणस्य अवलोकनात् इत्य् एवं परमसमञ्जसम् कुत एतत्? इत्य् अत्राह --- स्थूलाकारस्य इत्यादि/ नास्त्य् एव तत्र तस्य प्रतिभासः स्वलक्षणप्रतिभासाद् इति चेत्; अत्राह --- तद्व्यतिरेकेन इत्यादि/ तद्व्यतिरेकेण यथोक्तस्थूलाकारव्यतिरेकेण स्वलक्षणानि परिस्फुटं यथा भवन्ति तथा तत्र अक्षबुद्धौ प्रतिभासन्ते इत्य् एवं रचितं शिलाप्लवं कः श्रद्दधीत? यथोक्ताकारस्य तर प्रतिभासे ऽपि एतेषां प्रतिभासकल्पने काष्ठप्लवे शिलाप्लवकल्पना स्याद् इति मन्यते/ अथ तान्य् एव सञ्चितानि तथावभासन्ते; तत्राह --- न हि इत्यादि/ हिः यस्मात् न परमाणवः चेतनेतराणवः सञ्चिताः सन्तः पारिमण्डल्यम् असर्वगतनिरंशत्वं जहति क्षणिकत्वं वा सांशाक्षणिकत्वप्रसङ्गाद् इति मन्यते/ यतः तत्त्यागाद् अन्यथा अन्येन परिमण्डलक्षणिकत्वप्रकाराद् भिन्नेन सांशाक्षणिकत्वप्रकारेण प्रतिभासेरन्/ यत इति वा आक्षेपे, नैव प्रतिभासेरन्/ तहापि तथावभासने न किञ्चिद् विज्ञानम् अभ्रान्तं स्याद् इति भावः/ उपसंहर्तुम् आह --- तद् एतद् इत्यादि/ यत एवं तत् तस्मात् एतत् प्रतीयमानं प्रत्यक्षम् अवगृह्य/ किम्? इत्य् आह --- सामान्यं द्विविधम् अपि, कथम्भूतम्? व्यापकं स्वसकलविशेषस्वभावम्, अन्यस्य व्यापकत्वाभावात्/ किं कुर्वत् किं करोति? इत्य् अत्राह --- विशेषं तद्व्याप्यभेदं प्रति ईहमानं तथा ईहितविशेषप्रकारेण अवयत् निश्चिन्वत् धारयति धारणीभवति इति एवं युक्ता प्रमाणफलव्यवस्थितिः/ अत्राह --- नैयायिकादिः --- "विशेषणस्य सामान्यस्य व्यापकस्य यदा ज्ञानं प्रमाणं (p. 151) तदा विशेषस्य विशेष्यस्य ज्ञानं फलम्, अस्य च प्रमाणत्वे संस्कारः फलम्" इत्य् अभिधानात् मदीय एव मते तद्व्यवस्थितिः; तत्राह --- अत्रैव इति/ परीक्ष्यमाणे अस्मिन्न् एव अनेकान्ते तत्त्वे तद्व्यवस्थितिर् इति सम्बन्धः, अन्यत्र सामान्यादिव्यवस्थाभावाद् इति भावः/ ननु च मध्यक्षणेक्षणक्षीणम् अध्यक्षं न पूर्वोत्तरक्षणौ ईक्षितुं क्षमते/ नापि पूर्वापरपर्यायालोकनं मध्यक्षणम् आलोचते, खण्डे वृत्तिमत् न मुण्डादौ वर्तते तत् कुतः तदाधारस्य सामान्यस्य तस्य तद्व्यापकस्येति चेत्? अत्राह --- पूर्वपूर्वस्य/ पूर्वपूर्वं यद्विज्ञानं तस्य तस्य उत्तरम् उत्तरं च प्रतीतिः यज्ज्ञानं तत् प्रति साधकतमत्वात् अव्यवधानेन जनक्त्वात् पूर्वपूर्वस्य उत्तरोत्तरज्ञानपरिणामाद् इति भावः/ कथम्भूतस्य? स्वविषयग्रहणानुबन्धम् अजहत एव स्वविषयं गृह्णद् एव विषयान्तरग्रहणाकारेण परिणमते/ ततः तद् एतद् इत्यादिना सम्बन्धः/ अत्र दृष्टान्तम् आह --- स्मार्तज्ञानवत् इति/ स्मृतिर् एव स्मार्तं ज्ञानं तस्य इव तद्वत् इति/ एतच् च परस्य सुप्रसिद्धम्, अन्यथा कथं काल्पनिकम् अपि सामान्यादिव्यवहारम् आरचयेत्/ नौ सर्वत्र तद्व्यवस्था यथादर्शनम् एव न परमार्थत इति चेत्; अत्राह --- यथा इत्यादि/ सर्वत अन्तर् बहिश् च यदि वा इतरमतवत् जैनमते ऽपि यथादर्शनम् एव मानादिव्यवस्था न यथातत्त्वम् इत्य् एवम् एकान्ते अङ्गीक्रियमाणे कुतो न कुतश्चित् तत्त्वस्य "यथादर्शनम् एव" [प्रमाणवार्त्तिक 2.357] इत्यादि स्वरूपस्य क्षणक्षयादिस्वरूपस्य वा प्रतिपत्तिः? एतद् उक्तं भवति --- यदि तत्र यथादर्शनम् एव तद्व्यवस्था बहिरर्थवन् न तत्सिद्धिः/ अथ यथातत्त्वम्; तदेकान्तप्रतिज्ञाहानिः इति/ ननु मा भूत् प्रत्यक्षतः तत्प्रतिपत्तिः विचारात् स्याद् इति चेत्; अत्राह --- प्रमाणान्तरस्यापि इत्यादि/ इदम् अत्र तात्पर्यम् --- यावान् कश्चिद् विचारः स सर्वो ऽपि यदि अप्रमाणम्; न ततो बहिरर्थवत् प्रकृततत्त्वसिद्धिः/ अथ प्रमाणम्, न प्रत्यक्षम्; विचारात्मकत्वात् कल्पनापोढत्वाद् भ्रान्तत्वाच् च प्रत्यक्षस्य/ अनुमानं चेत्; तर्हि प्रमाणान्तरस्यापि अनुमानस्याप्य् असिद्धेः कुतः तत्त्वप्रतिपत्तिः? कुतः तदसिद्धिः? इत्य् अत्राह --- प्रत्यक्षस्वभावत्वात् इति/ प्रत्यक्षस्य अविकल्पस्य स्वभावः क्षणिकनिरंशपरमाणुरूपता इव स्वभावो यस्य तस्य भावात् तत्त्वात्/ एतद् उक्तं भवति --- यथा अविकल्पदर्शनं न लक्ष्यं तथा अनुमानम् (p. 152) अपि/ चिन्तितं चैत --- "अङ्गीकृतात्मसंवित्तेः" [सिद्धिविनिश्चय 1.18] इत्यादिना/ न च तस्य रूपद्वयं येन कथञ्चिल् लक्ष्यं स्यात्, एकान्तहानिप्रसङ्गात्/ एतद् अप्य् उक्तम् "प्रतिभासैक" [सिद्धिविनिश्चय 1.10] इत्यादिना/ अथ वा प्रत्यक्षस्य स्वपरभावयोः विभ्रमः स्वभावः सर्वविकल्पातीतता वा स इव स्वभावो यस्य तस्य भावात् तत्त्वात् इति/ ततो यथा प्रत्यक्षान् न स्वपरयोः सिद्धिः तथा अनुमानाद् अपि इति/ यथा वा, न विभ्रमादिव्यवस्था तथा अध्यक्षानुमानव्यवस्थापीति भावः/ व्यवहारेण तत्सिद्धिर् इति चेत्; अत्राह --- सर्वथा इति/ सर्वेण परमार्थप्रकारेणेव व्यवहारप्रकारेणापि सर्वथा सिद्धिः असिद्धेः इति विकल्पाभावे अत्यन्तयवहारापहारात् मिथ्यैकान्ते तदग्रहाद् इति/ एवं परस्य प्रतीत्यभावेन प्रमाणान्तरासिद्धिर् उक्ता, साम्प्रतं कारणाभावेन सा उच्यते इति दर्शयितुम् आह --- निबोध इत्यादि/ निबोधः सर्वतो ऽन्यस्य विलक्षणम् अलक्षयन्/ अनीहः सदृशस्मृत्या हेतुर् इत्य् अविकल्पना//16॥ स्वविषयविशेषनिर्भासं प्रत्यक्षम् आत्मानं कथञ्चिन् न लक्षयतीति विरुद्धम्, यथासमयं प्रतिपत्तेः/ प्रतिपत्तौ वा प्रमाणान्तरावृत्तिप्रसङ्गात्/ विशेषं लक्षयतो निराकाङ्क्षत्वात् कथञ्चिद् अप्रयतमानस्य कुतः स्मृतिर् यतः समारोपव्यवच्छेदविकल्पः/ समा+++/ तल्लक्षितसमारोपे अतिप्रसङ्गात् किम् अकिञ्चित्करादिदर्शनवत्/ यदि पुनः अनुभूतं सर्वथा न लक्षयेत् कुतः समारोपव्यवच्छेदप्रयत्नः सुषुप्तवत्/ विशेषं पश्यतो लक्षयतो वा समानाकारस्मृतिर् अयुक्तैव तयोर् असम्बन्धात्/ अतिप्रसङ्गो ह्य् एवं स्यात्/ अनर्थिका चेयम् अर्थक्रियासमर्थस्वलक्सणदृष्टिर् ग्राहकं यतः विकल्पबुद्धेर् अतद्विषयत्वात्/ तत्त्वदर्शिनस् तद्विपरीतस्मृत्युत्पादनप्रयत्नानुपात्तेः तद्दर्शनबलोत्पत्तेः तत्त्वे प्रवर्तनाच् च नानर्थिका अनुमानवद् इति चेत्; तस्यास् तर्हि प्रामाण्यं युक्तं तदभावे संवादायोगात्/ प्रमाण+++/ तद् अय्ं विशेसदर्शनात् सामान्यस्मृतिव्यवहारं प्रवर्तयन्न् अविकल्प एव/ निबोधो बोधो हेतुः कारणम् अन्यस्य प्रमाणान्तरस्य इति अविकल्पना वोन्मत्तस्य कल्पना/ किं कुर्वन्? अलक्षयन् अनिश्चिन्वन्, सर्वतः सजातीयाद् अन्यतो ऽर्थान्तराद् विलक्षणं व्यावृतं परकल्पितं वस्तुधर्म्यादेर् असिद्धेः, अनिश्चितस्य अस्य अनुमानहेतुत्वे स्वापादौ प्रसङ्ग इति चोक्तम्, तदुत्तरकालभाविविकल्पापेक्षः तद्धेतुः इति चेत्; अत्राह --- सदृशस्मृत्या इति/ सदृशस्मृत्या सदृशविकल्पेन कारणेन स तस्य हेतुः इत्य् अपि अविकल्पना विकल्पप्रमाणान्तरतापत्तेः/ यद् वक्ष्यति अत्रैव वृत्तौ "तस्याः तर्हि" इत्यादि/ स तर्हि तल् लक्षयन् तस्य हेतुर् इति चेत्; अत्राह --- अनीहः इत्यादि/ अनीहः सत्त्वादिवत् क्षणिकत्वादिरूपेणापि लक्षिते वस्तुनि अलक्षिता सा सम्भवति तन्निराकाङ्क्षः तस्य हेतुः (p. 153) इत्य् अपि विकल्पना निश्चिते प्रमाणान्तरवैफल्याद् इति मन्यते/ विलक्षणे लक्षिते च सदृशस्मृतेर् अभावात् तया हेतुः इति अविकल्पना इति/ ननु स्याद् अयं दोषो यदि तत् सर्वथा न सर्वं लक्षयेत्/ लक्षयति इति चेत्; अत्राह --- स्वविषय इत्यादि/ स्वो बोधात्मा विषयो ऽर्थः, यदि ताव् एव विशेसौ भेदौ सर्वतो व्यावृत्तत्वात्, तयोर् निर्भासः तदाकारता स विद्यते यस्य तत् तथोक्तं ज्ञानम्/ कथंभूतम्? प्रत्यक्षम् अविकल्पदर्शनम् आत्मानं स्वस्वरूपम्, उपलक्षणम् एतत् --- तेन विषयस्वरूपं च, कथञ्चित् सत्त्वादिरूपेण न लक्षयति इत्य् एवं विरुद्धम् एकस्य लक्षितेतरस्वभावे अनेकान्तप्रसङ्गाद् इति मन्यते/ सर्वथा तर्हि लक्षयति इति चेत्; अत्राह --- यथासमयम् इत्यादि/ समयस्य सौगतकल्पितस्य अनतिक्रमेण यथासमयं प्रतिपत्तेः तत्त्वस्य, लक्षयतीति विरुद्धम्/ तत्प्रतिपत्त्यङ्गीकरणे दूषणम् आह --- प्रतिपत्तौ वा प्रमाणान्तरावृत्तिप्रसङ्गात् विरुद्धम्/ कुत एतत्? इत्य् अत्राह --- विशेषं लक्षयतो निराकाङ्क्षत्वात्/ तथापि तद्वृत्तिः स्याद् इति चेत्; अत्राह --- कथञ्चित् इत्यादि/ नीलादिप्रकारेणेव क्षणिकत्वादिप्रकारेणापि अप्रयतमानस्य वस्तु साधयितुम् अनीहमानस्य कुतः कारणात् स्मृतिर् दृष्टान्तस्मरणं यतः स्मृतेः समारोपव्यवच्छेदविकल्पः तद्व्यवच्छेदकम् अनुमानम्/ कुत एतत्? इत्य् आह --- समेत्यादि/ तथापि तत्संभवे दूषणम् आह --- तद् इत्यादि/ तेन प्रत्यक्षेण लक्षितस्य समारोपे अङ्गीक्रियमाणे अतिप्रसङ्गात् अनुमानलक्षितस्यापि स्यात्/ भवतु को दोषः इति चेत्; अत्राह --- किम् अकिञ्चित्कर इत्यादि/ तस्य अकिञ्चित्करादिदर्शनवत् व्यवहारानुपयोगित्वाद् इति मन्यते/ तर्हि सर्वथा न लक्षयतीति चेत्; अत्राह --- यदि पुनः इत्यादि/ अनुभूतं अनुभवविषयीकृतं सर्वथा क्षणिकत्वादिना इव नीलत्वादिनापि यदि न लक्षयेत्, "प्रत्यक्षम्" इति सम्बन्धः/ कुतः समारोपव्यवच्छेदप्रयत्नः समारोपव्यवच्छेदो ऽनुमानं तत्र प्रयत्नः कुतः? सुषुप्तस्य इव तद्वत् इति/ स्यान् मतम् --- उत्तरविकल्पजननात् प्रत्यक्षं तल् लक्षयति इत्य् उच्यते ततो ऽयम् अदोषः इति; तत्राह --- विशेषम् इत्यादि/ विशेषं पश्यतो दर्शनस्य लोकस्य वा समानाकरस्मृतियुक्तैव/ कथंभूतस्य? लक्षयतो वा विशेषम् इति लक्षणीकृतविचारे ऽपि पुनः "लक्षयतः" इति वचनं दोषान्तरप्रतिपादनार्थम्/ कुतः सा न युक्ता? इत्य् आह --- तयोः विशेषदर्शनसमानाकारस्मृत्योः असम्बन्धात् तादात्म्यतदुत्पत्तिसम्बन्धविरहात्/ अथ मतम् --- मा भूद् विसदृशयोः तादात्म्यलक्षणः सम्बन्धः, पावकधूमयोर् इव तदुत्पत्तिलक्सणः स्याद् इति चेत्; अत्राह --- अतिप्रसङ्गो हि एवं स्यात् नीलानुभवस्य पीतस्मृतिः स्यात् विसदृशत्वाविशेषात्/ ततः तदुत्पत्तिम् अभ्युपगम्य दूषणान्तरम् आह --- अनर्थिका चेयम् इत्यादि/ अनर्थिका निष्प्रयोजनिका/ च इति पूर्वदूषणसमुच्चये, इयं समानाकारस्मृतिः/ कुतः? इत्य् आह --- अर्थक्रिया इत्यादि/ (p. 154) अर्थक्रियासमर्थस्य स्वलक्षणस्य दृष्टिर् दर्शनम् ग्राहकं यतः/ तद्वत् तत्स्मृतिर् अपि तद्ग्राहिका इति चेत्; अत्राह --- विकल्पबुद्धेः अतद्विषयत्वात् अर्थक्रियासमर्थाविषयत्वात् कारणात् अनर्थिका इति/ भवतु अतद्विषया तथापि तत्सत्तयैव नः प्रयोजनम् इति चेत्; अत्राह --- तत्त्व इत्यादि/ तत्त्वदर्शिनः सौगतस्य अन्यस्य वा अर्थक्रियार्थिनः तस्य तत्त्वस्य या विपरीता समानाकारस्मृतिः तस्या उत्पादने यः प्रयत्नः तस्य अनुपपत्तेः "अनर्थिका" इति/ न हि नीलदर्शिनः तत्क्रियार्थिनः पीतस्मृतिकरणे प्रयत्न उपपद्यते/ अत्र परमतम् आशङ्क्यते तद् इत्यादि दूषयितुम्/ तस्य तत्त्वस्य दर्शनं तस्य बलं सामर्थ्यं तेन उत्पत्तेः तत्त्वे प्रवर्तनत्वाच् च न अनर्थिका अनुमानवत् इति चेत्; अत्राह --- तस्याः समानाकारस्मृतेः तर्हि प्रामाण्यं युक्तम् उपपन्नम्, न दृष्टेः प्रामाण्यं युक्तम् इति/ कुतः? इत्य् आह --- तद् इत्यादि/ तदभावे तत्स्मृत्यभावे संवादायोगात् धर्म्याद्यविप्रतिपत्तेर् अयोगात्/ कुतः? इत्य् आह --- प्रमाण इत्यादि/ व्याख्यातम् एतत् प्रथमप्रस्तावे/ विशेषम् इत्याद्य् उपसंहरन्न् आह --- तद् इत्यादि/ यत एवं तत् तस्मात् अयं सौगतः विशेषदर्शनात् सामान्यस्मृतिव्यवहारं प्रवर्तयन् अविकल्प एव परामर्शशून्य एव/ तन् नास्य प्रमाणान्तरस्य सिद्धिर् इति कुतः तत्त्वप्रतिपत्तिर् इति स्थितम्/ भवतु तर्हि यथातत्त्वम् एव मानादिव्यवस्था, सा च सौगतमत एव; इत्य् अत्राह --- विकल्पे ऽनर्थनिर्भासे विसंवाद्यविकल्पके/ प्रत्यक्षं किं तदाभासं प्रमाणान्तरम् एव वा//17॥ विकल्पबुद्धेः न केवलम् अवस्तुनिर्भासः किन् तु विसंवादो ऽपि सामान्यप्रतिपत्तेः विशेषदर्शनात्/ अनयार्थं परिच्छिद्य प्रवर्तमानो 7र्थक्रियायां विसंवाद्यते/ पुनर् अनुमानात् क्षणभङ्गादिषु व्यवहर्त्रभिप्रायवशात् प्रामाण्याप्रामाण्यव्यवस्थायां विकल्पाविकल्पयोः प्रमानेतरव्यवस्था प्रसज्यते/ वस्तुतः पुनः विकल्पबुद्धेः विसंवादो ऽपि तथैवाविकल्पबुद्धेः/ कथम् अर्थनिर्भास इति चेत्; स्थूलस्यैकस्य प्रतिभासनात् वस्तुनो तद्विपरीतलक्षणत्वात्/ तत एव विसंवादो 7पि विकल्पवत्/ विकल्पे अनुमाने अन्यस्मिन् वा अनर्थनिर्भासे वस्तुसामान्याकारे विसंवादिनि विगताविप्रतिपत्तिप्रपञ्चे यदि वा व्यभिचारिणि सत्य् अविकल्पके क्षणिकनिरंशैकपरमाणुनिष्ठे दर्शने प्रत्यक्षं किं न किञ्चिद् विकल्पज्ञानम् अन्यद् वा, यदि वा स्वसंवेदनम् अन्यद् वा, यत इदं सूक्तं स्यात् --- "कल्पनापोढं ज्ञानं प्रत्यक्षम्" [प्रमाणसमुच्चय पृष्ठ 9] इति, तदाभासं किम्? न किञ्चित्, प्रत्यक्षापेक्ष्यस्यास्य तदभावे अभावाद् इति तद्व्यवच्छेदार्थम् अभ्रान्तग्रहणम् अयुक्तम्/ यस्य हि बहिर् इव अन्तः परमाणुमात्रं तत्त्वं न तस्य द्विचन्द्रादिदर्शनम् अपि/ प्रत्यक्सप्रमाणाद् (p. 155) यद् अनुमानं तदन्तरम् तद् एव वा किं यत इदं शोभेत --- "त्रिरूपात् लिङ्गाद्" [न्यायबिन्दु 2.3] इत्यादि/ "तदाभासम्" इत्य् एतत् मध्ये करणाद् अत्रापि सम्बध्यते/ प्रमाणान्तराभासं वा किम्? तन् न सूक्तम् --- "हेत्वाभासाः ततो ऽपरे [हेतुबिन्दु श्लोक 1] इत्यादि/ पक्षादितदाभासयोः साध्यज्ञानस्य वा असिद्धेर् इति मन्यते/ कारिकार्थं दर्शयितुम् आह --- विकल्प इत्यादि/ विकल्पबुद्धेः लिङ्गविषयायाः न केवलम् अवस्तुनिर्भासः/ किं तर्हि? किन् तु विसंवादो ऽपि वञ्चनम् अपि/ ततो निराकृतम् एतत् --- "लिङ्गलिङ्गिधियोर् एवं पारम्पर्येण वस्तुनि/ प्रतिबन्धात् तदाभासशून्ययोर् अप्य् अवञ्चनम्॥" [प्रमाणवार्त्तिक 2.82] इति/ कुत एतत्? इत्य् अत्राह --- विशेष इत्यादि/ सामान्यस्य प्रतिपत्तिः यस्यां सा तथोक्ता तस्या विकल्पबुद्धेः प्रवृत्तेन विशेषाणां दर्शनात् शङ्खे पीतप्रतिपत्तेः प्रवृत्तेन शुक्लदर्शनाद् इव/ ननु विशेषेषु तद्विसंवादे ऽपि न तत्साध्यायां स इति चेत्; अत्राह --- अर्थम् इत्यादि/ अर्थं पावकादिकं परिच्छिद्य अनया विकल्पबुद्ध्या प्रवर्तमानः जनो ऽर्थक्रियायां दाहादिलक्षणायां विसंवाद्यते "विशेसदर्शनात् सामान्यप्रतिपत्तेः" इत्य् एतद् अत्रापि सम्बध्यते/ एतद् उक्तं भवति --- यथाविधम् अर्थं परिच्छिद्य प्रवर्तते जनः तथाविधार्थसाध्यार्थक्रियाप्राप्तौ तत्र तदविसंवादो नान्यथा, इतरथा पीतज्ञानात् प्रवर्तमानस्य शुक्लशङ्खार्थक्रियाप्राप्तौ तत्र ज्ञानम् अविसंवादि स्याद् इति/ अनुमानविकल्पबुद्ध्या न विसंवाद्यते इति चेत्; अत्राह --- पुनः इत्यादि --- पुनः लिङ्गबुद्ध्यनन्तरम् अनुमानाद् अर्थं परिच्छिद्य प्रवर्तमानो विसंवाद्यते, क्व? क्षणभङ्गादिषु विशेषदर्शनात् सामान्यप्रतिपत्तेः/ ननु "व्याख्यातारः खल्व् एवं विवेचयन्ति न व्यवहर्तारः/ ते हि दृश्यविकल्प्याव् अर्थौ एकीकृत्य यथेष्टं प्रवर्तन्ते, तदभिप्रायवशात् तदवञ्चनम् उक्तम्" [प्रमाणवार्त्तिकस्ववृत्ति 1.72] इति चेत्; अत्राह --- व्यवहर्त्रभिप्राय इत्यादि/ vyavahartQNAm व्यवहारिणाम् "यद् एव अस्माभिः लिङ्गबुद्धेः लिङ्गिबुद्धेर् वा प्रतिपन्नम् तद् एव प्राप्यते" इति यो ऽभिप्रायः तद्वशात् क्षणिकविकल्पानां पामाण्यव्यवस्थायां नित्यादिविकल्पानां वाप्रामाण्यव्यवस्थायां क्रियमाणायां विकल्पाविकल्पयोः प्रमाणेतरव्यवस्था प्रसज्येत/ दर्शनोत्तरकालभावी नीलादिनिश्चयः इह विकल्प इत्य् उच्यते नानुमानम्, अत्र परस्य विवादाभावात्, तस्य प्रमाणत्वव्यवस्था --- "यद् एव तेन परिच्छिन्नं तद् एव प्राप्यते" इति, तदभिप्रायवशाद् अविकल्पस्य अप्रमाणत्वव्यवस्था प्रसज्येत अनेन अर्थं परिच्छिद्य प्रवर्तमाना वयं न तत्प्राप्तिमन्त इति तदभिप्रायः/ अन्यथा "मनसोर् युगपद्वृत्तेः" [प्रमाणवार्त्तिक 2.123] इत्यादि अनर्थकं स्यात्/ (p. 156) एतेन दर्शनदृष्टविषयत्वम् अपि विकल्पस्य निरस्तम्; तथा तदभिप्रायाभावात्/ वस्तुविकल्पस्य तद्व्यवस्थेति चेत्; अत्राह --- वस्तुतः परमार्थतः/ पुनः इति पक्षान्तरद्योतने, विकल्पबुद्धेः अनुमानविकल्पबुद्धेर् अपि अन्यस्याः स्वयं परेण तत्त्वोपगमात् विसंवादो ऽपि वञ्चनं न केवलम् अवस्तुनिर्भास एव/ तथा च इतरविकल्पवद् अनुमानविकल्पो ऽपि प्रमाणं न भवेद् इति मन्यते/ अस्तु तर्हि सर्वा विकल्पबुद्धिर् अप्रमाणं विसंवादात् अवस्तुनिर्भासाच् च, अविकल्पबुद्धिस् तु प्रमाणं विपर्ययाद् इति चेत्; अत्राह --- तथैव इत्यादि/ अविकल्पबुद्धेः बौद्धेन स्वलक्षणविषयत्वोपगमत् कथं तदवस्तुविषयत्वम् इति मन्वानः परः पृच्छति "कथम् अनर्थनिर्भासः" इति? अत्रोत्तरम् आह --- स्थूलस्यैकस्य प्रतिभासनात् इत्यादि/ इदम् एव वस्तुलक्षणम् इति चेत्; अत्राह --- वस्तुनः इत्यादि/ वस्तुनः अर्थक्रियाकारिणो भावस्य तस्माद् उक्ताल् लक्षणाद् विपरीतम् अन्यथाभूतम् अद्वयरूपं लक्षणं यस्य तस्य भावात् तत्त्वात्/ परप्रसिद्ध्या इदम् उक्तम्, तत एव अवस्तुनिर्भासाद् एव विसंवादो ऽपि न केवलम् अवस्तुनिर्भास एव "अविकल्पबुद्धेः" इति सम्बन्धः/ तथा च "प्रमाणम् अविसंवादि ज्ञानम्" [प्रमाणवार्त्तिक 1.3] इत्यादि परस्य असंभवि प्रमाणलक्षणम् इति प्राप्तम्/ ननु व्यवहारम् आश्रित्य "प्रमाणम् अविसंवादि ज्ञानम्" इत्य् उक्तम् "व्यवहारेण [प्राअणवार्त्तिक 1.7] इत्यादि वचनात्/ न च जनाः तदवस्तुनिर्भासे ऽपि संवादभाजः प्रतीयन्ते, तदवस्तुनिर्भास एव वस्त्वध्यारोपेण प्रवृत्तौ तपरितोषदर्शनात्, तत्परितोषश् च अविसंवाद इति सौगतं मतम्, तत् कस्येव तस्या विसंवाद इति चेत्; अत्राह --- विकल्पवद् इति/ दर्शनोत्तरकालभाविनो विकल्पस्य इव तद्वद् इति/ एतद् उक्तं भवति --- यथा विकल्पस्य अवस्तुसामान्यनिर्भासिनो विसंवादः ततः प्रवृत्तौ जातपरितोषे ऽपि व्यवहारिणि तथा अविकल्पबुद्धेर् अपि/ इतरथा तद्वत् विकल्पस्यापि प्रामाण्यसिद्धेः प्रमाणसंख्यानियमः स्वलक्षणैकान्तश् च निरवसरः स्यात्/ एतेनेदम् अपि निरस्तं यद् उक्तं अर्चटेन --- "व्यवहर्त्रभिप्रायवशाद् विकल्पस्य गृहीतग्रहणात् प्रामाण्यम् उक्तं, न भावतः, तत्र तदभावात्, परमार्थतः पुनः अवस्तुनिर्भासात्" इति; कथम्? अविकल्पबुद्धेर् अपि अस्य समानत्वात्/ अधुना योगाचारस्य मतं दूषयितुं दर्शयति --- यथा इत्यादि/ यथा कथञ्चित् तस्यार्थरूपं मुक्त्वावभासिनः/ सत्यं कथं स्युर् आकारा निर्भासा यतो बहिः//18॥ (p. 157) इति; विज्ञप्तिमात्रे ऽपि समानं सर्वम् एव च/ मुक्त्वा स्वतत्त्वं तस्य अन्यथा प्रतिभासनात्//19॥ यथा कथञ्चित् येन केनचित् सामान्यादिप्रकारेण विकल्पस्य अविकल्पस्य वा अवभासिनः/ किं कृत्वा? मुक्त्वा/ किम्? अर्थरूपम्/ कथंभूतम्? सत्यम् अवितथम् निरंशं तस्यैव सत्यत्वात्/ तस्य किम्? इत्य् आह --- कथम् इत्यादि/ "सत्यम्" इत्य् एतद् अत्रापि योज्यं लब्धलिङ्गविभक्तिपरिणामम्/ ततो ऽयम् अर्थाः --- सत्याः अवितथाः कथम्? कथञ्चित् स्युः भवेयुः आकाराः निर्भासा यतः सत्याकारेभ्यो बहिः/ इतिशब्दः पूर्वपक्षसमाप्त्यर्थः/ तत्र उत्तरम् आह --- विज्ञप्ति इत्यादि/ बहिरर्थशून्या विज्ञप्तिर् एव तन्मात्रं तत्रापि न केवलं बहिरर्थे सर्वं निरवशेषम् अनन्तरं बहिरर्थदूषणं समानम् ततो बहिरर्थवत् माध्यस्थ्यबद्धपरिकरेण प्रामाणिकजनेन तद् अपि परिहरणीयम् इति मन्यते/ कुत एतत्? इत्य् अत्राह --- स्वतत्त्वम् इत्यादि/ अत्रायम् अभिप्रायः --- "चित्रं तद् एकम् इति चित्रतरं ततः/" [प्रमाणवार्त्तिक 2.200] इति वदता तन्मात्रम् अपि चित्रम् एकं नाभ्युपगन्तव्यं किन् तु निरंशम् एकम्, तथा च "चित्रप्रतिभासापि एकैव बुद्धिः" [प्रमाणवार्त्तिकालंकार 3.220] इत्यादि स्ववचनविरुद्धम्/ तच् च न नीलादिसुखादिशरीरव्यतिरिक्तम्, परस्य अनभ्युपगमात्, अन्यथा "न नीलादिसुखादिशरीरव्यतिरिक्तं जडार्थग्राहकम् अस्ति" इति प्रज्ञाकरगुप्तस्य वचनं न सुभाषितं स्यात्/ अप्रतिभासनाच् च, अन्यथा ब्रह्मप्रतिभासो ऽपि कथं निराक्रियेत? ततो नीलादिसुखादिशरीरस्वभावं तद् इत्य् अभ्युपगन्तव्यम्/ तस्य च स्वतत्त्वम् आत्मस्वभावं क्षणिकनिरंशपरमाणुपरिमाणं मुक्त्वा विहाय अन्यथैव sthirashUlasAdhAraNAtmanA प्रतिभासनत्/ उक्तं च अत्रैव --- "पश्यन् स्वलक्षणान्य् एकं स्थूलम्" [सिद्धिविनिश्चय 1.10] इत्यादि/ इतरथा यद् उक्तं प्रज्ञाकरेण --- "तद् एतन् नूनम् आयातम्" [प्रमाणवार्त्तिक 2.210] इत्यादिना परमाणुप्रतिभासं व्यवस्थापयता "अतिसूक्ष्मेक्षिकया विचारयतो ऽपि स्थूलैकप्रतिभासो नातिवर्तते" इत्य् आशङ्क्य "मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वे ऽप्य् अदोषः" [प्रमाणवार्त्तिकालंकार 3.211] इति तद् अनवसरं स्यात्, स्वतत्त्वावभासे तदयोगात्/ यत् पुनर् उक्तं तेनैव --- "यद् अवभासते तज् ज्ञानं यथा सुखादि, अवभासते च नीलादिकम्" (p. 158) इति; तद् अनेन निरस्तम्; निरंशपरमणुस्वभावस्य नीलादेः साध्यधर्मित्वे सुखादेश् च दृष्टान्तत्वे साध्यधर्मिप्रभृति सर्वम् असिद्धम् अप्रतिभासनात्/ चित्रैकरूपस्य तत्त्वे सर्वं सिद्धं विपर्ययात्, इदं त्व् असिद्धम् --- "तज्ज्ञानम्" इति, तत्र तदसंभवाद् अनभ्युपगमात्, परस्य चित्रैकज्ञानसिद्धेः/ तद् अन्यत्र निरंशे वस्तुनि ज्ञानत्वं साध्यो धर्मो वर्तते अन्यत्र साध्यधर्मी दृष्टान्तधर्मी च यत्र साध्यधर्मो वर्तते इति न किञ्चिद् एतत्/ ननु च नीलादेर् यद्य् अपि स्थूलादिरूपेण स्वतत्त्वं मुक्त्वा अवभासनं तथापि न स्वसंवेदनरूपतया, अतः तया तस्य सत्यतासत्यता वा न प्रकृतरूपेणेति चेत्; अत्राह --- यथा कथञ्चित् इत्यादि/ यथा कथञ्चित् तस्यात्मरूपं मुक्त्वावभासिनः/ स्याद् अन्तः सत्याकारो ज्ञानस्य बहिर् न किम्//20॥ तस्य नीलादिसुखादिमात्रस्य/ कथम्भूतस्य? अवभासिनः प्रतिभासवतः तच्छीलस्य वा/ किं कृत्वा? आत्मरूपं मुक्त्वा अद्वयस्वभावं विहाय/ कथम् अवभासिनः? यथा कथञ्चिद् येन केनचित् स्थूलादिग्राह्यादिप्रकारेण, सत्याकारः चित्स्वसंवेदनरूपतया न स्थूलादिरूपतया स्यात् भवेत्/ कस्य? ज्ञानस्य/ क्व? अन्तः स्वस्वरूपे तथा सति विभ्रमेतररूपतया चित्रम् एकं ज्ञानं स्याद् इति मन्यते/ भवत्व् एवं को दोष इति चेत्; अत्राह --- बहिः बाह्यं वस्तुनः किं स्याद् एव सत्याकारं विभ्रमैकम्/ अथ वा तस्य ज्ञानस्य सत्याकारः कथञ्चिन् नीलादिरूपतया न स्थूलादिरूपतया न किञ्चित् स्याद् एव/ क्व? बहिः/ तथा च सौत्रान्तिको विजयते न योगाचारः, तस्य कथञ्चित् जाग्रद्दशासम्बन्धितया न स्वप्नाद्यवस्थासम्बन्धितया/ ततो निराकृततो निराकृतम् एतत् --- "निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्/" [प्रमाणवार्त्तिकालंकार 3.331] "विवादगोचरापन्नो ग्राह्याकारो ऽसत्यः तथा स्वप्नदृष्टतदाकारवत्" इति/ कथम्? ज्ञानस्य स्थूलाद्याकारवत् प्रतिभासनात् स्वसंवेदनाकारस्यापि सत्यताविरहप्रसङ्गात् बहिरर्थवत् न तदाकारसिद्धिः स्याद् इति/ कारिकायाः सुगमत्वाद् व्याख्यानम् अकृत्वा कर्णकमतप्रवेशार्थं पूर्वोक्तम् उपसंहरन्न् आह --- यथा इत्यादि/ (p. 159) यथार्थरूपं बुद्धेर् वितथप्रतिभासनात्/ अविशेषात् स्वरूपं च न सिध्यति ततस् तथा//21॥ स्वरूपम् अन्तरेण विभ्रमप्रतिभासासंभवाद् असमानम्, विषयाभावे ऽपि बहुलं तथोपलब्धेः/ यथा येन प्रकारेण बुद्धेर् वितथप्रतिभासनात् हेतुना ततः तद् वा आश्रित्य सौत्रान्तिकस्य अर्थरूपम् अर्थस्य अचेतनस्य घटादे रूपम् अनेकक्षणिकनिरंअपरमाणुलक्षणं न सिध्यति तथा योगाचारस्यापि स्वरूपं च ततो बुद्धेर् न सिध्यति/ कुत एतत्? इत्य् अत्राह --- अविशेषात् विशेषाभावात् वस्तुस्वभावपरिहारेण प्रतिभासस्य उभय्त्र समत्वात्/ यथा वा तेन बहिः स्थूलैकाकारो नेष्यते तथा योगाचारेणापि अन्तः/ अथ वा, यथा बुद्धेर् वितथप्रतिभासनात् स्वप्नादिदशायाम् अर्थरूपं न सिध्यति अविशेषेण नैयायिकादेः तथा स्वरूपं च स्वसंवेदनं च बुद्धेर् न सिध्यति अविशेषेण योगाचारस्य/ कुत एतत्? इत्य् अत्राह --- अविशेषात् विशेषाभावात् अर्थज्ञानपक्षयोः, एकत्र स्वप्नादिः अन्यत्र ग्राह्याकारो दृष्टान्त इति मन्यते/ कल्लकस् तु आह --- स्वरूपम् अन्तरेण इत्यादि/ बुद्धेः यत् स्वरूपमात्रं साक्षत्करणलक्षणं तदन्तरेण विभ्रमस्य भ्रान्ताकारस्य यः प्रतिभासः तस्य असंभवात्, स्वतः तस्य प्रतिभासे विभ्रमायोगाद् इति मन्यते/ असमानं स्वपरपक्ष्योः अविशेषो ऽसिद्ध इति/ तथा प्रयोगः --- अस्ति बुद्धेः स्वरूपं विभ्रमप्रतिभासान्यथानुपपत्तेः/ उक्तं च --- "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" इति/ नन्व् एवम् अर्थरूपम् अन्तरेणापि तत्प्रतिभासासंभवात् तत्स तत्सिद्धिः कस्मान् नेति चेत्; अत्राह --- विषय इत्यादि/ विषयस्य घटादेर् अभावे ऽपि न केवलं भावे बहुलं तथा विषयग्राहकत्वेन उपलब्धेर् बुद्धेः सर्वत्र सर्वदा तथा सेति मन्यते/ "असमानम्" इत्य् एवं चेत्; अत्र दूषणम् आह --- अन्यथा इत्यादि/ अन्यथानुपपन्नत्वम् असिद्धस्य न सिध्यति/ चित्सामान्यविदा युक्तं स्वार्थसामान्यम् ईक्षितुम्//22॥ कथञ्चिद् असिद्धात्मनो बुद्धेः कथम् असाधारणं रूपम् अनुमीयते? यतः संभाव्यं स्यात्/ स्वतस् तच्चिद्रूपसिद्धौ संभावितासाधारणात्मनः साकल्येन यत् सत् तत् सर्वं सामान्यविशेषात्मकम् इति व्याप्तिसिद्धौ कथं द्रव्यस्य परमार्थस्यापि बहिरर्थस्य प्रत्यक्षप्रतिपत्तिर् अपह्नूयेत? (p. 160) न हि अगृहीतवस्तुसामान्यं चिद्रूपमात्रं प्रत्यक्षं कर्तुम् अवगाहते यतस् तेन चितनैकान्तसिद्धिर् विशिष्येत/ इदम् अत्र तात्पर्यम् --- कथञ्चिद् बुद्धेः प्रत्यक्षत्वे "यथा कथञ्चिद्" इत्यादि दूषणम् उक्तम् इति सर्वथा तदप्रत्यक्षत्वम् अङ्गीकर्तव्यम्, तस्मिंश् च सति न विभ्रमप्रतिभाससंभवः, परेणापि तथाभ्युपगमात्/ तथा च अन्यथा अन्येन बुद्धिस्वरूपाभावप्रकारेण अनुपपन्नत्वम् असिद्धस्य अनिश्चितस्य विभ्रमप्रतिभासस्य न सिध्यति/ न हि असिद्धस्य बन्ध्यासुतस्य तदभावप्रकारेण "अनुपपन्नम्" इति वक्तुं शक्यम्/ अनेन अन्यथानुपपन्नत्वं हेतुलक्षणं तद्वत्त्वे सिद्धम् इति दर्शयति/ तर्हि सच्चेतनादिरूपेण प्रत्यक्षा बुद्धिः नापरेणेति चेत्; अत्राह चित्सामान्य इत्यादि/ नन्व् एतत् "बहिर् न किम्" इत्य् अनेन दूषणम् उक्तम्, तत् किमर्थं पुनर् उच्यते इति चेत्; न; तेन बुद्धेर् विभ्रमाकारस्य कथञ्चिद् अभेदे इदम् उक्तम्, अनेन "एकान्तेन भेदे" इति विभागात्/ चिद् एव तस्या वा सामान्यम् तस्य विदा वेदनेन बुद्धिस्वभावभूतविभ्रमाकारविवेकग्रहणविमुखचिन्मात्रग्रहणेन इत्य् अर्थः/ युक्तम् उपपन्नं स्वग्रहणयोग्यो यो ऽर्थः तस्य सामान्यम् ईक्षितुम्/ अनेन "बुद्धेः कथञ्चित् प्रत्यक्षत्वम्" "एकस्यार्थस्वभावस्य [प्रमाणवार्त्तिक 3.42] इत्यादि च वदतः पूर्वापरविरोधो दर्शितः/ कारिकां विवृण्वन्न् आह --- कथञ्चिद् इत्यादि/ कथञ्चिद् विभ्रमाकारविवेकादिप्रकारेणापि असिद्धात्मनः सर्वथा अगृहीतरूपाया बुद्धेः कथम् असाधारणम् अचेतनाद् इव विभ्रमाद् अपि व्यावृत्तं यद् अद्वयं स्वसंवेदनरूपं तद्विभ्रमप्रतिभासान्यथानुपपत्त्या अनुमीयेत न कथञ्चित्/ हेतोर् एवासिद्धत्वाद् इति मन्यते/ यतो ऽनुमीयमानत्वात् संभाव्यं स्यात् "असाधारणं रूपम्" इति सम्बन्धः/ स्यान् मतम् --- तस्याः सच्चेतनादि रूपं स्वतः सिद्धम्; इत्य् आह --- स्वतः इत्यादि/ स्वतो नान्यतः तस्याः चिद् एव रूपं तस्य सिद्धौ अङ्गीक्रियमाणायां "बुद्धेः" इति सम्बन्धः/ कथम्भूतायाः? इत्य् अत्राह --- संभावित इत्यादि/ संभावितः अनुमेयः असाधारणः आत्मा यस्याः सा तथोक्ता तस्याः किम्? इत्य् अत्राह --- साकल्येन इत्यादि/ साकल्येन बहिर् अन्तश् च यत् सत् तत् सर्वं सामान्यविशेषात्मकम् इत्य् एवं व्याप्तिसिद्धौ कथं प्रत्यक्षेण प्रत्यक्षा वा प्रतिपत्तिः प्रत्यक्षप्रतिपत्तिः अपह्नूयेत? नैव/ कस्य? इत्य् आह --- बहिरर्थस्यापि न केवलं ज्ञानस्यैव/ कथंभूतस्य? इत्य् आह --- संभावित इत्यादि/ पुनर् अपि कथंभूतस्य? इत्य् आह --- द्रव्येत्यादि परमार्थस्य इति पर्यन्तम्/ ननु यदि नाम न बुद्धिः प्रत्यक्षसंभावितात्मा, बहिरर्थस्य किम् आयातं, येन सो ऽपि तथा स्याद् इति चेत्; अत्राह --- न हि अगृहीत इत्यादि/ न हि प्रत्यक्षं कर्तुम् अवगाहते विषयीकरोति/ किम्? इत्य् आह --- चिद्रूपमात्रम् चित्स्वसंवेदन्लक्षणं रूपं यस्य भावस्य स तथोक्तः स एव तन्मात्रं कर्म ज्ञानसामान्यम् इति यावत्/ कथंभूतम्? इत्य् आह --- अगृहीतवस्तुसामान्यम् अगृहीतं बाह्यवस्तु (p. 161) सामान्यं येन तत् तथोक्तम्/ गृहीतवस्तुसामान्यम् एव तत् तद् अवगाहते इति भावः/ अनेन प्रत्यक्षसिद्धम् उभयत्र सामान्यं दर्शयति/ यतस् तेन तन्मात्रावगाहनात् चेतनैकान्तसिद्धिर् विशेष्येत भिद्येत अर्थसिद्धेः/ यतः इति वा आक्षेपे, संभावितेत्यादि/ एतद् उक्तं भवति --- यथा व्यापकस्य चिद्रूपमात्रस्य अनुपलब्धौ तद्व्याप्यस्य संभावितासाधारणरूपस्य विभ्रमाकारविवेकलक्षणस्य अनुपलब्धिः तथा प्रकृतम् अपि इति यद् उक्तं प्रज्ञाकरेण --- "अतीतानागतावस्थानामग्रहणे ऽपि तदवस्थाता गृह्यते" इत्य् अत्र "कथं व्याप्याप्रतिपत्तौ तद्व्यापकप्रतिपत्तिः" [प्रमाणवार्त्तिकालंकार 1.44] इति; तद् अनेन निरस्तम्; विभ्रमाकारविवेकाप्रतिपत्ताव् अपि तद्व्यापकचिद्रूपमात्रप्रतिपत्तिवद् विशेषाग्रहणे ऽपि तद्व्यापकसामान्यप्रतिपत्तिसंभवात्/ ननु बहिः व्याप्कोपलब्धाव् अपि विशेषाणां यद्य् अदर्शनं कथं "तस्य ते" इति प्रतिपत्तिः? पुनस् तत्र दर्शनाद् इति चेत्; पुनस् तत्र दर्शनं कुतः सिद्धम्? न तावत् पूर्वप्रत्यक्षात्; तस्य पश्चाद्भावात् तत्राप्रवृत्तेः/ नापि उत्तरप्रत्यक्षात्; अस्य पूर्वम् अभावात् व्यापके ऽप्रवृत्तेः/ न च तत्समुदायात्; क्रमभाविनोः तदसंभवात्/ उभयकालभावि च तद् एकं क्रमभाविचक्षुरादिव्यापारचर्चितं न चारु चर्चनम् अर्हति/ तद्ग्रहणोपायासंभवाच् च आत्मसत्तामात्रस्याविशेषात्, न ततः तत् सिद्धम् प्रत्यक्षपर्यायस्य कृतोत्तरत्वात्/ एतेन अनुमानम् अपि चिन्तितम्; तत्र तदभावे ऽस्याभावाद् इति चेत्; अत्राह --- "चिद्रूपम्" इत्यादि/ चिद्रूपं सर्वतो ऽभिन्नं पश्यतः परमार्थतः/ तद्विशेषो यथा वेद्यस् तथा बहिर् उपेयताम्//23॥ कुतश्चिद् अपि स्वयम् अव्यावृत्तं सामान्यं पश्यन्न् एव आत्मा गृहीतुं प्रयतमानः अचेतनव्यवच्छिन्नं चैतन्यं द्रव्यं क्रमेण गृह्णीयात्/ ततः प्रत्यक्ष आत्मा स्वयम् अविप्रतिषिद्धः यथासामर्थ्यम् अन्तर्गृह्णाति तथा च बहिर् इत्य् अवगन्तव्यम्/ प्रत्यक्षपरोक्षैकात्मनः प्रमेयस्य बहिः प्रतिषेद्धुम् अशक्यत्वात्/ कथञ्चिद् अप्रत्यक्षत्वे कुतो वस्तु संभावयेत् लिङ्गादेर् असिद्धेः गाढनिद्राक्रान्तवत्/ चितो बुद्धेः रूपं स्वभावः/ कथम्भूतम्? अभिन्नम् अव्यावृत्तम्/ कुतः? सर्वतः सजातीयाद् विजातीयाच् च सत्सामान्यं तस्यैव तथाविधत्वाद् इति मन्यते/ पश्यतः विकल्पदर्शनेन विषयीकुर्वतः सौगतस्य तद्विशेषः तस्य चित्सम्बन्धिनः तत्सामान्यस्य विशेषः चैतन्यादिलक्षणः वृत्तौ वक्ष्यमाणो भेदः यथा येन प्रकारेण वेद्यो ग्राह्यः "परमार्थतः" इति (p. 162) तन्मध्येकरणात् उभयत्र सम्बन्धनीयम्/ तथा तेन प्रकारेण बहिः बहिरर्थः उपेयतां सत् सामान्यं पश्यतो ऽर्थस्य तथा विशेषो वेद्यः निदर्शनम् अनन्तरनीत्या प्रसाधितं न पुनः प्रसाध्यते/ कुतश्चिद् इत्यादिना कारिकार्थम् आह --- कुतश्चिद् अपि न केवलम् एकस्मात् स्वयम् आत्मना अव्यावृत्तं, किम्? सामान्यं पश्यन्न् एव/ किं कुर्यात्? इत्य् आह --- गृह्णीयात्/ किम्? चैतन्यम् कर्म तद्विशेषम् कथम्भूतं तत्? इत्य् आह अचेतनव्यवच्छिन्नम्/ को ऽसौ गृह्णीयात्? इत्य् आह --- आत्मा जीवः/ पुनर् अपि किं कुर्वन्? इत्य् आह --- प्रयतमानः/ किं कर्तुम्? इत्य् आह --- गृहीतुं "चैतन्यम्" इति सम्बन्धः/ पुनर् अपि कथंभूतम्? इत्य् आह --- द्रव्य इत्यादि/ कथम्? क्रमेण/ ततः तस्माद् ऊर्ध्वं, कथंभूतः? इत्य् आह --- प्रत्यक्ष इत्यादि/ दृश्यस्वभाव इत्य् अर्थः/ ननु आत्मनो निषेधात् कथम् एतद् इति चेत्; अत्राह --- स्वयम् इत्यादि/ स्वयम् आत्मना अविप्रतिषिद्धो ऽनिराक्र्तः प्रथमप्रस्तावे ऽत्र च चिन्तितम् एतत्/ तर्हि तस्याविशेषात् सर्वं सर्वदा सर्वत्र गृह्णीयाद् इति चेत्; अत्राह --- यथा इत्यादि/ सामर्थ्यस्य अनतिक्रमेण गृह्णाति/ एतत् प्रकृते योजयन्न् आह --- यथा इत्यादि/ यथा येन व्यापकग्रहणपूर्वव्याप्यग्रहणप्रकारेण, यदि वा यथा शक्तिग्रहणप्रकारेण अन्तर् गृह्णाति तथा च तेनैव प्रकारेण बहिः गृह्णाति इत्य् एवम् अवगन्तव्यम्/ तथा च यद् उक्तं प्रज्ञाकरेण --- "यद् अवभासते तज् ज्ञानं यथा सुखादि, अवभासते च नीलादिकम्, जडस्य प्रतिभासायोगात्" इति; तद् अनेन निरस्तम्; ज्ञानवत् जडस्यापि प्रतिभासाविघातात्/ अयं तु विशेषः --- ज्ञानस्य स्वतः इतरस्य परतः इति/ न च तदपह्नवो युक्तः, "स्तम्भादिकम् अहं वेद्मि" इति प्रत्ययात् तत्प्रतीतेः, अन्यथा नीलादौ कः समाश्वासः? "कथं स तस्य ग्राहकः" इत्य् अपि न चोद्यम्; "स्वरूपस्य कथं ग्राहकः" इत्य् अपि चोद्यप्रसङ्गात्/ स्वरूपवत् पररूपस्यापि ग्राहकः प्रतीयते इति न विशेषः/ शेषं पुनर् अत्र परस्य भाषितम् --- कार्यकारणभावम् अनुमानसमारोपव्यवच्छेद्यव्यवच्छेदकभावं चित्रैकज्ञानाद्वैतम् अन्यद् वा विज्ञप्तिमात्रे ऽपि निराकरोति इति निरूपयिष्यते/ यत् पुनर् एतत् --- "नीलादि ज्ञानं चक्षुरादिव्यापारानन्तरम् उपलभ्यमानत्वात् तद्ग्राहकाभिमतज्ञानवत्" इति; तत्र "तन् न नीलं तद्व्यापारानन्तरम् उपलभ्यमानत्वात् शङ्खवत्" इत्य् अस्यापि प्रसङ्गः/ प्रमाणबाधनम् उभयत्र/ किञ् च, चक्षुरादेर् बहिरर्थत्वे दर्शनाभावेन न तद्व्यापारानन्तरं तदुपलम्भ इति हेतोर् असिद्धिः दृष्टान्तस्य च साधनविकलता, अन्यस्य चक्षुरादेर् लिङ्गस्य वा व्यापारानन्तरं तदुपलम्भभावे वा प्रकृतहेतोर् व्यभिचारः, ज्ञानत्वे तद्व्यापारानन्तरं नीलाद्युपलम्भे ऽपि न परस्य तज्ज्ञानस्य (p. 163) उपलम्भ इति दृष्टान्तासिद्धिः/ अथ अर्थवादिनः तत् सिद्धम् इति न दोषः; तद् यदि प्रमाणतः सिद्धम्; सौगतस्यापि सिद्धम्, प्रमाणस्य क्वचित् पक्षपाताभावात्/ तथा च "न नीलादेः परं ग्राहकम्" इत्य् अस्य व्याघातः/ यदि पुनः अप्रमाणतः; तर्हि न निदर्शनम्; अप्रमाणसिद्धस्य तदयोगात् हेतुवत्, इतरथा चाक्षुषत्वादिकम् अपि हेतुः स्याद् इति यत् किञ्चिद् एतत्/ यत् पुनर् एतत् --- "जाग्रत्स्तम्भादि ज्ञानम् वासनाकार्यत्वात् कामशोकाद्युपप्लुतदृष्टकामिन्यादिवत्" इति; तद् अपि न सारम्; यतः तस्य परं प्रति तकार्यत्वासिद्धेः/ ततः सूक्तम् --- "यथा अन्तः" इत्यादि/ एवम् अपि न बहिरर्थस्य सामान्यविशेषात्मकस्य प्रतिभासनं तस्य वा संभवो निषेधाद् इति चेत्; अत्राह --- प्रत्यक्ष इत्यादि/ प्रत्यक्षो यः सामान्यरूपः स्वभावभेदः वस्तुन आत्मभूतो विशेषः संभाव्यः, यश् च परोक्षो असाधारणलक्षणः स्वभावभेदः तयोः एकः साधारण आत्मा स्वभावो यस्य स तथोक्तः तस्य/ कस्य? प्रमेयस्य बहिर्ग्राह्यस्य प्रतिषेद्धुं निराकर्तुम् अशक्यत्वात् अन्यथा तथा वित्तेर् अपि निषेधः स्याद् इति मन्यते/ तर्हि बहिर् अन्तर् वा असाधारणरूपेणेव साधारणेनापि रूपेण अप्रत्यक्षतास्त्व् इति चेत्; अत्राह --- कथञ्चिद् इति/ अप्रत्यक्षत्वे वस्तुनः प्रत्यक्षाभावे कुतो लिङ्गादेर् न कुतश्चित् संभावयेद् वस्तु अनुमानेन विषयीकुर्यात् लिङ्गादेर् असिद्धेः कथञ्चिद् असाधारणवद् गाढनिद्राक्रान्त इव तद्वद् इति/ प्रस्तावार्थोपसंहारकारिकां "सद्रूपम्" इत्यादिकाम् आह --- सद्रूपं सर्वतो वित्तेः तद्विविक्तं विवेचयेत्/ चिदात्मा परिणामात्मा पुनः कालादिभेदकृत्//24॥ सर्वं चेतनेतरसामान्येन वस्तुसत्त्वं पश्यन्न् एव अचेतनं चेतनाद् व्यवच्छिन्दन् परिच्छिनत्ति जनः/ पुनस् तम् एव अन्यतो ऽचेतनाद् व्यवच्छिन्दन् तद्वर्णसंस्थानादिविशेषान् क्रमशः कालादिभेदेन परिच्छिनत्ति नान्यथा/ अन्तरङ्गस्य प्रतिपत्ताव् अयम् एव क्रमः --- स्वपरचैतन्यसामान्यम् अचेतनाद् विविक्तं परिच्छिन्द्य पुनः परस्माद् व्यवच्छिद्य क्रमेण विशेषान् परिच्छिनत्ति निष्कलस्वभावानवधारणात्/ अत्रायम् अर्थः --- चिदात्मा विवेचयेत् गृह्णीयाद् दर्शनस्वभावः/ किम्? इत्य् अत्राह --- सत् सत्तासामान्यं "जं सामण्णं गहणं दंसणम् इदि भण्णये समये/" [गोम्मटसारजीवकण्ड गाथा 481] इत्य् अभिधानात् तद् वैशेषिकादिकल्पितं गृह्णीयात्; इत्य् अत्राह --- (p. 164) रूपं स्वभावम्/ कस्य? इत्य् अत्राह --- वित्तेर् बुद्धेः आत्मन इत्य् अर्थः/ पुनः पश्चात् तद्विविक्तं विभिन्नम्/ कुतः? अन्यस्मात् विजातीयाद् अचेतनात् अवग्रह्रूपः सन् विवेचयेत्, पुनः सर्वतो विविक्तं सजातीयाद् विजातीयाच् च आकाङ्क्षादिपरिणामात्मा पुनश् च कालादिभेदकृत् कालादिभिः भेदो यस्य तत् तथोक्तम् "रूपम्" इति सम्बन्धः, कालादिविशिष्टं तद् विवेचयेत्/ इयम् अपरा योजनिका सत् सत् इति यद्रूपं सर्वभावानां साधारणं तद् विवेचयेत्, पुनः पुद्गलेतरस्वभावं तद् विवेचयेत्/ कथम्भूतम्? सर्वतः सर्वस्मात् विविक्तं वित्तेः सकाशात् अन्यस्माद् वित्तेः अर्थान्तरात् पुद्गलान्तराद् इति यावत् सर्वतो निरवशेषात्/ पुनर् अपि कालादिना भेदं कुर्वाणं विवेचयेत् इति/ कारिकां विवरीतुम् आह --- सर्वं इत्यादि/ सर्वं चेतनेतरसामान्येन तत्साधारणत्वेन वस्तुनः सत्त्वं पश्यन्न् एव अचेतनं पुद्गलं परिच्छिनत्ति जनः आत्मा वा/ किं कुर्वन्? इत्य् आह --- व्यवच्छिन्दन् पुद्गलम् इति/ कुतः? चेतनात्, पुनर् अपि तम् एव अन्यतः अचेतनाद् अर्थान्तरतः पुद्गलान्तरात् व्यवच्छिन्दन् तस्य पुद्गलस्य वर्णसंस्थानादिविशेषान् क्रमशः परिच्छिनत्ति/ कथम्? कालादिभेदेन आदिशब्देन क्षेत्रादिपरिग्रहः नान्यथा नापरेण प्रकारेण/ ननु प्रत्यक्षतो ऽनुमानतो वा कालस्याग्रहे कथं तद्भेदेन परिच्छिनत्तीति चेत्; न सद् एतत्; व्यवहारकालस्य प्रत्यक्षत्वात् परमार्थकालस्य तर्कविषयत्वात्/ द्वितीयां कारिकायोजनिकां दर्शयन्न् आह --- अन्तरङ्ग इत्यादि/ अन्तरङ्गस्य चैतनस्य प्रतिपत्तौ अयम् एव नान्यः क्रमः/ तम् एव दर्शयन्न् आह --- स्वपर इत्यादि/ "सर्वं चेतनेतरसामान्येन वस्तुसत्त्वं पश्यन्न् एव" इत्य् अनुवर्तते/ ततो ऽयम् अर्थः --- तत्सामान्येन तत् पश्यन्न् एव स्वपरचैतन्यसामान्यम् अचेतनाद् विविक्तं परिच्छिद्य पुनः परस्माद् आत्मान्तराद् आत्मानं व्यवच्छिद्य क्रमेण विशेषान् अवग्रहादीन् स्वभावान् परिच्छिनत्ति इति/ कुत एतत्? इत्य् अत्राह --- निःकल इत्यादि/ सुगमम्/ तद्विभ्रमैकान्ते बहिरर्थप्रतिपत्तिवत् सन्तानान्तरप्रतिपत्तिर् अपि सौगतस्य दुर्लभेति दर्शयन्न् आह कारिकाम् --- "बुद्धिपूर्वाम्" इत्यादिकाम्/ बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहे ऽन्यत्र तद्ग्रहात्/ ज्ञायते बुद्धिर् अन्यत्र अभ्रान्तैः पुरुषैः क्वचित्//25॥ (p. 165) स्वयं व्यापारव्याहारनिर्भासविज्ञानस्यैव साक्षात् चिकीर्षाविवक्षाप्रभवनियमः संभाव्येत इति कल्पने प्रमाणाभावात्/ बुद्धिपूर्वा क्रियैव व्यापारव्याहारात्मिका प्रोक्षबुद्धेर् हेतुर् इति स्वल्पम् उक्तम्, आकारविशेषस्यापि हेतोर् अविप्रतिषेधात्/ सुषुप्तादौ तयोर् अभावे ऽपि कथम् अयं स्वभावविप्रकर्षिणाम् इन्द्रियायुर्निरोधम् अनुपलब्धेर् विजानीयात्? यतः स्थावरेषु तन्निरोधलक्षणस्य मरणस्य असंभवम् आचक्षीत/ यदि पुनर् आयुर्निरोधम् एव मरणं किं स्याद् यतस् तद् विज्ञानादिनिरोधेन विशिष्यते? न जाने अहम् अपि ईदृशम्/ तद् अयं स्ववेदनम् अद्वयं परिच्छिन्नव्यवधानम् अलक्षयन् परचित्तम् अत्यन्तपरोक्षं कुतश्चित् परिच्छिनत्ति व्यवच्छिनत्तीति च निष्प्रमाणिकैवास्य प्रवृत्तिः/ बुद्धिः पूर्वं कारणं यस्याः ताम्/ काम्? क्रियाम्/ किम्? दृष्ट्वा/ क्व? स्वदेह/ अन्यत्र परदेहे तद्ग्रहात् बुद्धिपूर्वक्रियाग्रहात् "ज्ञायते बुद्धिर् अन्यत्र" इति पदघटना/ कैः? अभ्रान्तैः पुरुषैः क्वचित् तन्मात्रे बुद्धिसामान्ये न विभ्रमैः न नानाविभ्रमैर् ज्ञायते तल्लिङ्गस्य व्याहारादेर् अर्थवद् असत्त्वात्, व्याहारादिप्रतिभासयापि निरालम्बनत्वाद् इति मन्यते/ स्यान् मतम् --- जाग्रद्दशायां व्याहारादिनिर्भासः साक्षात् चिकीर्षादेः, अन्यत्र पारम्पर्येण ततो ऽयम् अदोष इति; तत्रोत्तरम् आह --- स्वयम् इत्यादि/ स्वयम् आत्मना व्यापारः कायस्य चेष्टा व्याहारो वचनं च तयोर् निर्भासो यस्मिन् विज्ञाने तत् तथोक्तं तस्यैव चिकीर्षाविवक्षाप्रभवनियमः सम्भाव्येत/ कथम्? इत्य् आह --- साक्षात् इत्य् एवं कल्पने प्रमाणाभावात्/ यस् तु प्रज्ञाकरः स्वप्नान्तिकशरीरवादी स्वप्नदशायाम् अपि व्याहारादिनिर्भासज्ञानस्यापि साक्षात् चिकीर्षादिप्रभवनियमम् अभ्युपगच्छति; तत्र तस्य बहिर्निर्भासज्ञानस्यापि साक्षात् बहिरर्थतत्त्वप्रभवनियमसिद्धेर् विज्ञप्तिमात्रवादो निरालम्बः स्यात्/ यत् पुनर् उक्तं तेनैव --- "सन्तानान्तरस्यानभ्युपगमात् तदसिद्धिर् न दोषाय" इति; तद् अपि न सत्यम्; यतो योगाचारं प्रत्य् अस्य दोषस्याभिधानात् प्रतिभासाद्वैतवादिनं प्रति विपर्ययात् --- तन्नियमवत् स्वप्रतिभासस्यापि विचार्यमाणस्य घटनायोगात् सर्वाभाव एव दोषः इति किं तद्दूषणाभिधानेनेति/ सांप्रतं सन्तानान्तरहेतोः परप्रयुक्तस्य भागासिद्धतां दर्शयन्न् आह --- बुद्धिपूर्वा इत्यादि/ बुद्धिपूर्वा बुद्धेः कार्यभूता क्रियैव, कथम्भूता? व्यापारव्याहारात्मिका परोक्षबुद्धेः देहान्तरबुद्धेः हेतुः लिङ्गम् इत्य् एवं स्वल्पम् उक्तम् पक्षीकृते सर्वत्रास्यासंभव इति भावः/ अथ तर्वादौ न, स च अचेतनत्वाद् विपक्ष एव न पक्ष (p. 166) इति; तत्रोत्तरम् आह आकारविशेषस्यापि इत्यादि/ न केवलं तत्क्रियाया एव, कस्यचित् लोकप्रसिद्धस्य अनुमेयबुद्धिसहचरस्य धर्म्यन्तरधर्मस्यापि सम्बन्धिनः चैतन्यस्य हेतोः लिङ्गस्य अविप्रतिषेधात्/ एतद् उक्तं भवति --- तत्र चैतन्याभावे स विपक्षः स्यात्/ न चैवम्, तद्व्यवस्थापकप्रमाणान्तरभावाद् इति/ किं च, तत्क्रियातः परदेहे चैतन्ये तद्रहितं तद्विपक्षः, न चास्य तत्र चैतन्याभावग्राहकम् अस्तीति दर्शयन्न् आह --- सुषुप्तादौ इत्यादि/ स्वभावविप्रकर्षिणां "पक्षसपक्षाभ्याम् अन्यस्य" इति वक्तव्ये "indriyAyur"grahaNam उत्तरदूषणदित्सया, कथं केन प्रकारेण न केनचिद् अयं सौगतः निरोधम् अभावं विजानीयात् यतः कश्चिद् विपक्षः स्यात्/ कुतो न विजानीयात्? इत्य् अत्राह --- अनुपलब्धेः इत्यादि/ ननु तत्कार्यस्य व्याहारादेर् अदर्शनात्/ निरोधं विजानीयाद् इति चेत्; अत्राह --- सुषूप्तादौ/ आदिशब्देन मूर्च्छितादिपर्ग्रहः तयोर् व्यापारव्याहारयोर् अभावे ऽपि/ ननु तस्याः क्रियायाः अभावे ऽपि "तदभावे ऽपि" इति वक्तव्य किमर्थम् --- "तयोः" इति वचनम्? असन्देहार्थम्, इतरथा आकारविशेषस्य अभावे ऽपि "तदभावे "पि" इत्य् अपि मतिः स्यात्/ भवान् कथं तेषां तं "विजानीयात्" इति सम्बन्ध्ः/ एवं मन्यते प्रतिबद्धसामर्थ्यस्य कार्याभावाद् अभावावगतिः, न चैवं चैतन्यम् इति/ प्रज्ञाकरस् त्व् आह --- "तत्रापि चैतन्यस्याभावः अन्यथा अवस्थाचतुष्टयाभावः" इति; न स युक्तकारी; प्रबोधाभावप्रसङ्गात्,विनष्टात् कारणात् कार्यानुत्पत्तेर् इति निवेदयिष्यते अत्रैव अनन्तरप्रस्तावे/ तेषां निरोधम् अजानतो यद् अपरं प्राप्तं तद् दर्शयन्न् आह --- यतः इत्यादि/ यतो यस्मात् निरोधविज्ञानात् स्थावरेषु तर्वादिषु तन्निरोधलक्षणस्य असंभवं मरणस्य आचक्षीत/ यत इति वा आक्षेपे नैव आचक्षीत/ अत्र पार्श्ववर्ती कश्चिद् आह --- यदि पुनः इत्यादि/ यदि पुनः आयुर्निरोधम् एव मरणम्; किं स्यात् किं दूषणं भवेत् यतो दूषणात् तन्मरणं विज्ञानादिनिरोधेन आदिशब्देन इन्द्रियनिरोधेन विशिष्यते इति? अत्र आचार्यो दूषणम् अपश्यन् आह --- न इत्यादि/ न जाने ऽहम् अपि न केवलम् अन्यो न जानाति ईदृशं परेण यादृशम् उक्तम्/ उपसंहारम् आह --- तद् इत्यादिना/ यत एवं तत् तस्माद् अयं सौगतः स्ववेदनम् अद्वय्म् अलक्षयन्/ कथंभूतम्? इत्य् आह --- "परिच्छिन्न" इत्यादि, स्वतादात्म्यव्यवस्थितम् इत्य् अर्थः/ यदि वा परिच्छिन्नं प्रमाणेनावगतम् स्वपरग्रहणे व्यवधानहेतुत्वाद् व्यवधानम् आवरणकारणं कर्म यस्येति व्याख्येयम्, स्वसंवेदनैकान्तोपगमाद् इति मन्यते/ स किं करोति? इत्य् आह --- पर इत्यादि/ परचित्तम्/ कथंभूतम्? अत्यन्तपरोक्षं कुतश्चिद् (p. 167) व्यापारादेः बुद्धिपूर्वकात् परिच्छिनत्ति स्वयं विषयीकरोति व्यवच्छिनत्ति च कुतश्चिद् वृक्षादेः व्याहारादितत्कार्याभावाद् वा इत्य् एवं निःप्रमाणिकैव अस्य बौद्धस्य प्रवृत्तिः "सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्" इत्य् अस्माद् अस्य न्यायस्याभेदाद् इति मन्यते/ ननु यद् उक्तम् --- "कथञ्चिद् असिद्धात्मनो बुद्धेः" इत्यादि; तद् अयुक्तम्; सच्चेतनादिरूपेणापि तस्याः प्रत्यक्षत्वाद् इति चेत्; अत्राह --- स्वतश् चेत् इत्यादि/ स्वतश् चेत् सर्वथा सिद्धिः बुद्धेः किं तत्र हेतुना/ स्वतश् चेत् सर्वथासिद्धिः बुद्धेः किं तत्र हेतुना?//26॥ यथैव ह्य् अवितर्कयतः समारोपव्यवच्छेदः न सविकल्पप्रत्यक्षम् अन्तरेण संभवति तथैव प्रत्यक्षविकल्पे च पुनः समारोपव्यवच्छेदस्मृतिः न किञ्चिद् अर्थं पुष्णाति स्वतः समारोपानुत्पादात्, कृतस्य करणाभावात्, अन्यथा कृतस्य स्वतः सिद्धौ प्रमाणान्तरानर्थक्यासंभवौ प्रतिपत्तव्यौ/ निर्लोठितं चैतद् इति/ स्वतः परनिरपेक्षा सिद्धिः ज्ञप्तिः चेद् यदि बुद्धेः सर्वथा सदादिरूपेणेव रूपान्तरेणापि किं न किञ्चित् तत्र बुद्धौ हेतुना लिङ्गेन नीलाद्याकारेणेव सर्वाकारैः तस्याः प्रत्यक्षसिद्धत्वाद् इति भावः/ तथा च "यद् अवभासते तज् ज्ञानं यथा सुखादि/ यद् यथावभासते तत् तथैव परमार्थसद् व्यवहारावतारि यथा नीलं नीलतयावभासमानं तथैव तदवतारि, अवभासन्ते च क्षणिकतया सर्वे भावाः" इत्यादि प्रज्ञाकरस्य विज्ञानैकान्तवादिनो न किञ्चिद् अर्थं पुष्णाति समारोपव्यवच्छेदस्य निराकरिष्यमाणत्वाद् अनन्तरम्/ "स्वतश् चेत् सर्वथासिद्धिः बुद्धेः किं तत्र हेतुना" धर्माद्यसिद्धौ हेतोर् अप्रवृत्तिर् इति भावः/ सौत्रान्तिकं प्रति प्रतिपादितं दूषणं समानं योगाचारस्यापीति मन्वान आचार्यः तद् एव दृष्टान्तीकृत्य "तथैव" इत्यादिना कारिकां विवृणोति/ यथैव हि येनैव हि प्रकारेण सौत्रान्तिकस्य न संभवति/ किम्? इत्य् आह --- समारोपव्यवच्छेदः, समारोपव्यवच्छेदहेतुत्वाद् अनुमानं तद्व्यवच्छेद इत्य् उच्यते/ किम् अन्तरेण? सविकल्पप्रत्यक्षम् अन्तरेण निर्विकल्पप्रत्यक्षाद् इत्य् अभिप्रायः/ किं कुर्वतः? अवितर्कयतः धर्म्यादिकम् अनिश्चिन्वतः, न च अनिश्चितं तदनुमानाय प्रभवति, शेषम् अत्र चिन्तितम्/ यद् वक्ष्यते --- "निर्लोठितं चैतद्" इति/ तर्हि सविकल्पकप्रत्यक्षे ऽपि न संभवति; इत्य् आह --- प्रत्यक्ष इत्यादि/ प्रत्यक्षस्य विकल्पे च भेदे च व्यवसायात्मके च प्रत्यक्षे सति पुनः समारोपव्यवच्छेदस्मृतिः क्षणिकाद्यनुमानं न कञ्चिद् अर्थं पुष्णाति क्षणिकत्वादेः प्रत्यक्षतो निर्णयाद् इति भावः/ समारोपव्यवच्छेदं करोतीति चेत्; अत्राह --- स्वतः इत्यादि/ स्वयं समारोपानुत्पादात्, निश्चये तदयोगात्, "निश्चयारोपमनसोः बाध्यबाधकभावतः" (p. 168) [प्रमाणवार्त्तिक 1.50] इति वचनात् "न कञ्चिद् अर्थं पुष्णाति" इति मन्यते/ तथापि तत्करणे दूषणम् आह --- कृतस्य करणाभावात् इति/ अन्यथा अन्येन प्रकारेण कृतस्य बुद्धेः स्वतः सिद्धौ निर्णीतौ प्रमाणान्तरस्य अनुमानस्य आनर्थक्यम्, असिद्धौ असंभवः तदानर्थक्यासंभवौ प्रतिपत्तव्यौ/ निर्लोठितं चैतद् इति/ एवं सौगतस्य अविकल्पकम् अध्यक्षं निराकृत्य वैशेषिकस्य सविकल्पकं तन्निराकर्तुम् आह --- प्रत्यक्षम् इत्यादि/ प्रत्यक्षं सविकल्पं चेत् सामान्यसमवायिनाम्/ अनुस्यूतिधियो न स्युर् एकस्यात्र विनिश्चयात्//27॥ न हि भिन्नेषु द्रव्यादिष्व् अनुवृत्तिज्ञानं युक्तं सदृशप्रतीतिर् वा/ तदेकसम्बन्धप्रतीतिर् एव किन् न युज्यते भ्रान्तेर् अभावात्/ न चैकवस्तुसम्बन्धम् अन्तरेण भिन्नेषु द्रव्यादिषु समानप्रत्ययो न भवति सामान्यानां स्वतः सत्त्वज्ञेयत्वादिप्रतीतेर् अभावप्रसङ्गात्/ केषाञ्चित् स्वतः सत्त्वं नेतरेषाम् इत्य् अस्यापि निष्प्रमाणिका प्रवृत्तिः, अन्यथा सामान्यसमवायानवस्थानुषङ्गात् सामान्यतद्वतोस् तादात्म्यं युक्तम्/ समवायस्य समवायान्तराभावे ऽपि वृत्तौ किं पुनर् इतरेषां तथैव वृत्तिर् न स्यात्/ न च इह विषाणादिषु गौः शाखादिषु वृक्षः इति प्रतीतिः स्यात्/ सामान्यसमवाययोर् व्यापित्वे ऽपि क्वचिद् एव समीहितप्रत्याहेतुत्वं नान्यत्रेति वैचित्र्यसंभवे द्रव्यम् एव चित्रं भवितुम् अर्हति/ निरंशनिष्क्रियात्मनः सामान्यस्य समवायस्य च स्वविशेषव्यापित्वं कथं स्वस्थः प्रस्थापयेत् द्रव्याद्याधारभेदात् स्वरूपहानेः/ तद् एतत् प्रत्यक्षं द्रव्यपर्यायात्मकं युक्तम्/ प्रत्यक्षं सविकल्पं व्यवसायात्मकं चेद् यदि/ केषाम्? इत्य् आह --- सामान्य इत्यादि/ सामान्येन समवायिनां समवायवतां द्रव्यगुणकर्मणाम्, यदि वा, सामान्यानां समवायिनां च द्रव्यगुणकर्मान्त्यविशेषाणां समवायसम्बन्धवताम्, सामर्थ्यात् समवायस्यापि तद् इत्य् उक्तं भवति --- "नागृहीतविशेषणाविशेष्ये बुद्धिः" इति वचनात्/ समवायाप्रत्यक्षत्वे "समवायिनां तत्" इति वक्तुशक्तेः/ अत्र दूषणम् आह --- अनुस्यूति इत्यादि/ सत्तासामान्येन द्रव्यगुणकर्मणाम्, तैश् च तस्य, द्रव्यत्वगुणत्वकर्मत्वसामान्येन द्रव्यादीनां प्रत्येकम्, तैः तस्य च, द्रव्येण गुणकर्मणाम्, तैः तस्य, अवयविना अवयवानाम्, तैर् वा तस्य कथञ्चित् तादात्म्येन व्याप्तयः अनुस्यूतयः तासां धियो गृहीतयो न स्युः, अत्र अस्मिन् प्रत्यक्षे सविकल्पे सति अङ्गीक्रियमाणे वा/ कुत एतत्? इत्य् अत्राह --- एकस्य विनिश्चयात् इति/ एकस्य इत्य् अत्र वीप्सा द्रष्टव्या/ ततो ऽयम् अर्थः --- (p. 169) एकस्य एकस्य असहायस्य असहायस्य स्वतन्त्रस्य वा सामान्यस्य द्रव्यस्य गुणस्य कर्मणो ऽन्यस्य वा विनिश्चयात्/ सन्ति च ताः/ ततः तदभावप्राप्तेः परस्य प्रमाणविरोध इति मन्यते/ अत्रैवार्थे "न हि" इत्यादि वृत्तिर् भविष्यति/ अथ वा, सामान्यानां सत्त्वादीनां या अनुस्यूतिधियः "इदं सामान्यम्, इदं सामान्यम्" इति बुद्धयः, बहुवचनात् तथाभिधानानि च यानि ताः तानि च न स्युः इति/ कुत एत? इत्य् अत्राह --- एकस्य इत्यादि/ एकस्य एकस्य अपरसामान्यसहायरहितस्य सत्त्वादिसामान्यस्य विनिश्चयात्/ अत्रापि "न चैकवस्तुसम्बन्धम्" इत्यादि व्याख्यातम्/ समवायिनां च या अनुस्यूतिधियः ताश् च न स्युः, बहुवचनं पूर्ववद् व्याख्येयम्/ कुत एतत्? इत्य् अत्राह --- एकस्य इत्यादि/ एकस्य असहायस्य द्रव्यस्य गुणस्य कर्मणः समवायस्य अन्यस्य च विनिश्चयात्/ अत्र व्याख्यानम् --- "समवायस्य" इत्यादि/ समवायस्य वा स्वतन्त्रस्य समवायसम्बन्धरहितस्य विनिश्चयात्/ अत्र व्याख्यानं "न चेह" इत्यादि/ न हि इत्यादिना कारिकार्थम् आह --- न हि भिन्नेषु/ केषु? इत्य् आह द्रव्य इत्यादि/ तेषु किम्? इत्याह --- अनुवृत्तिज्ञानं "सद् द्रव्यं सन् गुणः सत् कर्म" इत्याद्यनुगमज्ञानं युक्तम् उपपन्नम् सदृशप्रतीतिर् वा "अनेन अयं समानः" इति बुद्धिर् वा न हि "युक्ता" इति सम्बन्धः/ यत् परस्य युक्तं तद् आह --- किन् तर्हि किन् न तेषां द्रव्यादीनाम् एकेन असाधारणेन सामान्यादिना सम्बन्धः समवायः तस्य प्रतीतिर् एव युज्यते नानामुक्तानाम् एकसूत्रसम्बन्धप्रतीतिवत्/ यदि वा, ते च, एकं च सामान्यादि सम्बन्धश् च समवायः तेषां प्रतीतिर् एव परस्परविलक्षाणां युज्यते/ ननु समवायस्य अतिसूक्ष्मत्वेन अनुपलक्षणाद् भ्रान्त्या तदनुवृत्तिज्ञानम् इति चेत्; अत्राह --- भ्रान्तेर् अभावात् अनुवृत्तिज्ञानविभ्रमायोगात् जातितद्वताम् अवयवावयविनां गुणगुणिनां क्रियातद्वतां सम्बन्धस्य च भेदेन निर्णये विभ्रमाभावात्/ न वै खलु घटपटयोर् भिन्नयोः निर्णये एकस्य अन्यतरानुवृत्तिप्रतीतिर् इति मन्यते/ ननु यद् उक्तम् --- "द्रव्यादिषु भिन्नेषु अनुवृत्तिज्ञानं सामान्यनिबन्धनं न भवति" इति; तद् अयुक्तम्; अनुमानबाधनात् प्रतिज्ञायाः/ तच् च अनुमानम् --- "द्रव्यादिषु भिन्नेषु अभिन्नं ज्ञानं ततो भिन्नविशेषणनिबन्धनं तत्प्रत्ययविशिष्टप्रत्ययत्वात् पुरुषे दण्डीतिप्रत्ययवत्" इति चेत्; अत्राह --- न चैक इत्यादि/ न च नैव एकेन वस्तुना सामान्येन यः सम्बन्धः तम् अन्तरेण भिन्नेषु द्रव्यादिषु समानप्रत्ययो न भवत्य् एव अपि तु भवत्य् एव, प्रतिषेधद्वयेन प्रकृतार्थगतेः/ कुत एतत्? इत्य् अत्राह --- सामान्यानाम् इत्यादि/ सामान्यानां सत्त्वादिजातीनां स्वतः अन्यसम्बन्धरहितानाम् आत्मनैव सत्त्वज्ञेयत्वादि आदिशब्देन पदार्थत्वपरिग्रहः, तस्य प्रतीतेर् अभावप्रसङ्गात्/ "न च" इत्यादिना गतेन सम्बन्धः/ अस्ति च तत्प्रतीतिः, ततो ऽनैकान्तिको हेतुर् इति मन्यते/ (p. 170) एतेन "सामान्यं सामान्यम्" इति प्रतीतिः चिन्तिता/ ननु किम् उच्यते --- "तदभावप्रसङ्गात्" इति, यावता स्वत एव तेषां तत्र सामर्थ्यम्, तत एव सेति चेत्; अत्राह --- स्वतः इत्यादि/ केषाञ्चित् सामान्यसमवायान्त्यविशेषाणां सत्त्वं विद्यमानत्वम्, अन्यथा प्रधानादिवत् कुतस् तद्व्यवस्था, नास्था, स्वतः अपरसत्तासम्बन्धम् अन्तरेण अनुस्यूतिप्रत्ययहेतुत्वं नेतरेषां द्रव्यादीनाम् इत्य् एवम् अस्यापि वैशेषीकस्यापि न केवलं सौगतस्यैव निष्प्रमाणिका प्रवृत्तिः/ अत्र कश्चिद् आह --- "सामान्यादौ सत्त्वज्ञेयत्वादौ असति सा मिथ्या इति कुतो योगिनाम् अपि ततः प्रधानादिविपर्ययेण सामान्यादिसिद्धिः? कथं च सा तत्रोपचरिता? भिन्नसत्तादिवस्तुसम्बन्धम् अन्तरेण उत्पत्तेः; द्रव्यादौ सा तथा स्यात्, अत्रापि तदभावाद् अप्रतीतेः/ तद् उक्तम् --- "न पश्यामः क्वचित् किञ्चित् सामान्यं वा" [सिद्धिविनिश्चय 2.12] इत्यादि/ तत्प्रतीतेः अत्र तदनुमानं च चिन्तितम्/ यदि पुनस् तत्र तदुपचारात्, अत्र सा भिन्नविशेषणनिमित्ता अन्यथा तदयोगाद् इति मतिः; सापि न युक्ता; अत्र उपचारात् तत्र मुख्या इत्य् अस्यापि प्राप्तेः/ न च स्वय्ंकल्पितात् मुख्योपचारविभागात् तत्वसिद्धिः; अतिप्रसङ्गाद् इति/ अपरस् त्व आह --- "सामान्यं सामान्यम्" इत्य् अनुस्यूतिप्रत्ययस्य समवायहेतुत्वात् "स्वतः" इत्याद्युक्तम् इति; तन् न; इदम् इहेतिप्रत्ययस्य तन्निमित्तत्वात्, इतरथा "घटो ऽयं घटो ऽयम्" इत्यादेर् अपि प्रत्ययस्य तन्निमित्तत्वसिद्धेः किं सामान्येन? अपि च, "किम् इदं सामान्यं नाम" इति प्रश्ने किम् उत्तरं वक्तव्यम्? "एकम् अनेकवृत्ति तत्" इति चेत्; अवयविद्रव्यसंयोगद्वित्वादिसंख्यादौ प्रसङ्गः/ अनुवृत्तिविज्ञाननिमित्तम् इति चेत्; समवायः सामान्यं प्रसक्तम् इति न "सामान्यं सामान्यम्" इति ज्ञान्ं तन्निमित्तम् इति साधूक्तम् --- "स्वतः" इत्यादि/ भवतु तर्हि सामान्यादीनाम् अपि अन्यतः सत्त्वम् अनुस्यूतिप्रत्ययहेतुत्वं चेति चेत्; अत्राह --- अन्यथा इत्यादि/ अन्येन स्वतः तप्रत्ययहेतुवाभावप्रकरेण अन्यतः तद्भावप्रकारेण सामान्यानां समवायस्य च अनवस्थानुषङ्गात् "अस्यापि निष्प्रमाणिका वृत्तिः" इति सम्बन्धः/ तथा हि --- द्रव्यादिवत् यदि सामान्यानाम् अपि अपरसामान्यसम्बन्धात् सत्त्वं तत्प्रत्ययहेतुत्वं वा; तर्हि तत्सम्बन्धात् तस्यापि अपरसत्सम्बन्धात् तस्याप्य् अपरसत्सम्बन्धाद् इत्य् अनवस्था/ समवायस्यापि अन्यतः तत्त्वे; अन्यस्य समवायस्य चान्यः समवाय इति समवायानवस्था/ (p. 171) अथ मतम् --- सामान्यसमवायानवस्था अथ मतम् --- सामान्यसमवायानाम् अपि सत्तासम्बन्धे; द्रव्यादिवदपरसामान्यसम्बन्धः स्यात्, न चैवम् इति/ अयम् अपि परस्यैव दोषो ऽस्तु न जैनस्य, तेन क्वचिद् अन्यतस् तत्त्वानभ्युपगमात्/ कुत एतत्? इत्य् अत्राह --- सामान्य इत्यादि/ सामान्यतद्वतोः जातितद्वतोः तादात्म्यं कथञ्चिद् एकत्वं युक्तम् उपपन्नं यत इति/ एवं तावद् द्रव्यादिभ्यो भिन्नं सामान्यं निराकृत्य सांप्रतं तसम्बन्धं निराकुर्वन्न् आह --- समवायस्य इत्यादि/ ननु सो ऽपि "समवायानवस्थानुषङ्गात्" इत्य् अनेन निरस्तः; सत्यम्; तथापि परतो जात्यादीनां तत्त्वे निरस्ते इदानीम् अन्यथापि निराक्रियत इति विशेश्सः/ अत्र परस्य अनेकं दर्शनम् --- "स्वत एव समवायिषु समवायो वर्तते" इत्य् एकम् "विशेषणीभावसम्बन्धात्" इत्य् अपरम्/ "न वर्तते" इत्य् अन्यत्/ तद् एतद् दर्शनत्रयं चेतसि व्यवस्याप्य प्रथमे तावद् दूषणं योजयति --- समवायस्य समवायान्तराभावे ऽपि "स्वत एव" इति यावत्, वृत्तौ समवायिषु वर्तने अङ्गीक्रियमाणे किं पुनः इतरेषां द्रव्यादीनां तथैव येनैव प्रकरेण समवायस्य तेनैव वृत्तिर् न स्यात्? स्याद् एव/ तथा च किं समवायकल्पनयेति भावः/ अत्रैव दूषणान्तरम् आह --- न च इत्यादि/ न च इह विषाणादिषु गौः शाखादिषु वृक्षः इत्य् एवं प्रतीतिर् बुद्धिः स्याद् भवेत्, समवायस्य कार्यत्वेन "सम्बन्धिनी" इति सम्बन्धः/ एवं मन्यते "इह विषाणादिषु गौः शाखादिषु वृक्षः" इति बुद्धेः समवायः साध्यते तत्कार्यभूतायाः, यदा तु समवायः स्वत एव क्वचिद् वर्तते तर्हि "समवायो वर्तते" इति बुद्धिर् न समवायनिमित्ता यथा तथा प्रकृतापि इति, अनेन तद्धेतोर् व्यभिचार उक्तः/ द्वितीये समवायस्य समवायान्तराभावे अपिशब्दाद् अन्यस्य विशेश्सणीभावसम्बन्धस्य भावे वृत्तौ किं पुनः इतरेषां द्रव्यादीनां तथैव समवायाद् वृत्तिर् न स्यात्? स्याद् एव, इति समवायतद्द्रव्यादीनाम् अपि क्वचिद् वृत्तौ विशेषणीभावसम्बन्ध इति मन्यते/ दूषणान्तरम् आह --- न चेह इत्यादि/ पूर्ववद् व्याख्यानम्/ अयं तु विशेषः "इह समवायो वर्तते" इत्य् अस्याः प्रतीतेः यथा विशेषणीभावः कारणं तथा अन्यस्या अपि इति/ अथ वा, विशेषणीभावः सम्बन्धो यदि सम्बन्धान्तरेण स्वसम्बन्धिषु वर्तते; तदानवस्थानात् न चेत्यादि दूषणम्/ अथ स्वतः; समवायो 7पि तथैव वतते इति समवायस्य इत्यादि तदवस्थम् /यदि पुनः, न ते समवाये तथा प्रसङ्गः इति कुतः ततः "इहेदम्" इति प्रतीतिः? तृतीये ऽपि समवायस्य तदन्तराभावे, अपिशब्दो भिन्नप्रक्रमः "वृत्तौ" इत्य् अस्य अनन्तरं द्रष्टव्यः/ ततो ऽयम् अर्थः --- वृत्ताव् अपि, अपिशब्दाच् चावृत्तौ "किं पुनः समवायेन" इति विभक्तिपरिणामेन सम्बन्धः/ कुत एतत्? अत्राह --- इतरेषां द्रव्यादीनां (p. 172) तथैव वृत्तिर् न स्यात्/ न खलु "इदम् अत्र वर्तते" इत्य् एत त्तदसम्बन्धाद् युज्यते; यतः कुतश्चित् तदनुषङ्गात्/ "सम्बन्धात् स्यात्" इति चेत्; कुतः सम्बन्धः समवायः, सम्बन्धसम्बद्धत्वात् गगनादिवत्? दूषणान्तरम् आह --- न चेह इत्यादि/ अत्रायम् अर्थः --- यत एव न द्रव्यादीनां क्वचिद् वृत्तिः अत एव तत्प्रतीतिर् अपि न स्याद् इति, अन्यथा ईश्वरादेर् एव स्यात्/ कथं वा कस्यचित् प्रत्यक्षः समवायः इन्द्रियार्थसन्निकर्षाभावात्? अन्यथापि तत्प्रत्यक्षत्वे अलं चक्षुषो ऽर्थेन सन्निकर्षसाधनेन? अनेन यद् उक्तं परेण --- "सर्वस्य सामान्यस्य सर्वगतत्वे समवायस्य च गोत्वादिप्रत्ययसाङ्कर्यम् इति "दधिखादेति चोदितः उष्ट्रम् अपि धावेत्" [प्रमाणवार्त्तिक 3.183] इत्य् अत्र चोद्ये प्रत्युत्तरम् --- सम्बन्धस्याविशेषे ऽपि न सम्बन्धिनः सः, न हि कुण्डवदरयोः संयोगो यथा कुण्डे बदरे च वर्तते तथा बदरम् अपि" इति तद् दूषयन्न् आह --- सामान्य इत्यादि/ इदम् अत्र तात्पर्यम् --- सर्वसर्वगते सामान्ये इदं प्रत्युत्तरम्, व्यक्तिसर्वगते वा? प्रथमपक्षे सामन्यसमवाययोर् व्यापित्वे ऽपि क्वचिद् एव द्रव्यत्वस्य पृथिव्यादिषु एव गुनत्वस्य रूपादिष्व् एव कर्मत्वस्य गमनादिष्व् एव समीहितप्रत्ययहेतुत्वं द्रव्यादिप्रतीतिनिमित्तत्वं नान्यत्र इत्य् एवं वैचित्र्यस्य तयोः समर्थेतरस्वभावभेदेन शबलत्वस्य संभवे अङ्गीक्रियमाणे द्रव्यम् एव सामान्यविशेषात्मकं चित्रं भवितुम् अर्हति/ एवं मन्यते तयोर् व्यापित्वपक्षे नेदं प्रत्युत्तरम् --- "सम्बन्धस्याविशेषे ऽपि न सम्बन्धिनः सः" इति; सम्बन्धवत् सम्बन्धिनो ऽपि सामान्यस्याविशेषात्, इदं तु युक्तम् --- तदविशेषे ऽप्य् आत्मभूतकार्यजननशक्तिविशेषः इति/ तर च सर्वत्रानेकान्तसिद्धिः/ द्वितीये पक्षे स्वविशेषव्यापित्वं देशादिभिन्नानेकस्वाकारव्यापित्वं निरंशनिष्क्रियात्मनः सामान्यस्य समवायस्य च कथं केन प्रकारेण स्वस्थः पिशाचाद्यनुपहतः प्रस्थापयेत्/ ननु तथाविधस्यापि सर्वात्मना स्वाकारेषु वृत्तेः तत् तस्य स प्रस्थापयेद् इति चेत्; अत्राह --- द्रव्य इत्यादि/ द्रव्यादिषु प्रत्याधारं तस्य भेदात् स्वरूपहानेः "कथं प्रस्थापयेत्" इति? यत एवं तत् तस्मात् एत प्रस्तुतप्रस्तावव्यवस्थाप्यमानं प्रत्यक्षं द्रव्यपर्यायात्मकम् एव/ यदि वा, एतत् विचार्यमाणं वस्तु प्रत्यक्षं तत्परिच्छेद्यं द्रव्यपर्यायात्मकम् एव युक्तम् इति/ (p. 173) "अन्यथानुपपन्नत्वम्" इत्यादिकम्, अन्यस्य स्वलक्षणादर्शनम्, वैशेषिकस्याविभागिनो वर्तननिषेधं च दर्शयन्न् आह --- प्रत्यक्षम् इत्यादि/ प्रत्यक्षं यतो द्रव्यं गुणपर्यायात्मकं ततः/ परोक्षम् अपि द्रव्यस्य सिद्धस्यानुमितेः स्वतः//28॥ अत्र अपिशब्दो भिन्नप्रक्रमः "प्रत्यक्षम्" इत्य् अस्यानन्तरं द्रष्टव्यः/ प्रत्यक्षम् अपि द्रव्यं घटादि परोक्षं दृश्येतरात्मकं यतः ततो गुणपर्यायात्मकम् इति/ कुत एतत्? इत्य् अत्राह --- स्वतः स्वरूपेण सिद्धस्य निश्चितस्य द्रव्यस्य अनुमितेः अनुमेयत्वाद् अन्यथा सर्वो हेतुः आश्रयासिद्धः स्यात्/ न चैतद् इष्यते परेण/ ननु यदि तत्सिद्धं कथम् अनुमेयम् इति चेत्? अत्राह --- फलोपजननशक्त्याद्यात्मना/ न हि व्यक्तिवत् शक्तिर् अपि तस्य प्रत्यक्षा; तदनुमानवैफल्यप्रसङ्गात्, तथाव्यवहाराभावाच् च/ यदि पुनः सौगतस्येव नैयायिकस्यापि अविकल्पं दर्शनं ततो ऽयम् अदोषः इति; तद् अपि नोत्तरम्; सौगतेन सहान्यस्मै जलञ्जलेर् दानात्/ निश्चिते च न विभ्रमभाव इत्य् उक्तम्/ तन् न शक्तिः प्रत्यक्षा/ नापि शक्तिवद् व्यक्तिर् अपि परोक्षा; सर्वस्य आन्ध्यप्राप्तेः प्रमाणविरोधात्/ एवम् अपि व्यक्तिशक्त्योर् अभेदे न ततो गुनपर्यायात्मकं तद् इति चेत्; न प्रत्यक्षेतरैकान्तः स्यात्/ भेदाद् इति चेत्; कथं "द्रव्यस्य शक्तिः" इति व्यपदेशः अतिप्रसङ्गात्? तत्र समवायात्; न; अस्य निषेधात्/ इहेतिप्रत्ययहेतुः समवायस्य शक्तिः यदि ततो भिन्ना; कथं तस्य इति व्यपदिश्यतां समवायान्तराभावात्? चर्चितम् एतद् इति यत् किञ्चिद् एतत्/ तं प्रति दूषणान्तरम् आह --- सामान्येत्यादि/ सामान्याद्यर्थसमवायादेर् विविक्तं ततो ह्य् असत्/ प्रत्येकं द्विबहुषु कार्यं स्वांशैः सर्वात्मना न तत्//29॥ सामान्यादि एएकान्तेन विविक्तं भिन्नम्? कुतः? अर्थसमवायादेः अर्थात् द्रव्यादेः समवायाद् आदिशब्दाद् अन्त्यविशेषात्/ समवायादिग्रहणं दृष्टान्तार्थम्/ यथा तस्य सामान्यादि ततो विविक्तम् अदृश्यम् हि यस्मात् तस्माद् असत् तथा अस्यापि इति/ तथा च प्रयोगः --- यद् यद् रूपतया कालत्रये ऽपि न प्रतीयते न त त्तद्रूपतया सत् यथा आत्मादि पुद्गलरूपतया कालत्रये ऽपि अप्रतीयमानम्, तद्रूपतया असत्त्वेन प्रतीयते च एकान्तेन अर्थसमवायादेः विविक्तं सामान्यादि इति/ अत्रैव दूषणान्तरम् आह --- प्रत्येकम् इत्यादि/ सामान्यादि एकम् एकं प्रत्येकं समवायिषु मध्ये/ कथम्भूतेषु? द्विबहुषु द्वयोः परमाण्वादिद्रव्ययोः कार्यं द्रव्यादि वर्तत इति द्विग्रहणं स्वांशैः स्वैकदेशैः सर्वात्मना सर्वस्वभावेन न "वर्तते" इत्य् उपस्कारः/ चर्चितम् एतत्//छ// इति रविभद्रपादोपजीव्यनन्तवीर्यविरचितायां सिद्धिविनिश्चयटीकायां सविकल्पकसिद्धिः द्वितीयः प्रस्तावः//छ// (p. 174) तृतीयः प्रस्तावः [3. प्रमाणान्तरसिद्धिः] एवं प्रस्तावद्वयेन सविकल्पम् अध्यक्षं प्रमाणं प्रसाध्य अधुना स्मरणप्रत्यभिज्ञानोहानां प्रामाण्यम् अविसंवादिनां व्यवस्थापयितुकामः तत्स्वरूपाविसंवादनिबन्धनं प्रस्तुतप्रस्तावद्वयार्थं स्मरन्न् आह प्रस्तावादौ सम्यग् इत्यादि वृत्तम्/ सम्यक् सामान्यसंवित् व्यभिचरति न वै सत्स्वभावं परस्मात्, चित्तं निर्णेतुम् अनलं स्वम् अपगतं सिद्धसाध्यैकरूपम्/ संभाव्यार्थाकारविरहं तद् अपि विरहितं चित्रम् एकं यदीयुः, चित्राभं द्रव्यम् एकं बहिरनुगमयत् तत् स्वतः पर्ययैस् तैः//1॥ अर्थः --- सौगतानुसारेण स्मरणादिसंवित् सामान्यसंवित् इत्य् उक्तम्, तत्र तस्या एव सामान्यसंवित्त्वात्/ सा किम्? इत्य् आह --- सम्यग् इति/ सम्यग् अविसंवादिनी सती वा "काचित्" इत्य् अपेक्षम्/ अत्र युक्तिं "व्यभिचरति" इत्यादिकाम् आह --- चित्तं ज्ञानं व्यभिचरति जहाति न वै नैव सत्स्वभावं अर्थात्मनोः विद्यमानं स्वरूपम्, क्वचित् स्मृतौ लौकिकशास्त्रीयविभ्रमे यदि विभ्रमेतररूपम् एकं ज्ञानं चेद् इत्य् अर्थः/ तद् एव निर्णेतुं निश्चेतुं स्वम् आत्मानम्, उपलक्षणम् एतत् तेन परं च गृह्यते, अनलम् असमर्थम्/ कथंभूतम्? अपगतं व्यावृत्तम्/ कुतः? परस्माद् अन्यस्मात् सजातीयाद् विजातीयाच् च "अपगतम्" इति वचनात्, अन्यथा तं निर्णेतुं समर्थम् इति गम्यते, यदि स्वविषये निर्णयजननेतरस्वभाववद् इत्य् अर्थः/ तद् एव च यदि सिद्धसाध्यैकरूपं सिद्धं निश्चितं सदादिसाध्यं फलानुमेयं स्वर्गादिप्रापणादिकम् एकं रूपं यस्य तत् तथोक्तं दृश्येतररूपम् एकं चेद् इति मन्यते/ व्यवहारापेक्षया उक्तम्/ यः पुनर् मन्यते धर्मोत्तरः --- "स्थवीयान् एको ग्राह्याकारो मिथ्या विचार्यमाणस्य अयोगात्, ततो व्यतिरिक्तं निरंशं संविन्मात्रं परमार्थसत्/" इति; तत्राह --- संभाव्य इत्यादि/ संभाव्यः अर्थाकारविरहः आलोक्यः सदादिभेदो यस्य तत् तथोक्तं चित्तम् एकं यदि इति/ यो ऽपि मन्यते प्रज्ञाकरगुप्तः --- "न नीलादिसुखादिशरीरव्यतिरिक्तं संवेदनम् अस्ति अनुपलम्भात्" [प्रमाणवार्त्तिकालंकार] तद् एव चित्रम् एकं ज्ञानम् "चित्रप्रतिभासापि" [प्रमाणवार्त्तिकालंकार 3.220] इत्यादि वचना/ तं प्रत्य् आह --- विचित्र इत्यादि/ (p. 175) नीलादिग्राह्यदृश्याकारैः चित्रा शबला भा प्रतीतिर् यस्य तत् तहोक्तम्, चित्रम् एकं यदि तद् अपि न विरहितम् किन् तु सहितम्/ कैः? पर्ययैः क्रमपरिणामैः एकम् अभिन्नम् उक्तन्यायेन ईयुः सौगताः अवगच्छेयुः यदि इत्य् अनेनैतद् दर्शयति/ तदनवगमे सकलशून्यता स्याद् इति तद् अवगन्तव्यम् इति/ ततो निराकृतम् एतत् यद् उक्तं परेण --- "अनुभूते स्मरणम् इत्य् एतन् नानुभवेन ज्ञायते तेन स्मरणाविषयीकरणे, नानेन अनुभवस्यापरिच्छेदात्/" इत्यादि/ "तद् इदम्" इति स्मरणप्रत्यक्षे एव तद् व्यतिरेकेण नापरं प्रत्यभिज्ञानम्, तदभावे न तर्को ऽपि इति कथम् उक्तम् "प्रतिपत्त्या बाधनात्"? किं कारयत् तत् तहा यदि? इत्य् आह --- बहिः इत्यादि/ बहिः स्वतः अन्यत्र अनुगमयत् ज्ञापयत्/ किम्? इत्य् आह --- द्रव्य इत्यादि/ यथैव हि तद् एकं चित्राभम् आत्मानं विभर्ति तथैव तथाविधं बहिर् गमयति/ तथा च यद् उक्तं परेण --- "स्मरणविषयस्य क्षणिकत्वेन नाशात् प्रत्यभिज्ञागोचरस्य अभावात् न प्रवृत्तौ प्राप्तिर् यतः तदविसंवादः" इति; तद् अनेन निरस्तम्/ ततः स्थितम् --- यदि तथाविधं चित्तं तर्हि सम्यक् सामान्यसंविद् इति/ तद् एवं स्मरणादेः अविसंवादे सिद्धे यद् अपरं सिद्धं तद् दर्शयन्न् आह --- प्रमाणम् इत्यादि/ प्रमाणम् अविसंवादात् मिथ्या तद्विपर्ययात्/ गृहीतग्रहनान् नो चेन् न प्रयोजनभेदतः//2॥ प्रत्यक्षस्यापि प्रामाण्यम् अविसंवादात् न पुनरर्थाकारानुकारितया अतिप्रसङ्गात्/ स पुनर् अनुभूतस्मृतेर् यदि स्यात् प्रामाण्यं लक्षयति/ सविकल्पे ऽनधिगतार्थव्यवसायाभावाद् अयुक्तम् इति चेत्; न; प्रयोजनविशेषात्, क्वचित् सदृशाकारभेदविशेषणाम् उत्तरोत्तरपर्यायविशेषसाध्यार्थक्रियावाञ्छायां तथैव प्रामाण्याविरोधात्/ अन्यथा कालादिभेदेन अनधिगतार्थाधिगतेर् अपि प्रमाणानभ्युपगमात्/ प्रमाणं स्मृतिः/ कुतः? अविसंवादात्/ मिथ्या अप्रमाणं स्मृतिः इति सम्बन्धः/ कुतः? तद् विपर्ययात्/ अविसंवादात् /"प्रत्यक्षतदाभासवत्" इति निदर्शनम् अत्र (p. 176) वक्तव्यम्/ ननु नाविसंवाद एव प्रमाणलक्षणं येनैवं स्यात्, अपि तु अज्ञातार्थप्रकाशो ऽपि स्मृतौ तदभावात् न प्रमाणं सेति; तद् आह --- गृहीतग्रहणात्/ गृहीतस्य दर्शनेन विषयीकृतस्य ग्रहणात् स्मृत्या विषयीकरणात् कारणात् नो न चेत् यदि स्मृतिः प्रमाणम्/ अत्रोत्तरम् आह --- न इत्यादि/ यद् उक्तं परेण तन् न/ कुतः? प्रयोजनभेदतः/ प्राअणस्य हि प्रयोजनं फलम् --- अज्ञाननिवृत्तिः प्रवृत्तिश् च, तस्य भेदात्, प्रत्यक्षप्रयोजनात् स्मृतिप्रयोजनस्य विशेषात्/ ततः यथैव हि प्राक् प्रवृत्तम् आत्मनो ऽज्ञानम् अध्यक्षं निवर्तयति पुनः स्वगोचरे प्रवर्तयति जनं तथा स्मृतिर् अपि विशेषाभावात्/ ननु यद् उक्तम् --- "स्मृतिः प्रमाणम् अविसंवादात् प्रत्यक्षवत्" इति; तन् न सारम्; दृष्टान्ते अर्थसारूप्यात् प्रामाण्यसिद्धेः स्मृतौ तदभावाद् इति चेत्; अत्राह --- प्रत्यक्षस्यापि इत्यादि/ न केवलम् अन्यस्य किन् तु प्रत्यक्षस्यापि प्रामाण्यम् अविसंवादात् न पुनः अर्थाकारानुकारितया/ क्त एतत्? इत्य् आह --- अतिप्रसङ्गात्/ भवतु अविसंवादात् तस्य तद् इति चेत्; अत्राह --- स पुनः इत्यादि/ सः अविसंवादः पुनः अनुभूतस्य अर्थस्य स्मृतेः यदि स्याद् भवेत् प्रामाण्यं लक्षयति तत्स्मृतेः इति/ दूषयितुं परमतम् आशङ्कते --- सविकल्प इत्यादिना/ सविकल्पे सविकल्पकप्रत्यक्षपक्षे स्मृतेः अनधिगतार्थव्यवसायाभावाद् अयुक्तं प्रामाण्यम्/ अनेन एतद् दर्शयति --- परः यथा मम अनिश्चितार्थनिश्चयात् समारोपव्यवच्छेदाद् वा अनुभूतार्थम् अनित्यत्वाद्यनुमानम्, नैवं स्मृतिर् विपर्ययात् निश्चिते तदयोगात् इति एवं चेत्; अत्राह --- न इत्यादि/ यद् उक्तं परेण तन् न/ कुतः? प्रयोजनविशेषात्/ स च निगदितः/ अत्र परेण सह एकवाक्यताम् आत्मनो दर्शयन्न् आह --- क्वचिद् इत्यादि/ क्वचित् स्तम्भादौ सदृशाकाराणां प्रत्यक्षाणां ये भेदा धारावाहिविशेषाः तेषाम् उत्तरोत्तरपर्यायविशेषसाध्यार्थक्रियावाञ्छायां तथैव प्रयोजनविशेषप्रकारेनैव प्रामाण्याविरोधात् प्रयोजनविशेषात् स्मृतेः प्रामाण्यं युक्तम् इति/ कुत एतत्? इत्य् अत्राह --- कालादिभेदेन आदिशब्दात् क्षेत्रादिपरिग्रहः, अन्यथा अन्येन प्रयोजनविशेषाभावप्रकारेण अनधिगतार्थाधिगतेर् अपि अगृहीतार्थग्रहणाद् अपि न केवलम् अन्यतः तद्विशेषाणां प्रमाणतानभ्युपगमात् सौगतेन यथा जलप्राप्त्येकार्थक्रियावाञ्छायाम् अवान्तरदर्शनविशेसाणाम्, इतरथा जलाध्यवसायकारणं मरीचिकादर्शनं तद्वत् प्रमाणं भवेत्/ यदि पुनर् अयं निर्बन्धः गृहीतग्रहणान् न स्मृतिः प्रमाणं तर्हि तत एव तद्वत् सकलम् अनुमानम् अपि प्रमाणं न स्याद् इति दर्शयन्न् आह --- साकल्येन आदितो व्याप्तिः इत्यादि/ साकल्येनादितो व्याप्तिः पूर्वं चेल् लिङ्गलिङ्गिनोः/ अनुमेयस्मृतिः सिद्धा न प्रमाणं विशेषवत्//3॥ (p. 177) यावान् कश्चिद् धूमवान् प्रदेशः स सर्वो ऽपि अग्निमान् इति व्याप्ताव् असिद्धायाम् अनुमेयप्रतिपत्त्यनुपपत्तेः/ सिद्धौ एवम् अनुमानं स्मृत्यन्तरान् न विशेष्येत/ ततो लिङ्गलिङ्गिज्ञानयोः प्रमाणेतरव्यवस्था व्यतिकीर्येत/ स्वयम् अनुभूताद् व्यतिरेके पुनर् अनवयवेन व्याप्तिसिद्धेर् अयोगात्/ सामान्यविषया व्याप्तिः तद्विशिष्टानुमितेः इति चेत्; पूर्वानुभूतस्मृतेर् अपि तथाविधविशेषानिराकरणात् यत् किञ्चिद् एतत्/ साकल्येन सामस्त्येन आदितः आदौ सकलानुमानप्रवृत्तेः पूर्वं सिद्धा निश्चिता व्याप्तिः अविनाभावः चेत्/ कयोः? लिङ्गलिङ्गिनोः/ अनुमेयस्मृतिः अनुमानं न स्यात् प्रमाणं "साकल्येन" इत्य् एतद् अत्रापि सम्बन्धनीयम्/ अत्र दृष्टान्तम् आह --- विशेषवद् इति अननुमानस्मृतिवद् इति/ यावान् इत्यादिना कारिकार्थम् आह --- यावान् कश्चिद् धूमवान् प्रदेशः, उपलक्षणम् एतत् तेन कालो ऽपि गृह्यते स प्रदेशादिः सर्वो ऽपि न केवलं कश्चिद् एव अग्निमान् इत्य् एवं व्याप्तौ असिद्धायां सत्यां अनुमेयस्य अप्रसिद्धस्य या प्रतिपत्तिः तस्या अनुपपत्तेः अनुमानं स्मृत्यन्तराद् अलिङ्गजात् स्मरणात् न विशेष्येत न भिद्येत/ एतद् उक्तं भवति --- यथा अननुभूते न स्मृत्यन्तरम् अतिप्रसङ्गात् तथा व्याप्यत्वेनानिश्चितात् लिङ्गात् व्यापकत्वेनानिश्चितस्यानुमेयस्य प्रतिपत्तिर् अपि न युक्ता, अन्यथा भूमिगृहवर्धितस्य अकस्माद् धूमदर्शनाद् अग्निप्रतिपत्तिः स्यात्/ न चैवम् व्यापकत्वेनागृहीतस्य ततः प्रतिपत्तिसंभावना, अनुमानस्य स्मृतिविशेषत्वात् अत एवोक्तम् --- "स्मृत्यन्तरात्" इति, ततः तदसत्त्वेन न विशेष्येत इति मन्यते/ तथा "यावान् कश्चिद् भावः स सर्वः क्षणिक एव" इत्य् एवं तस्याम् असिद्धायां सर्वं वाच्यम्/ तस्यां सिद्धायां को दोष इति चेत्? अत्राह --- सिद्धौ इति/ सिद्धौ निश्चये एवं "व्याप्तेः" इति विभक्तिपरिणामेन सम्बन्धः, अनुमानं स्मृत्यन्तरात् न विशेष्येत/ कुत एतत्? इत्य् आह --- अनुमेय इत्यादि/ साध्यं शक्यम् अभिप्रेतम् अप्रसिद्धम् अनुमेयम् इति, तस्य या प्रतिपत्तिः तस्याः अनुपपत्तेः व्याप्तिज्ञानेन तस्य निश्चये तदयोगात्/ तथा च "त्रिरूपाल् लिङ्गाद् यद् अनुमेये ज्ञानं तद् अनुमानम्" [न्यायबिन्दु 2.3] इति वचनमात्रम्; सिद्धसाध्यविषयत्वेन तस्य प्रमाणाभासतेति मन्यते/ अनुमानग्रहणम् अपि उपलक्षणम्, तेन उत्तरप्रदेशादिप्रत्यक्षम् अपि ततो न विशेष्येत व्याप्तिज्ञानेन प्रदेशादेर् अपि ग्रहणात्, इतरथा "स सर्वो ऽपि अग्निमान्" इति प्रतिपत्तेर् अयोगात्, व्याप्याप्रतिपत्तौ व्यापकाप्रतिपत्तिवत् आधाराप्रतिपत्तौ आधेयप्रतिपत्तिर् अपि नास्ति, एवम् अर्थं च प्रदेशग्रहणम्, अन्यथा "यावान् कश्चिद् धूमः" इति ब्रूयात्/ न च भावक्षणिकत्वव्यतिरेकेण अपरं यत् तज् ज्ञानेनागृहीतम् उत्तराध्यक्षेण गृह्यते/ तत एव न तद्व्याप्तिसिद्धिः/ नाप्य् अनुमानम् इष्यते इति प्रज्ञाकरगुप्तेन कथं "द्वे एव प्रमाणे" [प्रमाणवार्त्तिकालंकार 3.62] इत्य् उक्तम्? व्यवहारेणेति चेत्; तेनैव तर्हि यथा व्याप्तिज्ञानेन गृहीते (p. 178) अनुमानं प्रमाणं तथा प्रत्यक्षानुभूते स्मृतेः इति "द्वे एव प्रमाणे" [प्रमाणवार्त्तिकालंकार] इति मिथ्यावचः/ व्यवहारे च प्रमाणम् अन्तरेण व्याप्तिसिद्धौ किम् अन्यत्रापि तदन्वेषणेन इति स एव दोषो मिथ्या तद्वच इति/ प्रतिभासाद्वैतादेश् च प्रतिषेधात् अत्रैव तेन स्थातव्यम्/ तस्य ततो ऽविशेषे किं जातम्? इत्य् आह --- तत इत्यादि/ ततः तस्य ततो ऽविशेषात् प्रमाणेतरव्यवस्था व्यतिकीर्येत/ कयोः? इत्य् आह --- लिङ्गलिङ्गिज्ञानयोः लिङ्गज्ञाने व्याप्तिज्ञाने प्रमाणव्यवस्था लिङ्गिज्ञाने अनुमानज्ञाने इतरव्यवस्था स्यात्/ विपर्ययश् चेष्यते परेण/ अथ लिङ्गज्ञानविषयाद् अन्यत्र लिङ्गिज्ञानस्य वृत्तिर् इष्यते ततो ऽयम् अदोषः; तत्राह --- स्वयम् इत्यादि/ स्वयम् आत्मना अनुभूतात् व्याप्तिज्ञानेन विषयीकृतात् व्यतिरेके लिङ्गिज्ञानविज्ञानविषयस्य भेदे अङ्गीक्रियमाणे पुनः अनवयवेन साकल्येन व्याप्तिसिद्धेर् अयोगात् सा व्यतिकीर्येत इति सम्बन्धः/ तदनुभूते तद्वैफल्यम्, अन्यत्र तदप्रवृत्तिः इति मन्यते/ सामान्य इत्यादि अर्चटमतं दूषयितुं शङ्कते --- देशादिविशेषणरहितेन अग्निना तथाभूतस्य धूमस्य व्याप्तिसिद्धिः सामान्यविषया व्याप्तिः इत्य् उच्यते, विशेषेण पक्षधर्मताबलाद् देशादिविशेषेण तद्भेदेन विशिष्टस्य तैः अनुमितेः इति चेत्; अत्रोत्तरम् आह --- पूर्वानुभूत इत्यादि/ पूर्वं यद् अनुभूतं तस्य या स्मृतिः तस्या अपि न केवलम् अनुमितेर् एव तथाविधस्य अनुमितौ कल्पितस्य विशेषस्यानिराकरणात् कारणात् यत् किञ्चिद् एतत् न किञ्चिद् एतद् इत्य् अर्थः/ तथा हि देशादि विशेषणरहितस्य अनुभूतस्य तत्सहितस्य पुनः स्मरणे न बाधकं पश्यामः/ कथं तथानुभूतस्य तथा स्मरणम् अतिप्रसङ्गाद् इति चेत्? कथं तथाविधस्य व्याप्तिज्ञानेनाविषयीकृतस्य अनुमितिः अतिप्रसङ्गात् इति समानम्/ एकत्र पक्षधर्मताग्रहणस्य प्रकृते क्षयोपशमस्य बलम् इति न विशेषः/ दृश्यते हि केनचिद् विशेषेण रहितस्य व्याख्यातुः प्रघट्टकस्य ग्रहणे ऽपि पुनः स्मर्तृविशेषात् तद्विशिष्टस्य स्मरणम्/ अत एव तदनिराकरणात् इत्य् उक्तम्/ एतेन यद् उक्तं मीमांसकेन --- "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम्/ अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम्॥" इति; तन् निरस्तम्; पूर्वानुभूतस्मरणे ऽपि अस्य अनुमानवद् भावात् सप्तमप्रमाणप्रसङ्गात्/ अधुना नैयायिको भूत्वा सूरिः --- "सामान्यविषया व्याप्तिः विशेषेण अनुमितिः" इति वदन्तं प्रमाणान्तरम् अन्यद् आपादयितुम् आह --- "तद् एवम् इत्यादि/ (p. 179) तद् एतम् उपमावाक्यसंस्कारात् तत्र पश्यतः/ तत्संज्ञासंज्ञिसम्बन्धे विशेष्येद् अनुमानवत्//4॥ "गोसदृशो गवयः" इति वाक्यात् संज्ञासंज्ञिसम्बन्धम् अवगतवतः अस्येयं संज्ञेति विशेषणप्रतिपत्तिः पुनर् अनुमानं नातिशेते यतः प्रमाणम् अनुमानं नापरम्/ यदि+++/ "तत्" इत्य् अयं निपातः तस्मिन् इत्य् अस्यार्थे द्रष्टव्यः/ तस्मिन् परोक्षे एवम् उक्तप्रकारेण सति न्याये "गौर् इव गवयः" इति वाक्यम्, उपमावाक्यं तेन अहितो यः संस्कारः तस्मात् तत्र "ज्ञान्जो ज्ञानहेतुश् च संस्कारः" इति वचनात्/ कथं तद्वाक्यात् स इति चेत्? पारम्पर्येण ततः तस्य भावात् ततः स इत्य् उच्यते इत्य् अदोषः/ तथा हि --- तद्वाक्यात् प्रतिपत्तिर् इति तद्विषयं ज्ञान्म्, पुनः तत्सहकारिणा मनसा "यावान् कश्चित् पदार्थः गोसदृशः स सर्वो गवयशब्दवाच्यः" इति सामान्येन वाच्यवाचकसम्बन्धविषयमानसम् अध्यक्षं जन्यते, ततः संस्कारः इति स्मृतिः स्मरणं "जायते" इत्य् अध्याहारः/ क्व? इत्य् अत्राह --- तद् इत्यादि/ तौ च तौ संज्ञासंज्ञिनौ च गवयशब्दगोविशेषौ तयोः सम्बन्धे वाच्यवाचकलक्षणे/ कस्य? पश्यतः/ किम्? गवयम्/ सा किम्? इत्य् आह --- विशेष्येत स्मृत्यन्तराद् भिद्येत/ किम् इव? इत्य् अत्राह --- अनुमानवत् तद् इव तद्वद् इति/ इदम् अत्र तात्पर्यम् --- यथा सामान्यविषयायां व्याप्तौ विशेषेण अनुमानं जायमानम् अपूर्वार्थं तथा मानसप्रत्यक्षेण सामान्येन संज्ञासंज्ञिसम्बन्धे प्रतिपन्ने पुनः तस्य सर्वस्य स्मरणाद् वने गवयदर्शनाद् विशेषेण तत्प्रतिपत्तिः अपूर्वार्थास्तु/ यत् पुनर् अत्रोक्तम् --- "सामान्यस्य विशेषनिष्थत्वात्, तत्प्रतिपत्तौ विशेषप्रतिपत्तिः" इति; तद् असारम्; अन्यत्र समत्वात्/ कारिकां विवृण्वन्न् आह --- "गोसदृशो गवयः" इत्यादि/ गोसदृशो गवयः इत्य् एवं वाक्यात् तद्विज्ञानात् सहकारिणः संज्ञासंज्ञिसम्बन्धम् अवगतवतः ज्ञातवतः सामान्येन पुनः कालान्तरेण गवयदर्शनाद् अस्य प्रतीयमानस्य इयं गवयः इति संज्ञा इत्य् एवं विशेषेण प्रतिपत्तिः व्याप्तिदर्शिनः "सामान्येन" इति सम्बन्धः/ पुनः अनुमानं नातिशेते/ यतः अतिशायनात् प्रमाणम् अनुमानं नापरम् उपमानं न प्रमाणं स्यात्/ "यतः" इति वा आक्षेपे, यतो नापरं स्यात्? स्याद् एव, उपमानं प्रमाणम् अभ्युपगच्छेत्/ सौगतस्य इतरस्य वा प्रमाणान्तरं दर्शयितुं मतम् आशङ्कते --- यदि इत्यादिना/ सुगमम्/ अत्र दूषणम् आह --- "प्रमाणान्तरम्" इत्यादि/ प्रमाणान्तरम् अन्यत्र तत्संज्ञासंभवस्मृतिः/ तद्वाक्याहितसंस्कारस्य अगोषु स्वयं तन्नामासम्बन्धम् अर्थापत्त्या उपगम्यते यथा सामान्येन लिङ्गलिङ्गिसम्बन्धप्रतिपत्तिः प्रमाणान्तरं तथेयम् अपि प्रत्यभिज्ञानं प्रमाणान्तरम्, न गवयो ऽयं तादृशोपलब्धेः/ अथ वा, एकविषाणी खड्गः सप्तपर्णो विषमच्छद इत्याहितसंस्काराणां पुनस् तत्प्रत्यक्षदर्शिनाम् अभिज्ञानं किन् नाम प्रमाणं स्यात्? (p. 180) उपमानाद् अन्यत् प्रमाणं प्रमाणान्तरं स्यात् अन्यत्र गवयाद् अन्येषु महिष्यादिषु गवय इति संज्ञा तत्संज्ञा तस्याः असंभवस्मृतिः/ कारिकाखण्डं व्याचष्टे --- तद्वाक्य इत्यादिना/ गोसदृशो गवयः इति वाक्यं तद्वाक्यं तेन उक्तविधिना आहितः संस्कारो यस्य तस्य प्रतिपत्तिवतः/ किं तत्? तन्नामासंबन्धं गवयाभिधानसम्बन्धाभावम्/ क्व? इत्य् अत्राह --- अगोषु विसदृशेषु इति/ स्वयम् आत्मना/ ननु "गौर् इव गवयः" इति वाक्यप्रतिपत्तिसहकारिणा मनसा भवतु गोसदृशेषु सामान्येन तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः तद्विसदृशेषु केन तन्नामासंबन्धप्रतिपत्तिः इति चेत्? अत्राह --- अर्थापत्त्या इति/ यतो गोसदृशो गवयः, ततो ऽर्थात् "तद्विलक्षणो न गवयः" इतिवाक्यप्रतिपत्तिः अर्थापत्तिः तया उपगम्यते तद् दर्शयति --- यथा सामान्येन लिङ्गलिङ्गिनोः संज्ञासंज्ञिनोः सम्बन्धस्य प्रतिपत्तिः प्रमाणान्तरम् अनुमानादेः तथा इयम् अपि इति/ किं जातम्? इत्य् आह --- प्रमाणान्तरम् उपमानाद् अन्यत् प्रमाणम्/ किं तत्? इत्य् आह --- प्रत्यभिज्ञानम्/ कथंभूतम्? इत्य् आह --- न गवयो ऽयम् इति/ अयं गोविसदृशो दृश्यमानो न गवयः न गवयशब्दवाच्य इति/ "अयम्" इत्य् अनेन सामान्यार्थापत्तेः अनुमानवद् अस्य विशेषं दर्शयति/ तत् कुतो जायते? इत्य् आह --- तादृशोपलब्धेः इति/ गोविसदृशोपलब्धेः इति प्रत्यभिज्ञानपदेन एतत् कथयति/ यदि अस्य परो वैधर्म्योपमाने अन्तर्भावं ब्रूयात् तर्हि जैनो ऽपि अस्य उपमानस्य च असादृश्येतरप्रत्यभिज्ञाने इति नानयोः ततः प्रमाणान्तरत्वं प्रत्यक्षाद् इव आगमादेर् अपि तद्भावाद् इति/ अधुना अस्य कारिकाखण्दस्य अन्यार्थो व्याख्यायते --- अन्यत्रोक्ताद् अन्यस्मिन् विषये तत्संज्ञासंभवस्मृतिः तस्य अन्यस्य संज्ञा नाम तस्याः संभवस्मृतिः प्रमाणान्तरम् एव/ तस्याव्याख्याने उत्तरो ऽर्थो ऽकारिकार्थः स्यात्/ एतद् एव विवृण्वन्न् आह --- अथ वा इत्यादि/ अथ वा इत्य् एतद् व्याख्यानान्तरसूचकम्/ एकविषाणी खड्गः सप्तपर्णो विषमच्छदः इत्य् एवम् आहितसंस्काराणां पुरुषाणां पुनः पश्चात् तत्प्रत्यक्षदर्शिनां तत्खड्गादिकं प्रत्यक्षेण द्रष्टुं शीलानाम् अभिज्ञानम् --- अयं स खड्गादिशब्दवाच्यो ऽर्थः इति प्रत्यभिज्ञानं किन् नाम प्रमाणं स्यात् साधर्म्योपमाने वैधर्म्योपमाने वा अस्य अनन्तर्भावात् तल्लक्षणत्वाद् अस्यान्यन् नाम कर्तव्यम् इति मन्यते/ अत्रैवोदाहरणान्तरम् आह स्त्र्येत्यादिना/ स्त्र्यादिलक्षणश्रवणेन पुनस् तथादर्शिनः/ संख्यादिप्रतिपत्तिश् च पूर्वापरनिरीक्षणात्//5॥ सोपानादिषु सह पृथग् वा दृष्टेषु पौर्वापर्यादिस्मृतिस् तदपेक्षैव/ स्त्र्यादीनाम् द्वन्द्वः, पुनः अस्य आदिशब्देन बहुव्रीहिः, अस्यापि लक्षणशब्देन षष्ठीसमासः, अस्य च श्रवणेन, तस्मात् पुनः तथा श्रवणप्रकारेण दर्शिनः स्त्र्यादिदर्शनवतः (p. 181) समभिज्ञानं "किन् नाम प्रमाणम्" इति सम्बन्धः/ अपरम् अपि प्रमाणान्तरम् अस्य दर्शयन्न् आह --- संख्यादि इत्यादि/ संख्यैकत्वादिलक्षणा आदिर् येषां कार्यकारणभावपरवाक्यदूरासन्नादीनां ते तथोक्ताः तेषां प्रतिपत्तिश् च "प्रमाणान्तरम्" इति सम्बन्धः/ "आत्ममनोऽर्थसन्निकर्षजत्वात् मान्सं प्रत्यक्षं सुखादिप्रतिपत्तिवत् सा इत्य् एके/ तत्राह --- पूर्व इत्यादि/ पूर्वश् च अपरश् च तयोः निरीक्षणात् तप्रतिपत्तिः/ अत्रायम् अभिप्रायः --- यथा आत्ममनश्चक्षुराद्यर्थसन्निकर्षाज् जायमानं ज्ञानं चक्षुरादिप्रत्यक्षम् उच्यते नान्यत्, तथा आत्ममनोऽर्थसन्निकर्षात् मानसम् इत्य् उच्यतां न प्रकृतम्/ यदि पुनः तद् अपि ज्ञानत्वात् चक्षुरादिजनितरूपादिज्ञानवत् इन्द्रियार्थसन्निकर्षजम्; तर्हि अनुमानादिना व्यभिचारः/ अस्यापि पक्षीकरणे मानसप्रत्यक्षत्वम्/ तद्धेतुलिङ्गादेर् अप्य् अपेक्षणान् न दोष इति चेत्; अन्यत्र पूर्वापरनिरीक्षणस्य अपेक्षणान् न दोष इति न समानम् इति/ एतद् विवृण्वन्न् आह --- सोपान इति/ अत्र आदिशब्देन कारणादिपरिग्रहः, तेषु सह पृथग् वा दृष्टेषु सोपानेषु पृथग् एव दृष्टेषु कारणादिषु संख्यादिप्रतिपत्तिर् भवन्ती उक्तन्यायेन प्रत्यक्षादेः अतिरिच्येत, ततः पृथक् प्रमाणं भवेत्/ कथंभूता? इत्य् आह --- "पौर्वा" इत्यादि/ पूर्वापरयोर् भावः आदिर् यस्य स्थूलेतरत्वादेः तस्य या स्मृतिः तदपेक्षैव नान्यथा इति एवकारार्थः/ तथा हि --- पूर्वदर्शनाहितसंस्कारस्य अपरदर्शने सति ततः पूर्वस्मरणे च तस्माद् "अयम् एकः तेन द्वितीयः" इत्यादि प्रतिपत्तिः, एवं कारणभावादौ योज्य/ अन्यद् अपि तद् दर्शयन्न् आह --- नाम इत्यादि/ नामादियोजनाज्ञानं पश्यताञ् चोपमानवत्/ पूर्वापरप्रमाणव्यक्त्यविनाभाविशब्दादियोजनाज्ञानं सर्वं प्रमाणान्तरम्/ नाम अभिधानम् आदिर् येषां जातिगुणादीनां ते तथोक्ताः तेषां योजनाज्ञानम् केषां तत्? इत्य् आह --- पश्यताम् अभिधेयाभिधानादिकम् उपलभमानानाम्/ चशब्दो भिन्नप्रक्रमः "ज्ञानम्" इत्य् अस्यानन्तरं द्रष्टव्यः/ तत् किम्? इत्य् आह --- उपमानवद् इति/ तद्वत् प्रमाणान्तरं स्यात् इत्य् अर्थः/ एतद् व्याचष्टे पूर्व इत्यादिना/ अभिधानाभिधेयविशेषणादीनां पूर्वापरप्रमाणव्यक्तयः तदविनाभावि यत् शब्दादियोजनाज्ञानं तत् सर्वं निरवशेषम् उपमानम् इव प्रमाणान्तरम्/ किं पुनः आपाद्यान्य् एतान्य् एव प्रमाणानि आहोस्वित् पराण्य् अपि सन्ति इति कश्चित्? सन्ति इति दर्शयन्तम् आह --- अर्थापत्तिः इत्यादि/ (p. 182) अर्थापत्तिर् इयं चिन्ता मेयान्यापोहनोहनम्//6॥ देशकालादिनियतं पश्यतः शृण्वतो वा पुनः इदम् इत्थम् एव नान्यथेति विधिप्रतिषेधलक्षणं विकल्पद्वयं कथञ्चन स्मार्तम् एवेति संकीर्येत न वा? संभवप्रत्ययस्वभावम् अवधारणपरं स्मार्तम् एव/ प्रमाणषट्कविज्ञातो यो ऽर्थः साध्याभावे नियमेनाभवन् यत्र अदृष्टम् अर्थं कल्पयेत् सा अर्थापत्तिः/ तद् उक्तम् --- "प्रमाणषट्कविज्ञातो यत्रार्थो ऽनन्यथाभवन्/ अदृष्टं कल्पयेद् अर्थं सार्थापत्तिर् उदाहृता॥" [मीमांसाश्लोकवार्त्तिक अर्थापत्तिपरिच्छेद श्लोक 1] इति/ "अटव्यां गवयदर्शनात् नगरे गवि या स्मृतिः" इत्य् अनेन गृह्यते, अन्यस्याः प्रमाणान्तरत्वेन अविशेषेण प्रसाधितत्वात्/ "यावान् कश्चिद् धूमवान् प्रदेशः स सर्वो ऽप्य् अग्निमान्" इत्यादि प्रतिपत्तिः चिन्ता/ अथ इयम् अदृष्तश्रुतपूर्वा इति "किंस्वरूपा सा" इति पृष्ट इव तस्वरूपं दर्शयितुम् आह --- मेय इत्यादि/ मेयो ऽनुमेयः अग्न्यादिः पक्षः तस्माद् अन्यो यो अनग्न्यादिविपक्षः तस्माद् धेतोः अपोहनं व्यावृत्तिः तस्य ऊहनं वितर्कणम्/ अथ वा, मेयो धूमादिहेतुः तस्य अन्यस्माद् अनग्न्यादेः अपोहनम् इत्य् ऊहनं चिन्तनम् इति केचित्; तद् युक्तम् अन्यथेति वा चिन्त्यम्; सूत्र एव तदवयवव्याख्याने प्रयोजनाभावात्, वृत्त्यविशेषप्रसङ्गात् अतिप्रसङ्गाच् च/ तस्माद् अन्यथा व्याख्यायते --- मेय; प्रत्यक्षादिप्रमाणपरिच्छेद्यः स्वपररूपाभ्यां भावाभावात्मको घटादिः तस्य ऊहनम् "दीर्घो ऽयम् अन्यथा वा" इत्यादि रूपेण दर्शनानन्तरं मानसविकल्पेन चिन्तनम्, तत्रैव अन्यस्य पटादेः अपोहनं व्यावृत्तिः, तस्य "तद् इह नास्ति" इति ऊहनं वितर्कणम्/ एतद् उक्तं भवति --- यथा "तद् अत्र नास्ति" इति ऊहनदर्शनाद् अभावाख्यं प्रमाणम् इष्यते तथा "इत्थम् इदम्" इत्य् ऊहनदर्शनाद् भावाख्यम् अपि अपरं तद् इष्यताम्, भावांशवद् अभावांशस्यापि प्रत्यक्षादेर् एव अन्यथा ग्रहणाद् अभावाख्यम् अपि तन् नाभ्युपगन्तव्यम् इति, तद् एतत् सर्वम् उपमानवद् इति सम्बन्धः/ मध्यपदद्वयस्य उत्तरकारिकाद्वयेन यथाक्रमं व्याकरिष्यमाणत्वात्/ आद्यन्तपदद्वयं साधिकार्थं कृत्वा व्याख्यातुम् आह --- "पश्यतः" इत्यादि/ पश्यतः चक्षुरादिना साक्षात्कुर्वतः/ किम्/ इत्य् आह "देश" इत्यादि/ आदिशब्देन द्रव्यस्वभावपरिग्रहः, तैः नियतम्/ अत्रायम् अभिप्रायः --- यथा स्वदेशादिना सत्त्वं भावस्य प्रत्यक्षतः प्रतीयते तथा परदेशादिना असत्त्वम् अपि/ ततो निराकृतम् एतत् --- "न तावद् इन्द्रियेणैषा नास्तीत्य् उत्पाद्यते मतिः/ भावांशेनैव सम्बन्धः योग्यत्वाद् इन्द्रियस्य हि॥" [मीमांसाश्लोकवार्तिक अभावपरिच्छेद श्लोक 18] इति/ यथैव हि ततो भावांशस्य प्रतीतेः तत्र तद् योग्यं तथा अभावांशस्यापि इति, अत्रापि (p. 183) तद्योग्यम् अस्तु अविशेषात्/ यत् पुनर् एतत् --- "अभावः स्वसमानजातीयप्रमाणवेद्यः प्रमेयत्वात् भाववत्" इति; तद् अप्य् अनेन निरस्तम्; प्रत्यक्षबाधनात् प्रतिज्ञायाः/ तथा शृण्वतो वा शब्दात् प्रतिपद्यमानस्य वा देशकालादिनियतम्/ अनेन पूर्वस्य हेतोः व्यभिचारं दर्शयति "अग्निहोत्रं जुहुयात् स्वर्गकामः" [कृष्णयजुर्वेदीयकाठकसंहिता 6.7] इति वाक्यात् स्वभावाद् अभिमतसत्त्ववद् अनभिमतासत्त्वस्यापि प्रतीतेः, किम् अन्यथा तदुच्चारणेनेति? तस्य किम्? इत्य् आह --- पुनः इत्यादि/ पुनः दर्शनश्रवणाद् ऊर्ध्वं विकल्पद्वयं "जायते" इत्य् उपस्कारः/ कथंभूतम्? इत्य् आह --- विधिप्रतिषेधलक्षणं विधिप्रतिषेधयोः भावाभावयोः लक्षणं निश्चयनं यस्य यस्मिन् वा तत् तथोक्तम्/ केन प्रकारेण? इत्य् आह इत्थम् इत्यादि/ इदं दृश्यमानं च इत्थम् अनेन स्वदेशादिप्रकारेणैव नान्यथा परदेशादिप्रकारेण नैव/ एवकारो ऽत्रापि सम्बध्यते/ च इति समुच्चये/ इतिः एवमर्थे/ पुनर् अपि कथम्भूतम्? अवधारणपरमुक्तवत्/ तत् किम्? इत्य् आह --- कथञ्चन इत्यादि/ कथञ्चन केनापि युक्तिप्रकारेण स्मार्तम् एव/ स्मृतिशब्दः पूर्वो ऽनुवर्तते इत्य् एवं वर्तते" इत्य् एवं संकीर्येत न वा? यदि संकीर्येत; तर्हि विधिलक्सणविकल्पवत् प्रतिषेधलक्षणविकल्पो ऽपि न स्मृतेः प्रमाणान्तरं स्यात्/ अथ न संकीर्यते; प्रतिषेधलक्षणविकल्पवत् विधिलक्षणविकल्पो ऽपि प्रमाणान्तरं स्याद् इति मन्यते/ तन् न कुमारिलः प्रमाणषट्कवादी/ यो ऽपि प्रभाकरो मन्यते --- "नाभावः प्रमाणान्तरं प्रत्यक्षादिप्रमाणपञ्चकशेषत्वाद् अस्य" इति तं प्रत्य् आह --- संभव इत्यादि/ अस्यायम् अर्थः --- अनुमानार्थापत्तिव्यपदेशभाक्, चशब्दो ऽत्र पूर्वसमुच्चयार्थो द्रष्टव्यः/ "विकल्पद्वयम्" इति सम्बन्धः/ कथंभूतम्? इत्य् आह --- संभवः साध्यभावे भावः नियमेन तदभावे अभावः, दृश्यमानस्य श्रूयमाणस्य वा देशकालादिनियतस्य तयोः प्रत्ययः प्रतीतिः अन्यथानुपपत्तिग्रह इति यावत्/ स एव स्व आत्मीयः कारणत्वेन भावो यस्य तत् तथोक्तम्/ अनेन यथा अनुमानस्य साध्याभावासंभवनियमनिर्णयलक्षणो हेतुः कारणं तथा अर्थापत्तेर् अपि इति दर्शयति/ पुनर् अपि कथंभूतम्? इत्य् आह --- अवधारणपरं "जीवादिः सत्त्वादिभ्यः परिणाम्य् (p. 184) एव नान्यथा" इत्य् अवधारणप्रधानम्/ एतेन तयोः स्वरूपाभेदं कथयति/ तत् किम्? इत्य् आह --- संकीर्येत न वा संकीर्येत? कथम्? इत्य् आह --- कथंचन, अनुमानप्रकारेण अर्थापत्तिप्रकारेण चैकीभवेद् वा न वा? यदि संकीर्येत; तर्हि यथा कुमारिलस्य प्रमाणसट्कवार्ता वार्तैव तथा प्रभाकरस्य प्रमाणपञ्चककथा कथैव/ अथ न संकीर्येत; त्रिरूपलिङ्गजनिताद् अनुमानात् यथा साधर्म्यदृष्टान्तरहिताया अर्थापत्तेः भेदः तथा तस्याः पक्षधर्मत्ववर्जिताया इति स एव दोषः तयोः प्रमाणसंख्याव्याघात इति मन्यते/ नन्व् अनुमानं स्मरणजम्, दृष्टान्तस्मरणभावे भावात्, नैवम् अर्थापत्तिर् विपर्ययात् ततस् तयोर् भेद इति चेत्; अत्राह --- स्मार्तम् एव इति/ स्मृतेर् जातं स्मार्तम्/ एवकारेण एतत् कथयति --- यदि अनुमानोत्थापको ऽर्थो दृष्टान्तस्मरणम् अन्तरेण अनुमानं नोत्थापयितुम् अलम्, तर्हि अर्थापत्त्युत्थापको ऽपि तथैवास्तु/ अथ विपक्षे सद्भावबाधकप्रमाणबलाद् एव र्थो ऽर्थापत्तिम् उपजनयति, तथा अनुमानम् अपि इति निरूपयिष्यते/ यदि पुनः अर्थापत्तौ दृष्टान्तस्यासतो न स्मरणम्, अनुमाने सतो ऽपि; अकिञ्चित्करस्य किं स्मरणेन इति समानः तदभावः/ अथायं निर्बन्धो लिङ्गं दृष्टान्तम् अन्तरेण साध्याविनाभावि ज्ञातुं न शक्यते इति; तथा अर्थापत्त्युत्थापको ऽप्य् अर्थः, इति सूक्तम् --- स्मार्तम् एव इति/ ननु यद् उक्तं स्मृतिः उपमानवद् इति न दोषाय अभ्युपगमाद् इति चेत्; अत्राह --- गवि स्मृतिः इत्यादि/ गवि स्मृतिः प्रमाणं स्यात् गवयं पश्यतः कथम्/ अन्यत्र तद्विलक्ष्ये ऽपि प्रयोजनवशान् न किम्//7॥ उपमावाक्याद् यथा क्वापि सादृश्यप्रतिपत्तिस् तथा कस्यचित् केनचिद् वैलक्षण्यप्रतिपत्तिः अर्थापत्तेः/ तदुत्तरप्रत्यक्षात् पूर्वस्मृतिर् अविशेषेण प्रमाणम् अस्तु प्रयोजनवशात् प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्, संज्ञासंज्ञिसम्बन्धप्रतिपत्तिश् च उपमानार्थ इति किं परिसंख्यानेन? कृतेन अकृतवीक्षणस्य सर्वस्यैव भवति उपमानम्/ नन्व् एवम् उपमानानुमानयोः अभेदप्रसङ्गः, तथास्तु/ उदाहरणसाधर्म्यवैधर्म्याभ्यां सह पृथग् वा स एव तत्र साधनम्/ अत्रापि उपमानसाधर्म्यानुमानयोर् अभेदः स्याद् विशेसादर्शनाद् इति विपरीतलक्षणप्रज्ञो जडात्मा/ ततो ऽनुमानम् एव, सर्वथा अविनाभावसंबन्धप्रतिपत्तिम् अन्तरेण प्रामाण्यानुपपत्तेः/ प्रत्यक्षे ऽपि समानः प्रसङ्गः/ तथैवानुमाने ऽपि/ कस्यचित् कथञ्चित् स्वतः सिद्धिम् अन्तरेण उत्तरस्यावृत्तेः चिन्तोपमानवत्/ (p. 185) "गोरलाभे गवयेन तत्कार्यं कर्तव्यम्" इति श्रुत्वा कश्चित् कञ्चिद् आटव्यं पृच्छति "कथंभूतो गवयो भवति"? स तं प्रत्य् आह --- "गौर् इव गवयः" इति/ स पृष्ट्वा एवं श्रुत्वा नगरे गाम् उपलभ्य पुनः अटवीं पर्यटन्, यदा तत्र गवयम् उपलभ्य गां स्मरति तदा सा गवि गवयसादृश्यविशिष्टे स्मृतिः प्रमाणं मीमांसकस्य उपमानाख्यं मानं स्याद् भवेत्, गवयं पश्यतः पुंसः/ चेच्छब्दो ऽत्र द्रष्टव्यः, काक्वा वा तदर्थो व्याख्यातव्यः/ अत्र दूषणम् आह --- "कथम्" इत्यादि/ कथं केन प्रकारेण न प्रमाणम् अपि तु प्रमाणम् एव/ अन्यत्र क्वचित् महिष्यादौ "स्मृतिः" इति सम्बन्धः/ कथंभूते? इत्य् आह --- "तद्" इत्यादि/ तस्माद् गवयाद् विसदृशरूपेण लक्ष्यते इति तद्विलक्ष्यः तस्मिन्न् अपि न केवलं तत्सदृशे गवि इति/ एतद् उक्तं भवति --- यथा सादृश्यविशिष्टे गवि तद्विशिष्टे वा सादृश्ये, गोग्रहणम् उपलक्षणम्, स्मृतिः प्रमाणान्तरं तथा वैलक्सण्यविशिष्टे महिष्यादौ तद्विशिस्टे वा वैलक्षण्ये इति/ ननु गोसदृशालम्भनादि यथा सदृशस्मृतेः प्रयोजनं नैवं वैलक्षण्यस्मृतेर् इति चेत्; अत्राह --- प्रयोजनवशात् इति/ वैदिकवद् इतरप्रयोजनभावाद् इति भावः/ कारिकां विवृणोति उपमा इत्यादिना/ "गौर् इव गवयः" इति वाक्याद् यथा क्वापि गवि सादृश्यप्रतिपत्तिः तथा कस्यचित् महिष्यादेः केनचिद् गवादिना वैलक्षण्यप्रतिपत्तिः/ कुतः? अर्थापत्तेः, यत एवं तत् तस्मात् उत्तरप्रत्यक्षात् गवयप्रत्यक्षात् पूर्वस्य गवादेः स्मृतिः प्रमाणम् अस्तु अविशेषेण, सदृशस्मृतिवद् विसदृशस्मृतिर् अपि प्रमाणं भवतु/ कुत एतत्? इत्य् आह --- प्रयोजन इत्यादि/ ननु यद् उक्तम् --- "चिन्तोपमानवत्" इति; तत्र साकल्येन लिङ्गलिङ्गिसम्बन्धबुद्धिर् यदि चिन्ता; तस्याः साक्षात् परम्परया मनोऽर्थसन्निकर्षाद् उत्पत्तेर् मानसप्रत्यक्षत्वेन प्रमाणता इति सिद्धसाधनम्/ अथ वा यद् उक्तम् --- "प्रमाणान्तरम्" इत्यादि; तद् अपि तादृग् एव; वैधर्म्योपमानत्वाद् अस्य, शेषं मानसम् अध्यक्षम् इति नैयायिकादय्ः/ तान् प्रत्य् आह --- प्रसिद्ध इत्यादि/ प्रसिद्धेन गवादिना प्रसिद्ध वा यत् साधर्म्यं तस्मात् साध्यस्य संज्ञासंज्ञिसम्बन्धज्ञानस्य साधनम् प्रमातृप्रमेयाभ्याम् अन्यः कारणकलापः उपमानम् प्रमाणम्/ अस्य फलम् आह --- संज्ञा इत्यादि/ उपमानार्थ उपमानफलम् इत्य् एवं "ca"zabdaH पूर्वसमुच्चये किं परिसंख्यानेन परिगणनेन, न किञ्चित्/ किं तर्हि भवतु? इत्य् आह --- कृतेन इत्यादि/ कृतेन निश्चितेन अकृतस्य परोक्षस्य यद् वीक्षणं ज्ञानं तस्य सर्वस्यैव निरवशषस्यैव भवति उपमानम्, उपमानाद् अपरं परोक्सं प्रमाणं मा भूद् इति मन्यते/ एतद् उक्तं भवति --- यथा विशदेन्द्रियार्थसन्निकर्षजज्ञानसाधर्म्यात् (p. 186) साक्षात् परम्परया तत्सन्निकर्षजं विशदम् अविशदं वा प्रत्यक्षम् उच्यते तथा प्रसिद्धसाधर्म्यात् साध्यसाधनोपमानसाधर्म्यात् कृतेनाकृतज्ञानम् उपमानम् अस्तु अवान्तरविशेषस्य सर्वत्र भावाद् इति/ पर आह---नन्व् एवम् इत्यादि/ ननु इति अक्षमायाम्/ एवं सति उपमानानुमानयोः अभेदप्रसङ्गः; भेदश् च तयोर् लोके प्रसिद्ध इति मन्यते/ "तथास्तु" इति वदन्तम् आचार्यं प्रत्याह---स एव तत्र इत्यादि/ तत्र तयोः उपमानानुमानयोर् मध्ये साधनम् अनुमानम्/ काभ्याम्? इत्य् आह---उदाहरण इत्यादि/ उदाहरणं निदर्शनं तेन यत् साधर्म्यं कृतकत्वादि समानधर्मेण सदृशत्वम् वैधर्म्यं तद्धर्माभावेन विसदृशत्वं पक्षस्य ताभ्याम् इति/ सह इत्य् अनेन अन्वयव्यतिरेकवत् पूर्ववच्छेषवत्सामान्यतोदृष्टम् इत्य् अनुमानं दर्शयति पृथग् वा इत्य् अनेन केवलान्वयि पूर्ववच्छेषवद् इति केवलव्यतिरेकि पूर्ववत्सामान्यतोदृष्टम् इति च उपमानलक्षणम् उक्तम् इति नोच्यते/ अत्र दूषणम् आचार्यः---अत्रापि इत्यादिना/ न केवलं पूर्वं व्याप्तिज्ञानस्य (पूर्वव्याप्तिज्ञान[स्य]) मानसाध्यक्षत्वकल्पने किन् त्व् अत्रापि (किं चैत्रापि) उपमानसाधर्म्यानुमानयोर् अभेदः स्यात् "प्रसिद्धसाधर्म्यात् साध्यसाधनम्" [न्यायसूत्र 1.1.6] इत्य् अस्य "उदाहरणसाधर्म्यात् साध्यसाधनम्" [न्यायसूत्र 1.1.34] इत्य् अस्य च विशेषादर्शनात् इति मन्यते. तथा च परः परमार्थतः तयोर् भेदं कथयति लक्षणं च समानं ब्रूते इति विपरीतलक्षणप्रज्ञो जडात्मा इति/ सत्यं निदर्शनमात्रम् एतत् तेन वैधर्म्योभयोपमानानुमानयोर् अभेदः स्याद् इति च द्रष्टव्यम्/ एवं स्वयम् आचार्येण नैयायिके निरस्ते सौगताः प्राहुः---ततो ऽनुमानम् एव इत्यादि/ अस्यायम् अर्थः---यस्मात् कृतेन अकृतवीक्षणं "सर्वम्" इति विभक्तिपरिणामेन सम्बन्धः/ अत्राह परः---प्रसिद्धसाधर्म्याद् अन्यतो वा साध्याविनाभाविनः साध्यसाधनम् अनुमानम् अस्तु परं तु उपमानादिकं स्याद् इति चेत्; अत्राह सौगतः---सर्वथा इत्यादि/ सर्वेण प्रसिद्धसाधर्म्यप्रकारेण अन्येन वा सर्वथा अविनाभावसम्बन्धप्रतिपत्तेः विना तम् अन्तरेण प्रामाण्यानुपपत्तेः अनुमानम् एव अस्तु इति सम्बन्धः/ एतद् उक्तं भवति---यदि प्रसिद्धसाधर्म्यस्य अन्यस्य वा अविनाभावसम्बन्धप्रतिपत्तिर् अस्ति; सिद्धम् अस्मत्समीहितम्/ अन्यथा ततो जायमानं न किञ्चित् प्रमाणम् अतिप्रसङ्गाद् इति/ ननु यथा प्रत्यक्षस्य अविनाभावसम्बन्धप्रतिपत्तेर् विना प्रामाण्यं तथा उपमानादेः स्याद् इति चेत्; अत्राह---प्रत्यक्षे ऽपि इत्यादि/ न केवलम् अन्यत्र अपि तु प्रत्यक्षे ऽपि समानः सदृशः प्रसङ्गः प्रसक्तिः "अविनाभाव" इत्यादिकस्य/ तदापि हि वस्तुप्रतिबन्धात् तत्र प्रमाणं नान्यथा/ अत्राह चार्वाकः---अनुमाने तर्हि अविनाभावसम्बन्धप्रतिपत्तेर् अभावात् प्रामाण्यं न स्याद् इति; तत्राह---तथैव इत्यादि/ तथा तेन प्रत्यक्षप्रकारेण अनुमाने ऽपि न केवलम् अन्यत्र समानः प्रसङ्गः इति पदघटना/ अस्ति च तत्रापि सा इति मन्यते/ तद् उक्तम्--- (p. 187) "अर्थस्यासंभवे ऽभावात् प्रत्यक्षे ऽपि प्रमाणता/ प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्॥" इति/ एवं स्वमतं व्यवस्थाप्य सौगताः कदाचिद् एवं ब्रूयुः---अस्माकं कथं चिनोपमानवद्" ("चिन्तोपमानवद्") इति/ तत्राह आचार्यैः---कस्यचिद् इत्यादि/ कस्यचित् धूमादेः कथञ्चित् केनापि प्रकारेण स्वतः [न] साधनान्तरेण ज्ञानापेक्षाम् अन्तरेण सिद्धिः निर्णीतिः मन्तरेण (निर्णीताम् अन्तरेण) उत्तरस्य अध्यक्षद् (अध्यक्षवत्) अनुमानस्यावृत्तेः चिन्तोपमानवत् इति/ अत्रायम् अभिप्रायः---अस्याः सिद्धेः सद्भावे ततः अनुमानम् एव अस्तु इत्य् अयुक्तं प्रत्याख्यानम् (प्रत्याख्या[नम्])/ प्रत्यक्षानुमानयोर् ([प्रत्यक्षा]नुमानयोर्) अन्यतरत्र तदन्तर्भावात् न दोष इति चेत्; अत्राह---भूता इत्यादि/ [भूता भव्याः सर्वे सन्तो भावाः क्षणक्षयाः/ इति व्याप्तौ प्रमाणं ते न प्रत्यक्षं न लैङ्गिकम्॥ 8॥ परोक्षस्य सम्बन्धात् तदविनाभाविनो ऽन्यतः सिद्धिर् अनुमानम् एवेति; अत्र सम्बन्धो नैव प्रत्यक्षो भवितुम् अर्हति यतो ऽनुमानव्यवस्था स्यात्/ न हि कस्यचित् साकल्येन व्याप्तिज्ञानं क्वचित् कदाचित् प्रत्यक्षं सन्निहितविषयबलोत्पत्तेर् अविचारकत्वात्/ यदि तद्बलोत्पन्नं विकल्पज्ञानं न भवेत् अनुमानं च न स्यात्/ अनधिगतलिङ्गलिङ्गिस्वलक्षणाध्यवसाये ऽपि यदि न प्रमाणान्तरं प्रत्यक्षम् अपि न स्यात्/ तत्प्रत्यक्षानुमानाभ्याम् अविकल्पितसांवृताभ्याम् (अविकल्पित[सांवृताभ्याम्]) नार्थाधिगतिर् नाम/ समारोपव्यवच्छेदस्याप्य् अभावात्/ यत् सत् तत् सर्वं क्षणिकम् एवेति प्रत्यक्षसिद्धौ शब्दक्षणिकत्वम् एव किम् अनुमेयम्?] भावाः सन्तः पदार्थाः सर्वे निरवशेषाः/ के ते? इत्य् आह---भूता इत्यादि/ क्षणिक्षया (क्षणक्षया) इत्य् एवं व्याप्तौ व्याप्तिविषये प्रमाणं ते सौगतस्य न प्रत्यक्षं न लैङ्गिकम् नानुमानम्/ तदभावाभ्युपगमान् नायं दोष इत्य् एके/ तेषां व्याप्तेर् अग्रहे नानुमानं नाम, इत्य् अयुक्तम् इदम्---"प्रत्यक्षम् अनुमानं चेति द्वे एव प्रमाणे/" इति/ व्यवहारेण तदभिधानाद् अदोष इति चेत्; व्यवहारेण तत् न परमार्थतः [इति] कुतो ऽवसेयम्? विचाराद् इति न युक्तम्; अस्य अप्रमाणत्वे नातस् तदवसेयम् अतिप्रसङ्गात्/ प्रमाणत्वम् अपि नाध्यक्षत्वेन [अनभ्युपगमात्] विरोधाच् च/ नानुमानत्वेन; अनभ्युपगमात्/ तन् न विचारात् तदवसेयम्/ प्रत्यक्षाद् इति; न; एवंवादिनः स्वसंवेदनप्रत्यक्षाद् अन्यस्य असंभवात्/ न च तत् स्वरूपाद् अन्यत्र वृत्तिमत् इति कुतस् ततः "अन्यत् प्रत्यक्षम् अनुमानं न व्यवहारेण" इति प्रतिपत्तिः? न हि नीलज्ञानं पीतादिकम् इदंतया नेदंतया वा व्यवस्थापयितुम् अलम्, ज्ञानान्तरकल्पनावैकल्यप्राप्तेः/ अथ अन्यत् प्रत्यक्षादिकम् असत्; (p. 188) असतश् च सत्त्वेन अन्यथा वा कल्पनं नान्यतो व्यवहारात् इति चेत्; कुतस् तदसत्त्वसिद्धिः? "अनुपलम्भात्" इत्य् अनुत्तरम्; स्वयम् एव अतः परेण अनुमानव्यवस्थानात् "प्रतिषेधाच् च कस्यचित्" इति वचनाद् इति/ अस्य व्यवहारेण प्रामाण्ये कुतः अन्तः परमार्थतो ऽन्याभावसिद्धिः यतः स्वसंवेदनाध्यक्षाद्वैतम् एव इति युक्तम्/ नाप्य् अत एव तदभावः सिध्यति; तत्र अस्य अव्यापारात्, इतरथा सुखादीनां परस्परम् अनुलम्भात् (अनुपलम्भात्???) सर्वाभावः स्यात्/ एतेन यद् उक्तं प्रज्ञाकरेण---"प्रतिभासाद्वैताद् अन्यस्य अभावात् कथम् उच्यते भूता इत्यादि" इति; तन् निरस्तम्/ "अस्याः" ग्रहणम् उपलक्षणम्, तेन अन्यस्याम् अपि, तन् न तस्य प्रमाणम् इत्य् अनुमानोच्छेदः/ कारिकार्थं दर्शयितुम् आह---परोक्षस्य इत्यादि/ परोक्षस्य इन्द्रियविषयस्य सम्बन्धात् तदविनाभाविनो ऽन्यतः ततो ऽन्यस्मात् सिद्धिः अनुमानम् एव न प्रमाणान्तरम्/ इतिशब्दः परपक्षसमाप्तौ/ सूरिः आह---अत्र इत्यादि/ अत्र परपक्षे संबन्धो लिङ्गलिङ्गिनोः अविनाभावो नैव प्रत्यक्षो भवितुम् अर्हति यतो यस्मात् तत्प्रत्यक्षभवनार्हत्वात् अनुमानव्यवस्था स्यात्/ यत इति वा आक्षेपे, नैव स्यात्/ एतद् उक्तं भवति---"उपलम्भः सत्ता" [प्रमाणवार्त्तिकालंकार 3.54] इति वचनात् प्रत्यक्षभवनार्हत्वाभावेन सर्वंचस्तदभावे (सर्ववस्त्वभावे) नानुमानं कारणाभावे कार्यानुत्पत्तेर् इति/ एतद् एव दर्शयन्न् आह---न हि इत्यादि/ हि यस्मात् न कस्यचित् सौगतस्य नैयायिकादेर् वा साकल्येन सामस्त्येन व्याप्तिज्ञानं लिङ्गलिङ्गिसम्बन्धग्रहणं प्रत्यक्षं क्वचिद् व्यवहारे परमार्थे वा देशे वा कदाचित् संसारिदशायां योगिदशायां वा काले वा भवितुम् अर्हति/ ततो निराकृतम् एतत्---"यस्य यावता (यावती) देशमात्रा" [प्रमाणवार्त्तिकालंकार 3.61] इति/ केनचिद् धमेण न तावद् वैशद्येन; तत्र तदभावात्, तथा अव्यवहारात्/ तथापि तत्र तदङ्गीकरणे न किञ्चिद् अविशदं ज्ञानं भवेत्/ नापि चक्षुराद्यक्षप्रभवत्वेन; तत्र तदव्यापारात्, अन्यथा प्रत्यक्षसंख्यानियमव्याघातः/ अभ्यासजत्वेनेति चेत्; अत्रेदं चिन्त्यते---विकल्पमात्रं वा अभ्यासपरिकरगोचरीकृतं तत् स्यात्, अनुमानं वा? प्रथमविकल्पे न तत्प्रमाणम्, कामाद्युपप्लुतदृष्टिवत्/ द्वितीये व्याप्तिज्ञानाद् अनुकृतान्वयव्यतिरेकं कारणम् "नाकारणं विषयः" इत्य् अस्य "प्रमाणतो ऽर्थप्रतिपत्त्या प्रवृत्तिसामर्थ्याद् अर्थवत् (p. 189) प्रमाणम्" [न्यायभाष्य पृ. 1] "अर्थसहकारिव्यवसायादिविशेषणज्ञानकं प्रमातृप्रमेयाभ्याम् अर्थान्तरं प्रमाणम्" इत्य् अस्य च वचनात् स्वविषयकार्येण तेन भवितव्यम्, इति न स्वसमानसमयभुवो ग्रहणम् तस्य तदकारणत्वात्/ यच् च कारणं तद् अपि तद्देशादिसन्निहितम् एव न सर्वं विवक्षितम्, अन्यथा स्वान्यकार्यदेशादौ तेन तत्कर्तव्यम् इति निरूपयिष्यते अनन्तरम् एव/ ततः सूक्तम्---[सन्निहितेत्यादि] सन्निहितः तत्कालानन्तरकालो यो विषयः तस्य बलेन उत्पत्तेः कारणात् प्रत्यक्षस्य, तज्ञानं (तज्ञानं) न प्रत्यक्षं भवितुम् अर्हतीति/ हेत्वन्तरम् आह---अविचारकत्वात् इति/ अविकल्पकत्वास्वग्रहणात्मकत्वाभ्यां सन्निहितस्यापि विषयस्य अव्यवस्थापकत्वात् तन् न तद् भवितुम् अर्हतीति/ तद्व्याप्तिज्ञानं तर्हि अनुमानं स्याद् इति चेत्; अत्राह---तद्बलाद् इत्यादि/ न केवलं तज्ञानं प्रत्यक्षं न भवितुम् अर्हती त्कं (अर्हतीत्थम्) किन् त्व् अनुमानं च तद् अपि न स्यात्/ यदि चेत् विकल्पज्ञानम् ऊकज्ञानं (ऊहज्ञानं) न भवेत्/ कथम्भूतम्? तद्बलोत्पन्नं प्रत्यक्षसामर्थ्योत्पन्नम् "ऊहो मतिनिबन्धनः" इति वचनात्/ अस्ति तत्, केवलं प्रमाणं न भवति, प्रमाणम् अपि लिंगिकम् (लैङ्गिकम्) एव इति चेत्; अत्राह---अनधिगत इत्यादि/ अनधिगतं प्रत्यक्षादिना अविषयीकृतं लिङ्गलिङ्गिस्वलक्षणं यत् तस्याध्यवसाये ऽपि न केवलम् अनध्यवसाये यदि न प्रमाणान्तरम्/ तथा हि---यदि न प्रमाणं प्रत्यक्षम् अपि न स्यात् तस्यापि तल्लक्षणान्तराभावात्/ यदि न तदन्तरं किन् तु अनुमानम् एनम् एव, अनुमानं न स्यात् अनवस्थानाद् इति मन्यते/ ननु माभूद् अनुमानं तथापि न सौगतस्य काचित् क्षतिः स्वयं तदभावोपगमात्/ तत्त्वाभ्युपगतस्य प्रतिभासाद्वैतस्य प्रत्यक्षतः सिद्धिर् इति चेत्; अत्राह---तत्प्रत्यक्ष इत्यादि/ ते च ते सौगतकल्पिते परमार्थसंवृतिरूपे प्रत्यक्षम् अनुमाने (प्रत्यक्षानुमाने) च ताभ्याम्, कथम्भूताभ्याम्? इत्य् आह---अविकल्पित इत्यादि/ सुगमम्/ नार्थाधिगतिर् नाम व्यवहारे अर्थस्य व्याप्तिलक्षणस्य परमार्थे तदद्वैतलक्षणस्य अधिगतिर् न, प्रत्यक्षस्य सकलविकल्पविकलस्य परं प्रति असिद्धेः, अनुमानस्य च सांवृतस्य तत्त्वासाधकत्वाद् इति मन्यते/ ननु यद् उक्तम्---"मानुमा"---अनुमानेन नार्थाधिगतिः नाम इति; तत्सिद्धसाधनम्; तेन तदधिगतेर् अनभ्युपगमात्/ समारोपव्यवच्छेदकरणात् तत् प्रमाणम् इष्यत इति चेत्; अत्राह---समारोप इत्यादि/ न केवलम् अर्थाधिगतेः अपि तु तद्व्यवच्छेदस्याप्य् अभावात्/ अर्थाधिगतिम् अन्तरेण स्वापादिवत् तद्व्यवच्छेदासंभवाद् इति मन्यते/ यस् तु मन्यते प्रज्ञाकरगुप्तः---"योगिज्ञानं व्याप्तिज्ञानम्" इति/ तं प्रत्य् आह---(p. 190) यत् सत् इत्यादि/ यत् सत् अर्थक्रियाकारि तत् सर्वं क्षणिकम् एव नित्यं न भवति इत्य् एवं प्रत्यक्षसिद्धौ शब्दक्षणिकत्वम् एव किम् अनुमेयं किन् तु सर्वम् अनुमेयं स्यात् इति न किञ्चित् प्रत्यक्षप्रमाणप्रमेयं भवेत्/ अथ सुखादिनीलादि तत् प्रमेयम् इष्यते, तथा क्षणिकत्वम् अपि अस्तु तदविशेषाद् इति न किञ्चिद् अनुमेयम्/ न च योगिज्ञानविषयीकृते समारोप्येभ्यासदशाचद्यतः (समारोपो ऽनभ्यासदशा च, यतः) तद्व्यवच्छेदकरणाद् अनुमेयं स्यात्, समारोपे वा न प्रत्यक्षतः तद्व्याप्तिसिद्धिः/ न वा निश्चितलिङ्गवत् सा अनुमानकरणम् इति मन्यते/ एतेन सन्बन्धसम्बन्धजं मानसम् अध्यक्षं चिन्तितम्/ एवं तावत् सामान्येन परस्य साकल्येन व्याप्तिग्रहणे संभवीति (व्याप्तिग्रहणम् असंभवीति) प्रतिपाद्यं (प्रतिपाद्य) यद् उक्तम् अर्चटेन---"सर्वस्य क्षणिकत्वेन साकल्यव्याप्तिग्रहणं नाध्यक्षतः, अपि तु अक्षणिकात् सर्वतः सत्त्वं व्यावर्तमानं तीरादर्शिशकुनिन्यायेन गत्यन्तराभावात् क्षणिके व्यवस्थितिं कुर्वत् तेन व्याप्तम् इति निश्चीयते, ततः तद्व्यावृत्तिश् च तद्व्यापिकाया अर्थक्रियायाः (अर्थक्रिया[याः]) व्यावृत्तेः, अस्याश् च व्यापकयोः क्रमयौगपद्ययोः/" इति/ तत्राह---सत्ताम् इत्यादि/ [सत्तां सर्वतो ऽक्षणिकात् स्वनिवृत्तौ निवर्तयेत्/ व्याप्याम् अर्थक्रियां चेत् सा क्षणिके केन सिध्यति॥ 9॥ क्रमाक्रमयोः व्यापकयोर् अन्यतरेण क्षणिके अर्थक्रियायाः प्रत्यक्षप्रवृत्तिर् एव विपक्षे बाधकप्रमाणवृत्तिः/ सा पुनः क्षणक्षयानुपलक्षणात् कथं प्रत्यक्षा? प्रत्यक्षापि कथं तत्सम्बन्धिनी/ जातेः. . .कथंप्रत्यक्षा/ क्षणिकस्यार्थक्रियासिद्धिम् अन्तरेण सत्ता व्यावर्तमाना कथञ्चित् क्षणिके सत्तां साधयेत् विपक्षानतिशायनात्/ तद् अयं क्षणिके अर्थक्रियाम् एव कुतश्चित् साधयितुम् अर्हति अन्यथा विपक्षव्यावृत्त्यसिद्धेः/ कारणस्य क्षणिकस्य सत्तैवार्थक्रिया प्रत्यक्षेति चेत्; तथाक्षणिकस्य अविशेषात्, प्रतीतिवत्त्वविशेषः इतरत्रापि/ कार्योत्पत्तिः. . .अन्यत्रापि समानम्/ कारणाच् चेत्; किं केन व्याप्तम्? ततः स्वभावानुपलब्धिर् एव विपक्षे बाधकं प्रमाणम्/ सा पुनः क्षणिकोपलब्धिर् असिद्धैव विप्रतिपत्तेः अन्यथा साधनवैयर्थ्यात्/] (p. 191) सर्वतः कुदस्यात् (कूटस्थात्) कालान्तरस्थायिनश् च यदि वा दृश्याभिमताद् अन्यतश् च अक्षणिकात् चेत् सत्तां निवर्तयेत्/ कथम्भूतम्? व्याप्यां "स्वव्याप्याम्" इत्य् अवगन्तव्यम्, यथा "मातरि वर्तितव्यम्" इत्य् अत्र "स्वस्याम्" इति/ का? इत्य् अत्राह---अर्थक्रिया इति/ कस्मिन् सति? इत्य् आह---स्वनिवृत्तौ इति/ तत्र दूषणम् सा अर्थक्रिया स्वाहिमेतक्षणिके (स्वाभिमतक्षणिके) वस्तुनि/ केन प्रमाणेन प्रकारेण वा सिध्यति, स केनचित्/ एतद् उक्तं भवति---अक्षणिके व्यापकयोः क्रमाक्रमयोर् अनुपलम्भः क्षणिके ऽपि इति तत्रापि तदभावो न वा क्वचिद् इति/ कारिकां विवृण्वन्न् आह---क्रम इत्यादि/ क्रमाक्रमयोर् मध्ये/ कथंभूतयोः? व्यापकयोः "अर्थक्रिया" इति सम्बन्धः/ अन्यतरेण क्रमेण अक्रमेण वा क्षणिके निरन्वयनश्वरे वस्तुनि या अर्थक्रिया तस्याः प्रत्यक्षप्रवृत्तिः अध्यक्षोत्पत्तिर् अवा (एव) विपक्षे अक्षणिके/ यदा हि "शब्दः क्षणिकः सत्त्वात्" साध्यते तदा अन्यः सर्वः क्षणिकः सपक्षो भवति अक्षणिको विपक्ष इति बाधकप्रमाणवृत्तिः "अर्थक्रियायाः" इति गतेन सम्बन्धः/ अन्वयप्रतिपत्तिर् एव व्यतिरेकप्रतिपत्तिः; कथम् अन्यथा "निश्चितान्वयवचनाद् एव सामर्थ्याद् व्यतिरेकगतेः तद्वचनं निग्रहस्थानम्" उक्त (इत्य् उक्तं) शोभेत? सात्मके च क्वचित् प्राणादेर् अदर्शने ऽपि कुतश्चित् निरात्मकान् निवृत्तिः स्याद् इति मन्यते/ तथाभ्युपगच्छतो दोषम् आह---सा इत्यादि/ सा अर्थक्रिया/ पुनः इति वितर्के क्षणक्षयानुपलक्षणात् कथं केन प्रकारेण प्रत्यक्षा? तस्या अपि क्षणिकैकान्ते क्षणिकत्वेन अनुपलक्षणाद् इति मन्यते/ प्रत्यक्षापि कथं तत्सम्बन्धिनी क्षणक्षयसम्बन्धिनी सिध्येत्/ दृष्टान्तम् आह---जातेः इत्यादिकम्/ कथं केन प्रकारेण प्रत्यक्षा/ सुगमम्/ मा सिधत् तत्सम्बन्धिनी सा; को दोष इति चेत्? अत्राह---क्षणिकस्य इत्यादि/ क्षणिकस्य अर्थक्रियायाः या सिद्धिः निर्नीतिः ताम् अन्तरेण क्षणिकात् सत्ता अर्थक्रिया व्यावर्तमाना कथञ्चित्क्षणिके सत्ताम् अर्थक्रियां साधयेत्/ कुत एतत्? इत्य् अत्राह---विपक्षानतिशायनात्/ उपसंहारम् आह---तद् इत्यादि/ यत एवं तस्माद् अयं सौगतः क्षणिके अर्थक्रियाम् एव कुतश्चित् प्रमाणात् साधयितुम् अर्हति, अन्यथा तत्र तत्साधनाभावप्रकारेण विपक्षव्यावृत्तेर् असिद्धिः (असिद्धेः) विपक्षाद् अक्षणिकाद् (विप[क्षाद् a]क्षणिकाद्) अर्थक्रियायाः या व्यावृत्तिः तस्या असिद्धेः इति/ "का" इति योगविभागात् कासः तात्परः तपरः इति यथा/ अपर आह---कारणस्य/ कथम्भूतस्य? क्षणिकस्य सत्तैव स्वरूपसत्त्वम् एव अर्थक्रिया, तद् उक्तम्---"भूतिर् येषां (यैषां) क्रिया सैव"/ कथंभूता सा? इत्य् आह---प्रत्यक्षा इति एवं चेद् यदि/ पराभिप्रायसूचकः चेत्शब्दः/ उत्तरम् आह (p. 192) आचार्यः---तथा तेन प्रकारेण अक्षणिकस्य कारणस्य सत्तैव अर्थक्रिया प्रत्यक्षा इति न ततः साध्यो व्यावर्तते इति मन्यते/ अनन्न् (नन्व्) एकस्य कालत्रयानुयायित्वम् अक्षणिकसत्त्वम्, न च तत् प्रत्यक्षतः प्रत्येतुं शक्यं तत्र तदसामर्थ्यात्, तस्य पूर्वापरकोटिविच्छिन्नत्वं क्षणिकसत्त्वम्, तच् च ततः प्रत्येतुं शक्यं ततो ऽस्याभावात् कथम् उक्तम् इति चेत्? अत्राह---अविशेषात् अस्य विशेषस्याभावाद् इति/ यथैव हि एकस्य कालत्रयानुयायिसत्त्वं द्रष्टुम् अशक्यं तथा बाह्यस्येतरस्य वा परमाणोः क्षणमात्रसत्त्वम्/ कल्पनया तु तदुभयं शक्यम् इति मन्यते/ ननु न परमाणोः पूर्वापरयत्ता (पूर्वापरयोर् असत्ता) क्षणिकत्वम् उच्यते, अपि तु दृश्यस्य स्थूलस्य, ततो ऽयं विशेष इति चेत्; अत्राह---प्रतीतीत्यादि/ अत्रायम् अभिप्रायः---अस्मिन् पक्षे यथा युगपद् एकस्य स्थूलस्य एकानेकात्मकत्वं तथा क्रमेणापि इति, क्षणक्षयपक्षे प्रतीतिवालक्षणो (प्रतीतिवत्त्वलक्षणो) विशेषः अक्षणिकपक्षाद् भेदः इतरथाक्षणिकपक्षे (इतरत्रापि अक्षणिकपक्षे) प्रतीत्यनुग्रहणलक्षणो ऽन्य एक्षा ततान्यथा ('प्य् अस्त्य् एव, ततो ऽन्यथा) चिन्तितम् अन्यथा परस्य कार्यं प्रवृत्तम्/ इतर आह---कार्योत्पत्तिः इत्यादि/ अत्र दूषणम्---अन्यथापि (अन्यत्रापि) अक्षणिके ऽपि समानम्/ "तदुत्पत्तिः सा स्यात्" इति परमतम् आशङ्कते---कारणात् (कार[णात्]) इत्यादि/ चेत्शब्दः पराभिप्रायद्योतकः/ नन्व् एतद् आशङ्कितं परिहृतं च "कारणस्य क्षणिकस्य" इत्यादिना; सत्यम्; तथापि दूषणान्तरप्रतिपादनार्थं तत् पुनः आशङ्क्यते, तद् एवाह---किं तेन (केन) इत्यादि/ किं सत्त्वं नानार्थक्रियालक्षणेन (केन नाम अर्थक्रियालक्षणेन) व्यापकेन व्याप्तम्? न केनचिद् इति/ एव (एवं) मन्यते---यदा सत्तैव अर्थक्रिया; तथाभेदान् न तयोः कल्पितो ऽपि व्याप्यव्यापकभावः/ न हि तद् एव ते/ तथा सति यद् दूषणं तद् आह---तत इत्यादि/ तत उक्तन्यायात् स्वभावस्य सत्तास्वरूपस्य अनुपलब्धिर् एव उक्ता न व्यापकानुपलब्धिः विपक्षे सत्ताबाधकं प्रमाणम् इति एवकारार्थः/ अनेन अनुपलब्धिविशेषापरिज्ञानम् अर्चटस्य दर्शयति/ सैवास्तु को दोषः इति चेत्; अत्राह---सा पुनः इत्यादि/ सा परेण उच्यमाना पुनः इति वितर्के क्षणिकसत्ता विषये विषयिशब्दोपचाराद् एवम् उच्यते/ अथ वा "उपलभ्यते इति उपलब्धिः" इति व्युत्पत्तेः/ असिद्धैव अज्ञातैव/ कुत एतत्? इत्य् अत्राह---विप्रतिपत्तेः विरुद्धा अक्षणिकस्य प्रतिपत्तिः तस्याः/ अनेन तदभावसाधने विरुद्धोपलब्धिं दर्शयति/ प्रतिपत्त्यभावाद् वा विप्रतिपत्तेः/ अनेन स्वभावानुपलब्धिः/ अस्यानभ्युपगमे दूषणम् आह---अन्यथा अन्येन विप्रतिपत्त्यभावप्रकारेण साधनस्य क्षणिकत्वानुमानस्य वैयर्थ्यात् सा असिद्धैव इति/ समारोपव्यवच्छेदो ऽपि प्रथमं चिन्तितः/ इदम् अत्र तात्पर्यम्---अनुपलब्धिलक्षणप्राप्तायाः सत्तायाः न तावत् स्वभावानुपलब्धिः विपक्षे ऽभावसाधनं स्वयम् अनभ्युपगमात्/ नाप्य् उपलब्धिलक्षणप्राप्तायाः; नित्यवत् क्षणिके ऽपि तददर्शने गत्यन्तराभावेन (p. 193) तदुपलब्धिलक्षणप्राप्तासिद्धेर् इति/ तन् न प्रत्यक्षतः क्षणिके ऽर्थक्रियासिद्धिः/ अत एव नानुमानतो ऽपि; तत्पूर्वकत्वाद् अस्येति मन्यते/ ननु यद् उक्तम्---"अन्यत्रापि समानम्" इति; न समानम्; अक्षणिकात् क्रमाक्रमाभ्यां कार्योत्पत्तेः [विरोधात्; तत्परिहारन्न् आह---पूर्वम् इत्यादि]/ [पूर्वं नश्वराच् छक्तात् कार्यं किन् नाविनश्वरात्/ कार्योत्पत्तिर् विरुध्येत न वै कारणसत्तया॥ 10॥ यस्मिन् सत्य् एव यद्भावः तत्कार्यम् इतरत् कारणम् इति क्षणिकत्वे न संभवत्य् एव सहोत्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः? ततः प्राक् तत्करणसामर्थ्ये अनुत्पन्नं तदभाव एव भावि तत्कार्यम् इति मृत्वापि अङ्गीकर्तव्यम्/ परपक्षे पुनः एतावान् एव विशेषः कारणस्य . . ./ न च कारणाभावेन तदुत्पत्तिर् विरुध्येत/ तद् एतत् कारणं कार्योत्पत्तौ तत्कालं वा तिष्ठतु मा वा भूत् प्राक् तत्करणसमर्थं पश्चान् न करोत्य् एव/ न वै पश्चात् करोति अभावात्, तत् स्वयं पश्चात् भवति, इत्य् अत्रापि प्रतिनियतकालम् अपेक्ष्यम्, [यतो] यथास्वं क्रमेण कार्यं भवति/] पूर्वं स्वसत्ताकाल इति यावत् शक्तात् समर्थात्/ कुतः? नश्वरात् क्षणिकात् कार्यं "जायते" इत्य् अध्याहारः/ कदा? पश्चात् कालान्तरे/ अत्र दूषणम् आह---किन् न इत्यादि/ [किं] अविनश्वराद् अक्षणिकात् प्राक् शक्तात् कार्यं पश्चान् न जायते? तथोत्पादनस्वभावस्य अविशेषात्/ नन्व् एवं कार्यकाले ऽपि कारणसंभव (कारण[सं]भव) इति कुतः कार्यभाव इति चेत्; अत्राह---कार्योत्पत्तिर् विरुध्येत न वै नैव कारणसत्तया किन् तु तदभावेन/ यद् उक्तं परेण---"अन्वयव्यतिरेकनिबन्धनः कार्यकारणभावः/ तत्र अन्वयः कारणभावे भावः, व्यतिरेकः तदभावे अभावः" इति तन् निराकृत्य कारिकार्थं दर्शयितुकाम आह---यस्मिन् इत्यादि/ यस्मिन् सत्य् एव नासति यद्भावः तस्य (तत्) कार्यम् इतरत् पूर्वं कारणम् इत्य् एवं क्षणिकत्वे भावानाम् अङ्गीक्रियमाणे न संभवत्य् एव/ कुत एतत्? इत्य् अत्राह---सहोत्पत्ति इत्यादि/ कार्यकारणयोः युगपदुत्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः/ एतद् उक्तं भवति---यदि सत् कारणं कार्यं जनयति तर्हि स्वोत्पत्तिसमये जनयति, तदैव तस्य सत्त्वात्/ तथा तत्कार्ये विश्वकार्यं (p. 194) स्वोत्पत्तिसमय इत्य् एककालीनता सकलसन्तानस्य इति/ ततः तस्माद् अनन्तरदोषात् (अनन्तरदोषा[t]) प्राक् स्वोत्पत्तिसमये तत्करणसामर्थ्ये तस्य विवक्षितस्य कार्यस्य करणं निष्पादनम् तत्र सामर्थ्यं तस्मिन् सति अनुत्पन्नं कार्यं तदभाव एव कारणाभावे एव भावि तत्कारणाभाव एव भवत् तस्य विनष्टस्य कार्यम् इत्य् एवं मृत्त्वा सटित्वापि अङ्गीकर्तव्यम्/ अयम् अत्राभिप्रायः---यथा प्राक् समर्थात् नश्वरात् पश्चात् जायमानं कार्यं "तस्य" इति व्यपदिश्यते तथा अनश्वराद् अपि इति न तत्रेदं दूषणं धर्मकीर्तिना कीर्तितं तत्कीर्तिम् आवहति/ नन्व् एवं तयोः अविशेष एव दर्शितः इति चेत्; अत्राह---परपक्ष इत्यादि/ परपक्षे अक्षणिकवादिपक्षे पुनः एतावान् एव अधिको विशेषः क्षणिकपक्षाद् भेदकः/ को ऽसौ? इत्य् आह---कारणस्य इत्यादि/ नन्व् एवं कार्योत्पत्तिर् न स्यात् कारणसत्तया तद्विरोधाद् इति चेत्; अत्राह---न च इत्यादि/ किं तर्हि कारणाभावेन तदुत्पत्तिर् विरुध्येत, अन्यथा निर्हेतुकत्वम् इति मन्यते/ प्रकृतोपसंहारम् आह---यत एवं तत् तस्मात् एतद् उपलभ्यमानं पित्रादि कारणं कार्योत्पत्तौ क्रियमाणायां तन्निमित्तं वा तिष्ठतु तत्कालं वा अवस्थितिं करोतु मा वाभूत् पूर्वम् एव वा नीरूपतां व्रजन् प्राक् तत्करणसमर्थं पश्चान् न करोति एवं (करोत्य् एव) किन् तु प्राग् एव करोति/ ननु सौगतस्य क्षणाद् ऊर्ध्वं [न] तिष्ठन्ति भावाः तत् किम् अर्थम् इदम् उच्यते---"तिष्ठन्तु" (तिष्ठतु) इति? दृष्टार्थं (दृष्टान्तार्थम्)/ यथा "अवतिष्ठमानं प्राच्यम् अर्थं तदैव सकलं करोतु" इत्य् उच्यते तथा तद्विपरीतम् अपि उच्यताम् अविशेषात्/ पर आह---न वै नैव पश्चात् करोति स्वयमभावात् पश्चात् इति/ किं तर्हि? तत्कार्यं पश्चाद् भवति "स्वयम्" इत्य् एतद् अत्राप्य् अपेक्ष्यम्, इत्य् एतत् कारणात् प्रतिनियतकालं क्रियाविशेषणम् एतत्/ यथास्वं क्रमेण "स्वयम्" इत्य् अनुवर्तते, कार्यं भवति इति/ ततो निराकृतम् एतत्---"नाक्रमात् क्रमिणो भावाः" [प्रमाणवार्त्तिक 1.45] इत्यादि/ ननु यथा नश्वरात् तत्कार्यं पश्चाज् जायमानम् अपि [न] सकलम् एकदैव जायते तथा नित्याद् अपि जायते इति न युक्तम्---"प्रतिनियतकालम्" इत्यादि इति चेत्; अत्राह---यद् यद् (यदा) इत्यादि/ [यद् यदा कार्यम् उत्पित्सु तत् तदोत्पादनात्मकम्/ कारणं कार्यभेदेन न भिन्नं क्षणिकं यथा॥ 11॥ यथा क्षणिकं प्रदीपादि कारणं स्वभावनानात्वम् अन्तरेण स्वभावदेशादिभिन्नम् अनेकं क्रमभावि तैलदशाननदाहादि कार्यं करोति तथाक्षणिकं कालभेदभिन्नम् कार्य. . ./ यदनन्तरं यन् नोत्पन्नं न तत्तत्कार्यम् अक्षेपकारित्वात् कारणस्येत्य् अयुक्तं देशव्यवधाने ऽपि तथा प्रसङ्गात्/ कालस्यैव. . .] (p. 195) यत् सजातीयं विजातीयं च यदा कार्यम् उत्पित्सु तस्य तदा यदुत्पादनं सत्ता सम्बन्धिनः करणं तदात्मकम्/ किं तत्? इत्य् आह---कारणम् इति/ नन्व् एवं कार्यभेदात् तस्य भेदः स्यात्/ तद् उक्तम्---"क्रमाद् भवन्ती धीश् चेयं क्रमं तस्यापि संशति" [प्रमाणवार्त्तिक 1.45] इति चेत्; अत्राह---कार्यभेदेन [न] भिन्नं "कारणम्" इति पदघटना/ दृष्टान्तम् आह---क्षणिकं यथा इति/ दृष्टान्तं व्याचष्टे---क्षणिकं प्रदीपादि कारणं स्वभावनानात्वम् अन्तरेण स्वभावदेशादिभिन्नम्, अत्र आदिशब्देन चिरन्तरबौद्धापेक्षया (चिरन्तनबौद्धापेक्षया) सामर्थ्यपरिग्रहः इदानीन्तनापेक्षया कालपरिग्रहः, तस्य हि वल्ली दाहाद् एकस्मात् (वर्तिदाहाद्येकस्मात्) क्रमभावि तस्य र्पाकोर्थादे' कार्यं जायते अनेकं तैलदशाननदाहादिकं कार्यं यथा करोति/ दृष्टान्तं व्याख्याय दार्ष्टान्तिके योजयति---तथा कालभेदभिन्नम् अनेकं कार्यं करोति इति अक्षणिकं "स्वभावनानात्वम् अन्तरेण" इत्य् एतद् अत्रापि अनुवर्तनीयम्/ कुत एतत्? इत्य् अत्राह---कार्य इत्यादि/ इतर आह---यदनन्तरम् इत्यादि/ यत् तस्य अनन्तरं यद् वस्तु नोत्पन्नम् अपि तु पश्चात् कालान्तरे न तत् तस्य कार्यम्, कुत एतत्? अक्षेपकारित्वात् कारणस्य/ अस्योत्तरम् आह---इत्य् एवं परस्य अयुक्तम्/ कुतः? इत्य् आह---देशव्यवधाने ऽपि न केवलं कालव्यवधाने ([काल]व्यवधाने) तत् तथा प्रसङ्गात्; तथा हि---यस्य अनन्तरदेशे यन् नोत्पन्नं न तत् तस्य कार्यम् अपेक्ष्यकारित्वात् कारणस्य इति न योगिज्ञानं त्रैलोक्यकार्यम् इति सर्वज्ञाभावः, इतरथा सर्वार्थदेशेन तेन भवितव्यम् इति प्राप्तम्/ अथ देशव्यवधाने ऽपि जातं "तस्य" इत्य् उच्यते न कालव्यवधाने; तदाह---कालस्यैव इत्यादिना/ तत्रोत्तरम् आह---"अप्राप्त" इत्यादि/ [अप्राप्तकार्यकालत्वात् यथा व्यवहितम् अकारणम्/ तदुत्तरं वा तत्कार्यं न च जातेस् तदत्यये॥ 12॥ व्यवहितस्य कार्योत्पत्तौ व्यावृत्त्यविशेषात् उपयोगो न विशेष्येत, निवृत्तेः निःस्वभावत्वात्/ भावस्यैव कथञ्चिद् विशेषोषपत्तेः (विशेषोपपत्तेः???) चित्रनिर्भासक्षणिकज्ञानवत् ततो ऽनेन पूर्वस्याभावे भवता अनिष्टे ऽपि भवितव्यम् अभावस्य सर्वत्राविशेषात्/ अन्यथा स्वत एव नियतकालं कार्यलक्षणम् अतिवर्तेत/ अभावस्य च भेदायोगात्/ न हि आनन्तर्यम् अभावं विशेषयति अर्थस्वभावान्वयापत्तेः/] अत्रायम् अभिप्रायः---धर्मोत्तरादीनां पूर्वम् अनन्तरं कारणम्, उत्तरं कार्यम्, विपरीतम् अकार्यकारणम्, तत्र यदनन्तरं तैः कारणम् अभ्युपगन्तव्यम्, तत् कारणं न भवति इत्य् अकारणम्/ कुतः? अप्राप्तः कार्यकालो येन तस्य भावाद् अप्राप्तकार्यकालत्वात्/ दृष्टान्तम् आह---यथा व्यवहितम् इति/ यथा रण्डागर्भं प्रति परिणेता कालेन व्यवहितो ऽकारणम् तथा प्रकृतम् अपि (p. 196) इति/ द्वितीयं प्रयोगम् आह---तच् च उत्तरम् अनन्तरं वा कार्यं तस्य कार्यं न भवति/ कुत एतत्? इत्य् अत्राह---जातेर् उत्पत्तेः (उत्पत्ते[H]) तदत्यये कारणाभिमतात्यये/ अत्रापि "यथा व्यवहितम्" इति निदर्शनं योज्यम्/ यथा भाविकालव्यवहितं विधवागर्भकार्यं विनष्टस्य परिणेतुर् न भवति तथा प्रकृतम् अपि इति/ कारिकायाः सुगमत्वाद् व्याख्यानम् अकृत्वा यद् उक्तं परेण---"अप्राप्तकालत्वाविशेषे ऽपि पूर्वः अनन्तरम् एव कारणं न व्यवहितं विचित्रत्वाद् भावशक्तेः/ न हि प्राप्तकालम् अपि सर्वं कारणम् इति सन्दिग्धविपक्षव्यावृत्तिको हेतुः/ एतेन द्वितीयो ऽपि हेतुः चिन्तितः/" इति; एतत् परिहरन्न् आह---व्यवहितस्य इत्यादि/ व्यवहितस्य चिरविनष्टस्य अनन्तरनष्टस्य च कार्योत्पत्तौ क्रियमाणायां व्यावृत्तेः निवृत्तेः अविशेषात् उपयोगः व्यापारो न विशिष्येत/ तथा च अनन्तरवद् व्यवहितम् अपि कारणं स्यात् "विचित्रत्वाद् भावशक्तेः" अत्रापि न दण्डधारितम् इति प्रज्ञाकरगुप्तस्यैव मतं न धर्मोत्तरादीनाम् इति मन्यते/ कुतो न विशिष्यते? इत्य् आह---निवृत्तेः निःस्वभावत्वात्/ ननु यदि निवृत्तेः निःस्वभावत्वान् न विशेषः, कस्य तर्हि विशेषः इत्य् आह---भावस्यैव नाभावस्य कथञ्चित् केनापि समर्थेतरादिप्रकारेण विशेषस्य भेदस्य उपपत्तेः उपयोगो न विशिष्यत इति/ अत्राह कश्चित्---व्यवहितम् अपि किञ्चित् कारणं जाग्रज्ज्ञानादिः प्रबोधादेः, तस्य च स्वकाले भावत्वाद् विशेषोपत्तिः (विशेषोपपत्तिः???) इति साध्यविकलो दृष्टान्त इति तत्राह---इत्यादि/ चित्रो निर्भासो यस्य तत् तथोक्तं तच् च तत्क्षणिकज्ञानं च तस्य इव तद्वत् इति/ चित्रैकक्षणिकज्ञानसमानस्य भावस्य परिणामिन इत्य् अर्थः/ एतद् उक्तं भवति---यत् तद् व्यवहितस्यापि कारणत्वे जाग्रद्विज्ञानं दृष्टान्तीकृतम्, तच् च निरंशैकपरमाणुपर्यवसितस्वभावम्; तर्हि न तत् वादिनः प्रतिवादिनो वा प्रमाणतः सिद्धम् इति कथं निदर्शनं पुरुषवत्? अथ "चित्रप्रतिभासापि एकैव बुद्धिः" [प्रमाणवार्त्तिकालंकार 3.220] इत्यादि वचनात् चित्रम् एकम्; न तत् सौगतस्य दर्शनम् अनुसरति किन् तु जैनस्य अक्रमेण इव क्रमेणापि आत्मनो दृश्येतरस्वभावेनापि चित्रत्वप्रसाधनात्/ तन् न किञ्चिद् एतत्/ उपसंहारम् आह---यत एवं ततः अनेन/ केन? उत्तरेण कार्येण कथम्भूतेन? पूर्वस्य कारणस्य अभावे एव न भावे भवता जायमानेन/ किंकत्तथ्यम् (किं कर्तव्यम्)? इत्य् आह---अनिष्टे ऽपि न केवलम् इष्टे अनन्तरकाले भवितव्यम् इति/ इति पूर्वाभावस्य तत्कारणस्य सर्वत्र काले अविशेषात्/ न चाविकले कारणे कार्यानुत्पादो युक्त इति मन्यते/ ननु सर्वदा तदविशेषे ऽपि कार्यं प्रतिनियतकालं जायते इति चेत्; अत्राह---अन्यथा इत्यादि/ अनिष्टकालोत्पत्त्यभावप्रकारेण अन्यथा स्वत एव आत्मनैव नियतकालं यत् स्वातन्त्र्यं निर्हेतुकत्वं सूचयत् दुस्तरं कार्यलक्षणम् परायत्तत्वम् अतिवर्तेत भावाभावयोः अनायत्तत्वात्/ (p. 197) स्यान् मतम्, पूर्वस्याभावो यद्य् अपि इष्टकालवद् अनिष्टे ऽपि काले समस्ति तथापि अभिमताभावकाल एव भवति कार्यम् इति; तत्राह---अभावस्य च इत्यादि/ अन्यस्माद् अभावाद् भिद्यमानो ऽभावः कथञ्चिद्भावः तस्य ([त]स्य) ततो भेदायोगात् इत्य् अभिप्रायः/ कुत एतत्? इत्य् अत्राह---तर्हि (न हि) आनन्तर्यम् इत्यादि/ न [हि] यस्माद् आनन्तर्यं कार्योत्पत्तेः प्राग् अनन्तरम् अभावस्य भाव आनन्तर्यम् अभावं विशेषयति अन्यस्माद् अभावाद् व्यवच्छिनत्ति, तुच्छाभावस्य विशेषयितुम् अशक्तेः/ एतद् अपि कुतः? इत्य् आह---अर्थ इत्यादि/ अर्थस्य जीवादेः स्वभावस्य अन्वयापत्तेः/ एतद् उक्तं भवति---यदा पूर्वस्य कथञ्चिद् उत्तराकारेण गमनम् अभावः, तदासौ केनचिद् बन्ध्यासुताद्यभावच्छिद्येत (बन्ध्यासुताद्यभावं व्यवच्छेद्येत) नान्यदा इति/ यदि वा, कार्योत्पत्तेः प्राग् अनन्तरकारणस्य भाव आनन्तर्यं तदभावं विशेषयति/ न हि पूर्वम् अनन्तरस्याभावो न सर्वस्य इति/ कुतः? इत्य् आह---"अर्थ" इत्यादि/ पूर्ववद् योज्यम्/ यद् उक्तं सान्तभद्रेण (शान्तभद्रेण)---"निरुध्यमानं कारणं निरुद्धम्" इति; तद् असारम्; यतो निरुध्यमानं यदि स्वोत्पत्तिसमये; हेतुफलयोः समकालता, अन्यदा तु तद् एव नास्ति इति किं निरुध्यमानं नाम? अन्यथा अर्थ इत्यादि दोषः/ ततः स्थितम्---यथा प्राक् समर्थे नित्ये कारणे अजातं कार्यं पश्चात् स्वयम् एव नियतकालं जायमानं [न] तस्य कार्यं तथा क्षणिके ऽपि स्वसत्ताकाले समत्वे ऽनुपजातं पुनस् तथा जायमानं न तस्य इति/ ननु च यद् यदा कार्यम् उत्पित्सु तत्तदोत्पादनात्मकं कारणं नित्यं यदि क्रमवत्सहकारिकारणम् अपेक्ष्यते तद् एव अनित्यत्वम्, तत्कृतम् उपकारम् आत्मसात्कुर्वतो गत्यन्तराभावात्/ अन्यथा किं तदपेक्षया अतिप्रसङ्गात्/ तद् उक्तम्---"अपेक्ष्येत परः कार्यम्" [प्रमाणवार्त्तिक 3.180] इत्यादि/ इति चेत्; अत्राह---हेतोः इत्यादि/ [हेतोर् आत्मा न भिद्येत स्थिरस्य सहकारिभिः/ उत्पत्तौ च क्षणिकस्य फलानां विविधात्मनाम्॥ 13॥ सामग्रीवशात् कार्यभेदे ऽपि यथाक्षेपकारिणां क्षणिकानां स्वभावभेदो न भवति अनाधेयाप्रहेयातिशयत्वात् तथैव कालान्तरस्थायिनां क्रमोत्पित्सुकार्याविशेषे ऽपि स्वभावभेदो मा भूत्/ कार्यकाल. . .] हेतोः कारणस्य उपादानत्वेन अभिमतस्य/ किम्भूतस्य? स्थिरस्य नित्यस्य आत्मा स्वरूपं न भिद्येत/ कैः? इत्य् आह---सहकारिभिः निमित्तासमवायिकारणैः/ कस्मिन् सति? इत्य् अत्राह---उत्पत्तौ सत्याम् इति/ केषाम्? इत्य् आह---फलानां विविधात्मनां देशादिभिन्नस्वभावानाम्/ "सहकारिभिः" इत्य् एतद् अत्रापि सम्बन्धनीयम्/ अतो ऽयम् अर्थो जायते---सहकारिभिः कृत्वा फलानां विविधात्मनाम् उत्पत्तौ न उपादानोपकारोत्पत्तौ हेतोः आत्मा न भिद्यत इति/ यदि पुनर् अयं निर्बन्धः सहकारिण उपादानस्य उपकारं कुर्वन्त एव प्रकृतफलानि (p. 198) जनयन्ति इति/ तत्रेदं चिन्त्यते---उपकारम् उपादानस्य अपरम् उपकारम् उपकल्पयन्तः प्रकृतम् उपकारं जनयन्ति, अनुपकल्पयन्तो वा? प्रथमपक्षे---अपरोपकारकरणे ऽपि तदुपादानोपकारकरणम् इत्य् अनवस्थायाम्, अपरापरोपकारकरण एव उपयुक्तशक्तीनां सहकारिणां प्रकृतकार्यजन्मनि व्यापारं (व्यापारो) [न स्यात्]/ द्वितीयपक्षे---उपकारोपादानस्य उपकारम् अकुर्वन्त एव उपकारं कुर्वन्ति सहकारिणो न कार्योपादानस्य तम् अकुर्वतः (अकुर्वन्तः) कार्यम् इति किं कृतो विभागः? अस्यैव समर्थनार्थं सौगतप्रसिद्धं दृष्टान्तम् आह---क्षणिकस्य च इति/ चशब्द इवार्थो निपातानाम् अनेकार्थत्वात्/ तद् अयम् अर्थ उक्तो भवति---यथा क्षणिकस्य उपादानकारणस्य सहकारिभिः आत्मा न भिद्यते तैर् एव फलानां विविधात्मनाम् उत्पत्तौ तथा प्रकृतस्यापि इति/ न हि तस्यापि निरंशस्य स्वहेतोः उत्पन्नस्य अर्थैः किञ्चित् क्रियते भेदप्राप्तेः इति/ कारिकां विवृण्वन्न् आह---सामग्रीवशात् इति/ सामग्रीवशात् कार्यभेदे ऽपि फलनानात्वे ऽपि क्षणिकानां स्वभावस्य स्वरूपस्य भेदो यथा न भवति/ कथम्भूतानां तेषाम्? इत्य् आह---अक्षेपकारिणाम् इति अविलम्ब्यकारिणाम् इत्य् अर्थः/ कुत एतत्? इत्य् आह---अनाधेय इत्यादि/ निरंशत्वेन तेषु अतिशयस्य केनापि आधानप्रहाणाभावाद् (केन [अपि आधान]प्रहाणाभावाद्) इति मन्यते/ तथैव तेनैव प्रकारेण कालान्तरस्थायिनां नित्यानां क्रमोत्पित्सु कार्यविशेषे (कार्याविशेषे) 'पि स्वभावभेदो मा भूत् "सामग्रीवशाद्" इत्य् एतद् अत्रापि सम्बन्धनीयम्/ तद्वशाद् इतीदेभिन्नं (धि देशादिभिन्नं) कार्यम् एव जायते न तेषाम् अतिशयाधानप्रहाणम् इति मन्यते/ कुतस् तर्हि क्रमेण कार्यम् इति चेत्? अत्राह---कार्यकाल इत्यादि/ विचारितम् एतत्---"यद् यदा कार्यम् उत्पित्सु" इत्यादिना/ तथा सति क्रमभाविसहकारिवैफल्यम्, उपादानाद् एव क्रमकार्यनिष्पत्तेः/ तत्सहकारिणः तन्निष्पत्तौ उपादानं किमर्थं गृह्यते तत्रासमर्थत्वात्? अन्यथा प्राग् अपि ततः कार्यं सहकारिणः समर्थाः जनयन्ति नोपादानम् इति किं कृतो विभागः? तेषाम् एव वा तदन्वयव्यतिरेकानुविधानात् न नित्यव्यापिनः सन्निधाने ऽपि अतिप्रसङ्गात् इति चेत्; अत्राह---नित्यैश् च इत्यादि/ [नित्यैश् च जातेष्व् अर्थेषु अन्योन्यसहकारिभिः/ तेष्व् एकत्र समर्थे ऽन्ये न निवर्तेरन्न् अकालिकैः॥ 14॥ यथाकार्यकालं स्वभावतः कर्तरि स्वकारणात् तथोत्पन्नेषु (स्वकारणा[t तथोत्पन्नेषु]) तत्करणसमर्थेषु पुनर् आगन्तुकेषु परस्परोपकारिषु (परस्पर [उपकारिषु]) तत्करणसमर्थे ऽन्यतमस्मिन् सति न वै अपरे निवर्तेरन् प्रत्येकं तत्करणस्वभावत्वात् क्षणिकवत्/ तद् एवं क्षणिकेतरैकान्तौ नान्योन्यम् अतिशयाते/ कार्यकारणयोः सहावस्थाने दधिक्षीरादिषु सहोपलम्भेन अभेदादिप्रसङ्गः इति चेत्; संविदो विभ्रमेतरस्वभावयोः सहभावे ऽपि सहोपलम्भादेर् अभावात्/ विज्ञप्तेः . . . तदन्यत्रापि कल्पयन् केन वार्यते? परिणाम. . ./ चित्र. . .] (p. 199) चशब्दो भिन्नप्रक्रमः इवार्थः अकालिकैः इत्य् अस्यानन्तरं द्रष्टव्यः/ ततो ऽयम् अर्थः---जातेषु निष्पाद्येषु/ केषु? अर्थेषु कार्येषु सत्सु/ कैः? इत्य् आह---नित्यैः इति/ किंभूतैः? इत्य् आह---अन्योन्यसहकारिभिः एककार्ये परस्परसहायैः इत्य् अर्थः/ यदि वा, क्वचित् कार्ये एकस्य उपादानत्वे अन्येषां तत्सामग्रीपतितानां सहकारित्वम्, तेषाम् उपादानत्वे तस्य सहकारित्वम् इत्य् अन्योन्यसहकारिणः तैः इति/ किम्? इत्य् आह---अन्ये इत्यादि/ तेषु अर्थेषु एकत्र एकस्मिन् उपादाने सहकारिणि वा कारणे समर्थे व्याप्रियमाणे वा अन्ये सहकारिणः उपादानपदार्था हेतवो न निवर्तेरन् किन् तु सर्वे ऽपि तान् कुर्वन्ति तत्करणैकस्वभावत्वात्/ अत्र निदर्शनम् आह---अकालिकैः इति/ यथा अकालिकैः क्षणिकैः अन्योन्यसहकारिभिः जन्येष्व् अर्थेषु एकत्र (अर्थेकत्र) अन्ये न निवर्तेरन् हेतवः तथा प्रकृते ऽपि इति/ यथा इत्यादिना कारिकां विवृणोति/ कार्यकालानतिक्रमेण यथाकार्यकालम् कर्तरि कस्मिंश्चित् जनके सति/ कुतः? इत्य् आह---स्वभावतः स्वस्वाभाव्यात्/ केषु सत्सु? इत्य् अत्राह---तद् इत्यादि/ अत्रापि "स्वभावतः" इत्य् एतद् अपेक्ष्यम्/ तत्करणसमर्थेषु यथास्वकालम् उत्पित्सुकार्यजननशक्तेषु/ किम्भूतेषु? इत्य् आह---स्वकारण इत्यादि/ पुनर् अपि किम्भूतेषु? इत्य् आह---पुनः इत्यादि/ पूर्वं समर्थे तस्मिन् सत्य् अपि पुनः पश्चात् आगन्तुकेषु/ पुनर् ([पु]नर्) अपि तान् एव विशिनष्टि---परस्पर इत्यादिना/ तस्मिन् सति किं जातम्? इत्य् आह---"तत्" [इत्यादि/ तत्] इत्य् अनेन विवक्षितं कार्यं परामृश्यते/ तत्करणसमर्थे अन्यतमस्मिन् उपादानकारणे सहकारिणि वा सति न वै नैव अपरे ([a]परे) निवर्तेरन्/ कुवद् (कुत एतत्?) इत्य् अत्राह---प्रत्येकम् इत्यादि/ एकस्य एकस्य तत्करणस्वभावत्वाद् इति भावः/ अत्र दृष्टान्तम् आह---क्षणिकवद् इति/ क्षणिक इव तद्वत् इति/ यथा क्षणिके तत्करणसमर्थे अन्यतमस्मिन् अपरे [न] निवर्तेरन् तथा नित्ये ऽपि इति/ यत् पुनर् अत्रोक्तं परेण---"क्षणिकस्य स्वहेतोः स स्वभावः यः सहकारिकारणापेक्षः कार्यजनकः, स न नित्यस्य, तदभावात्, आकस्मिकत्वे अनियमप्रसङ्गः" इति; तद् असारम्; कार्याणां नित्यानां तदनिवारणात्/ एवम् अर्थः नोकृं (अर्थम् अत्रोक्तं) "तथैव कालान्तरस्थायिनाम्" इत्यादि, अन्यथा "कूटस्थानाम्" इत्यादि ब्रूयात्/ कूटस्थपक्षे ऽपि अयं न दोषः नित्यत्वात् तत्स्वभावस्य, अनित्यो हि स्वभावः स्वयम् उत्पद्यमानो ऽनियतः स्यात् इति युक्तम्/ अत एवोक्तम्---"यथाकार्यकालम्" इत्यादि/ प्रकृतं निगमयन्न् आह---तद् एवम् इत्यादि/ तत् तस्माद् एवम् उक्तप्रकारेण क्षणिकेतरैकान्तौ क्षणिकाक्षणिकैकान्तौ नान्योन्यं परस्परम् अतिशयाते भेदं लभेते? क्षणिकवद् अक्षणिके ऽपि अर्थक्रियासंभवेन व्यापकानुपलब्धिः (व्यापकानुपलब्धेः), सत्त्वेन व्याप्तिसिद्धिः/ अथ वा, अक्षणिकवत् (p. 200) क्षणिके ऽपि तदसम्बन्धे न तस्य तद्व्याप्तिसिद्धिः इति मन्यते/ यत्र उपलब्धिलक्षणप्राप्तं [यत्] नोपलभ्यते तत्र तन् नास्ति यथा प्रदेशविशेषे घटः, नोपलभ्यते च तथाविधं कारणं कार्ये इति स्वभावानुपलब्धिः/ तत्र तदुपलम्भे वा सर्वस्य सर्वत्रोपलम्भ इति प्राप्तम्/ न चैवम्, ततः प्रदेशविशेषे घटवत् कारणे कार्यस्य तत्र च कारणस्य अनुपलब्धिः दृश्यस्य अभाव इति क्षणिकतासिद्धेः न युक्तम्---"तद् एवम्" इत्यादि, इत्य् अभिप्रायवतो मतम् आशङ्कते कार्य इत्यादि/ कार्यकारणयोः सहावस्थाने अभ्युपगम्यमाने/ एतद् उक्तं भवति---यथा सतः कारणस्य कार्ये अवस्थानं तथा कार्यस्य कारणे इति/ [ततः] किं स्यात्? इत्य् आह---दधिक्षीरादिषु सहोपलम्भेन "कार्यकारणयोः" इति सम्बन्धः, अभेदादिप्रसङ्गः/ अस्यायम् अर्थः---यदि कार्यं दध्यादि पूर्वं कारणेन क्षीरादिना, कारणं क्षीरादि कार्येण दध्यादिना पुनः सहोपलभ्यते तदा "अस्य इदं कारणम्, इदम् अस्य कार्यम्" इति यो भेदः तस्य अभावो अभेदः, यदि वा, यदा जैनसांख्ययोः कारणे कार्यं तत्र कारणं तादात्म्येन वर्तते तदा कार्यकारणयोः सहावस्थाने एकत्वेन अवस्थाने सति कदाचित् क्षीरादिषु/ केन किम्? इत्य् आह---सहोपलम्भेन एकत्वोपलम्भेन अभेदः कार्यम् एव कारणम् एव वा स्यात्, आदिशब्देन वर्तमानत्वादिव्यपदेशादिपरिग्रहः, तस्य प्रसङ्गः/ इत्य् एवं चेत्; अस्य उत्तरम् आह---संविद् इत्यादि/ संविदः तैमिरादिज्ञानस्य यो विभ्रमस्वभावो द्विचन्द्राद्यपेक्षया "तिमिराशुभ्रमण" [न्यायबिन्दु 1.6] इत्यादि वचनात् यश् च इतरस्वभावः स्वरूपापेक्षयाविभ्रमस्वभावः "सर्वचित्तचैत्तानाम्" [न्यायबिन्दु 1.10] इत्याद्यभिधानात्/ अथ वा, संविदो निखिलकल्पनाज्ञानस्य यो विभ्रमः स्वभावो "अभिलापसंसर्ग" [न्यायबिन्दु 1.5] इत्यादिवचनात् यश् च इतरस्वभावः स च कथितः, तयोः सहभावे ऽपि न केवलम् असहभावे/ किम्? इत्य् आह---सहोपलम्भादेः इत्यादि/ सहोपलम्भः सहदर्शनम् आदिर् यस्य अभेदादेः तस्य अभावात्/ न वै द्विचन्द्रादिज्ञानस्य प्रतिभाससमये एव तत्स्वभावोपलम्भो ऽस्ति विप्रतिपत्त्यभावेन ततः कस्यचित् कदाचिद् अपि क्वचित् प्रवृत्ताभावप्रसङ्गात् (प्रवृत्त्यभावप्रसङ्गात्)/ न चैवम्, ततो ऽपि प्रवृत्तिदर्शनाद् असत्त्वख्यात्यादिवादभेदाभावप्रसङ्गाच् च/ एतत् सौत्रान्तिकं प्रति पूर्वोक्तस्य व्यभिचारप्रदर्शनार्थं व्याख्यानम्/ तयोः सहभावे ऽपि कथञ्चिद् एकत्वम्, भावे ऽपि सर्वथैकत्वोपलम्भादेर् अभावाद् अचोद्यम् एतत् इति व्याख्येयम्/ साम्प्रतं योगाचारं इति व्याख्यानं क्रियते---संविदो यो विभ्रमस्वभावो ग्राह्यग्राहकसंवेदनत्रयस्वभावः यश् च इतरस्वभावो ऽद्वयसंवित्स्वभावः/ तथा चोक्तम्--- "अविभागो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः/ ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते॥ मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः/ अन्यथैवावभासन्ते तद्रूपरहिता अपि॥" [प्रमाणवार्त्तिक 2.354--55] इत्यादि/ (p. 201) तयोः सहभावे ऽपि युगपद्भावे ऽपि कथञ्चिद् एकत्वभावे ऽपि वा/ किम्? इत्य् आह---"सहोप" इत्यादि/ पूर्ववद् व्याख्यानम्/ तथा हि---तस्या विभ्रमः स्वभावोपलम्भे (विभ्रमस्वभावोपलम्भे) न इतरस्वभावोपलम्भः/ न हि शुक्ले शङ्खे पीततोपलम्भे शुक्लस्वभावोपलम्भः/ ततो न युक्तम्---"अविभागो ऽपि बुद्ध्यात्मा" [प्रमाणवार्त्तिक 2.354] इति, "नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः/ ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते॥" [प्रमाणवार्त्तिक 2.327] इति च/ वदात्मनः (संविदात्मनः) पुरुषवत् स्वप्ने ऽप्य् अदर्शनात् ततो भ्रान्तिमात्रे व्यवतिष्ठेत/ इतरस्वभावादर्शने ऽपि गतेयं विभ्रमवार्ता इति निरभिधेयम् एतत्---"अवेद्यवेदकाकारा" [प्रमाणवार्त्तिक 2.330] इत्यादि/ "अविभागो ऽपि" [प्रमाणवार्त्तिक 2.354] इत्यादि च/ न खलु चन्द्रमस्य् अविभागे ऽवभासने चन्द्रद्वयप्रतिभासकल्पननु (चन्द्रद्वयप्रतिभासकल्पनं) लोकबाधनात्/ प्रज्ञाकरः (प्रज्ञाकरस्य) "पूर्वम् अविभागबुद्ध्यात्मनो दर्शनं पुनः तत्पृष्ठभाविना विकल्पेन स ग्राह्यग्राहकसम्वित्तिभेदवान् इव लक्ष्यते" इति वचनं न हि निर्विकल्पकेन किञ्चित् लक्ष्यते नाम, इति सः धर्मकीर्तेः अभिप्रायम् अज्ञात्त्वैव मन्यते, तथा तदभिप्रायाभावात्, अन्यथा "मन्त्राद्युपप्लुताक्षाणाम्" [प्रमाणवार्त्तिक 2.355] इत्यादि निदर्शनम् अप्रेक्षाकारितां तस्य सूचयेत्/ न हि नाम सविभ्रमे अक्षविभ्रमो निदर्शनम्, ईश्वरादिविभ्रमस्य तज्जातीयस्य भावात्/ न चास्य द्विचन्द्रादिभ्रान्तिर् अपि इन्द्रियजा इति सिध्यति/ शक्यं हि वक्तुम्---प्रथमम् एकेन्दुदर्शनम्, पुनस् तस्य विकल्पेन द्वित्वाध्यवसाय इति/ तथा च तस्या इन्द्रियजत्वं साधयतो धर्मकीर्तेः [अकीर्तिः] आयाता/ शेषम् अत्र प्रथमपरिच्छेदे ऽभिहितं प्रकृते ऽपि द्रष्टव्यम्/ ततो यत् किञ्चिद् एतत्/ एतेन नैयायिकादिर् अपि जैनं प्रति "कार्यकारणयोः" इत्यादि वदन् निवारितो द्रष्टव्यः/ तथा हि---संविदः संशयविपर्ययज्ञानस्य यः "स्थाणुर् वा पुरुषो वायम्" इति, पुरुषे स्थाणौ वा स्थाणुर् इति पुरुषः इति वा विभ्रमस्वभावः, यश् च "अयम्" इति धर्मिमात्रे इतरस्वभावो ऽविभ्रमस्वभावः तयोः/ शेषं पूर्ववत्/ भवतु अविरुद्धम् एकं ज्ञानम् इति चेत्; अत्राह---विज्ञप्तेः इत्यादि/ तद् अनन्तरोक्तम् अन्यत्रापि अर्थे ऽपि समानं कल्पयन् केन वार्यते/ कुत एतत्? इत्य् अत्राह---परिणाम इत्यादि/ सनिदर्शनम् अत्रैव हेतुम् आह---चित्र इत्यादिना/ यत् पुनः परेण भावविनाशयोर् अपि नाभावसाधने (अविनाभावसाधने) उक्तम्--- (p. 202) "विनाशनियतो भावः तं प्रत्य् अन्यानपेक्षणात्/ तद्धेतूनाम् असामर्थ्यात्" इति; तद् एतद् अन्यत्रापि समानम् इति तत्साधनम् इति दर्शयन्न् आह---"उत्पादस्थ्तिभङ्गानाम्" इत्यादि/ [उत्पादस्थितिभङ्गानां स्वभावाद् अनुबन्धिता/ तद्धेतूनाम् असामर्थ्याद् अतस् तत्त्वं त्रयात्मकम्॥ 15॥ यथैव हि भावस्य विनाशहेतुः स्वभावभूतस्य विनाशं न करोति कृतस्य करणाभावात्/ नापि परभूतं करोति, तस्य करणे ऽपि प्राग् इव तदवस्थस्य तथोपल,भादिप्रसङ्गात्/ सम्बन्धासिद्धेः अस्येति व्यपदेशो ऽपि मा भूत्/ न च व्यतिरिक्तो घटादेर् विनाशो नाम/ सन्न् अपि तादात्मानम् अखण्डयन् तदवस्थम् एव स्थगयति यतो न दृश्येत/ तद् अयं विनाशहेतुः तदतत्क्रियाविकलः कथम् अपेक्ष्यः यतः कादाचित्को विनाशः स्यात्?] प्रागसत आत्मलाभः उत्पादः, सतः पुनर् अभावो भङ्गः पूर्वस्य द्वितीयादिक्षणे, अवस्थानं स्थितिः इति एतेषां स्वभावात् स्वरूपेण हेतुभूतेन अनुबन्धिता अविनाभाविता/ कुत एतत्? इत्य् अत्राह---हेतूनाम् (तद्धेतूनाम्) इत्यादि/ तेषाम् उत्पादस्थितिभङ्गानां ये हेतवः तेषाम् असामर्थ्यात्, "उत्पादस्थितिभङ्गेषु" इति विभक्तिपरिणामेन सम्बन्धः/ अतः अस्मात् न्यायात् तत्त्वं जीवादिस्वरूपं त्रयात्मकम् उत्पादस्थितिभङ्गात्मकम्/ सदृष्टान्तं कारिकार्थं दर्शयन्न् आह---यथैव हि इत्यादि/ यथैव येनैव प्रकारेण, हिः इति वितर्के भावस्य घटादेर् विनाशहेतुः मुद्गरादिः स्वभावभूव (स्वभावभूतं) स्यात्मभूतं (स्वात्मभूतं) "भावस्य" इत्य् एतद् अत्रापि सम्बन्धनीयम्, विनाशम् अभावं न करोति/ कुत एतत्? इत्य् अत्राह---कृतस्य इत्यादि/ कृतस्य स्वकारणात् निष्पन्नस्य भावस्य करणाभावाद् भावस्य स्वभावभूतविनाशकरणाभाव एव कृतः स्यात्, तस्य च स्वहेतोः उत्पत्तेर् न करणम् इति मन्यते/ अस्वभावभूतं तर्हि करोति; इत्य् आह---नापि इत्यादि/ परभूतम् अर्थान्तरभूतं नापि करोति तस्य परभूतस्य विनाशस्य करणे ऽपि न करणे (नाकरणे) प्राग् इव तदवस्थस्य पूर्वावस्थाविचलितस्य भावस्य तथा पूर्ववद् उपलम्भादिप्रसङ्गात्/ आदिशब्देन अर्थक्रियादिप्रसङ्गात् इति गृह्यते/ दूषणान्तरं (p. 203) दर्शयन्न् आह---सम्बन्ध इत्यादि/ सम्बन्धस्य पारतन्त्र्यस्य असिद्धेः कारणाद् अस्य घटादेर् विनाश इत्य् एवं व्यपदेशो ऽपि, अभिधानम् अपि न केवलम् अनन्तर एव दोष इति अपिशब्दः, मा भूत्/ ननु किम् उच्यते सम्बन्धासिद्धिः (सम्बन्धासिद्धेः) इति, यावता विशेषणीभावो भावाभावयोः सम्बन्धः सिद्ध इति चेत्; न; अत्र अनवस्थितेः प्रतिपादनात्/ मा भूत् तयोः सम्बन्धो व्यपदेशो वा तथापि न दोषः, सम्बन्धरहितस्य अभ्युपगमात् इत्य् एके; तद् अपि न सुन्दरम् साक्षात् परम्परया वा तस्य इन्द्रियेण असम्बन्धो न; अग्रहणप्रसङ्गात्/ तथापि ग्रहणे रूपादेः तेन सम्बन्धकल्पनम् अनर्थकम्/ स्यान् मतम्---अभावेन तस्य स्थगनात् तथोपलम्भाद्यभावाद् अयुक्तस्य करणे ऽपि (अयुक्तं "तस्य करणे ऽपि") इत्यादि/ तत्रोत्तरम् आह---न च इत्यादि/ न च नैव व्यतिरिक्तो घटादेः अर्थान्तरभूतो विनाशो नाम/ स्फुटार्थे नामशब्दः, तद्ग्राहकप्रमाणाभावेन अभावात्/ दूषणान्तरम् आह---तदात्मानम् इत्यादि/ अस्यायम् अर्थः---सन्न् अपि तदात्मानं तस्य दृश्यस्य घटादेः आत्मानं स्वभावम् अखण्डयन् अविनाशयन् तदवस्थम् एव तदात्मानं स्थगयति, न च यतः स्थगनात् न दृश्येत/ सता हि स्वविषयज्ञानजननयोग्येन अवश्यं तत्कर्तव्यम् इति मन्यते/ तदात्मखण्डने स एव दोषो ऽनवस्था च/ प्रकृतं निगमयन्न् आह---तद् अयम् इत्यादि/ यत एवं तत् तस्माद् अयं लोके प्रतीयमानो विनाशहेतुः मुद्गरादिः/ तदतत्क्रियाविकलो घटस्वभावास्वभावविनाशकरणविकलः (घट[स्वभावा]स्वभावविनाशकरणविकलः) कथं नैव अपेक्ष्यो "विनाशकार्ये" इत्य् उपचारयतो (उपस्कारः, यतः) अपेणात् कादाचित्को भावस्य विनाशः स्यात्/ यत इति वा आक्षेपे, नैव स्यात्, नित्यः स्यात् इत्य् अर्थः/ अत्रैव दूषणान्तरम् आह---विनाशो यद्य् अभावः (अभाव[H]) स्याद् इत्यादिना/ [विनाशो यद्य् अभावः स्यात् क्रियाप्रतिषेधान् न [चेत्]/ भावं न करोतीति केनापेक्ष्येत तत् क्वचित्॥ 16॥ ततः स्वभावनश्वरो ऽर्थः सिद्धः, तथैव भावस्य उत्पादहेतुर् अकिञ्चित्करः कृतस्य उत्पादने प्रयोजनाभावात्/ तत एवाभावस्यापि स्वतः सिद्धत्वात्/ प्रागभावं भावीकुर्वन्न् उत्पादहेतुश् चेत्; प्रागभावम् अभावीकुर्वन् विनाशहेतुः किन् नानुमन्यते? यदि पुनर् भावस्य प्रध्वंसाभावो ऽपि स्वत एव अभावान्तरवत् स्वहेतोर् एव अभावत्वात्, तथैव भावस्य स्थितिर् अपि/ यथा च स्वयम् अनुत्पित्सोः उत्पादहेतुः स्थास्नोः स्थितिहेतुर् इति उत्पादस्थितिहेतुर् इति उत्पादस्थितिभङ्गान् प्रत्य् अनपेक्षत्वं भावस्य सिद्धं तत्स्वभावापेक्षणात्, कांश्चिद् द्रव्यक्षेत्रकालस्वभावविशेषान् परिहृत्य अन्यत्र भवन् उत्पादो विनाशो वा तदपेक्षस् तद्धेतुश् च युज्येत प्रतीतेर् अविरोधात्/] विनाशः यद्य् अभावः प्रसज्यप्रतिषेधरूपा भावनिवृत्तिः यदि तर्हि अभावं (p. 204) मुद्गरादिः करोति इत्य् एवं "भावं न करोति" इति हेतोः क्रियाप्रतिषेधात् घटादेः करणनिराकरणात् अकिञ्चित्करत्वं विनाशहेतोः, क्रियाप्रतिषेधरूपत्वात् प्रसज्यप्रतिषेधस्य इति [तत्] तस्मात् केन अपेक्ष्येत न केनचित् क्वचित् कार्ये इत्य् अर्थः/ उपसंहरन्न् आह---तत इत्यादि/ यत एवं ततः स्वभावतो नश्वरो ऽर्थः सिद्धः/ तथा च प्रयोगः---यो यं प्रति अन्यानपेक्षः स तत्स्वभावनियतः यथा अन्त्या कारणसामग्री स्वकार्योत्पादनं प्रति अनपेक्षा तत्स्वभावनियता, विनाशं प्रति अन्यानपेक्षश् च भावः इति/ एवं दृष्टान्तं व्याख्याय दार्ष्टान्तिकं विवृण्वन्न् आह---तथैव इत्यादि/ तथैव तेनैव प्रकारेण भावस्य घटादेः उत्पादहेतुः अकिञ्चित्करः/ कुत एतद् इति चेत्? अत्राह---"कृतस्य उत्पादन" इत्यादि/ इदम् अत्र तात्पर्यम्---यथा विनाशो ऽभाव इति भाववतो भेदविचारम् अर्हति तथा उत्पादो ऽपि तदविशेषाद् इति/ तथा हि---यदि सत एव स्वभावभूत उत्पादः क्रियते; तर्हि स एव क्रियते इति कृतस्य उत्पादो प्रयोजनाभावात् हेतुस्वभाववद् इति/ एतेन स्वभावभूतो ऽपि चिन्तितः/ न खलु सतो घटस्य अर्थान्तरभूतो ऽपि सः क्रियमाणः कञ्चन अर्थं पुष्णाति/ स्यान् मतम्---अस्य विकल्पद्वयस्य निरालम्बनत्वात् नातः प्रकृतसिद्धिर् इति चेत्; अत्राह---तत एव इत्यादि/ तत एव अनन्तरविकल्पभेदाद् एव नान्यतो ऽभावस्यापि न केवलम् उत्पादस्य स्वभावतः सिद्धत्वाद् "उत्पादहेतुः अकिञ्चित्करः" इति सम्बन्धः/ अस्य विकल्पद्वयस्य निरालम्बनत्वे सौगतस्य इष्टासिद्धिर् इति मन्यते/ परमतम् आशङ्कते---प्रागभावम् इत्यादिना/ अथ को ऽयं प्रागभावो नाम? उत्पत्तेः पूर्वम् अभाव इति चेत्; स मृत्पिण्डाद् अन्यः, स एव वा स्यात्? प्रथमपक्षे नैयायिकादेः तन्मतं न सौगतस्येति तन्मतान् अभिज्ञानात्/ न च तुच्छम् अभावं कश्चिद् भावीकरोति बन्ध्यासुतादेर् अपि तत्करणप्रसङ्गात्, भावोपादानकल्पनावैफल्यप्रसङ्गाच् च/ तन् नाद्यः पक्षः/ द्वितीये ऽपि पक्षे "मृत्पिण्ड एव प्रागभावः, तं भावीकुर्वन्" इत्य् उक्तम्, तस्य पूर्वम् एव सतः तदयोगात्/ अथ तं घटाभावात्मकं भावीकुर्वन् इत्य् अयम् अर्थो विवक्षितः, सो ऽपि न युक्तः, ततो घटस्य भिन्नस्य भावात् व्यपदेशादिभेदात्/ तन् न द्वितीयो ऽपि युक्तः/ यद् अप्य् अत्रोत्तरम्---"प्रागभावम्" इत्यादि/ तत्रापि चिन्त्यते---किम् इदं प्रागभावम् इति? यदि विनाशात् पूर्वकालभावी घटः प्रागभावः (प्राग्भावः) तम् इति; तर्हि बौद्धस्य न कश्चित् तुच्छो विनाश इति कस्य ततः प्राग् अन्यदा वा भावः? न खलु बन्ध्यासुतात् प्राक् किञ्चिद् भवति/ तत एव "तम् अभावीकुर्वन्" इत्य् अयुक्तम्; अभावस्य ततो व्यतिरेकाव्यतिरेकयोर् यथोक्तदोषात्/ अथ तम् "अभावीकुर्वन् कपालीकुर्वन्" इत्य् उच्यते; तद् असारम्; तस्यैव कपालभावयोगात्, घटनाशे कपालभावायोगात्, ततो यत् किञ्चिद् एतद् इति/ (p. 205) अत्र प्रतिविधीयते---यथैव हि सौगतस्य प्रागभावः प्रध्वंसाभावश् च तुच्छो नास्ति तथैव करणात्, एकान्तेन भिन्नं कार्यम् अपि नास्ति किन् तु उपादानम् एव उपादेयो भवति इति प्रतिपादितम् "विज्ञप्तेः" [सिद्धिविनिश्चय 3.14] इत्यादिना/ ततः प्रागभावं घटविविक्तमृत्पिण्डाकारं द्रव्यं भावीकुर्वन् घटीकुर्वन् घटपर्यायोपेतं जनयन् उत्पादहेतुः उपादानम्, सहकारिकारणकारणकलाप (सहकारिकारणं कारणकलाप) इति चेत्; प्रागभावं घटसत्त्वम् अभावीकुर्वन् स्वपर्यायकपालविविक्तं कुर्वन् विनाशहेतुः किन् नानुमन्यते? अयम् एवाचार्यस्य अभिप्रायः/ "यदि पुनः" इत्यादिना पूर्वपक्षान् (इत्यादि[ना]पूर्वपक्षं) यदि पुनः (तथैव) इत्यादिना तु अपरपक्षं दर्शयति/ यदि इति पराभिप्रायसूचने, पुनः इति वितर्के, भावस्य घटादेः प्रध्वंसाभावो ऽपि न केवलं प्रागभावः स्वत एव स्वस्माद् एव नश्वरस्वभावात् नान्यतो मुद्गरादेः/ अत्र निदर्शनम् आह---अभावान्तरवत् इतरेतरात्यन्ताभाववत्, सो ऽपि स्वभावः, कुतः? इत्य् आह---स्वहेतोर् एव/ प्रध्वंसः कपालात्मना भावः स्वत एव अभावत्वात् इतरेतराभाववत्; अत्र दूषणम् आह---तथैव इत्यादि/ तथैव तेनैव प्रकारेण भावस्य स्थितिः परापरक्षणेषु (परापर[क्षणेषु]) अवस्थानम् अपि न केवलं प्रध्वंस एव स्वत एव स्यात् इति/ शक्यं हि वक्तुं भावस्य स्थितिः स्वत एव भावधर्मत्वात् प्रध्वंसवत्/ न चात्र धर्म्यसिद्धिः; पूर्वस्य उत्तरक्षणे विवेकवद् अविवेकत्वास्यापि प्रसिद्धेः, तथा (अविवेकत्वात्[स्यापि प्रसिद्धेः, त]था) चोक्तं न्यायविनिश्चये--- भेदज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि/ अभेदज्ञानतः सिद्धा निरंशे न (स्थितिर् अंशेन) केनचित्॥ [न्यायविनिश्चय श्लोक 114] अत एव न स्वरूपासिद्धो हेतुः प्रत्यक्षादिबाधितो वा पक्षः/ अनेन पूर्वस्य हेतोर् विरुद्धत्वम् इत्थं कथयति---तत्र यद् उक्तं प्रागभावम् इत्यादि; तद् अयुक्तम्; यतो नश्वरं चेत् तम् अभावीकुर्वन् विनाशहेतुः किं तेन? स्वयम् एव नाशात्/ विपरीतं चेत्; तद् अशक्यम्/ न हि अनश्वरं तं कश्चिद् अभावीकर्तुं समर्थ इति चेत्; अत्राह---यथा च इत्यादि/ यथा इति वचनाद् अनुक्तम् अपि "तथा" इति गम्यते/ तथा स्वयम् आत्मनो ऽपि अनुत्पित्सोश् च पुनः उत्पादहेतुः "अकिञ्चित्करः" इति सम्बन्धः/ प्रथमस्य स्वयम् ([स्व]यम्) उत्पत्तेर् अन्यस्य शशविषाणवत् कारणसन्निधाने ऽपि अनुत्पत्तेर् इति भावः/ एवं स्थिताव् अपि दर्शयति स्थास्नोः इत्यादिना/ स्थितिहेतुः अकिञ्चित्कर इत्य् एवं सर्वं समानम्/ अनेनैव तद् दर्शयति---उत्पादस्थितिभङ्गान् प्रति अनपेक्षत्वं भावस्य सिद्धं तत्स्वभावापेक्षणात् इति तद्विनाशे (तद्वद् विनाशे) 'पि/ "यदि पुनः तं प्रति नापेक्षं तत्स्वभावस्य सर्वदा सन्निधानात्" इत्य् उच्यते तथा प्रतीतेः; तद् इतरत्र समानम् इति/ तथा च--- विरुद्धाव्यभिचारी स्यात् सर्वो हेतुः परोदितः/ समत्वात् परपक्षे ऽपि यद् वा स्यात् कल्पितः स्वयम्॥ (p. 206) ननु च उत्पादस्य अहेतुकत्वे नित्यं सत्त्वम् असत्त्वं वा/ तद् उक्तम्--- नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात्/ अपेक्षातो हि भावानां कादाचित्कत्वसंभवात्॥ [प्रमाणवार्त्तिक 3.34] इति चेत्; अत्राह---कांश्चित् द्रव्य इत्यादि/ कांश्चिद् विवक्षितान् द्रव्यक्षेत्रकालस्वभावविशेषान् (द्रव्यक्षेत्रकालस्वभाव[विशेषान्]) विशेषशब्दः प्रत्येकं द्रव्यादिभिः सम्बन्धनीयम् (सम्बन्धनीयः), परिहृत्य/ का (क्व)? अन्यत्र अभिमतकालादौ भवन् जायमानः वाशब्दो भिन्नप्रक्रम इवार्थः "उत्पाद" इत्य् अस्यानन्तरं द्रष्टव्यः/ तत उत्पाद इव विनाशः तदपेक्षो अन्यद्रव्यापेक्षः तद्धेतुः द्रव्यादिहेतुको युज्येत/ कुत एतत्? इत्य् अत्राह---प्रतीतिर् (प्रतीतेर्) अविरोधात्/ अथ वा, यथानिवेशम् एव वाशब्दो व्याख्येयः/ विनाशवद् उत्पादो ऽपि स्वत एव इति स्वभाववादिनं प्रति "कांश्चिद्" इत्यादेः उपन्यासात्/ अत्र "च" इति समुच्चये/ शेषं पूर्ववत्/ एवं सत्य् अपि दृष्टान्ते व्याप्तिग्रहणाभावात् क्षणक्षयादौ सर्वहेतूनां गमकत्वं प्रतिपाद्य संप्रति दृष्टान्ताभावात् तत्प्रतिपादयन्न् आह---जीवच्छरीर इत्यादि/ यदि वा, यद् उक्तम् अर्चटेन---"सत्त्वादेः अन्वयाभावे ऽपि व्यापकानुपलब्धेः विपक्षव्यतिरेकाद् गमकत्वम्" इति; तत्र कृतं निषेध (निषेधम्) उपसंहरन्न् आह---जीवच्छरीर इत्यादि/ [जीवच्छरीरे प्राणादिर् यथाहेतुर् निरन्वयात्/ तथा सर्वः सत्त्वादिर् अहेतुः क्षणिके क्वचित्॥ पक्षविपक्षाभ्यां सर्वस्य संग्रहात् यथा जीवच्छरीरे प्राणादिर् अनन्वयः तथा क्षणिकत्वे ऽपि सत्त्वकृतकत्वादिर् इति/ न हि क्षणिकत्वेतराभ्यां तृतीया राशिर् अस्ति यत्र हेतुर् वर्तते शब्दे ऽपि तथानिश्चयात्/ अपरापरताल्वादिचक्षुरादितैलादिव्यापारसाफल्याच् छब्दादीनाम् अपरापरस्वभावसिद्धेः क्षणिकत्वविनिश्चयः, तत एव अनित्यतामात्रं साध्यं क्वचित् सिद्धम्, तत्रैव तद्व्यापारस्य साफल्यात्/] जीवच्छरीरे सात्मकत्वे साध्ये प्राणादिः हेतुः यथा येन प्रकारेण अहेतुः/ कुतः? इत्य् आह---निरन्वयात् साधर्म्यदृष्टान्ताभावात्/ तथा सर्वः शुद्धाशुद्धस्वभावः सत्त्वादिः निरन्वयाद् अहेतुः क्षणिके क्वचित् कस्मिंश्चित् शब्दादौ साध्ये क्षणिकत्वे वा क्वचित् साध्ये/ अथ वा, जीवच्छरीरे सात्मकत्वे साध्ये प्राणादिः हेतुः निरन्वयाद् अन्वयाभावं प्राप्य यो ऽसौ उक्तः स यथा येन व्यतिरेकाभावप्रकारेण सत्त्वादिर् अहेतुः/ शेषं पूर्ववत्/ (p. 207) कारिकां विवृण्वन्न् आह---पक्ष इत्यादि/ जीवच्छरीरं सर्वं पक्षः, घटादिः विपक्षः, ताभ्यां सर्वस्य चेतनेतरजातस्य संग्रहात् यथा जीवच्छरीरप्राणादिः (जीवच्छरीरे प्राणादिः) अनन्वयः साधर्म्यदृष्टान्तरहितः तथा क्षणिकत्वे साध्ये, अपिशब्दो भिन्नप्रक्रमः "सत्त्वकृतकत्वादिः" इत्य् अस्य अनन्तरं द्रष्टव्यः/ यदि वा, यथास्थानम् एव अपिशब्दो ऽस्तु/ तत्रायम् अर्थः---क्षणिकत्वे अपिशब्दाद् अक्षणिकत्वे ऽपि इति/ न हि तत्रापि सपक्षो ऽस्ति, अनन्वयः इत्य् अपेक्षा/ कुतः? इत्य् अत्राह---न हि इत्यादि/ [हि] यस्मात् न व्याप्तिसाधने सत्त्वादेः क्षणिकेतरत्वाभ्याम् अविनाभावसिद्धौ तृतीया राशिर् अस्ति सपक्षाभिधाना प्रतिर् अत्र तद्रासौ (अस्ति यत्र तद्राशौ) हेतुः सत्त्वादिः वर्तेत/ शब्दादिः तृतीया राशिर् अस्ति इति चेत्; अत्राह---शब्द इत्यादि/ अपिशब्दात् न केवलं विवादगोचरे वस्तुनि इति तथा क्षणिकत्वप्रकारेण अनिश्चयात् सत्त्वादेः इति/ न च तथानिश्चितसत्त्वं वस्तु निदर्शनम्, इतरथा साध्यम् अपि स्याद् अविशेषात्/ यदा पुनः शब्द एव क्षणिकः (क्षणिक[H]) साध्यः तदा शब्दस्य बुद्ध्यादिभिः सह उपादानं तेन तेषां समानताप्रतिपादनार्थम्/ अत्रापरः प्राह---अपरापरताल्वादिचक्षुरादितैलादिव्यापारसाफल्यात् शब्दादीनाम् अपरापरस्वभावसिद्धिः (अपरापरस्वभावसिद्धेः) क्षणिकत्वविनिश्चयः; तद् असारम् इति दर्शयन्न् आह---तत एव इत्यादि/ यत एव अपरः तद्व्यापारः अपरापरशब्दादिस्वभावम् अन्तरेण अनुपपन्नो वैफल्यात्, तत एव अनित्यतामात्रं परिणामिनित्यत्वं साध्यं क्वचित् सौगतस्य तत्रैव तद्व्यापारस्य उक्तविधिना साफल्यात्/ एतद् उक्तं भवति---ततो न्यायात् शब्दादौ परिणामानित्यत्वं सिद्धं तन्निदर्शनम् उच्यते नान्यत्र सिद्धसाधनात्, तथा च दृष्टान्ताभावात् तदसाध्यम् उक्तम्/ एतच् चोक्तम् इति किम् अनेनेति चेत्; न; अन्यथा अभिप्रायात्/ यद् उक्तं प्रज्ञाकरेण---"क्षणिकत्वे साध्ये न दृष्टान्ताभावो नीलादेः सर्वस्य, तत्र यद्य् (यद्) अवभासते तत् तथैव परमार्थसद्व्यवहारावतारि यथा नीलं नीलतयावभासनं तथैव तदवतारि, सर्वम् अवभासते च क्षणिकतया/" इति; तत्र पक्षस्य प्रत्यक्षबाधनं हेतोश् च असिद्धत्वम् अनेन कथ्यते/ अथ वा, क्षणिकत्वात् नीलादेर् अव्यतिरेके तद्वत् तस्यापि स्वभावविप्रकर्ष इति दृष्टान्तस्य साध्यसाधनोभयवैकल्यम्/ तत्र तदनभ्युपगमे क्व हेतोः उपसंहार इति प्रदर्श्यते/ स्यान् मतम्---सौगतस्य दानादिचेतांस्य् एव पुण्यपापव्यपदेशभाञ्जि, तेषां च स्वसंवेदनाध्यक्षविषयत्वात् न स्वभावविप्रकर्ष ([स्व]भावविप्रकर्ष) इति साधनविकलता दृष्टान्तस्येति; तद् अशिक्षिताभिधानम्; यतः ततः कालान्तरे फलासिद्धेः, तदन्याभ्युपगमस्य अवश्यंभावात्/ अथ मतम्---स्वभावविप्रकर्षे ऽपि पुण्यपापयोः सर्वैर् अपि वादिभिः साधनात्, साध्यविकलता दृष्टान्तस्येति; तद् अनुपपन्नम्; प्रक्रमापरिज्ञानात्/ ततः तदसाध्य...साधनात्/ साध्यं तु उक्तम् एव/ सम्प्रतं हेतोर् विरुद्धत्वात् न तत् साध्यम्; इत्य् आह---अनिष्टसिद्धेः/ (p. 204) [अनिष्टसिद्धेः पारार्थ्यं यथानिष्टं प्रसाधयेत्/ संहतत्वं तथा सत्त्वं शब्दक्षणिकतान्वयि (शब्द[क्षणिकतान्वयि])॥ 18॥ परार्थाश् चक्षुरादयः ... न हि विपक्ष एव निर्णयात् कृतकत्वस्य/ "यद्यद्भावं प्रति अन्यान्यपेक्षं तत्तद्भावनियतं यथा अन्त्या कारणसामग्री स्वकार्यजननं प्रति" इति परस्य चोदितचोद्यम् एतत्/ तथा चेत्; भावः कालान्तरस्थानोत्पादं प्रत्य् अनपेक्षणात् तद्भावनियतः सिध्येत् नान्यथा/ सतो ऽर्थस्य पुनः उत्तरकालं स्थितौ किम् अपेक्षणीयं स्यात् यतः कादाचित्की स्थितिः स्यात्, तथा पुनरुत्पित्सोर् उत्पत्तौ न किञ्चिद् अपेक्षणीयम् इति समानम्/ यदि पुनः भावः स्थास्नुर् उत्पित्सुर् वा न भवेत् न कदाचिद् अपि तिष्ठेद् उत्पद्येत वा खपुष्पवत्/ न हि तन्नश्वरत्वम् एव साधयतीति समञ्जसम् अन्यत्राप्य् अविशेषात्/ तद् इमे ऽर्थाः स्वरसत एवोत्तरीभवन्तो यथायोगं परस्परोपकारम् अतिशयाधानम् आत्मसात्कुर्वन्ति/ कस्यचित् कुतश्चिद् विनाशे परो ऽन्य एव जायते/ ननु निरन्वयनिवृत्तौ कस्य कारणाहिता कार्योत्पत्तिः?] अनिष्टस्य परिणामानित्यत्वस्य सिद्धेः तत्रैव सर्वहेतूनां दर्शनान् न तत्साध्यम् इति "वैफल्याच् च साधनस्य" इति शेषः, यदर्थं तत्प्रयुक्तं तस्य असाधनात् अनिष्टसिद्धिं समर्थयते पारार्थ्यम् इत्यादिना/ चक्षुरादीनां संबन्धि संहतत्वं कर्तृ प्रसाधयेत् यथा येन तत्रैव दर्शनप्रकारेण/ किम्? इत्य् आह---पारार्थ्यम्/ किम्भूतम्? अनिष्टम् तेषाम् एव सांख्येन संहतं तत् साधयितुम् इष्टं संहतं प्रसाधयेत्/ एवं परप्रसिद्धं निदर्शनं प्रतिपाद्य दार्ष्टान्तिकं प्रतिपादयति तथा सत्त्वं शुद्धेतररूपम् "अनिष्टं प्रसाधयेत्" इति सम्बन्धः/ किंभूतं सत्त्वम्? इत्य् आह---शब्द इत्यादि/ कारिकार्थं प्रकटयति---परार्थाश् चक्षुरादयः इत्यादिना/ कुत एतत्? इत्य् अत्राह---न हि इत्यादि/ विपक्ष एव परिणाम एव निर्णयात् कृतकत्वस्य इति/ ननु यद्य् अपि कृतकत्वस्य तत्रैव निर्णयः तथापि न तेन तद्व्याप्तिः अनुमानेन तद्विपरीतव्याप्तिप्रसाधनाद् इति परः/ तद् एव दर्शयन्न् आह---यद् यद्भावम् इत्यादि/ ननु पूर्वम् "उत्पादस्थितिभङ्गानाम्" इत्यादिना सर्वम् एतद् उक्तम्, इति किमर्थं पुनर् अपि उच्यते इति चेत्? सत्यम् उक्तम्, किन् तु पूर्वं विनाशे अयम् इव (एव) स्वतन्त्रो हेतुः, अधुना अनेन कृतकत्वादेः नाशित्वेन अविनाभावः साध्यत इति विभागः/ यद् वा "विपक्ष एव निर्णयात्" इत्य् अस्य हेतोभक्तेनैव परग्रथनासिद्धताम् उद्भानैव (हेतोर् यत् तेनैव परं प्रत्य् असिद्धता उद्भाविता) तां परिहरति परस्य चोदितचोद्यम् एतत् इति निपानार्थ (निदर्शनार्थम्)/ यद्वस्तु यस्य भावो यद्भावः तं प्रति अनपेक्षं तद्वस्तु तद्भावनियतं द्वितीयेन तच्छब्देन यद् उक्तं तस्य परामर्शः/ अत्र दृष्टान्तम् आह---यथा इत्यादिकम्/ अन्त्या चासौ कारणसामग्री च इति तत्सामग्री स्वकार्यजननं प्रति अनपेक्षा सती तद्भावनियतैव स्वकार्यजननभावनियतैव/ (p. 209) पक्षधर्मोपसंहारम् आह---तथा इत्यादि/ सुगमम्/ चेच्छब्दः पराभिप्रायद्योतकः/ अत्रोत्तरम् आह---भाव इत्यादि/ भाव इत्य् एतद् उपलक्षणं तेन कृतक इत्य् एतद् अपि गृह्यते/ कालान्तरस्थान (कालान्तरस्थानं) च उत्पादश् च तौ प्रति अनपेक्षणात् तद्भावनियतः कालान्तरस्थानोत्पादभावनियतः सिध्येत्/ अस्यानभ्युपगमे दूषणम् आह---नान्यथा अतो हेतोर् विनश्वराभावः सिध्येत् व्यभिचारित्वात् हेतोर् इति मन्यते/ एतद् अनेन दर्शयति---यथा क्षणिकत्वे सत्त्वादिर् विरुद्धः विपक्ष एव निश्चयात्, तथा अन्येन तस्य अविनाभावसाधको ऽप्य् अनपेक्षणाद् इति हेतुः तत्रैव विनिश्चयाविशेषाद् इति/ स्यान् मतम्---"कालान्तरस्थानोत्पादौ प्रति अनपेक्षणात्" इत्य् असिद्धम्; तद्भावनियतत्वे तौ प्रति सापेक्षत्वाद् भावस्य इति/ तत्रोत्तरम् आह---सतो ऽर्थस्य इत्यादि/ सतो विद्यमानस्य अर्थक्रियाकारिणो भावस्य पुनः इति वितर्के उत्तरकालम् उत्पत्तेः स्थितौ किम् अपेक्षणीयं स्यात् न किञ्चिद् इत्य् अर्थः/ सतो ऽर्थस्य स्वभावभूताया अन्यस्या वा केनचित् करणे विनाशे च दोषात्, एवमर्थं च सतो ऽर्थस्य इत्य् उक्तम्, यतः अपेक्षणीयात् कादाचित्की स्थितिः स्यात् तथा तेनैव प्रकारेण पुनः उत्पित्सोर् भावस्य उत्पत्तौ न किञ्चिद् अपेक्षणीयम् यतो ऽपेक्षणीयात् कादाचित्त्वोत्पत्तिः (कादाचित्कोत्पत्तिः) स्याद् इति/ "यतः" इत्याद्यनुवृत्तेः/ इत्य् एवं समानं विनाशवदत्वाप्यत्तदत्तप्य् एतद् अस्ति (विनाशवद् अन्यत्राप्य् एतद् अस्ति) इति मन्यते/ नन्व् अस्य अपेक्षणीयस्याभावे ऽपि स्थास्नूत्पित्सुस्वभावापेक्षणात्, अस्य च सर्वदासन्निधानाद् असिद्धो हेतुः इति चेत्; अत्राह---यदि पुनः इत्यादि/ भावो जीवादिः स्थास्नुः उत्पित्सु वति (उत्पित्सुर् वा न) भवेत् न कदाचिद् अपि तिष्ठेद् उत्पद्येत वा खपुष्पवत् इति/ तिष्ठति उत्पद्यते च ततः तत्स्वभाव इति/ ननु तद्भावं प्रति अनपेक्षत्वं नश्वरत्वम् एव साधयति प्रत्यक्षादिबाधाभावात् न स्थित्युत्पत्तिस्वभावं विपर्ययाद् इति चेत्; अत्राह---न हि इत्यादि/ हिः यस्मात् तद्भावं प्रति अनपेक्षत्वं नश्वरत्वम् एव नान्यत् साधयति इति न समञ्जसम् उपपन्नम्/ कुत एतत्? इत्य् अत्राह---अन्यत्रापि/ आपाद्यसाध्ये ऽपि अविशेषाद् विशेषाभावात्; तत्रापि प्रत्यक्षादिबाधाभावाद् इति मन्यते/ उपसंहारव्याजेन परकीयस्य हेतोर् असिद्धतां दर्शयन्न् आह---तद् इत्यादि/ यत एवं तत् तस्मात् इमे प्रत्यक्षतः प्रतीयमाना अर्था जीवादयः स्वरसत एव स्वभावत ([स्व]भावत) एव उत्तरीभवन्तः पूर्वाकारपरित्यागाजहद्वृत्तोत्तरकारं गच्छन्तः आत्मसात्कुर्वन्ति इति युक्तम्/ किम्? इत्य् आह---अतिशयाधानं योग्यतास्थापनम्/ कथम्? इत्य् आह---यथायोगम् इति उत्पादविनाशसहकारिकारणसंबन्धो योगः तस्य अनतिक्रमेण/ कथंभूतम्? इत्य् आह---परस्परोपकारम् इति/ परस्परेण सहकारिणा उपादानस्य अनेन सहकारिण उपकारो यस्मिन् येन इति (p. 210) वा विग्रहः/ तद् अनेन उत्पादं प्रतिविनासं (प्रति इव विनाशं) प्रत्य् अपि भावस्य कृतकस्य वा सापेक्षत्वाद् भावस्य विनाभावसाविनासाविनाभावसाधने (विनाशाविनाभावसाधने) तद्भावं प्रत्य् अनपेक्षत्वम् असिद्धम् इत्य् उक्तम् भवति/ ननु यद् उक्तम्---"तहिये (तद् इमे) अर्थाः स्वरसत एव उत्तरीभवन्तः" इति; तद् अयुक्तम्; कस्यचित् पूर्वस्य कुतश्चिद् विनाशे परः अन्य एव जायते इति चेत्; अत्राह---ननु इत्यादि/ ननु नैव निरन्वयनिवृत्तौ अत्यन्तम् अभावे कस्य कारणस्य कारणाकारणाहिता (कस्य कारणाहिता) कार्योत्पत्तिः अनियमप्रसङ्गाद् इति मन्यते/ कथं तर्हि कार्योत्पत्तिः? इत्य् अत्राह---अनादिनिधनम् इत्यादि/ [अनादिनिधनं द्रव्यम् उत्पित्सु स्थास्नु नश्वरम्/ स्वतो ऽन्यतो विवर्तेत क्रमाद् धेतुफलात्मना॥ 19॥ यदि सर्वं सत् उत्पादस्थित्यात्मकं सर्वदा न स्यात् सकृद् अपि तथा मा भूत् खरविषाणवत्, तथा तत् पूर्वोत्तरपरिणामात्मना सततं विवर्तमानं प्रतिक्षणं त्रिलक्षणं हेतुफलव्यवस्थाम् आत्मनि विकल्पयन् परत्र कार्यकारणव्यपदेशभाग् भवतीति समञ्जसम्, प्रत्यनीकस्वभावाविनाभावात्/] अविद्यमाना (अविद्यमानम्) आदिनिधनम् अनादिनिधनं, सादित्वे कार्यान् उपादानकारणाभावे (उपादानकारणभावे) सद् अपि सहकारिकारणम् अकिञ्चित्करम्/ न चैवं शक्यं वक्तुं कदाचिद् अनुपादाना कार्योत्पत्तिः अन्यदा अन्यथेति; तथादर्शनात्/ दर्शनानुसारेण च तत्त्वव्यवस्थानात्/ कथञ् चैवं वादिनां कार्यदर्शनाद् उपादानकारणानुमानम्? सर्वत्राशङ्कानिवृत्तेर् इति तद्व्यवहारोच्छेदः/ सान्तत्वे पुनः अशेषसन्ताननिवृत्तिर् इति/ निरूपयिष्यते चैतत् जीवसिद्धौ/ किन् तद् इत्थम्भूतम्? इत्य् आह---द्रव्यम् इति/ न चैतत् चोद्यम्---"रूपादिव्यतिरेकेण किं तत्" इति? "प्रतिभासैक्यनियम" [सिद्धिविनिश्चय 1.10] इत्यादिना प्रसाधनात्/ पुनर् अपि कथम्भूतं तद् इति आहोस्वित् [तद् इत्य् आह---उत्पित्सु स्थास्नु नश्वरम्] इत्यादि/ तत् किं कुर्यात्? इत्य् आह---विवर्तेत/ केन प्रकारेण? हेतुफलात्मना मृत्पिण्डघटादिस्वभावेन/ ननु च प्रधानं महदादिफलात्मना विवर्तते न तद्धेत्वात्मना "मूलप्रकृतिर् अविकृतिः" [सांख्यकारिका 3] इति वचनाद् इति चेत्; न; महदादिपरिणामजननस्वभावस्य अकादाचित्कत्वे तदनुपरतिर् इति कपिलो ऽन्यो वा मुत्को न म कथं (वा कथं मुक्तः?) यदि पुनः कपिलादिना संसर्गाभावात् तदुपरतिर् इति (तदुपरति[r इति]) मतिः; सापि न युक्ता; अविकले कारणे कार्यस्य (p. 211) अवश्यंभावात्/ अथ तत्संसर्ग एव स स्वभावो न पूर्वम्; हन्त कथम् "मूलप्रकृतिः"? [सांख्यकारिका 3] इति युक्तम् हेतुफलात्मना इति/ एतेन वैशेषिकादिमतम् अपि चिन्तितम्/ यदैव द्रव्यस्य हेत्वात्मता तदैव फलात्मता/ अयं तु विशेषः---कदाचित् कस्यचिद् अभिव्यक्तिः अनभिव्यक्तिस्वाह च (अनभिव्यक्तिश् च, आह च---) "[सर्वं] सर्वत्र विद्यते" इति कश्चित्; तं प्रत्य् आह---क्रमाद् इति/ क्रमम् आश्रित्य इत्य् अर्थः, इतरथा सव्येतरगोविषाणवत् न हेतुफलव्यपदेशः/ व्यङ्ग्यव्यञ्जकभावे ऽपि अस्य चोद्यस्यानिवृत्तेः/ विवर्तते तदात्मना किन् तु स्वत एवेति पुरुषाद्यद्वैतवादिनः "पुरुष एवेदम्" [ऋक्संहिता 10.90.2] इत्यादिवचनात्/ "यद् उत्पद्यते तत् परतः, नश्वरः, स्वात्मनि क्रियाविरोधात्, उत्पत्तिसमये स्वमयभावाच् च/ तथा परत एव विन (विनाशो न) स्वतः, सर्वदा विनाशप्रसङ्गात्" इति केचित्; तान् प्रति आह---स्वतः अन्यतः इति/ "विवर्तेत ([वि]वर्तेत)" इति सम्बन्धः/ स्वतः तथा विवर्तनस्वभाववैधुर्ये परतो ऽपि न विवर्तेत खरशृङ्गवत्, गगनच्चैयम् अर्थं (गगनवच् च, एवमर्थं) च उत्पित्सु इत्याद्य् उक्तम्/ परतः तद्विवर्तनप्रतिषेधे प्रत्यक्षादिविरोधः/ "द्रव्यम् उत्पित्सु" इत्यादि समर्थयते यदि इत्यादिना/ यदि चेत् स (सत्) विद्यमानं सर्वं सर्वदा उत्पादात्मकं न स्यात् सकृद् अपि तथोत्पादात्मकत्वप्रकारेण मा भूत्, भवति च, ततो मन्यामहे सर्वदा उत्पादात्मकम् इति/ अनेन चरमक्षणकथा क्षीणेति दर्शयति/ ननु यदि नाम च (न) कदाचिद् दुषात्मकं (उत्पादात्मकं) वस्तु तस्य किमायातं येन सर्वदा तत् तदात्मकं स्याद् इति चेत्; न तर्हि इदानीं कदाचित् स (सन्तं) क्षणिकम् उपलभ्य सर्वदा तत् तथा इत्य् अनुमानम्/ शेषं चर्चितम् अत्र/ तथा स्थित्यात्मकं सर्वदा यदि न स्यात्; सकृद् अपि तथा माभूत्/ भवति च तदात्मकं तत्प्रतीतेः प्रतिपादनात्/ ततः सर्वदा तदात्मकम् इति निराकृतम् एतत् यद् उक्तं प्रज्ञाकरेण---"दध (देव) दत्तादेः उपलम्भदशायां भवत् (भवतु) कालान्तरस्थायिता तथाप्रतीतिर् (तथाप्रतीतेर्) नान्यदा विपर्ययात्" इति; कथम्? अदृष्टस्य ज्ञानादेः अभिमतस्वाभावासिद्धिप्रसङ्गात्/ दृष्टानुरूपतत्त्वव्यवस्थापनम् अन्यत्र समानम्/ "खरविषाणवत्" इति उभयत्र निदर्शनम्/ एतद् अन्यत्रावृत्तिदिशन्न् (अन्यत्राप्य् अतिदिशन्न्) आह---तथा इत्यादि/ पृथग् अस्य उपादानं दृष्टान्तार्थं परं प्रति अस्य सिद्धत्वात्, नैयायिकादिकं प्रति एतत् साध्यार्थम् पूर्वं दृष्टान्तार्थम् (p. 212) इति विभागः/ यत एवं तत् तस्मात् पूर्वोत्तरपरिणामात्मना सततं विवर्तमानं क्षणं [क्षणं] प्रति प्रतिक्षणं त्रीणि उत्पादस्थितिभङ्गाः लक्षणानि यस्य तत् त्रिलक्षणम् "सत् सर्वम्" इति सम्बन्धः/ तत् किं कुर्वत् किं करोति? इत्य् अत्राह---हेतुफल इत्यादि/ हेतुफलयोर् व्यवस्था पूर्वः पूर्वो हेतुः परं परं फलम् इति लौकिकी स्थितिः ताम् इति/ तद् अनेन यद् उक्तं केनचित् "पूर्वं कार्यम् उत्तरं कारणम्" इति; तन् निरस्तम्; "शुचि नरशिरःकपालं प्राण्यङ्गत्वात्" [न्यायप्रवेशक पृ. 2] इत्यादिवत् प्रसिद्धिबाधनाद् इति/ यदि वा, हेतुफलम् एव विशिष्टा नानाप्रकारा या अवस्था दशा ताम् इति/ "स्वरूपम् एव जन्यं जनकं च" इति, तद् अनेन निरस्तम्/ कथम्? विकल्पयन् (वि[कल्पयन्]) जन्यजनकताप्रतीतेः आत्मनि स्वस्वरूपेण कल्पनायाम् ततस् तद्व्यवस्थायाः काल्पनिकत्वं कल्पयन् अविकल्प इत्य् उक्तं भवति/ नीलादिसुखादिविशेषस्यापिकल्पत्वेन (नीलादिसुखादिविशेषस्याविकल्पत्वेन) प्रतिभासाद्वैतम् अपि तथा स्यात्/ प्रत्यक्षबाधनम् इतरत्र समानम्/ "न हि पूर्वोत्तरपरिणामरहितं किञ्चित् क्वचित् प्रत्यक्षबुद्धौ प्रतिभाति" इत्य् उक्तम्/ अथ वा, "अवस्थातुः एकान्तेन अवस्था भिन्नाः इति मतम् अयुक्तम् इति कथितं भवति/ भवति परत्र सहकारित्वेन उपकारके सन्तानान्तरे सति कार्यव्यपदेशभाग्, उपकार्ये कारणव्यपदेशभाग् भवति इति समञ्जसम्/ कुतः पुनः सत् सर्वं तथाविधम्? इत्य् अत्राह---प्रत्यनीक इत्यादि/ उत्पादस्य प्रत्यनीकस्वभावः स्थितिः तदविनाभावाद् वस्तुस्वभावस्य उत्पादस्य/ कुत एतद् अपि इति चेत्? अत्राह---द्रव्याद् इत्यादि/ [द्रव्यात् स्वस्माद् अभिन्नाश् च व्यावृत्ताश् च परस्परम्/ लक्ष्यन्ते गुणपर्याया धीविकल्पाविकल्पवत्॥ 20॥ गुणिनः कथञ्चिद् अभिन्नाः रूपादयः सुखादयो वा सकृत्प्रतीताः क्रमेण...तथा...तत्सिद्धम्.../ यत् पुनर् एतत्---परमाणूनां संयोगे दिग्विभागेन अङ्गीक्रियमाणे षडंशतापत्तेः/ निरंशत्वे परस्परानुप्रवेशान् न प्रचयभेद इति; अत्रोत्तरम्/] द्रव्यात् इत्य् अनेन गुणपर्यायैकान्तं निषेधति, अभिन्नाश् च इत्य् अनेन तेषां तद्वतोर् भेदैकान्तम्, व्यावृत्ताश् च इत्य् अनेन सांख्यमतम्, परस्परं वा भिन्ना (चाभिन्ना) व्यावृत्ताश् च इत्य् अनेनापि, स्वस्माद् इत्य् अनेन "सर्वस्योभयरूपत्वे" [प्रमाणवार्त्तिक 3.181] इत्यादिकम्/ (p. 213) गुणाः सहभाविनो जीवस्य ज्ञानादयः, पुद्गलस्य रूपादय्ः, पर्यायाः क्रमभाविनः सुखदुःखादयः शिवकादयश् च लक्ष्यन्ते प्रत्यक्षप्रमाणेन निश्चीयन्ते/ अनेन प्रतीतिसिद्धत्वेन काल्पनिकत्वम्/ "युक्त्या यन् न घटाम् उपैति तद् अहं दृष्ट्वापि न श्रद्दधे" इति वदन्तं प्रति निदर्शनम् आह---धीविकल्पाविकल्पवद् इति/ धियो विकल्पाविकल्पौ इव तद्वत् इति/ यथा धियः सकाशात् विकल्पौ आकारौ भिन्नौ अभिन्नैव (अभिन्नाव् इव) लक्ष्येते तथा प्रकृताः स्वद्रव्याद् इति निष्ठुरविचारचतुरस्य अनेन स्वमतत्यागं दर्शयति/ नैयायिकादिकं प्रति निदर्शनं नोक्तं प्रतीतिबलेन तेन द्रव्यादिव्यवस्थोपगमात्/ अथ वा, धियः सम्बन्धिनौ विकल्पौ स्वैः विभ्रमेतरसंशयेतरदृश्येतरग्राह्येतरनीलेतराकारैः भेदाभेदौ ताभ्यां तुल्यं वर्तत इति तद्वत्/ कारिकां विवृण्वन्न् आह---गुणिन इत्यादि/ गुणिनः सकाशात् कथञ्चित् तत् सर्वात्मना अभिन्ना रूपादयः सुखादयो वा सकृद् एकदा प्रतीताः परीक्षितप्रमाणप्रमिताः/ किं कुर्वन्ति? इत्य् आह---क्रमेण इत्यादि/ दृष्टानुरूपत्वात् सर्वदा तत्त्वसिद्धेः इति भावः/ तदनभ्युपगच्छतो ऽपि हताद् (हठात्) आगच्छति इति दर्शयन्न् आह---तथा इत्यादि/ अत्रापि "क्रमेण" इत्यादि संयोज्य व्याख्या कर्तव्या/ प्रकृतं निगमयन्न् आह---तत्सिद्धम् इत्यादि/ ननु अस्ति स्थूलस्य एकस्य नानावयवगुणपर्यायात्मनो बुद्धौ प्रतिभासनम्, स नैको ऽवयवी गुणी वा युक्तः विचारायोगात्/ तद् एव दर्शयन्न् आह---यत् पुनर् एतद् इत्यादि/ यत् परेण यथोक्तप्रमेयदूषणम् "उक्तम्" इति शेषः/ पुनः इति युक्त्यन्तरसूचने, एतन् निवेद्यमानं स्थूलस्य सूक्ष्मनान्तरीयकत्वात् "परमाणूनाम्" इत्य् उक्तम्/ ते च संयोगापेक्षा एव तं जनयन्ति नान्यथा अतिप्रसङ्गात् इति संयोगे इति "स च एकदेशेन सर्वात्मना वा स्याद् गत्यन्तराभावात्" इति मनसि निधाय प्रथमपक्षे दूषणम् आह---"दिग्विभागेन" इत्यादि/ [दिशः प्राच्यादयः] तद्विभागेन संयोगे अङ्गीक्रियमाणे षडंशतापत्तेः तेषाम् एव परमाणुतैव (एकपरमाणुतैव) न स्यात् सांशत्वात् घटादिवत् इति मन्यते/ द्वितीयपक्षे तद् आह---निरंशत्वे परमाणूनाम् अङ्गीक्रियमाणे परस्परानुप्रवेशात् कारणात् न प्रचयभेदः स्कन्धभेदः इति शब्दः पूर्वपक्षसमाप्तौ/ तद् उक्तम्--- "तत्र दिग्भागभेदेन षडंशाः परमाणवः/ नो चेत् पिण्डो ऽणुमात्रः स्यात् न च ते बुद्धिगोचराः॥" [न्यायविनिश्चय 1.86] इति/ एतद् दूषयन्न् आह---अत्र इत्यादि/ अत्र पूर्वपक्षे उत्तरम् "उच्यते" इति शेषः/ यथातथाशब्दाव् (यथा[तथा]शब्दाव्) अन्तरेणापि तदध्यारोपात् प्रतिवस्तूपमालङ्कारम् आश्रित्य कारिका व्याख्यायते--- (p. 214) [क्षणश् चित्क्षणम् अध्यस्थो न जहाति निरंशताम्/ तथाणुर् अपि मध्यस्थः ततः प्रचयवर्धनम्॥ 21॥ विज्ञप्तिमात्रे ऽपि ज्ञानस्य स्वहेतुफलमध्यवर्तिनः सांशत्वे अनन्तक्षणप्रसङ्गात् तावतैव परिसमाप्तत्वात् तदन्यकल्पनानर्थक्यम्/ अनुप्रवेशे पुनः एकक्षणवर्ति निष्पर्यायं जगत् स्यात्/ यदि पुनः कथञ्चिन् निरंशत्वे ऽपि तथा परमाणूनाम् अनुप्रवेशाभावात् प्रचयभेदः स्यात्/ क्रम.../ तथा सति---] यथा चित्क्षणमध्यस्थः चिद्रूपौ कारणकार्यभूतौ यौ क्षणौ तयोर् मध्यम् अन्तरं तत्र तिष्ठति इति तत्स्थः/ को ऽसौ? इत्य् आह---क्षणो भागः पूर्वस्य कार्यभूतः उत्तरस्य कारणभूतः, सो ऽपि चिद्रूप एव अन्यस्य तदभावात्/ स किं करोति? इत्य् आह---न जहाति न परित्यजति/ किम्? इत्य् आह---[निरंशताम्] निरंशस्य "सर्वात्मना एकदेशेन" इति विकल्पायोगात् केवलं तत्र तिष्ठति इति न्यायात्, तथा अणुर् अपि परमाणुर् अपि न केवलं चित्क्षण एव मध्यस्थो "न जहाति निरंशताम्" इति सम्बन्धः/ ततः किं सिद्धम्? इत्य् आह---ततः प्रचयवर्धनं तस्मान् न्यायात् कालप्रचयवत् देशप्रचयस्यापि वर्धनम्, "स्यात्" इत्य् अध्याहारः/ एतद् उक्तं भवति---वित्क्षणमध्यस्थः (चित्क्षणमध्यस्थः) क्षणः पूर्वोत्तरक्षणाभ्यां सान्तरः, निरन्तरो वा? न तावद् आद्यो विकल्पः; चिरन्तनसौगतानां तथाभ्युपगमाभावात्, नैरन्तर्यविशिष्टानाम् एव क्षणानाम् उपादानोपादेयभावाभ्युपगमात्/ येषाम् अपि प्रज्ञाकरगुप्तादीनां तथाभ्युपगमः तेषाम् असंसृष्टा क्षणा एव स्वकार्यं कुर्वन्ति न परमाणव इति किं कृतो विभागः? अतिप्रसङ्गो ऽत्रापि दुर्वारः/ तन् न परमाणूनां कार्यारम्भे संयोगम् उपकल्प्य तन्निबन्धनं दोषचिन्तनं न्याय्यम्/ जागरणप्रबोधचेतसोः उपादानोपादेयभूतयोः व्यवधाने नित्यवत् कार्यकारणभावनिषेधात् न सुस्थितं तन्मतम्/ व्यवधानं च तयोः नाभावेन नापि कालेन; तदनभ्युपगमात्/ अत एव न सजातीयविज्ञानैः; स्वापादिदशायां तदनभ्युपगमात्/ विजातीयैः व्यवधाने; न विज्ञप्तिमात्रं स्यात्/ भवतु वा तैर् व्यवधानम्, तथापि तेषाम् अन्योन्यं तच्चेतोभ्यां च पुनर् अपि सान्तरत्वे तद् एव चोद्यं तद् एव उत्तरम् इत्य् अनवस्थाः प्रत्येकं गगनतलविसर्पिण्यो योज्याः/ निरन्तरत्वे समायातो द्वितीयो विकल्पः/ एवमर्थं च "क्षणो वित्क्षणमध्यस्थः" इति सामान्येनोक्तम्/ सो ऽपि न युक्तः संयोगवत् दोषात्/ नैरन्तर्यम् संयोग इति शब्दभेदमात्रम् उत्पश्यामो नार्थभेदम्/ अन्ये तु मन्यन्ते सर्वचेतसां परस्परं न सान्तरत्वं नापि विपर्ययः, तत् कथं "क्षणो वित्क्षण" इत्यादि दोष इति; तेन (ते) तत्प्रतीतिपृथुवत्रनिहतप्रज्ञामूर्तयः (p. 215) किन् नाम इदंतया नेदंतया व्यवस्थापयन्तीति यत् किञ्चिद् एतत्/ सकृद् विज्ञानस्यैकस्य चित्रताप्रतीतिर् न नैरन्तर्यादिप्रतीतिः इति परमगहनम् (पर[म]गहनम्) एतत्/ अपरस् तु आह---प्रतीयमानम् एव ज्ञानं [न] पूर्वं नापि परम् इति कथम् उच्यते "क्षणो वित्क्षणमध्यस्थः" इति; सो ऽपि न युक्तकारी, विचारायोगात्/ तथा हि---नीलादिव्यतिरेकेणब्रह्मवत् तदभावात्/ नीलादयश् च चित्रत्वात् नैकं युगपत् नीलादिचित्रत्वं प्रत्येति/ न क्रमेण सुखादिचित्रत्वम् इति प्राकृतबुद्धिः/ "क्षणो वा क्षणमध्यस्थः" इति च पाठो ऽस्ति/ तत्रायम् अर्थः---अचेतनो नीलादिरूपः चेतनश् च तद्बुद्धिस्वभावः चेतन एव इति क्षणो वा क्षण इव क्षणयोः अचेतनयोः चेतनयोः तयोर् एव वा कारणाकार्यभूतयोः मध्यस्थो न जहाति निरंशताम् अणुर् अपि इति/ शेषं पूर्ववत्/ कारिकां स्पष्टयन्न् आह---विज्ञप्ति इत्यादि/ विज्ञप्तिमात्रे ऽपि अन्तर्ज्ञेयवादिमते ऽपि न केवलं सौत्रान्तिकमत इति अपिशब्दार्थः/ ज्ञानस्य अत्रापि अपिशब्दो लुप्तो द्रष्टव्यः, तेन अज्ञानस्यापि/ कथंभूतस्य? स्वहेतुफलमध्यवर्तिनः स्वस्य स्वो वा यो हेतुः यच् च फलम् तयोर् मध्ये वर्तितुं शीलम् अस्येति तद्वर्तिनः, षट्परमाणुमध्यवर्तिनः/ परमाणोर् अपि च सांशत्वे अङ्गीक्रियमाणे नतत्क्षणप्रसङ्गात् (अनन्तक्षणप्रसङ्गात्) कारणात् तावतैव तस्यानन्तक्षणप्रसङ्गमात्रेणैव परिसमाप्तत्वाद् अनाद्यनन्तसन्तानप्रयोजनस्य इति मन्यते/ तदन्यकल्पनानर्थक्यम् तेभ्यः अनन्तक्षणेभ्यः ये अन्ये क्षणाः तेषां कल्पनानर्थक्यम्/ तथा हि---तन्मध्यवर्तिनः क्षणस्य स्वांशमध्यवर्तित्वे ऽपि तदपरांशकल्पना, पुनर् अपि तस्मिन् सति तदन्यकल्पनेति परं सान्तरत्वे चिन्तने (सान्तरत्वचिन्तने) स एव प्रसङ्गश् चिन्त्यः/ सहभाविनां स्वसन्तानान्तरक्षणानाम् एतत् संभवति न वेति विचारचतुरस्रधियो विचारयन्तु/ यदि संभवति; किमर्थं परमाणव एव उपद्रूयन्ते? निरंशत्वे दूषणं दर्शयन्न् आह---अनुप्रवेश इत्यादि/ "ज्ञानस्य" इत्य् अनुवर्तते/ तस्य तद्वर्तिनः पूर्वत्र उत्तरत्र वा तयोर् वा तत्रानुप्रवेशे अङ्गीक्रियमाणे पुनः इति पक्षान्तरसूचने/ एकक्षणवर्ति एकक्षणमात्रं जगत् स्यात्/ किंभूतम्? निष्पर्यायम् पर्यायरहितम् इति/ अनेन सौत्रान्तिकयोगाचारयोः सकलमतनिषेधं दर्शयति/ प्रज्ञाकरस्य तथाभ्युपगमं कुर्वतो ऽपि उक्तम्---"युगपच्चित्रप्रतिपत्तिवत् क्रमेणापि तत्प्रतिपत्तेर् अनिषेधात् प्रत्यक्षविरोधः" इति/ "यदि पुनः" इत्यादिना परमतम् आशङ्कते---यदि पुनः कथञ्चित् केनापि प्रकारेण निरंशत्वे ऽपि "इष्यते ([i]ष्यते)" इत्य् अध्याहारः/ कुतः? इत्य् आह---अनुप्रवेशाभावात् इति/ तत्रोत्तरम् आह---तथा परमाणूनाम् इत्यादि/ तथा तेन प्रकारेण परमाणूनां घटारम्भकाचेतनसूक्ष्मभागानां प्रचयभेदो रचनाविशेषः "स्यात्" इति गतेन सम्बन्धः/ अत्र निदर्शनम् "क्रम" इत्यादि/ एवं सति यत् सिद्धं तद् दर्शयन्न् आह---तथा सति इत्यादि/ तथा सति--- [अत्यक्तपारिमण्डल्यनानात्वादृश्यताणवः/ तत्प्रत्यनीकम् आत्मानं संयोगैः विभ्रते ऽञ्जसा॥ 22॥ (p. 216) परमाणवः पारिमण्डल्यं [भित्त्वा] स्थूलम् एकं स्वभावं स्वयम् उपगताः समुपलक्ष्यन्ते तथापरिणामात्/ न हि तथापरिणतं तत् विप्रतिषेधात्/] एवं सति पारिमण्डल्यं च निरंशत्वं [च] नानात्वं च अदृश्यता च अत्यक्ताः पारिमण्डल्यनानात्वादृश्यता यैः ते तथोक्ताः, ते च ते अणवश् च/ ते किं कुर्वन्ति? इत्य् आह---तद् इत्यादि/ तत्प्रत्यनीकं पारिमण्डल्यनानात्वादृश्यताप्रत्यनीकं सांशम् एकं दृश्यम् इति यावत्/ आत्मानं स्वभावं विभ्रते स्वीकुर्वन्ति/ कैः? इत्य् आह---संयोगैः नैरन्तर्यैः/ अञ्जसा परमार्थतः/ अत्यक्तपारिमण्डल्यपदेन घटवत् तत्परावयवानाम् अपि सांशत्वे अनवस्था स्याद् इति कल्पनं निरस्यति, अत्यक्तनानात्वध्वनिना अवयविनो निरंशत्वम्, अत्यक्तादृश्यतावचनेन दृष्टे प्रमाणान्तरावृत्तिम्, "अणवः" इत्य् अनेन प्रकृतिः कारणम्, पुरुषः कारणम् इत्य् एतत्, तत्प्रत्यनीकम् इत्य् अतः "परमाणुभ्यः परमाणव एव निरन्तरा दृश्या जायन्ते" इति, "आत्मानम्" इत्य् अनेन वैशेषिकादिमतम् "अञ्जसा" इत्य् अनेन कल्पितत्वम् इति/ ननु कुतः परमाणवः सिद्धा येनैवं स्यात्? न तावत् प्रत्यक्षतः; तत्र तत्प्रतिभासविरहात् स्वयम् अनभ्युपगमात्/ तन् न युक्तम्---"अत्र प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः" [हेतुबिन्दु पृ. 54] इति/ तत एव नानुमानतो ऽपि; प्रत्यक्षाभावे तन्मूलस्य तस्य अनवतारात्/ नापि इन्द्रियवत् कार्यव्यतिरेकतः तत्सिद्धिः; सत्सु अन्येषु कारणेषु तदभावे नियतेन (नियमेन) अनुपजायमानस्य कस्यचित् कार्यस्याभावात्, स्थूलाद् एव मृत्पिण्डात् तथाविधघटोत्पत्तिदर्शनात्/ यत् पुनर् एतत्---"यत् स्थूलं तद् अल्पपरिमाणकारणारब्धं यथा पटः, स्थूलं च अष्टाणुकादि कार्यम्, तत् स्वल्पपरिमाणकारणम् (स्व[ल्प]परिमाणकारणम्) इति परमाणुसिद्धिः" इति; तद् असारम्; यतः सूक्ष्मम् अपेक्ष्य स्थूलम् इति भवति/ न च अष्टाणुकात् परं रूपं सिद्धम् अस्ति यदपेक्ष्य अष्टाणुकं स्थूलं स्यात्/ अत एव तत्सिद्धिर् इति चेत्; अस्यापि कुतः? तत इति चेत्; अन्योन्यसंश्रयः---सिद्धे हि ततः परस्मिन् तद्रूपे ततः तत्स्थूलतासिद्धिः, अस्याश् च तत्सिद्धिर् इति/ यच् चान्यत्---"यत् स्थूलं तद्भिद्यमानं घादि (घटादि) दृष्टम्, स्थूलं च अष्टाणुकम्, ततः तद् अपि भिद्यते तावद् अभिद्यमानभेदपर्यन्तम् इति तत्सिद्धिः" इति; तद् अपि विलक्षाभिधानम्; यतः अष्टाणुकस्य (p. 217) भेदनतः परं न किञ्चिद् भवत्य् एव प्रमाणाभावात्/ तन् न अणुसिद्धिः इति चेत्; अत्र प्रतिविधीयते--- परिमाणस्य उत्कर्षातिशयात् विज्ञानमहत्त्वपरिमाणकाष्ठासिद्धिवद् अपकर्षाविषयात् (अपकर्षातिशयात्) पुद्गलाल्पपरिमाणकाष्ठासिद्धिः/ प्रयोगः---परिमाणस्य अपकर्षः क्वचित् परमकाष्ठावान् अतिशयवत्त्वात् तत्प्रकर्षवत्/ न च साध्यशून्यो दृष्टान्तः, इतरथा सर्वज्ञाद्यभावः प्रमाणबाधितो भवेत्/ यत् पुनर् उक्तं परेण---तदपकर्षकाष्ठायां भावः किम् आस्ते, आहोस्वित् सर्वथा नश्यति इति न निश्चयो ऽस्ति इति; तद् असारम्; सर्वथा तद्विनाशाभावात् युक्तिबाधनात्/ तत्प्रकर्षे ऽपि दोषाच् च/ कारिकां व्याचष्टे---परमाणव इत्यादिना/ परमाणवः "समुपलक्ष्यन्ते" इति सम्बन्धः, "विशदाबाधितरूपेण समीचीनेन लक्ष्यन्ते" इत्य् अस्य प्रदर्शनार्थम्---समः अभिधानम्/ "स्वयं स्वग्राहकज्ञानसामीप्यम् उपगता न आकारसमर्पणेन" इत्य् अस्य कथनार्थम् उपस्य, "निश्चीयन्ते न अविकल्पदर्शनेन दृश्यन्ते" इत्य् अस्य च "लक्ष्यन्ते" इत्य् अस्य/ किं कुर्वाणाः किम्? इत्य् आह---स्थूलम् एकं "प्रत्यक्षम् आत्मानम्" इत्य् अनुवर्तते/ क्वचित् "स्वभावम्" इति श्रूयते/ पुनर् अपि किं कुर्वन्? इत्य् आह---पारिमण्डल्य इत्यादि/ सुगमम्/ कुत एतत्? इत्य् अत्राह---तथा इत्यादि/ तथा तेन अनन्तरप्रकारेण परिणामात्/ एतद् अपि कुतः? इत्य् अत्राह---न हि इत्यादि/ हिः यस्मात् न तथा तेन अनन्तरप्रकारेण अपरिणतं तत् तदनन्तरं वस्तु भवति/ कुतः? विप्रतिषेधात् इति/ प्रकृतनिगमनव्याजेन उपमानादीनां स्वाभ्युपगतज्ञाने अन्तर्भावं कुर्वन्न् आह---"तद् एतद्" इत्यादि/ [तद् एतत् उपमानादि मतिज्ञानप्रभेदलक्षणम् अवग्रहादिमतिस्मृतिसंज्ञाचिन्ताभिनिबोधात्मकं द्रव्यपर्यायविषयं सामान्यविशेषविषयं च प्राग् अभिलापसंसर्गात् प्रमाणम् अविसंवादात् तद्विपरीतम् अपि तत्प्रभेदलक्षणम्/ मिथ्याज्ञानम् अप्रमाणम्, यथा एकान्तविषयदर्शनानुमानादिकम् अन्यद् वा/] यत एवं तत् तस्मात् एतद् अनन्तरं निरूप्यमाणं उपमानादि "ज्ञानम्" इति सम्बन्धः/ तत् किम्? इत्य् आह---मतिज्ञान इत्यादि/ मतिज्ञानस्य प्रभेदः प्रपञ्चः स एव लक्षणं स्वरूपं यस्य तत् तथोक्तं मतिज्ञानविशेष इति यावत्/ कुत एतत्? इत्य् अत्राह---["अवग्रह" इत्यादि] अवग्रह आदिर् यस्याः सा चासौ मतिः समासः, सा च स्मृतिश् च संज्ञा च चिन्ता (p. 218) च अभिनिबोधश् च ते आत्मानो यस्य तत् तथोक्तम्/ एतच् च तत्प्रभेदविशेषणम् अपि साधनं द्रष्टव्यम्, ततः तज्ज्ञानं तदात्मकत्वात् मतिप्रभेदलक्षणम् इति/ ननु उपमादीनादीनां तत्रान्तर्भावो निरूपयितुम् आरब्धः तत् किमर्थम् अवग्रहादिमतिस्मृतिग्रहणम् इति चेत्? सत्यम्; तथापि प्रसिद्धसंज्ञादिज्ञानोत्पत्तिक्रमस्य उपमानादौ प्रदर्शनार्थं तद्ग्रहणम् इत्य् अदोषः/ तथा हि---यथैव पूर्वपर्यायावग्रहाद्याहितसंस्कारस्य पुनर् गवयाद्यवग्रहाद् गोस्मरणे सति "तेन सदृशो ऽयम्" इति ज्ञानं जायते इति संज्ञातो न भिद्यते/ एतेन वैलक्षण्यसंख्यादिज्ञानं चर्चितम्/ ननु च अवग्रहादिमतिस्मृतिप्रभवस्य ज्ञानस्य संज्ञात्मकत्वे सर्वतो व्यावृत्तस्य घटस्य अवग्रहात् संस्कारे पुनः तथाविधस्य भूतलादेर् अवग्रहाद् अवगृहीतघटस्मरणाद् "इह स घटो नास्ति" इति ज्ञानं संज्ञा भवेत्, न चैवम्, सादृश्यैकत्वप्रत्यवमर्शस्यैव तत्त्वोपगमात् "प्रत्यभिज्ञा द्विधा" [न्यायबिन्दु 2.50] इत्यादिवचनात्/ तस्माद् अभावाख्यं तत् प्रमाणान्तरम् इति मीमांसकः/ तद् उक्तम्--- "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्/ मानसं नास्तिताज्ञानं जायते अक्षानपेक्षया॥" [मीमांसाश्लोकवार्त्तिक अभावपरिच्छेद श्लोक 27] इति चेत्; तन् न सारम्; तस्यापि तत्त्वोपगमात्, दृष्टप्रत्यवमर्शात्मकत्वात्/ "प्रत्यभिज्ञा द्विधा" [न्यायबिन्दु 2.50] इत्यादि तु वचनम् एकत्ववत् सादृश्ये प्रत्यभिज्ञात्वप्रतिपादनार्थं न परिगणनार्थम्, इतरथा "मतिस्मृति-" [तत्त्वार्थसूत्र 1.13] इत्यादि सूत्रम् अध्यापम् (अन्याय्यं) भवेत्/ स्यान् मतम्, घटभूतलयोः अन्योन्यविवेकस्य तत्प्रत्यक्षाभ्यां गोगवययोः सादृश्यवत् प्रतीतौ पुनः तत्प्रत्यवमर्शः प्रत्यभिज्ञानं भवेत्, न चैवं मानसनास्तिताज्ञानाद् एव तत्प्रतीतेः/ तथा चोक्तम्--- "न तावद् इन्द्रियेणैषा नास्तीत्य् उत्पाद्यते मतिः/ भावांशेनैव सम्बन्धो योग्यत्वाद् इन्द्रियस्य हि॥" [मीमांसाश्लोकवार्त्तिक अभावपरिच्छेद श्लोक 18] इति चेत्; तन् न युक्तम्; भावांशवद् इतरस्यापि प्रत्यक्ष एव/ प्रतियोगिनः सर्वान्यसंसृष्टस्य स्मरणे न क्वचित् प्रतिषेधः, अभ्युपगमबाधनात्/ तदसंसृष्टस्य स्मरणं तथा पूर्वम् अनुभवे, अन्यथा अतिप्रसङ्गः/ (p. 219) तत्रापि तदन्यप्रतियोगिस्मरणात् तथाप्रतिपत्तौ अनवस्था/ घटविविक्तभूतलस्मरणाद् इति चेत्; अन्योन्यसंश्रयः, ततो यत् किञ्चिद् एतत्/ तथा अवग्रहादिमतिस्मृतिसंज्ञाभ्यो जायमानं ज्ञानं चिन्तात्मकत्वात् तत्प्रभेदलक्षणं न योगिप्रत्यक्षम्, तस्य तद्विरोधात्/ एतेन "मानसं प्रत्यक्षं तत्" इति निरस्तम्/ चक्षुरादिप्रत्यक्षसामग्रीतो भिन्नसामग्रीप्रभवत्वाच् च/ तथापि तत्त्वे अतिप्रसङ्गः/ तद्वत् चिन्ताप्रभवत्वाद् अर्थापत्तिर् अपि प्रसिद्धा अनुमानवत् तत्प्रभेदलक्षणम् अभिनिबोधात्मकत्वात्/ स्यान् मतम्---एकत्वप्रत्यवमर्शः प्रत्यभिज्ञानम्, न सादृश्यादिप्रत्यवमर्शस्य तत्प्रभेदलक्षणो अन्तर्भाव इति चेत्; अत्राह---द्रव्य इत्यादि/ अस्यायम् अर्थः---यस्मात् तद् एतद् विज्ञानं परेण उच्यमानं द्रव्यपर्यायविषयं सामान्यविशेषविषयं च तस्मात् यथोक्तं (तथोक्तम्)/ सामान्यं हि सादृश्यम् एव तद्विषयं च ज्ञानं परेणापि प्रत्यभिज्ञानम् इष्यते इति मन्यते/ किं सर्वं तन् न लक्षणं (तत्तल्लणम्? [तत्तल्लक्षणम्???]) न इत्य् आह---प्राग् अभिलापसंसर्गात् इति/ गवयादिशब्दयोजनात् [प्राक्] यज् जायते उपमानादिज्ञानं तत् न पुनः "सो ऽयं गवयशब्दवाच्यः" इत्यादि ज्ञानम् इति भावः/ न केवलं तत् तल्लक्षणम् एव किन् तु प्रमाणम् अपि इति दर्शयन्न् आह---प्रमाणम्/ चशब्दो ऽत्र द्रष्टव्यः/ कुतः? अविसंवादात्/ अन्यद् अपि ज्ञानं तत्प्रभेदलक्षणं दर्शयन्न् आह---तद् इत्यादि/ तस्माद् उक्ताद् उपमानादेः विपरीतं "गोर् इव गवयः" इत्याद्यागमाहितसंस्कारस्य "शाखादिमान् वृक्षः क्षीराम्भःप्रविवेचनतुण्डो हंसः" इत्याद्यागमाहितसंस्कारस्य च नैयायिकाद्युपमानादिज्ञानं तद् अपि द्रव्यादिविषयं सत् तत्प्रभेदलक्षणं प्रमाणं वादाद् इति (प्रमाणम् अविसंवादाद् इति) सम्बन्धः/ साम्प्रतम् अप्रमाणं दर्शयन्न् आह---मिथ्याज्ञानम् इति/ मिथ्या "अवग्रहादिमतिस्मृतिसंज्ञाचिन्ताभिनिबोधात्मकं ज्ञानम्" इति अज्ञानम् अप्रमाणम् प्रमाणं न भवति "मत्यज्ञानत्वात्" इति द्रष्टव्यम्/ अत्र निदर्शनम् आह---यथा इत्यादि/ एकान्तस्य विषयस्य सम्बन्धि दर्शनानुमानादिकम् आदिशब्देन आगमपरिग्रहं तद्यवेति (आगमपरिग्रहः तद् इवेति)/ अन्यद् वा स्वप्नादिज्ञानं वा/ अनेन लौकिकशास्त्रीयदृष्टान्तद्वयं दर्शयति/ यदि वा, अन्यथा पूर्वपक्षयित्वा एतद् ज्ञातव्यम्, तद् यथा पूर्वप्रस्तावद्वये यद् अवग्रहादिधारणापर्यन्तं ज्ञानं चिन्तितम्, यच् च "प्रमाणम् अविसंवादिस्मृतिः" इत्यादिना स्मरणम् अस्मिन्, चतुर्थप्रस्तावे प्रत्यभिज्ञानं निरूपयिष्यमाणम्, तत्रैव लेशतः क्रमप्राप्तप्रस्ताववशेन "भूताभव्याः" इत्यादिना पूर्वं चिन्तितं तर्कज्ञानम् ([तर्क]ज्ञानम्), षष्ठे चिन्तयिष्यमाणम् अनुमानं च, पञ्चसु ज्ञानेषु क्व अन्तर्भाव्यताम् इति? तत्राह--तद् एतद् इत्यादि/ तद् एतद् निरूपितं निरूपयिष्यमाणं च/ (p. 220) किम्? ज्ञानम्/ तत् किम्? इत्य् आह---मतिज्ञानप्रभेदलक्षणं मतिज्ञानान्तर्भूतम् इत्य् अर्थः/ किम्भूतम्? इत्य् आह---अवग्रहादि इत्यादि/ पुनर् अपि कथंभूतम्? इत्य् आह---द्रव्य इत्यादि/ किं सर्वम्? न, इत्य् आह---प्राग् इत्यादि/ तत्संसर्गाद् ऊर्ध्वं "श्रुतम्" इति मन्यते/ ननु च पूर्वम् अत्र अन्यत्र च स्मरणादि सर्वं "श्रुतम्" इत्य् उक्तम्, तत् कथन् न विरोध इति चेत्? न विरोधः, मुख्यश्रुतसाधर्म्याद् उपचारेण तथाभिधानात्/ तच् च प्रमाणम्/ कुतः अविसंवादात्/ सर्वं तर्हि तदात्मकं ज्ञानं तल्लक्षणं प्रसक्तम्; इत्य् आह---तद्विपरीतम् इत्यादि/ तत् तस्मात् द्रव्यादिविषयात् तदात्मकाज् ज्ञानाद् विपरीतं विलक्षणं "ज्ञानम्" इत्य् अनुवर्तते मत्यज्ञानं मतिज्ञानं न भवति/ कुतः? अप्रमाणं यतः द्रव्यादिविषयं न भवति इत्य् अभिप्रायः/ शेषं पूर्ववत्/ क्वचिद् पुस्तके---"प्रमाणम् एकम् अध्यक्षम् अगौणम् अपरे विदुः" इत्यादि सकलं चूर्णिप्रकरणम् अस्ति, तत् कैश्चिन् न व्याख्यातं, वद्गलं (?) पौनरुक्त्यस्य अप्रस्तुताहिधानस्य च तत्र भावात्/ ननु यद् उक्तम्---"मतिज्ञानप्रभेदलक्षणं ज्ञानं प्रमाणम् अविसंवादकत्वात्" इति; तद् अयुक्तम्; क्वचिद् अविसंवादाभावात् (a[वि]संवादाभावात्)/ तथा हि---[न] दृष्टस्य पुनः प्राप्तिः अस्ति, भवतु वा सा स्वप्ने ऽप्य् अस्ति/ यदि पुनर् असौ न तत्प्राप्तिः, कथम् अन्या? विशेषाभावात्/ अथ अर्थदर्शनम् अविसंवादो न तत्प्राप्तिः; इदम् अपि तादृग् एव, विप्लवे ऽपि अस्य भावात्/ अथ अर्थतद्व्यवस्था विपक्षवत्; तत्प्रतीतिश् च प्रत्यक्षतः अनुमानतो वा गत्यन्तराभावात्? परपर्यनुयोगो ऽपि नातो युक्तः असम्बद्धप्रलापित्वप्रसङ्गात्/ भवतु तत एव सा इति चेत्; द्द्रव्यते (उच्यते)--- [ज्ञानी येनातिशेते भवभृतम् इतरं तत्प्रमाणं समन्तात्, हेयोपादेयसिद्धौ न पुनर् अनुभवो ऽभूतकल्पो ऽविकल्पः/ स्यात् प्रत्यक्षस्मृत्यभिज्ञा स्वपरविषयतर्कानुमात्मा मतिः, चिन्ताचिन्त्यात्मिकेयं कलयति विषयाद् अन्यम् अन्यत्र सिद्धौ॥ 24//] ज्ञानी प्रत्यक्षादिज्ञानवान्, येन प्रत्यक्षादिज्ञानेन अतिशेते विजयते, अन्येन तदतिशायनायोगात् ज्ञानेन इति लभ्यते/ कम् अतिशेते? इत्य् आह---भवभृतम् अविद्याविलासिनीदर्शितानेकजन्मादिविभ्रमप्रपञ्चम्/ कथंभूतम्? इत्य् आह---इतरम् अज्ञानिनं विभ्रमान्येकान्ततत्त्वे (विभ्रमात् तम् एकान्ततत्त्वे) विपर्यासानध्यवसायोपपन्नं (विपर्यासान[ध्य]वसायोपपन्नं) नैयायिकादिकम्/ तत् किम्? इत्य् आह---तद् इत्यादि/ स येन तम् अतिशेते (अति[शेते]) तत् "तत्" इत्य् अनेन परामृश्यते, तत्प्रमाणम्, अन्यथा कुतस् ततः स्वेष्टसिद्धिः बहिरर्थवद् इति मन्यते/ किमर्थम्? इत्य् अत्राह---समन्तात् इत्यादि/ समन्तात् सर्वतो हेयं यत् तत्त्वं सत्येतरप्रविभागलक्षणं यच् च उपादेयं विभ्रमाद्यकान्तरूपं (विभ्रमाद्येकान्तरूपं) तयोः सिद्धौ तत्सिद्धिनिमित्तम्/ एतद् उक्तं भवति---यदि न किञ्चित् प्रमाणम् कुतः अभिमतसिद्धिः? तद् अस्ति चेत्; साकल्येन प्रमाभङ्गविधानविरोधः इति/ (p. 221) अपरस् तु आह---न किञ्चिद् विज्ञानं प्रमाणम् नाप्य् अप्रमाणं सकलविकल्पातीतत्वात् तत्त्वस्य, तस्य च स्वसंवेदनाध्यक्षप्रमाणतः सिद्धेः, नापि प्रमाभङ्गविधानविरोधः बहिः तद्विधानात् इति/ तत्राह---न पुनः इत्यादि/ न पुनः नैव अनुभवः "प्रमाणम्" इति सम्बन्धः/ क्व? इत्य् आह---हेयोपादेयसिद्धौ हेयं सकलविकल्पतत्त्वं उपादेयं तद्रहितं संवेदनमात्रम्, तत्सिद्धौ इति/ किंभूतो ऽनुभवः? इत्य् आह---अविकल्प इति/ न विद्यते सत्येतरादिविकल्पो भेदो यस्य स तथोक्तः/ कुतः? इत्य् अत्राह---अभूतकल्प इति/ अभूतम् अजातं कुतश्चित् कारणात् ब्रह्मादि तत्त्वं नित्यं तत्समानः/ एतच् च विशेषणम् अपि हेतुत्वेन द्रष्टव्यम्---अभूतकल्पत्वाद् इति/ कथम् अभूतकल्प इति चेत्? उच्यते---यथैकस्य अनेकात्मताभयात् नीलादिसुखादिभ्यो व्यतिरिच्यमानशरीरं सर्वविकल्पातीतं केनचिद् ब्रह्मतत्त्वम् इष्यते तथा तत एव संवेदनतत्त्वं तथाविधं निरंशं क्षणिकं सौगतेन अभ्युपगन्तव्यम्, तद्वद् एव/ तच् च न स्वपरव्यवस्थाहेतुः इति न प्रमाणम् इति/ ननु च मया परेण वादृष्टम् एव तद् अभ्युपगम्यते येनायं दोषः स्यात्, अपि तु यथाप्रतिभासम् इति चेत्; अत्राह---प्रत्यक्ष इत्यादि/ प्रत्यक्षं अवग्रहादिधारणापर्यन्तम्, अस्यैव प्रकृतत्वात् स्मृतिश् च अभिज्ञा च, स्वं च परश् च स्वपरौ तौ विषयौ यस्य स तथोक्तः, स चासौ तर्कश् च स च अनुमा च ता आत्मानो यस्याः सा तथोक्ता मतिः स्याद् भवेत् "प्रमाणम्" इति सम्बन्धः/ अनेन एतत् कथयति---यदि यथाप्रतिभासं संवेदनं प्रमाणम् इष्यते; तर्हि यथोक्ता मतिः प्रमाणयितव्या तस्या एकत्र दर्शनादिप्राप्तिपर्यन्तव्यवहारोपयोगित्वेन प्रतिभासनात्/ अथ अतिसूक्ष्मपरीक्षया व्यवतिष्ठमानं तद् ब्रह्म न किञ्चिद् व्यस्यात् (व्यवस्येत्) परस्य गत्यन्तराभावात् इति/ ननु स्वपरशब्देन किमर्थं तर्क एव विशेष्यते नान्यत् प्रत्यक्षादिकम्, तद् अपि तथाविधम् एव जैनस्येति चेत्; सत्यम्; यस् तथा नेच्छति तं प्रति तस्य तथाविधप्रसाधनाय तर्को दृष्टान्तीकर्तुं तथा विशेष्यते/ यथा तर्कः स्वपरविषयः ततः साकल्यव्याप्तिं साध्यसाधनयोः परेण इच्छता अभ्युपगम्यते तथा प्रत्यक्षाद्कम् अभ्युपगन्तव्यम् इति निराकृतम् एतत्---"नान्यो ऽनुभाव्यो बुद्ध्यास्ति" [प्रमाणवार्त्तिक 3.327] इत्यादि/ कथं तर्कस् तद्विषयः? इत्य् अत्राह---चिन्ता इत्यादि/ चिन्ता इति तर्कस्य संज्ञा पूर्वाचार्यप्रसिद्ध्या/ चिन्ता तर्को ऽचिन्त्यात्मिका अचिन्त्यः कथम् एवं विवेयम् (विधेयम्) इत्य् अविचार्यः आत्मा स्वभावो यस्याः सा तथोक्ता इयं प्रत्यनुमातृ प्रत्यक्षप्रमाणपरिच्छेद्या/ कुतः अचिन्त्यात्मिका? इत्य् अत्राह---कलयति इत्यादि/ कलयति अध्यवस्यति यतः/ किम्? अन्यम् अर्थान्तरम्/ कुतो ऽन्यम्? इत्य् आह---विषयात् प्रत्यक्षादिगोचरात् (p. 222) अन्यं परोक्षम् इत्य् अर्थः/ क्व? इत्य् अत्राह---अन्यत्र स्वदेशाद् अन्यदेशे, उपलक्षणम् एतत् तेन अन्यदा च इति गृह्यते/ किमर्थं कलयति? इत्य् आह---सिद्धौ निर्णीतौ अन्यस्य अन्यत्र सिद्धिनिमित्तम् इत्य् अर्थः/ अस्यानभ्युपगमे साकल्येन हेतोः साध्येन व्याप्तेर् असिद्धेः---"यद् अवभासते तत् ज्ञानं यथा सुखादि" इत्याद्यनुमानं प्रतिहतप्रसरं भवेत्/ न च स्वांशमात्रावलम्बिना "जडस्य प्रतिभासायोगात्" इत्यादिना विचारेण तत्सिद्धिः, अन्यथा नीलज्ञानात् पीतादिसिद्धिः स्याद् इत्य् अलं प्रसङ्गेन/ अथ वा, सविकल्पकप्रत्यक्षपक्षे स्मृतेर् गृहीतग्राहकत्वे ऽपि "न प्रयोजनविशेषात्" इत्यादिना प्रामाण्यं व्यवस्थाप्य संप्रति परपक्षोक्तं तस्य गृहीतग्राहित्वं निराकुर्वन्न् आह---ज्ञानी इत्यादि/ ज्ञानी सचेतनो येन स्वभावेन अतिशेते/ किम्? इत्य् आह---इतरम् अचेतनं घटादिकम्, येन स्वभावेन ततो भिद्यत इत्य् अर्थः/ ननु स्वग्रहणविमुख्येन अर्थग्रहणात्मना धर्मेण तम् अतिशेते स इति, सो ऽपि धर्मः प्रमाणं स्याद् इति चेत्; अत्राह---भवभृतम् इति/ चशब्दो ऽत्र द्रष्टव्यः, भवभृतं च महेश्वरपोषकं नैयायिकादिकं तत् प्रमाणं स्वपरव्यवसायज्ञानं प्रमाणम् इत्य् अर्थः/ किमर्थम्? इत्य् आह---समन्ताद् इत्यादि/ व्याख्यातम् एतत्/ अविकल्पानुभवेन मतं (स तम्) विजयते अतः स प्रमाणम्, इत्य् अत्राह---न पुनः इत्यादि/ अभूतकल्पः अभूतो ऽजातः खरविषाणादिः ईषदसिद्धः, अभूतकल्पः अविकल्पो ऽनुभवः न प्रमाणम् नार्थपरिच्छेदकः/ प्रयोगः---अविकल्पो ऽनुभवः न कस्यचिद् ग्राहकः, असत्त्वात्, गगनकुसुमवत् इति/ अतः कथं तद्गृहीतं किञ्चिद् विज्ञानं गृहीति, (गृह्णाति) नान्यथा सो ऽपि अन्यगृहीतं गृह्णाति इति स्यात् तदन्यवत्/ अविकल्पानुभवस्यापि नानुभवः; तदनुभवस्य अप्रमाणत्वे न किञ्चित् प्रमाणं भवेत्/ अन्यस्य कस्यचिद् अनुपलम्भेन असत्त्वाद् इत्य् अपरः/ तं प्रत्य् आह---प्रत्यक्ष इत्यादि/ विवृतम्, अस्याः प्रतिभासाद् इति मन्यते/ निर्विकल्पानुभूतविषयत्वात् स्मृतिः अप्रमाणम् इति/ अत्रैव दूषणान्तरं दर्शयन्न् आह---चिन्ता इत्यादि/ चिन्ता परकीया इयं गृहीतग्राहिज्ञानं सर्वं प्रमाणम् इत्य् एवं रूपाचिन्त्यात्मिकाचिन्त्यस्वभावा (रूपा[']चिन्त्यात्मिका[']चिन्त्यस्वभावा) मानत्राणरहितारायाः भर्तृत्राणहीनायाः कुलयोषित इव तद्रूपत्वात्/ कुत एतत्? इत्य् अत्राह---कलयति इत्यादि/ अन्यत्र अन्यस्याः सिद्धौ गृहीतौ, अन्यत्र इति वचनात् सूरेर् मनसि काचिद् विवक्षिता सिद्धिर् वर्तते इति गम्यते/ अन्यत्र इत्य् अस्य संबन्धिशब्दात् (संबन्धिशब्दत्वात्) ततो विवक्षितसिद्धिविषयाद् अन्यं विषयान्तरं एकान्तेन कलयति अध्यवस्यति यतः, न चैवम् अस्ति इति मन्यते/ देशादिभेदेन एकत्रार्थे अनेकसिद्धिसंभवात्, न च सा प्रमाणं ततो ऽप्रवृत्तिप्रसङ्गात्/ क्षणिकत्वाद् अर्थस्य नैवं चेत्; न; अत्र प्रमाणाभावात्/ पूर्वोत्तरयोः मध्ये तस्य च तत्र अनुपलब्धिः प्रमाणम् इति चेत्; न; अस्याः क्षणिकनिरंशपरमाणुतत्त्वैकान्ते सर्वथासिद्धेः युगपत् स्वावयवात्मकघटादितत्त्वसमये ऽपि नितरां तत्र प्रत्यक्षाद्यात्मिकायाः मतेः प्रमाणत्वात्/ (p. 223) यदि वा, अन्यथा पूर्वपक्षयित्वा इदं वृत्तं व्याख्यातव्यम्/ ननु प्रत्यक्षम् एव एकं प्रमाणम् तत् किमर्थं तदनन्तरं स्मरणादि प्रमाणत्रयम् अत्र चिन्त्यते इति चेत्; अत्राह---ज्ञानी इत्यादि/ ज्ञानी परीक्षावान् स्वयं चार्वाको येन अनुमानज्ञानेन अतिशेते/ कम्? इत्य् आह---भवभृतम् भवः संसारः तं बिभर्ति षुष्णाति समर्थयति इति भवभृत् जैनादिः तम्, इतरवत् निषेधकम् स्वशिष्यादिकम् अतिशेते ततो विशेषं लभते/ तदनुमानज्ञानं प्रमाणं किमर्थम्? इत्य् आह---समन्ताद् इत्यादि/ समन्तात् साकल्येन हेयस्य परलोकदेवताविशेषधर्माधर्मप्रमाणान्तरादेः उपादेयस्य भूतचतुष्टयपरचैतन्यमुख्यप्रत्यक्षप्रमाणादेः सिद्धौ निर्णीतिनिमित्तम्/ ननु प्रत्यक्षानुभवाद् एव तत्सिद्धिः इति स एव प्रमाणम् इति चेत्; अत्राह---न पुनः इत्यादि/ न पुनः नैव अनुभवः प्रत्यक्षज्ञानं प्रमाणं "हेयोपादेयसिद्धौ" इत्य् अनुवर्तते/ किंभूतः? विकल्पः निर्णयात्मा परापेक्षया इदम् उक्तम्/ पुनर् अपि किंभूतः? इत्य् आह---भूतकल्प इति/ भूतानि पृथिव्यादीनि तत्कल्पः तत्सदृशः/ एतद् उक्तं भवति---यथा पृथिव्यादीनि भूतानि स्वयम् अचेतनानि न हेयोपादेयसिद्धौ प्रमाणम्, अन्यथा ज्ञानकल्पनम् अनर्थकं स्यात्, तथा अनुभवो ऽपि तदुपादानतया स्वयम् अचेतनो न तत्र प्रमाणम्/ न खलु अचेतनोपादानं चेतनं युक्तम्, इतरथा अचेतनात् मृत्पिण्डात् चेतनो घटः स्यात्/ तथा च प्रयोगः---यद् अचेतनोपादानं न तत् चेतनं यथा घटादि, अचेतनतोपादानं (अचेतनोपादानं) च परस्य ज्ञानम् इति/ ननु तदुपादानत्वे ऽपि तस्य चिद्रूपतया प्रतीतेः प्रत्यक्षबाधितः पक्षः इति चेत्; मृत एव विज्ञानात् तस्य तथात्वप्रतीति गस्त्यत्तावद् एतत् (तथात्वप्रतीतिर् आस्तां तावद् एतत्) चतुर्थपरिच्छेदे निरूपयिष्यामाणत्वात् (निरूपयिष्यमाणत्वात्???)/ यदि वा भूतानि कल्प्यन्ते व्यवस्थाप्यन्ते विषयीक्रियन्ते येन स भूतकल्प इति व्याख्येयम्/ न च तस्य तत्सिद्धौ सामर्थ्यं परलोकादेः अतद्विषयत्वात्/ नापि यद् यद्विषयं न भवति तत् तस्य निषेधकं व्यवस्थापकं अतिप्रसङ्गात्/ ननु भवतु अनुमानं प्रमाणम्, तथापि प्रकृते क उपयोग इति चेत्? अत्राह---प्रत्यक्ष इत्यादि/ व्याख्यातम् एतत्/ अत्रायम् अभिप्रायः---अनुमानं प्रमाणम् इच्छता पूर्वं लिङ्गलिङ्गिनोः सम्बन्धदर्शनम्, पुनः क्वचित् प्रायो लिङ्गदर्शनम्, सम्बन्धस्मृतिः, प्रत्यभिज्ञानम्, तर्कः, पुनः अनुमानम् इत्य् अभ्युपगन्तव्यम्/ अनुमानवच् च स्वविषयस्मृत्यादिकम् अपि प्रमाणम् इति चेति/ ननु च प्रत्यक्षेण लिङ्गलिङ्गिनोः साकल्येन सम्बन्धप्रतिपत्तौ प्रतिपत्तुः सर्वज्ञत्वम्, तेनैव अनुमानेन प्रतिपत्तौ अन्योन्यसंश्रयः, तदन्तरेण अनवस्था, तत् कथं सम्बन्धप्रतिपत्तिः यतो ऽनुमानम् इति चेत्; अत्राह---चिन्ता इत्यादि/ चिन्ता इत्य् अन्वर्थसंज्ञाकरणात् तर्कस्य मानसविकल्पत्वोपवर्णनम्, प्रत्यक्षत्वनिषेधे तेन साकल्यव्याप्तिं प्रतिपद्यमानस्य जैनस्य सर्वज्ञत्वं नानिष्टाय अभ्युपगमात् इति दर्शयति अनेन/ तद् उक्तम्--- (p. 224) "अशेषविदिहि क्ष्यते (अशेषविदिहेक्ष्यते) सदसदात्मसामान्यवित्/ जिन प्रकृतमानुषो ऽपि किम् उत अखिलज्ञानवान्॥" [पात्रकेसरिस्तोत्र श्लोक 19] इति/ "अचिन्त्यात्मिका" इत्य् अनेन च विषयोत्पत्तिसारूप्ययोः लिङ्गाश्रितत्वस्य च अभावे ऽपि योग्यतया स्वविषयपरिच्छेदान् न तत्पक्षभावी दोषः/ "इयम्" इत्य् अनेनापि तस्याः प्रत्यात्मस्वसंवेदनाध्यक्षवेद्यतया निषेधने प्रत्यक्षबाधनम्/ सा किं करोति? इत्य् आह---कलयति साकल्येन अवधारयति/ किम्? अन्यं साधनं साध्यात् तस्य अन्यत्वात्/ किम्? अर्थसिद्धौ सिद्धिनिमित्तम्/ क्व? अन्यत्र साधनात् अन्यत् साध्यं तत्र अनुमाननिमित्तम् इति यावत्/ कुतः? इत्य् आह---विषयात् इति/ यथा "मातरि वर्तितव्यम्, पितरि शुश्रूषितव्यम्" इत्य् उक्ते "स्वस्यां स्वस्मिन्" इति गम्यते तथा "विषयात्" इत्य् उक्ते ऽपि "स्वविषयाद् अन्यथानुपपन्नत्वलक्षणात्" इति गम्यते इति/ इति रविभद्रपादकञ्जभ्रमरानन्तवीर्यविरचितायां सिद्धिविनिश्चयटीकायां प्रमाणान्तरसिद्धिः तृतीयः प्रस्तावः॥ छ// (p. 225) [चतुर्थः प्रस्तावः] [4. जीवसिद्धिः] एवं तावत् "प्रमाणस्य साक्षात् सिद्धिः स्वार्थविनिश्चयः" इत्य् अपेक्ष्य स्मरणं प्रमाणान्तरं सप्रपञ्चं चिन्तितम्/ साम्प्रतम्---"पूर्वं पूर्वं प्रमाणं स्यात् फलं स्याद् उत्तरोत्तरम्" [लघीयस्त्रय श्लोक 7] इत्य् अभिसमीक्ष्य तद् एव प्रत्यक्षाफलजननात् (प्रत्यभिज्ञाफलजननात्) चिन्तयितुं प्रत्यभिज्ञानं च आत्मसिद्धिपुरस्सरं तर्कजननात् प्रज्ञावादौ (प्रस्तावादौ) विज्ञातान् इत्यादि (इत्य् आह)--- [विज्ञातान् विषयान् अशेषकरणैः स्मृत्वा मनो ऽभिज्ञया, तर्कं तर्कितगोचरेतरविधिं नीत्वाभितो बुध्यते/ श्रोत्रादिसमुपेतम् एव विषयीकुर्वीत चक्षुर् न वै, पश्यत्य् एव हि सान्तरं पृथुतरं रश्मेः कुतो निःसृतिः॥ 1//] मन्यते बुध्यते अर्थान् इति मनः आत्मा/ स किं करोति? इत्य् आह---बुध्यते जानाति, न निरन्वयज्ञानसन्तानः प्रकृतिपरिणामो व्यवसायः पृथिव्यादिर् वा इति मन्यते/ न चेदम् अत्र मन्तव्यम् "सुखादिव्यतिरेकेण नात्मा अस्ति तत् कथम् असौ बुध्यते"? सुखादेः आत्मत्वे ऽविप्रतिसार इति कुतः? "प्रत्यक्षं क्षणिकं विचित्रविषयाकारैकसंवेदनम्" [सिद्धिविनिश्चय 2.3] इत्यादिना तद्व्यवस्थापनात्/ वक्ष्यति च तत्सिद्धिम् अनन्तरम् एव/ किं बुध्यते? इत्य् आह---विषयान् इति/ द्रव्यपर्यायसामान्यविशेषार्थान् न विषयार्पितस्वाकारान्/ ततो यद् उक्तं केनचित्---"येन वेद्यते तत् ततो न भिद्यते यथा तस्यैव वेदकस्य स्वरूपम्, वेद्यते च आत्मना नीलादिकम्" इति; तद् अनेन निरस्तम्; पक्षस्य प्रत्यक्षबाधनात्, वेदकस्य अहम् अहमिकया अन्यत्र अन्यत्र च घटादेर् दर्शनात्, इतरथा "कोकिलकुलं धवलं पक्षित्वाद् बलाकावत्" इत्य् अपि स्यात्/ अथ कथम् आत्मा ततो भिन्नः अतदायत्तस्तात्वेत्ति (अतदायत्तस् तत्त्वतो ऽस्ति)? तथादर्शनात्, कथम् अन्यथा अर्थस् तथाविधः तज्जनकः? योग्यता अन्यत्रापि न वार्यते/ शेषम् अत्र चिन्तितम्/ एतेन यद् उक्तं सांख्येन "इन्द्रियाणि अर्थम् आलोचयन्ति, अहङ्कारो ऽभिमन्यते, मनः संकल्पयति, बुद्धिः अध्यवस्यति पुरुषश् चेतयते" इति; तन् निरस्तम्; बुद्ध्याकारवद् विषयस्येव (विषयस्यैव) (p. 226) साक्षाद् वेदनसद्भावात्/ कश् चायं नियमः---बुद्धिः तदनुरम् (तदनुभवम्) अन्तरेण दृश्यते न विषय इति/ न च तस्याम् अज्ञातायाम् आदर्शवन् न (आदर्शवत्) तत्प्रतिबिम्बवेदनम् इति/ ननु यदि सत्तामात्रेण स तानु (तान्) बुध्यते; तर्हि तदविशेषात् सर्वः सर्वदर्शी स्याद् इति चेत्; अत्राह---अभिज्ञया इति प्रत्यभिज्ञानेन/ स्यान् मतम्---"तद् एवेदम्" इति ज्ञानम् ([ज्ञान]m) अभिज्ञा; तत्र "तद्" इति स्मरणोल्लेखः, "इदम्" इति च वर्तमानोल्लेखः, न चापरं ज्ञानम् अस्ति यत् प्रत्यभिज्ञाभिधानं स्याद् इति; तद् असारम्; यतः प्रतिपरमाणुनियतस्य वेदनस्य पूर्वम् एव निषेधात्/ प्रत्यक्षस्य स्मरणस्य वा उल्लेखः, खरविषाणोल्लेखः, युगपत् चित्रैकसंवेदनाभ्युपगमः, पूर्वापरपर्यायग्रहणोल्लेखद्वयम् उल्लिखन्तीं प्रत्यभिज्ञाम् एकां समर्थयते/ सापि प्रमाणम्/ तथा च प्रयोगः---येन ज्ञानेन आत्मा विषयान् बुध्यते [तत् प्रमाणम्, यथा घटादिज्ञानम्, बुध्यते] च स प्रत्यभिज्ञानेन विषयान् इति/ अथ मतं यद्य् असौ गताः तया बुध्यते, तर्हि अदृष्टपूर्वस्यापि भावस्य पूर्वापरपर्यायैकत्वं प्रथमदर्शन एव तया स बुध्येत इति; तद् अपि न युक्तम्; इत्य् आह---विज्ञातान् इति/ कैः? इत्य् अत्राह---अशेषकरणैः सन्निहिते बीजपूरकादौ यानि रूपरसगन्धस्पर्शविषयाणि अशेषानि समस्तानि करणानि चक्षुरादीनि, ज्ञानानि वा कार्ये कारणोपचारात्, यदि वा पूर्वं यानि वृत्तानि यानि च पश्चात् प्रवर्तन्ते तान्य् अशेषकरणानि तैः इति/ नन्व् एवं विज्ञातविज्ञानाद् अभिज्ञा प्रमाणं न स्याद् इति चेत्; अत्राह---न किं ते (तर्कित) इत्यादि/ न किं तम् (तर्कितम्) ऊहितम् यद् अवग्रहादि तस्य गोचरो विषय इतरो विधिः स्वभावः, "स्वकारणैर् विधीयते इति विधिः" इति व्युत्पत्तेः तं नीत्वा "विषयान्" इति वर्तते/ तथा हि---चक्षुषा बीजपूरादेः एकस्य स्थवीयसो रूपात्मकस्य ग्रहणे ऽपि न सोद्याकस्य (रसाद्यात्मकस्य) ग्रहणम्, रसवादिनो (रसवेदिनो) 'पि तस्य रसाद्यात्मकस्य वेदने ऽपि न रूपात्मकस्य वेदनम्, तथा पूर्वदर्शनेन पूर्वपर्यायविशिष्टस्य अवसाये ऽपि नोत्तरपर्यायविशिष्टस्य अवसायः, नापि अपरपर्यायावग्रहेण पूर्वदशाविशिष्टस्य अवग्रह इति, प्रत्यभिज्ञया तु उभयावस्थाविशिष्टो बुध्यते इति नैकान्तेन गृहीतग्राहित्वम् इति भावः/ ननु यदि पूर्वेण उत्तरेण वा दर्शनेन कस्यचिद् एकत्वं प्रतिपन्नं स्यात् युक्तं प्रत्यभिज्ञया तस्य ग्रहणं दर्शनानुसारित्वाद् अस्याः/ न च पूर्वापरैकत्वदर्शनं संभवि/ मा भूत्, प्रत्यभिज्ञा च तद्विषया स्याद् इति चेत्; उक्तम् अत्र---पूर्वदर्शनाभावे ऽपि स्यात्/ तद्दर्शने सति इति चेत्; विस्मृततद्दर्शनस्य/ आशुस्मरणे सतीति चेत्; पटदर्शनस्मरणात् घटे तदेकत्वप्रत्यभिज्ञानं भवेत्/ तदेकत्वादर्शनान् नेति चेत्; तत एव अन्यत्रापि मा भूद् अविशेषाद् इति चेत्; अत्राह---अभिननव (अभितः) इति/ अभि नवं पूर्वपर्यायपरिहारेण अपरं यन्ति इति अभिमतः (अभितः) निपातत्वाद् अयम् अस्यार्थ उक्तः/ पूर्वत्वं कालान्तरस्थानवत्तो (कालान्तरस्थानवतो) (p. 227) विषयान् "विज्ञातान् विषयान् अशेषकरणैः" इति सम्बन्धः/ तद् उक्तम्---"पश्यन् स्वलक्षणान्य् एकम्" [सिद्धिविनिश्चय 1.9] इत्यादि/ न चायम् एकान्तः अपरापरदशादर्शने तद्वात्रयं (तद्वान् अवश्यं) दृश्यते इति, कथम् अन्यथा मध्यक्षणस्य दर्शनेन पूर्वापरक्षणादर्शने ततो विवेकप्रतिपत्तिः? शेषम् अत्र पूर्वम् अत्रापि चिन्तितम्/ स्याद् एतद् यदि विज्ञातान् विषयान् अशेषकरणैः आत्मा अभिज्ञया बुध्यते तर्हि सर्वान् आजन्मनः सर्वःता (सर्वास् ताः) तया बुध्यते (बुध्येत) इति चेत्; अत्राह---स्मृत्वा इति/ स्मरणेन विज्ञातान् पूर्वविषयान् कृत्योत्तरविषयैः (कृत्वा उत्तरविषयैः) विज्ञानैः एकत्वेन ध्यसा (नाध्यवसाय) बुध्यते न सर्वान् इति मन्यते/ अनेन स्मृतेः प्रत्यभिज्ञानफलत्वेन प्रामाण्यं दर्शयति/ सांप्रतं तर्कफलत्वेन प्रत्यभिज्ञाया प्रमाणत्वम् उपवर्णयन्न् आह---तर्कम् इत्यादि/ अस्यायम् अर्थः---अभिज्ञया करणभूतया कृत्वा तर्कम् ऊहं नीत्वा विषयान् तर्कग्राह्यान् तान् कृव्तेत्य् अर्थः/ तान् विषयान् नीत्वा तं तद्ग्राहकम् आपाद्य इत्य् अर्थः/ किम्भूतम्? इत्य् आह---तर्कितम् इत्यादि/ तर्कितः प्रत्यक्षप्रमाणेन निश्चितो गोचरः तस्मात् इतरो ऽन्यः देशाद्यन्तरभावी भावः तत्र विधिः विधानम् उत्पत्तिर् यस्य स तथोक्तः तम् इति/ अनेन प्रत्यक्षफलत्वम् एकान्तेन निराकरोति अस्य/ स किं करोति? इत्य् आह---बुध्यते अभितः समन्ताद् विषयान् "तर्केण" इति विभक्तिपरिणामेन संबन्धः/ ननु स्मरणादिविषयस्य तत्काले ऽभावात् कथं तेन [ग्रहणम्?] ग्राहकसमानसमयो हि विषयः तेन गृह्यत इति युक्तम्, अन्यथा चक्षुरादिज्ञानम् अपि सर्वातीतादिग्राहकं स्याद् इति चेत्; अत्राह---श्रोत्रादि इत्यादि/ इदं वाक्यं यथातथाशब्दाव् अन्तरेणापि प्रतिवस्तूपमालङ्कारवशेन व्याहृतं यथातथाशब्दं व्याख्येयम्/ श्रोत्रम् आदिः यस्य घ्राणादेः स तथोक्तः यथा समुपेतम् एव स्वसन्निकृष्टम् एव नासन्निकृष्टं विषयीकुर्वीत "विषयम्" इति वचनपरिणामेन सम्बन्धः, चक्षुः न वै नैव समुपेतम् एव विषयीकुर्वीत तदसमुपेतम् एव विषयं विषयीकुर्वन् प्रतीयत इति मन्यते/ एतच् च सौगतस्य प्रसिद्धम् इति न साधनम् अर्हति/ यथा चक्षुरादिज्ञानं स्वकालविशेषणं वस्तु विषयीकुर्वीत स्मरणादिकं तु भिन्नकालविशेषणम् अपि इति, सर्वत्र तथाप्रतीतेर् अविशेषात्/ एतेनेदम् अपि निरस्तं यद् उक्तं प्रज्ञाकरेण---"स्मरणादिकम् अतीतादौ प्रवर्तमानं निर्विषयं तत्काले विषयाभावात्" इति; तन् निरस्तम्; चक्षुर्ज्ञानम् अपि तथा निर्विषयं स्यात्, तद्देशे तद्विषयाभावात् इति/ ननु सौगतस्य चक्षुर् इव श्रोत्रम् अपि न वै समुपेतम् एव विषयीकुर्वीत "चक्षुःश्रोत्रमनसाम् अप्राप्यकारित्वम्" इति राद्धान्तात् किम् उच्यते श्रोत्रादि इत्यादि/ तस्माद् एवं वक्तव्यं (वक्त[व्यं]) (p. 228) घ्राणादि इति/ दूरे शब्दः निकटे शब्दः इति प्रतीतिश् च (प्रतीतेश् च) चक्षुर् इव श्रोत्रम् अप्राप्यकारि इति चेत्; आस्तां तावद् एतत्, आगमप्रस्तावे अस्य निरूपयिष्यमाणत्वात्/ अत्राह वैशेषिकः---श्रोत्रादिवत् बाह्येन्द्रियत्वात् चक्षुर् अपि समुपेतम् एव विषयीकरोति, तत् किमर्थम् उक्तम् चक्षुर् न वै इति; तं प्रत्य् आह---पश्यत्य् एव हि इत्यादि/ हि यस्माद् अर्थः, यत् पश्यत्य् एव ईक्षत एव न [न] पश्यति इति एवकारार्थः, चक्षुः इत्य् अनुवर्तते/ ननु मनः पश्यति न चक्षुः अन्यथा तत्परिकल्पनम् अनर्थकम् (तत्परिकल्पन[m अनर्थकम्]) इति चेत्; न; आत्मानं विषयं पश्यन्तं चक्षुः [सह] करोति इति "तत् पश्यति" इत्य् उच्यत इत्य् अदोषात्/ किं पश्यति? इत्य् आह---सान्तरम्/ सह अन्तरेण देशेन नद्यादिना द्रव्येण काचात् पटलादिना (काचाभ्रपटलादिना) वर्तमानं घटादिकं "विषयम्" इति वचनपरिणामेन सम्बन्धः/ एतद् उक्तं भवति---चक्षुर् इति यदि गोलकस्य लोकव्यवहारतः अभिधानम् आश्रीयते; तर्हि तस्य देशादिव्यवहितेन घटादिना प्रत्यक्षतः ततो ऽत्यन्तभिन्नेन प्रतीयमानेन सन्निकर्षसाधने प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन "बाह्येन्द्रियत्वात्" इति कालात्ययापदिष्टो हेतुः स्यात्, यथा अश्रावणः शब्दः सत्त्वात् इति/ तत्रैव युक्त्यन्तरम् आह---पृथुतरम् इति/ सर्षपादेः सूक्ष्मात् पृथु चक्षुः तस्मात् अतिशयेन पृथु पर्वतादिकं पृथुतरं तत् "पश्यति" इति सम्बन्धः/ अत्रायम् अभिप्रायः---पूर्वोक्तेन विधिना देशादिना देशादिव्यवहितेन पर्वतादिना प्रमाणबाधितत्वान् न चक्षुषस् तेन सन्निकर्षो ऽस्ति, तथापि पादप्रसारिकतया यदि इष्यते तर्हि यतः (यावतः) पर्वतादिप्रदेशस्य पृथुनो जलबुद्बुदसन्निभेन चक्षुषा सम्बन्धः, तावत एव तेन ग्रहणं स्यात् न योजनादिपरिमाणस्य पृथुतरस्य/ न खलु हस्तेन अन्धस्य हस्तिहस्तमात्रसन्निकर्षे संपूर्णहस्तिप्रतिपत्तिर् अस्ति/ विद्यते च चक्षुषा प्रथुतरस्य ग्रहणम्/ ततो मन्यामहे असन्निकृष्टं पश्यति चक्षुः इति/ ननु न गोलकविशेषः चक्षुः येनायं दोषः स्यात्, अपि तु रश्मयः, तेषां अर्थसन्निकृष्टानां तत्प्रकाशनसाधनात्/ अस्मिंश् च पक्षे पृथुतरं तत् पश्यति इति न विहन्यते, मूले सूक्ष्माणां प्रदीपादिरश्मिवत् अग्रे स्थूलानां भावाद् इति चेत्; अत्राह---रश्मेः इत्यादि/ रश्मिः इति जातिव्यपेक्षयैकवचनम्, व्यक्त्यपेक्षायां तु रश्मीनां चक्षुष इति विभक्तिपरिणामेन सम्बन्धः/ कुतः? न कुतश्चित् प्रमाणात् निःसृतिः प्रतिपत्तिः गत्यर्थस्य सरतेर् ज्ञानार्थत्वात्/ न तावत् प्रत्यक्षतः; तत्र तदप्रतिभासनात्/ अनवस्थानात् तेषाम् अपि अपनतद्रश्मिसंबन्धेन (अपरनयनतद्रश्मिसंबन्धेन) ग्रहणात्/ नापि (p. 229) अनुमानतः; तदभावात्/ ननु इदम् अस्ति---रश्मिवच्चक्षुः स्वरश्मिसम्बद्धं (स्वरश्मि[सम्बद्धं]) सर्वत्र स्वार्थं प्रकाशयति, तैजसत्वात्, प्रदीपवत् इति चेत्; कुतो ऽस्य तैजसत्वम्? उष्णस्पर्शत्वात्; न; तद्विशेषस्य तत्राभावात्/ सोष्णतामात्रस्य घ्राणादाव् अपि भावात्/ भासुररूपवत्त्वात्; किम् इदं रूपस्य भासुरत्वम्? उज्ज्वलत्वम् इति चेत्; न; अस्य निमित्तं निस्त्रिंशादौ (निशितनिस्त्रिंशादौ) भावात्/ कपिशत्वे सति इति चेत्; न; तस्य वरनारीलोचनेषु दुग्धवलेषु अभावात्, कनकवच् च कनककेतकीकुसुमदलेषु भावात्/ एतेन मार्जारादिचक्षुर् अपि व्याख्यातम्/ अपरेषां दर्शनम्---"चक्षुः तैजसं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्" इति; तेषां सर्वे घटादयः प्रसिद्धाः पावकवत् सत्त्वात् तैजसाः किन् न स्युः? अथ उष्णभासुरस्पर्शरूपविविक्तघटादिग्राहिणा अध्यक्षेण पक्षस्य बाधनात् नैवम्; प्रकृते ऽपि समानम् एतत्/ किं च, न तैजसं चक्षुः अत्यासन्नाप्रकाशकत्वात्, यत् पुनः तैजसं तद् अत्यासन्नस्यापि प्रकाशकं यथा प्रदीपादिः इति [व्यति] रेकी हेतुः अत्र किन् न विजृम्भते? न चायं परस्य अगमकः; अन्यथा "सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्" इति न सुभाषितम्/ यदि वा, तमःप्रकाशकत्वात्; यत् पुनः तैजसं न तत् तमःप्रकाशकं यथा प्रदीपादि इति ग्राह्यम्/ तद् उक्तम्--- "तमो निरोधि वीक्ष्यन्ते तमसा नावृतं परम्/ कुड्यादिकं न कुड्यादितिरोहितमेत्कका (कुड्यादितिरोहितम् इवेक्षकाः)॥" [लघीयस्त्रय श्लोक 56] इति/ प्रदीपाद्यालोकाभावे ऽपि च क्वचिद् रूपज्ञानस्य उदयदर्शनात् कथं तदालोकस्य नियमेन रूपप्रकाशकत्वम्, यतः साधनविकलो दृष्टान्तो न भवेत्? तद् एवं नायनरश्मीनाम् असिद्धेः तेषां चक्षुःशब्दवाच्यत्वेन धर्मित्वे "बाह्येन्द्रियत्वात्" इति आश्रयस्वरूपासिद्धो हेतुर् इति यत् किञ्चिद् एतत्/ इदम् अपरं व्याख्यानम्---रश्मेः चक्षूरश्मीनां कुतः कारणात् निःसृतिः निर्गमनं स्वाधिष्ठानात्/ न हि अकारणम् अदृष्टं सत्तया कल्पनम् अर्हति, अतिप्रसङ्गात्/ अर्थप्रकाशनं तत्कारणम् इत्य् एके/ तथा हि---इन्द्रियम् आत्मसंबद्धम् अर्थं प्रकाशयद् दृष्टम्/ तत्र यदि गोलकवत् (p. 230) तद्रश्मीनाम् अपि अर्थसम्बन्धो न स्यात् कुतस् तत्प्रकाशनम्? अस्ति च/ ततो मन्यामहे रश्मेः निर्गमनम् इति/ मनोवत् सम्बन्धसम्बन्धात् तत्प्रकाशनापत्तेः अदोषः/ तथा हि---यथा मन आत्मना संयुक्तम्, सो ऽपि आकाशेन, तद् अपि सर्वभावैः इति सम्बन्धसम्बन्धात् तदर्थप्रकाशकम्/ न खलु तस्य तद्रश्मीनाञ् च (तद्रश्मीना[J च]) स्वार्थेन संयोगः परैः अभ्युपगम्यते/ तथा चक्षुः मनसा, तद् अपि आत्मना संयुक्तम्, सो ऽपि आकाशेन, तद् अपि सर्वभावैः इति सम्बन्धसम्बन्धात् तदर्थप्रकाशकम्/ न खलु तस्य तद्रश्मीनां स्वार्थेन संयोगः परैः अभ्युपगम्यते/ तथा, चक्षुः मनसा तद् अपि आत्मना सो ऽपि विषयैः संयुक्त इति सम्बन्धात् चक्षुर् अपि तत्प्रकाशकम् इत्य् अलं रश्मिनिर्गमनकल्पनया/ न च इन्द्रियत्वाविशेषे ऽपि मनः तथा प्रकाश षेपिरक्षुः (प्रकाशयति न चक्षुः) इति न विशेषं पश्यामः/ एवं शाखाचन्द्रमसोर् युगपद्ग्रहणम् उपपन्नं भवति, अन्यथा क्रमेण गच्छतां रश्मीनां पूर्वं शाखया संयोग इति तस्या एव ग्रहणं पुनः चन्द्रमसा इति तस्य ग्रहणम् इति क्रमप्रतिपत्तिः स्यात्/ न चैवम्/ उत्पलपत्रशतवेधवत् शाखाचन्द्रमसोर् ग्रहणस्य आशुभावात् यौगपद्यप्रतिपत्तिभ्रम इत्य् अन्ये; तन् न; मूर्तस्य असर्वगतस्य सूचीद्रव्यस्य तत्पत्रैः भिन्नदेशैः क्रमेण सम्बन्धात् युक्तो युगपत्त्वविभ्रमः नान्यत्र तद्विपरीते, इतरथा एवम् एकज्ञानवार्त्ता निर्मूला स्याद् वराकी/ यदि मतम्---अन्यत्रापि तथाविधस्य रश्मेर् भिन्नदेशाभ्यां शाखाचन्द्रमोभ्याम् संयोगः क्रमेण इति; स्याद् एतद् एवं यदि सूचीद्रव्यवत् कुतश्चिद् रश्मिगमनप्रतिपत्तिः स्यात्, न सा अस्ति इत्य् उक्तम्/ तद्विभ्रमाप्रतिपत्तौ अन्योन्यसंश्रयः/ तथा हि---क्रमेण रश्मिगमनसिद्धौ तद्विभ्रमसिद्धिः [तद्विभ्रमसिद्धौ च क्रमेण रश्मिगमनसिद्धिः] इति/ ततः स्थितम्---रश्मेः कुतो निःसृतिः इति/ ननु यस्य सकलज्ञेयग्रहणस्वभावं ज्ञानं तत्स्वभावश् च आत्मा कथं तस्य स कस्यचिद् अप्य् अर्थस्य स्वयं ग्राहको यतः अक्षापेक्षस्य अर्थे क्रमग्रहः स्यात् सर्वज्ञवत्/ आवरणसद्भावात् स्वयम् अग्राहक इति चेत्; कुतः तत्सिद्धिः? न प्रत्यक्षतः; तत्र तदप्रतिभासनात्/ देशादीनाम् आवरणत्वे सर्वज्ञाभावः, तेषां सर्वदा भावात्/ रागादीनां सद्भावे ऽपि विषयदर्शनभावान् न आवरणत्वम्/ अन्यस्य अनुमानतो न प्रतिपत्तिः; तदर्थापकलिङ्गाभावात् (तदुत्थापकलिङ्गाव्गावात्)/ अथ (p. 231) सर्वविषयप्रकाशनस्वभावस्य तदप्रकाशनात् तत्सिद्धिः; तत्स्वभावता कुतस् तस्य सिद्धा? तदावरणापाये सर्वप्रकाशनस्वभावत्वात्; अन्योन्यसंश्रयः---सिद्धे हि सर्वप्रकाशनस्वभावे सति आवरणसिद्धिः, तत्सिद्धौ तत्क्षये तत्प्रकाशनस्वभावसिद्धिः इति चेत्; अत्राह---मिथ्याज्ञानम् इत्यादि/ [मिथ्याज्ञानं विसंवादाद् अप्रमाणं विषादिवत्/ ज्ञातुर् आवरणोद्भूतेः दोषहेतोः स्वतः सतः॥ 2॥ मत्यज्ञानभेदा अवग्रहादयः प्रमाणाभासा मिथ्याग्रहणात्मकाः, प्रमाणस्य अविप्रतिसारलक्षणत्वात्/ स्वतः प्रमाणभूतस्य आत्मनः परतो विपर्यासोपपत्तेः मत्तमूर्च्छितादिवत्/ यदि पुनः स्वत एव ज्ञाता न स्यात् कुतः परतो ऽचेतनवत्/ न हि तथापरिणामरहितस्य तथा परिणामः/ परस्य अन्यातिशयकल्पनायाम् आत्मनः किन् न कल्प्यते? ज्ञस्वभावस्य अप्राप्यकारिणः प्रतिबन्धाभावे त्रिकालगोचरम् अशेषं द्रव्यं कथञ्चिज् जानतो न कश्चिद् विरोधः, आत्मनः स्वविषये वैशद्यम् अनुभवतः परोक्षप्रत्यक्षवत्/ नास्माकम् आवरणक्षयोपशमवशात् स्वकारणशक्तेः/ स्वलक्षणदर्शनाहितसन्तानविकल्पवासनाप्रकृतिः संवृतिः वस्तुमात्राध्यवसायात् व्यवहारम् आरचयतीति चेत्; न; क्षणिकैकान्ते अर्थक्रियाविरोधनिर्णयात्/ ततः] अस्यायम् अर्थः---यत् तस्मिन् मिथ्याज्ञानम् अप्रमाणं विसंवादात् वञ्चनात् प्रसिद्धं हि लोके प्रकृत्यादिविषयं तत् धर्मि/ तत्र साध्यम् आह---आवरणोद्भूतेः इति/ जीवस्य स्वविषये प्रवृत्तिनिषेधकं ज्ञानावरणीयादि कर्म आवरणं तस्य उद्भूतिः स्वकार्यकरणाभिमुख्यं तस्याः, "भवति" इति शेषः/ साध्यम् एतत्/ हेतुम् आह---दोषहेतोः इति/ दोषः अन्यथाग्रहणं स एव हेतुः लिङ्गं तस्मात्/ दृष्टान्तम् आह---विषादिवत् इति/ विषम् आदिर् यस्य सुरादेः स तथोक्तः तस्माद् इव तद्वद् इति/ एतद् उक्तं भवति---यथा विषादेः उपजायमानं भूभ्रमणादिविषयं विषाद्यावरणोद्भूतेः भवति तथा प्रकृत्यादिविषयम् अपि, तददृष्टावरणोद्भूतेः इति/ प्रयोगः---विवादगोचरापन्नं [मिथ्याज्ञानम् आवरणोद्भूतेर् भवति, मिथ्याज्ञानत्वात्] मिथ्याज्ञानस्य उपलक्षणार्थत्वात् [तेन] अज्ञानत्वाद् अस्पष्टत्वाद् इति [च] गृह्यते, विषादिजनिततथाविधज्ञानवत् (विषादिजनिततथाविधाज्ञानवत्), एवमर्थं च विषादिग्रहणम्, तदुपयोगे तत्रियाननिवृत्तेः (तत्त्रितयानिवृत्तेः) इति/ अत्राह---सौत्रान्तिकादिः---मिथ्याज्ञानात् प्राक् तदाधारस्य स्वविषयप्रकाशनस्वभावस्य भावे कस्यचिद् आवरणकल्पना श्रेयसी; न च सो ऽस्ति प्रमाणाभावात्/ मिथ्याज्ञानम् अपि निराधारं जायते "आदेशाः चित्रवैतसिका (अदेशाः चित्तचैतसिकाः)" इति वचनात्/ ततस् तस्यापि आवरणकल्पना कीदृशी? तत्र भावान्तरादर्शनाद् इति पक्षस्य प्रत्यक्षबाधो दृष्टान्तस्य साध्यवैकल्यम् (p. 232) इति; तं प्रत्य् आह---ज्ञातुः इति/ "यः प्राक् शङ्खं शुक्लतया ज्ञातवान्, संप्रति जानाति पीततया, पुनर् ज्ञास्यति शुक्लतया स ज्ञाता" इत्य् उच्यते/ स च "प्रत्यक्षं क्षणिकं विचित्रविषयाकारैकसंवेदनम्" [सिद्धिविनिश्चय 2.3] इत्यादिना लेशतः प्रदर्शितः, प्रपञ्चतः पुनर् अत्रैव प्रदर्शयिष्यते/ तद् उक्तं न्यायविनिश्चये--- "सत्यन्तमाद्गरायायां (सत्यं तम् आहुर् आचार्याः) विद्यया विभ्रमेण यः/ सदर्थम् असदर्थं वा पसुरोस्वावलोकतः (प्रभुर् एषो ऽवलोकते)॥" [न्यायविनिश्चय 1.38] इति/ वैशेषिकस् त्व् आह---ज्ञानोत्पत्तेः प्राक् आत्मा विद्यते, स तु तदा ज्ञानाभावाद् एव विषयं सन्तम् अपि न विषयीकरोति नावरणाद् इति; "दैवरक्ताः किंशुकाः" इति न तत्र नः प्रयासः आवरणसाधने/ तत्र केवलं धर्मादिसामग्रीतः समीचीनज्ञानम्, अन्यस्याः मिथ्याज्ञानम् इति विभाग इति/ तत्रोत्तरम् आह---स्वतः इति/ स्वात्मरूपेण न अर्थान्तरज्ञानसम्बन्धेन "ज्ञातुः" इति वृत्तौ प्रतिपादयिष्यते/ विभ्रमैकान्तवादी प्राह---भवतु कश्चित् स्वयं ज्ञाता, स च स्वभावत एव विपरीतार्थग्राही नावरणाद् इति; तत उत्तरं पठन्ति---सतो ऽवितथस्य यथावस्थितस्वार्थग्रहणस्वभावस्य इत्य् अर्थः/ "स्वतः" इत्य् एतद् अत्रापि सम्बन्धनीयम्, कथम् अन्यथा विभ्रमैकान्तस्यापि प्रतिपत्तिः/ न हि विभ्रमाद् एव तत्प्रतिपत्तिर् युक्ता, अतिप्रसङ्गात्/ तद् उक्तं केनचित्--- "प्रभासुरम् (प्रभास्वरम्) इदं चित्तं प्रकृत्यागन्तवो मलाः/" [प्रमाणवार्त्तिक 1.210] इति/ परः पुनर् एवं मन्यते---स्वतस् तस्य मिथ्यादर्शनात्मकत्वम् अन्यतो यथार्थदर्शनात्मकत्वम् इति; स "विषात्" इत्य् अनेन निरस्तः; विषाद्युपयोगान्वयव्यतिरेकानुविधायितया दृश्यमानस्य मिथ्यादर्शनस्य अन्यतः कल्पने धूमो ऽपि अग्निप्रभवो न स्यात्/ स्वतश् च मिथ्यात्वेन सर्वसंविदां कुतः स्वसंवेदनपरमार्थसिद्धिः? न हि तत्र पूर्वसंवेदनाद् अन्यस्य व्यापारः "चक्षुरादेर् विषयप्रतिनियमः विषयात् तदाकारता आलोकात् स्पष्टता विज्ञानाद् विज्ञानस्य विद्रूपता/" इति वचनात्/ नापि स्वसंवेदनपरमार्थासिद्धौ सौगताः सुखम् आसितुं कालकलालेशम् अपि समर्थाः, कस्यचिद् विधिनिषेधायोगात्/ ततः स्थितम्---"स्वतः सतः" इति/ नन्व् एवं चेद् इदम् अनुमानं तर्हि "मिथ्याज्ञानम् अप्रमाणम्" इत्य् एवास्तु, किं "विसंवादात्" इत्य् अनेन इति चेत्? उच्यते---"विवादास्पदीभूतं मिथ्याज्ञानम् अदृष्टावरणम्" इति साधयन्तं प्रति यदा कश्चिद् ब्रवीति "कस्यचिन् मिथ्याज्ञानस्य अभावात् साध्यदृष्टान्तधर्मिणोर् असिद्धिः" इति; तदा तं प्रति तद्धर्मिणः (तद्धर्मिणोः) साधनार्थम् "विसंवादात्" इत्य् उच्यते/ यतः अभ्युपगच्छतापि प्रज्ञाकरेण प्रतिभासाद्वैतम् "इदम् अस्माद् दूरं निकटम्" इत्यादि विकल्पबुद्धीनां निर्विषयत्वापरनामा विसंवादो ऽभ्युपगन्तव्यः कथम् अन्यथा प्रतिभासाद्वैतम्? तथा च (p. 233) कथं धर्म्यसिद्धिः? तथापि "मिथ्याज्ञानं विसंवादात्" इत्य् अस्तु किम् अप्रमाणपदेन इति चेत्? न; "अनुमानेन आवरणसत्ता साध्यते भवता, तच् च मिथ्या तत् कुतः ततो भावतः तत्सिद्धिः" इति वदन्तं प्रति एवम् अभिधानात्/ अत्रायम् अभिप्रायः---अनुमानं चेत् मिथ्यात्वपेक्ष्यते (मिथ्याप्य् अपेक्ष्यते); तर्हि विसंवादाद् अप्रमाणं स्यात्, प्रमाणं चेष्यते, तन् न मिथ्या इति/ ननु स्याद् एदत् प्रमाणं (एतद् अप्रमाणं) यदि विसंवादकं स्यात्, यावता मिथ्यात्वे ऽपि मणिप्रभामणिज्ञानवत् साध्यप्रतिबन्धाद् अविसंवादकम् इति चेत्; ननु तन्मणिज्ञानम् अविसंवादे ऽपि यदि न प्रमाणम्; कथम् अनुमानं तल्लक्षणव्यभिचारात्? प्रमाणं चेत्; प्रत्यक्षम्, अनुमानं वा? अन्यत्र मण्यध्यवसायः अन्यत्र मणिप्राप्तेः नाध्यक्षम्, इतरथा मरीचिकानिचये जलाध्यवसायः कूपादौ जलप्राप्तौ अध्यक्षं स्यात्/ भवति जातपरितोषस्य इति चोदवदेत् (चेत्; स्याद् एतत्) यदि मणिभ्रान्तिः इन्द्रियज्ञानम्, न चैवम्, रूपसाधर्म्यदर्शनापेक्षणात्, अक्षविकारम् अन्तरेण भावात्, वावकैः (वाचकैः) सन्तानान्तरेण समर्पणात्, प्रतिसंख्यानेन बाधनात्, मानसी तु युक्ता युक्त (शुक्तौ) रजतभ्रान्तिवत्/ अस्या इन्द्रियजत्वे सति--- "नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम्/ शुक्तौ वा रजताकारः रूपसाधर्म्यदर्शनात्॥" [प्रमाणवार्त्तिक 3.43] इति विरुध्यते/ मनोविभ्रमं प्रति अक्षविभ्रमस्य दृष्टान्तत्वानुपपत्तेः इति/ भवतु मानसी नेरतस्य (नेतरस्य) प्रमाणम् इति चेत्; प्रत्यक्षाद् अन्यस्यां तदनुरोधात् प्रत्यक्षत्वे दर्शनपृष्ठभाविनो विकल्पस्य व्यवहारिणं प्रति स्मृतित्ववर्णनम् अयुक्तम्/ न खलु व्यवहारी दर्शनाद् विकल्पम् अन्यम् इच्छति "मनसोर् युगपद्वृत्तेः" [प्रमाणवार्त्तिक 2.133] इत्यादिवर्णनात्/ अस्तु नाम तमः (अनुमानम्) तदन्यत्र मणिप्राप्तेः धूमाद् अग्निवत्, पूर्वं च तत्प्रभाव्यवसायः स्यात्, वृक्षाध्यवसाये शिंशपाध्यवसायवत्, न चैवम्, अविचारैकम् अजातपरितोषं व्यवहारिणं प्रतितदप्रामाण्यवर्णनात्/ एतेन कार्यलिङ्गत्वं तयोर् निरस्तम्; तदध्यवसायात् प्राग् अग्निव्यवसायवत् प्रभाध्यवसायेन भवितव्यम् इति कुतस् तत्र मण्यध्यवसायः? न हि धूमं निश्चिन्वतः पावकस्य अन्यस्य वा अध्यवसायो दृष्टः/ तत्र मणिव्यवसायस्य अनुमानत्वे "मणिप्रदीपप्रभयोः" [प्रमाणवार्त्तिक 2.57] इत्यादि सुघटम्/ यस् तर्हि अवधारितविशेषः एवम् अनुमानं करोति---प्रभावानयं गृहप्रदेशविशेषः मणिसहितप्रभाविशेषत्वात् अन्यत्रोपलब्धैवंविधतत्प्रदेशवत्/ कुञ्चिकाविवरप्रभाविशेषो वायं मणिसंस्थानवान् तद्विशेषत्वात् pUrvopalabdhatadvizeSavat"iti, [तत्र] (p. 234) का वार्त्ता? अनुमानम् एव तद् इति ब्रूमः/ अयं तु विशेषः---यद्य् एतत् मिथ्याज्ञानम् अप्रमाणं कथम् अन्यस्य तथाविधस्य अनुमानस्य प्रामाण्ये दृष्टान्तः स्यात्? न खलु साध्यम् एव दृष्टान्तीभवति अतिप्रसङ्गात्/ ततः स्थितम्---"अनुमानं चेत् मिथ्याज्ञानम् अप्रमाणं स्यात्, अर्थाद् उत्पत्तौ तैमिरिकज्ञानवत्" इत्य् अस्य प्रदर्शनार्थम् अप्रमाणग्रहणम् इति/ अथ वा, अन्यथा पूर्वपक्षयित्वा इदं व्याख्येयम्/ तथा हि---यद् उक्तम् अनन्तरप्रस्तावे "तद् एतद् द्रव्यपर्यायसामान्यविशेषविषयम्" इत्यादि "प्रमाणम् अविसंवादात्" इत्यन्तम्; तत्र तज्ज्ञानस्य वेदमस्वभावे (चेतनस्वभावे) आत्मनि समवायात् स एव तांस् तथा बुध्यत इति नैयायिकादिः/ शरीरे समवायात् शरीरं न मनः इति चार्वाकाः/ प्रधानम् इति सांख्याः/ तज्ज्ञानं स्वतः प्रमाणं न परतः इति मीमांसकाः/ तद् उक्तम्--- "स्वतः सर्वप्रमाणानां प्रामाण्यम् इति गम्यताम्/ न हि स्वतो ऽसती शक्तिः कर्तुम् अन्येन पार्यते॥" [मीमांसाश्लोकवार्त्तिक सूत्र 2 श्लोक 47] इति; तत्राह---मिथ्याज्ञानम् इत्यादि/ ज्ञातुः "अवग्रहादिमतिस्मृतिसंज्ञाचिन्ताभिनिबोधात्मकं प्राग् अभिलापसंसर्गात् मतिज्ञानप्रभेदलक्षणं ज्ञानम्" इति सम्बन्धः/ न शरीरस्य प्रधानस्य वा; तस्य ज्ञातृत्वायोगाद् इति निरूपयिष्यते अचेतनत्वात् घटादिवत् इति/ कुतो ज्ञातुः? इत्य् आह---स्वतः स्वस्वाभाव्यात्, नार्थान्तरज्ञानसम्बन्धाद् इति च/ तज्ज्ञानं च प्रमाणम् उक्तम्/ कुतः? अविसंवादात्/ सांप्रतं वोच्यते, स्वतः सतो ज्ञातुः/ ततो ऽयम् अर्थो जायते---तज्ज्ञानं प्रमाणम् अविसंवादात्, स्वविषयीकृतस्वार्थाव्यभिचारात्/ अनेन स्वकार्ये प्रवृत्तिलक्षणे स्वग्रहणापेक्षणात् "परतः तत्" इत्य् उक्तं भवति/ स्वतो ज्ञातुः सकाशात् इति का विभक्तिपरिणामेन सम्बन्धः, "उत्पत्तेः" इति शेषः, "प्रमाणम्" इति घटनात्/ किंभूतात्? इत्य् आह---स्वतः सतः इति/ विवृतम् इदम्/ अनेनापि कारणगुणतस् तदुद्भवात् परतः तद् इति; मन्यते/ अत्र दृष्टान्तम् आह---प्रमाणं मिथ्याज्ञानं विसंवादात् आवरणोद्भूतेश् च यथा "परतः" इति शेषः, आवरणाद् उद्भूतिः आवरणोद्भूतिः इणो (तस्याः)/ कथंभूतात्? दोषहेतोः इति/ शेषम् उक्तवत् अनन्तकीर्तिकृतेः स्वतःप्रामाण्यभङ्गाद् अवसेयम् एतत्/ यदि वा, "दोषहेतोः" इत्यादि अन्यथावतार्य अधुना व्याख्यायते---कुतो नु खलु आवरणोद्भूतिः? यदि स्वतः; मिथ्याज्ञानम् अपि तत (स्वत) एव अस्तु/ परतश् चेत्; स वक्तव्यः, न च सो ऽस्ति, अप्रमाणत्वात्/ न हि बीजम् इव अङ्कुरम् आवरणं जनयन् कश्चिद् उपलभ्यते अनुमीयते वा लिङ्गाभावात्/ रागादिः उपलभ्यते; सत्यम्; किन् तु तदनन्तरम् एव आवरणं जायमानं नोपलभ्यते अनुमीयते वा/ भवतु वा सकारणम् आवरणम्, तथापि तेन मूर्तेन अमूर्तस्य आत्मनः पांशुराशिना इव आकाशस्य न सम्बन्ध इति; अत्राह---दोषहेतोः इत्यादि/ दोषो (p. 235) रागादिः स एव हेतुः कारणं तस्मात् आवरणोद्भूतेः यद् वा स हेतुर् यस्याः तस्या इति/ दृष्टान्तम् आह---विषादिवत् इति/ जीवोपयुक्तविषादेर् इव तद्वद् इति/ तथा हि---मिथ्याज्ञानाद् अनुमिता आवरणोद्भूतिः ज्ञातृरागादिपूर्विका तदुपघातहेतुत्वात् विषादिवत् इति/ जीवोपयुक्तविषादेर् इव तद्वत् इति/ वक्ष्यति च---"मनोध्यक्षायकर्मनिराश्रवैः (मनोवाक्कायकर्मभिर् आस्रवैः) शुभैर् अशुभैश् च यथास्वं पुण्यपापबन्धो जीवानाम्" [सिद्धिविनिश्चय प्रस्तावना 4] इत्यादि/ यद् उक्तम्---अमूर्तस्य कथं मूर्तेन सम्बन्ध इति? तद् अप्य् अनेन निरस्तम्; तत्सम्बन्धहेतोर् दोषस्य अमूर्ते ऽपि भावात्/ एतद् अपि वक्ष्यति---"मलैर् निसर्गाद् बध्येत" [सिद्धिविन्श्चय प्रस्तावना 4] इत्यादिना/ दोषस्य हेतोः विषयादेर् इव (विषादेर् इव) तद्वत् इति वा व्याख्येयम्/ कारिकां विवृण्वन्न् आह---मत्यादिमत्यज्ञानभेदा (मत्यज्ञान इत्यादिमत्यज्ञानभेदा) मत्यज्ञानविशेषाः, उपलक्षणम् एतत् तेन श्रुताज्ञानादिभेदा गृह्यन्ते/ के ते? इत्य् आह---अवग्रहादयः/ आदिशब्देन (आदि[शब्देन]) ईहादिपरिग्रहः/ एतद् अपि उपलक्षणम् अनुस्मरणादिभेदानाम्/ ते किम्? इत्य् आह---प्रमाणाभासाः प्रमाणं न भवन्ति इत्य् अर्थः/ कुतः? इत्य् आह---मिथ्या इति/ मिथ्या अन्यथाग्रहणात्मका यतः/ ननु अनुमानज्ञानम् अन्यथास्थितं स्वलक्षणम् अन्यथा गृह्णद् अपि प्रमाणं ततो नेदम् अप्रमाणलक्षणं व्यभिचाराद् इति चेत्; अत्राह---प्रमाणस्य इत्यादि/ प्रमाणस्यापि विप्रतिभासो ((वि)प्रतिभासो) यथावस्थितार्थनिर्णयो लक्षणं यस्य तस्य भावात् तत्त्वात्/ एतद् उक्तं भवति---प्रमाणत्वं यथार्थनिर्णयेन व्याप्तं सर्वप्राणभृतां सिद्धम्, मिथ्यैकान्तादिप्रवादे ऽपि तद्विषयस्यैव परमार्थतो ज्ञानस्य प्रमाणत्वोपवर्णनात् परैर् अपि, ततो यथार्थे निवर्तमाने तद् अपि निवर्तते यथा वृक्षत्वे निवर्तमाने शिंशपात्वम्, अन्यथा सर्वस्य प्रमाणम् इति न कश्चित् स्वपक्षसिद्धिविकलः स्याद् इति/ अनुमानं चेत् मिथ्या अप्रमाणम्/ शेषम् अत्र चिन्तितम्, चिन्तयिष्यते चानकस्य (चानेकधा/ कस्य) कथम्भूतस्य कुतो भवन्ति? इत्य् आह---स्वतः इत्यादि/ [स्वतः] आत्मनो जीवस्य न निराधारो नापि शरीरस्य प्रधानस्य वा/ किंभूतस्य? प्रमाणभूतस्य/ यथार्थग्रहणस्वभावस्य स्वतो नार्थान्तरज्ञानसमवायात्/ कुतो भवन्ति? इत्य् आह---परतो विपर्यासोपपत्तेः/ अत्रापि "आत्मनः" इत्य् अपेक्ष्यम्, आत्मनः परतः मूर्तकर्मणः सकाशात् या विपर्यासोपपत्तिः अन्यथास्वभावापादनं तस्याः/ अत्र दृष्टान्तम् आह---मत्त इत्यादि/ मत्तमूर्च्छितस्य इव तद्वत् इति/ यथा मत्तादेः परतो विषादेः विपर्यासोपपत्तेः मिथ्यावग्रहादयः तथा अन्यस्यापि इति निदर्शनार्थः/ एतेन इदम् अपि प्रत्युक्तं यद् उक्तं परेण---"कर्मणा आत्मस्वरूपाखण्डने तदवस्थं जैनस्य सर्वस्य सर्वदर्शित्वम्, खण्डेन आत्मानित्यत्वम्/ आवरणं च प्रकाश्यप्रकाशकयोः अन्तराले वर्तमानं घटप्रदीपयोर् इव प्रावरणम् प्रकाश्यस्यैव प्रकाशनं प्रतिबध्नाति न प्रकाशकस्य/ न हि अन्तर्यवनिकया दीपस्य आत्मप्रकाशनं प्रतिहन्यते इति आत्मनः तस्मिन् सत्य् अपि सर्वथा स्वरूपप्रकाशनं स्यात्/" इति; कथञ्चित् आत्मस्वरूपखण्डनस्य (p. 236) अभिमतत्वात्, आत्मनः परतो विपर्यासोपपत्तिवर्णनात्, अन्यथा को ऽस्यार्थः स्यात्, कथञ्चिद् अनित्यत्वस्य व (च) सर्वथा अन्यत्रापि तदसंभवात्/ दृश्यते हि किट्टिकालिकादिना कलुषितवपुषाम् अन्यदीनां (मण्यादीनां) स्वरूपे ऽपि चित्रप्रकाशनम्--- मलविद्धमणेर् व्यक्तिर् यथानेकप्रकारतः/ कर्मविद्धात्मनो व्यक्तिस् तथानेकप्रकारतः॥ [लघीयस्त्रय श्लोक 57] इति/ "स्वतः प्रमाणभूतस्य" इत्य् अस्यानभ्युपगमे दूषणम् आह---यदि इत्यादि/ यदि चेत्, पुनः इति वितर्के पक्षान्तरसूचने वा, स्वत एव स्वस्वभावत एव स्वकारणाद् एव यो ज्ञाता यथार्थग्राही न स्यात् न भवेद् "आत्मा" इति विभक्तिपरिणामेन सम्बन्धः/ तत्र को दोषः? इत्य् आह---परतः इत्यादि/ स्वरूपात् स्वहेतोर् वा परं ज्ञानं ततः, कुतो नैव स्यात् "ज्ञाता" इति सम्बन्धः/ अत्र दृष्टान्तम् आह---अचेतनवत् इति/ घटादिः अचेतनः तेन तुल्यं वर्तते इति तद्वत् इति/ प्रयोगश् च---यो ज्ञानस्वभावरहितो नासौ ज्ञाता यथा घटादिः, ज्ञानस्वभावरहितश् च परस्य आत्मा इति/ ननु किम् इदम् अचेतनम् इति? चेतनासमवायिकारणम् (चेतना[']समवायिकारणम्); तत्समवायिकारणं तर्हि चेतनं प्रसक्तम् इति आत्मापि चेतन इति कथम् अज्ञाता, चेतनस्यैव तद्व्यपदेशाद् इत्य् अभ्युपगमविरोधः/ न च चेतनास्वभावो न तत्समवायिकारणम्; अरूपादिस्वभावस्यापि घटादे रूपादिसमवायिकारणत्वोपपत्तेः/ अथ चेतनायाः अन्यद् अचेतनम् स्यात्; न च तद् अस्ति, प्रमाणाभावाद् इति दृष्टान्तमात्रम् अशेषम् इति न साध्यधर्मिसंभवः, तद्भावे वा तत एवासिद्धेः (एव सिद्धेः) किम् एतेन अनुमानेन? अत एव तत्सिद्धौ अन्योन्यसंश्रयः---तथा हतो (हि---अतः) तस्य आत्मतत्त्वसिद्धौ अन्ये घटादयो दृष्टान्तीभवन्ति, ततश् च तत्सिद्धिः इति/ यदि पुनः अचेतनत्वाविशेषे ऽपि आत्मन आश्रयत्वं घटादेस् तत् "अचेतनवत्" इति सामान्यवचनेन लभ्यते (लभ्य[ते]) इति चेत्; न; उभयथाप्य् अदोषात्/ तथा हि---अस्तु तावच् चेतनासमवायिकारणम् अचेतनं घटादि, चेतनं च तत्समवायिकारणम्, तथापि न इत्य् उपगममाहानिः (उपगमम् अहानिः), चेतनापरिणामकारणस्यैव समवायिकारणत्वात् नान्यस्य, अन्यथा चक्षुरादेर् अपि तत्कारणत्वप्रसङ्गात्/ तत्र तस्याः असमवायान् नेति चेत्; अथ को ऽयं तत्र समवायः? तस्मिन् सति आत्मलाभ इति चेत्; प्रसङ्गः पूर्ववद् भवेत्/ तत्रोत्कलितं (तत्त्वम्;) तद् एव न बुध्यामहे/ तस्मिन् सति तदात्मन उद्भव इति चेत्; न किञ्चित् परिहृतम्/ "तदाधेयत्वम्" इत्य् अपि वार्त्तम्; भूतले कलशादेः समवायप्रसङ्गात्/ अयुतसिद्धस्य इति चेत्; किम् इदम् अयुतसिद्धस्य इति? अपृथक्सिद्धस्येति चेत्; न; अपृथक्सिद्धत्वं ([a]पृथक्सिद्धत्वं) यदि कारणाद् एकान्तेनाभिन्नसिद्धत्वम्; सांख्यदर्शनम्/ अथ कथञ्चित्; जैनशासनम्/ स्यान् मतम्--- (p. 237) कारणाभिन्नदेशकालप्रभवत्वम्; आकाशादि समवायिकारणं किन् न स्यात्? न हि तद्देशादिपरिहारेण चेतनासंभवः तदसर्वगतत्वप्रसङ्गात्/ बुद्ध्यात्मप्रदेशस्य चक्षुराद्यभिन्नदेशादित्वे बुद्धेर् अपि तद् भवति न वेति चिन्त्यताम्/ ततः चेतनैव चेतनासमवायिकारणम्, तदकारणम् अचेतनम् इति स्थितम्/ यत् पुनर् उक्तम्---अरूपादिस्वभावा घटादयो रूपादिसमवायिकारणम् इति; तद् अप्य् अनेन निरस्तम्; ननु घटादिवत् आत्मनो ऽपि अतत्स्वभावस्य चेतनासमवायिकारणत्वे साध्यदृष्टान्तयोर् अविशेष इति चेत्; आस्तां तावद् एतत्, अनन्तरं निरूपणात्/ भवतु वा चेतनाया अन्यद् अचेतनम्, तथापि न सर्वस्य दृष्टान्ताविशेषः, अचेतनत्वे ऽपि आत्मनः साध्यधर्मित्वेन उपादानात्, "अन्यद् अचेतनं दृष्टान्तीभवति, यथा पिण्डो ऽयं सास्नादिमान् गोवत्" इत्य् उक्ते अन्यो गौः दृष्टान्तीभवति/ न चान्यधर्मसिद्धिचोदनम्; न्यायसिद्धे तस्मिन् परारोपितधर्मनिषेधात्/ इदम् अपरं व्याख्यानम्---यदि पुनः स्वत एव स्वनैव रूपेण ज्ञाता अर्थग्रहणपरिणामी न स्याद् आत्मा परतो ऽसमवायिनिमित्तकारणात् कुतः स्यात्? न वै न हि तथापरिणामस्वभावरहितस्य कस्यचिद् अन्यः तथापरिणामः अचेतनवत् पृथिव्यादिवत् इति, लोकायतापेक्षया घटादिवत् इति/ ननु यद् उक्तम्---"आत्मनः चेतनस्याभेदे तद्वत् चक्षुरादिर् अपि तत्समवायिकारणं स्यात्, भेदस्य समवायस्य वाविशेषाद् इति; तन् न युक्तम्; भेदाविशेषे ऽपि कस्यचिद् एव कस्याश्चित् प्रत्यासत्तेः कार्यं प्रति तत्कारणत्वोपपत्तेः, चित्रत्वाद् भावशक्तीनाम् इति चेत्; अत्राह---परस्य इत्यादि/ परस्य ज्ञातुः अन्यस्य कारणस्य अतिशयस्य सामर्थ्यस्य कल्पनायां "स्वत एव" इत्य् अनुवर्तते, अन्यथा अनवस्था स्याद् इति मन्यते/ आत्मनः किन् न कल्पयेत् स्वत एव ग्रहणातिशयं नैयायिकः, कल्पयेद् एव न्यायस्य समानत्वाद् इति मन्यते/ अथ वा, अन्यथा पूर्वपक्षयित्वा इदं व्याख्येयम्---"नात्मा स्वतः परतो वा ज्ञाता तस्य ज्ञानसम्बन्धाभावात्, अपि तु प्रधानं ज्ञातृ विपर्ययात्, ततस् तस्यैव मिथ्याज्ञानग्रहादयः परतो विपर्यासोपपत्तेः परिणामित्वात्, नात्मनो विपर्ययात् इति सांख्यः; तं प्रत्य् आह---परस्य इत्यादि/ परस्य आत्मनो ऽन्यस्य प्रधानस्य अतिशयकल्पनायां यथार्थेतरज्ञानसामर्थ्यकल्पनायाम् आत्मनः पुरुषस्य तम् अतिशयं किन् न कल्प्यते, यतः सांख्यप्रधानवद् आत्मनो ऽपि परिणामाविरोधाद् इति मन्यते/ ननु भवतु स्वतो ज्ञाता आत्मा सावरणश् च तथापि आवरणाभावे अक्षव्यापारसमकालम् एव भावतो ऽर्थं विषयीकरोतु तन्मात्र एव तत्सामर्थ्यात्/ तद् यथा---"प्रदीपः अनावरणे ऽपि स्वयोग्यम् एव प्रकाशयति न सर्वम्" इति प्रज्ञाकरः; तत्राह---"ज्ञस्वभावस्य" इत्यादि/ जानाति इति ज्ञः स्वभावो यस्य ज्ञस्वभावस्य आत्मनः जानतो न कश्चिद् विरोधः/ किम्? इत्य् आह--- (p. 238) द्रव्यम्, न गुणपर्यायौ/ अनेन रूपाद्यवयवात्मन एकस्य स्थवीयसः तेन ग्रहणाद् इति मन्यते/ वर्तमानकालविशेषणं तत् तस्य जानतो न विरोध इति चेत्; अत्राह---त्रिकालगोचरम्/ त्रयः कालो गोचरो यस्य तत् तथोक्तं त्रिकालावयविरूपम् इत्य् अर्थः/ एवम् अपि खण्डशो जानत इत्य् आह---अशेषं सर्वम्/ केन प्रकारेण? इत्य् आह---कथञ्चित्/ येन केनचित् प्रकारेण/ तथा हि---पूर्वं चक्षुरादिना नवत्वविशेषणविशिष्टस्य घटस्य ग्रहणम्, पुनः तस्यैव तेन पुराणविशिष्टस्य, तदनन्तरं पूर्वपर्यायविशिष्टस्य स्मरणात्, प्रत्यभिज्ञानात् पूर्वापरपर्याययोः तां यावः (तदेकत्वस्य). तर्केण जन्मादिमरणपर्यन्तं पर्यायाणाम् एकत्वाविनाभाविनां दर्शनस्मरणाभिज्ञानजन्मना साकल्येन सामान्यतः स्वसाध्याविनाभावे तेषां गृहीते सति, द्रव्यस्य अनन्तता अनुमानतः प्रतीयते इति/ एके अनुमानजन्मना मानसप्रत्यक्षेत्व (मानसप्रत्यक्षेणेति; तत्) कथम् इति चिन्त्यम्/ अक्षजात्यत्वात् (अक्षातीतत्वात्) न किञ्चिद् अप्रत्यक्षं स्याद् इति चिन्तितम्/ कदा? इत्य् आह---प्रतिबन्धाभावे/ यस्य ज्ञानस्य स्वविषये प्रवर्तमानस्य यत् प्रतिबन्धकं कर्म तस्य अभावे सति/ ननु ज्ञानस्वभावस्य प्रतिबन्धरहितस्यापि अभिन्नदेशकालार्थग्रहणम् आत्मनः; अन्यथा अतिप्रसङ्ग इति चेत्; अत्राह---अप्राप्यकारिणः/ प्राप्तुं ग्राहकसमानदेशकालं कर्तुं शक्यं प्राप्तं (प्राप्यं) यन् न तथा भवति तद् अप्राप्यं कर्तुं गृहीतुं शीलस्य अप्राप्यकारिणः, देशवत् कालभिन्नस्यापि ग्रहणे अप्राप्यकारिण इति? स दृष्टव्यो (प्रष्टव्यो) भवति---कथं स्वरूपे वृत्तिः? तत्र वर्तमानस्य दर्शनाद् इति चेत्; तद् इतरत्र समानम्/ निरूपपितु (निरूपितं) चैतत्/ अत्राह मीमांसकः---तद् अशेषं जानतः षड्भिः प्रमाणैर् न कश्चिद् विरोधः इति/ तं प्रत्य् आह---स्व इत्यादि/ यथोपवर्णितस्य आत्मनः स्वविषयं सत् सर्वम् अन्यथा व्याप्त्यप्रतिपत्तिः, तत्र वैशद्यम् अनुभवतो न कश्चिद् विरोधः "प्रतिबन्धाभावे" इत्य् अनुवर्तते/ दृष्टान्तम् आह---परोक्ष इत्यादि/ ननु प्रत्यक्षपरोक्षवत् इति वक्तव्यम् न्याय्यत्वाद् इति चेत्; न; परमतापेक्षया एवम् अभिधानात्/ तथा हि---यद् उक्तं प्रज्ञाकरेण---"कथम् एकत्र क्रमवित्तयो ऽवगम्यन्ते यतो ऽशेषं द्रव्यं कथंविज्ञानतो (कथ्ञ्चिज् जानतो) न कश्चिद् विरोध इति स्यात्" इति तदुद्दिश्य परोक्षं साधारणस्पष्टाकारविषयमानादिविकल्पज्ञानं (साधारणास्पष्टाकारविषयमानादिविकल्पज्ञानं) तच् च तत्प्रत्यक्षं च स्वरूपापेक्षया तेन तुल्यं वर्तते इति तद्वद् इति व्याख्येयम्/ यथा एकं युगपद् आकारद्वयसाधारणम् अवगम्यते तथा क्रमेण अनेकवित्तिसाधारणम् इति मन्यते/ मीमांसकम् उद्दिश्य समत्वकाराद्यन्तराविशदवृक्षादिज्ञानं (समन्धकाराद्यन्तराविशदवृक्षादिज्ञानं) परोक्षं तद् इव/ चकाराभावे वि ('पि) सत् प्रत्यक्षम् उच्यते इव तद्वत् इति व्याख्येयम्/ पक्षे प्रमाणाबाधं दृष्टान्ते साध्यं दर्शयन्न् आह सौगतः---नास्माकम् इत्यादि/ नास्माकं सौगतानाम् आवरणं च ज्ञानावरणीयादिकर्म, क्षयश् च उपशमश् च अन्यस्य अप्रकृतत्वात् अश्रुतेः, (p. 239) स्वावरणस्यैव क्षय उपशमश् च गृह्यते तेषां च सा (वशात्) बुद्धिः नावरणवशात् मिथ्याबुद्धिः येन "मत्यज्ञानभेदात्" (मत्यज्ञानभेदा) इत्यादि शोभेत/ नापि तत्क्षयोपशमवशाद् यथार्थबुद्धिः यतो "ज्ञस्वभावस्य" इत्यादि च/ कुतः तर्हि सा? इत्य् अत्राह---अपि तु, किन् तु स्वकारणशक्तेः मिथ्याबुद्धेः कारणं कदाचित् कलुषितं लोचनादि "तिमिराशुभ्रमण" [न्यायविनिश्चय 1.6] इत्यादिवचनात्, यथार्थबुद्धेः तद् एव विपरीतम्, तस्य शक्तिः यथोक्तज्ञानजननसामर्थ्यम् तस्या बुद्धिः इति सम्बन्धः/ ननु यथा कामलाद्युपलिप्ताच् चक्षुरादेः इन्द्रियजा भ्रान्तिः तथा कर्मावरणोपलिप्तात्मनः सा मानसी विकल्पभ्रान्तिर् इति; अत्राह---स्वलक्षण इत्यादि/ स्वलक्षणदर्शनेन आहिते स्थापिते सन्ताने या विकल्पवासना विकल्पकारणभूता वासना/ यदि वा, तद्दर्शनाहिता स्वकार्यजननं प्रत्यभिमुखीकृता पूर्वपूर्वविकल्पजनिता वासना तस्याः प्रकृतेः स्वभावात् नावरणोद्भूतेः संवृतिः स्वतः उद्भूता तत्त्वसंवरणात् सामान्याद् इति कल्पबुद्धिः (सामान्यादिविकल्पबुद्धिः)/ सा किं करोति? इत्य् आह---व्यवहारं मिथ्येतररूपम् आरचयति/ कुतः? इत्य् आह---वस्तुमात्रव्यवसायात्---अस्वलक्षणे ऽपि स्वाकारे स्वलक्षणलेशाध्यवसायात्/ अनेन मिथ्यात्वम् अस्य दर्शयति/ चेच्छब्दः पराकूतोद्द्योतकः/ ननु मत्तमूर्च्छितादेः इन्द्रियजा मानसी भ्रान्तिः विषादिमूर्त्त्यसवसंयकलुषितप्राक्तनान् (विषादिमूर्च्छाशयसंपर्ककलुषितप्राक्तनान्) मनसो दृष्टापि यदृष्टतथाविधभावसंपर्कमनःपूर्विका कल्प्यते; तर्हि क्षित्यादेः बीजसहकृताया (बीजसह[कृता]या) दृष्टो ऽपि अङ्कुरः खलविलादिव्यवहिते बीजे अङ्कुरो दृश्यमानः क्षित्यादेर् एव किन् न कल्प्यते? तथा, यद् यथा (?) यथा मदिरादिप्रतिबन्धनिवृत्तिः तथा ज्ञानेषु मिथ्यात्वनिवृत्तिर् दृष्टापि यद्य् अन्यथा स्यात्; न तर्हि कारणनिवृत्तिप्रयुक्ता कार्यनिवृत्तिर् इति न क्वचिद् व्यवतिष्ठेत इत्य् अभिप्रायवता "मिथ्याज्ञानम्" इत्यादि वदता एतत् परिहृतं यद्य् अपि तथापि भङ्ग्यन्तरेण परिहरन्न् आह---न इत्यादि/ परोक्तनिषेधे न इति शब्दः/ कुतः? इत्य् आह---क्षणिकैकान्ते अर्थस्य कार्यस्य क्रिया करणं तद्विरोधस्य निर्णयाद् अनन्तरातीतप्रस्तावे इति शेषः/ ततः किं जातम्? इत्य् आह---कार्य इत्यादि/ [कार्यकारणता नैव चित्तानां सन्ततिः कुतः/ सन्तानान्तरवद् भेदात् वास्यवासकता कुतः॥ 3॥ सत्यां च कार्यकारणतायां कुतः क्वचित् सन्ताननियमः? सर्वत्र सर्वेषाम् आनन्तर्याविशेषात्/ (p. 240) सत्य् अपि वास्यवासकता न भवत्य् एव प्रत्यासत्तेर् अभावात्/ ततो विकल्प एव [न] भवेत्/] तद्विरोधनिर्णयात् कार्यकारणता कार्यता कारणता वा नैव/ केषाम्? इत्य् आह---चित्तानां "क्षणिकैकान्ते" इत्य् अनुवर्तते/ अर्थक्रियारूपत्वात् तस्या इति भावः/ मा भूत् सा, तथापि किम्? इत्य् आह---सन्ततिः सन्तानः कुतः "चित्तानाम्" इति सम्बन्धः/ कार्यकारणताविशेषलक्षणत्वात् सन्ततेर् इति मन्यते/ भवतु वा तत्र तेषां कारणता तथापि दोषः, इत्य् आह---वास्यवासकता पूर्वचित्तं तस्य (पूर्वचित्तस्य) वासकता, उत्तरचित्तस्य वास्यता कुतः नैव/ कुतः? भेदात् नानात्वात् "एकसन्तानत्वेन अभिमतचित्तानाम्" इति घटना/ दृष्टान्तम् आह---सन्तानान्तराणाम् इव सन्तानान्तरवद् इति/ कारिकां विऋण्वन्न् आह---सत्यां च इत्यादि/ चशब्दः अपिशब्दार्थः संभावनायाम्/ सत्याम् अपि कार्यकारणतायां क्वचित् लक्षणैकान्ते (क्षणैकान्ते) कुतो न कुतश्चित् सन्ताननियमः---"अयम् एकः सन्तानः, एते च नानासन्तानाः" इति विभागः, "तदेकान्ते" इत्य् अनुसम्बन्धः/ ननु येषां क्षणानाम् आनन्तर्येण पूर्वापरभावः तेषाम् एकसन्तानत्वम् अन्येषां विपर्यय इति चेत्; अत्राह---सर्वत्र सर्वेषाम् इत्यादि/ सर्वेषां भिन्नैकसन्तानपातिनां क्षणानाम् आनन्तर्याविशेषात् सर्वत्र बहिर् अन्तर् वा/ यद् वा, सर्वत्र कार्यकारणाभिमतानाम् सर्वेषां तदविशेषात् इति प्रत्येयम्/ अत्रापरः प्राह---नानन्तर्यात् सन्ताननियमः, अन्यथापि तद्भावात्, जागत्प्रबोधचेतसोर् वेति; तस्य समानं कालंश्चये (कालं येषां तानि) जाग्रच्चेतांसि कस्यचित् प्रबोधस्य एकसन्तानानि कुतो न भवन्ति? देशादु देशस्य भेदस्य सर्वत्राविशेषात्/ एकस्य अनेकोपादानाभावात् [न] इति चेत्; कथम् एकस्माद् देवदत्तजाग्रद्विज्ञानात् प्रबोधज्ञानपञ्चकं कदाचित् भवति/ एकस्यैव ततो भावे अन्येषाम् अनुपादानत्वम्/ तेषां तद्विज्ञानात् पूर्वज्ञानोपादानत्वे "नैकसामग्र्यधीनः भावानां सहभावः" इति निःसारम् एतत्---"एकसामग्र्यधीनस्य" [प्रमाणवार्त्तिक 3.18] इत्यादि/ रसादीनां सहभावे हि एकसामग्र्यधीनतानियमाभावात्/ न कालाभावा (नैककालभाविनाम्) एकसामग्रीव्यपदेशता इत्य् उक्तम्/ तद्भावे ऽपि न ज्ञायते किं कस्य तत्रोपादानम् इति/ रूपज्ञानं रूपज्ञानस्य, एवम् अन्यत्रापि योज्यम् इति चेत्; आद्यं सौगतं ज्ञानम् अनुपादानं प्रसक्तम्, पूर्वं तथाविधस्य तदुपादानस्याभावात्, अन्यथा कुतः सोपायं सुगतत्वम्? अनुमानस्य विकल्पेन भिन्नसन्तानत्वे तु प्रत्यक्षं प्रति उपादानत्वम्, अन्यथा विकल्पस्य तद् इति "अभेदात् सदृशस्मृत्याम्" [सिद्धिविनिश्चय 1.7] इत्यादिदूषणम् अविचलितम्/ अतो यथा एकम् अनेकस्य उपादानम् तथा अनेकम् एकस्य, इतरथा जाग्रद्विज्ञानपञ्चकात् नैकं कदाचिद् [इति] (p. 241) अन्येषाम् आनर्थक्यम्/ सहकारित्वान् नेति चेत्; तर्हि विषादिमूर्च्छितादिप्रतिबोधं प्रति वैनतेयादिध्यानादिकम् अपाथकम्/ भिन्नकालानाम् एकत्र सहकारित्वे अनुमीयमानरूपसमानकाल्यरसः पूर्वरूपादेर् उपजनने सहकारीति सामग्र्येकदेशः सामग्र्या लिङ्गम् इति प्रसक्तम्/ किञ् च, एकत्र भिन्नकालानेकोपादानसहकारिज्ञानव्यापारसंभवे न ज्ञायते भेदैकान्ते सन्ततिनियम इति तदवस्थो दोषः/ न च तेषां सजातीये उपयोगे अन्यत्र उपयोग इति चिन्तितम्/ तत्र प्रबोधभिन्नकाले उपयोगो वा तथैकस्य क्रमभाविनि कार्ये व्यापार इति "नाक्रमात् क्रमिणो भावाः" [प्रमाणवार्त्तिक 1.45] इति न बुद्ध्यामहे/ अन्ये त्व् आहुः---न अनन्तरं नापि भिन्नकालम् उपादानम्, अपि तु सदृशम्, अतो ऽयं नियम इति; तेषां शान्तचेतसः कुतश्चिद् आविष्टप्रबोधभावे कथं स इति निरूप्यताम्? पुत्रस्य पितृचित्तधर्मानुवृत्तौ संभवेत्, नियमाभावः अन्यत्रापि/ तन् न सन्ताननियम इति स्थितम्/ भवतु वा तन्नियमः, तथापि दोषः इत्य् आह---सत्य् अपि इत्यादि/ पूर्वचित्तस्य वासकता अपरस्य वास्यता न भवत्य् एव/ कुतः? इत्य् आह---प्रत्यासत्तेर् अभावात्/ अथ केयं प्रत्यासत्तिः यस्याः त्वया अत्राभावो ऽभिधीयते? हेतुफलभाव इति चेत्; सा अस्त्य् एव इति हेतोर् असिद्धिः, "सत्य् अपि" इत्यादिवचनात्/ अन्यथाभ्युपगमे वा दोषः/ देशादिनैकट्यम्; तर्हि तदभावे ऽपि उपादानोपादेयभाववद् वास्यवासकभावो ऽपि न विरुध्यत इति सन्दिग्धविपक्षव्यावृत्तिको हेतुः/ यदि पुनः तदभावे अनुपादानेतरभावो ऽपि नेष्यते; "सत्य् अपि" इत्य् अभ्युपगमविरोधः इत्य् उक्तो दोषः/ यदि पुनः योग्यता; कुतस् तदभावो भेदैकान्ते? वास्यवासकत्वेन अभिमतयोः देशादिभेदात्; उक्तम् अत्रापि जन्यजनकभावयोग्यताभावात्, इयम् अपि योग्यता न विरुध्यत इति/ दृष्टत्वाच् च, दृष्टं खलु जाग्रच्चित्तं शास्त्रादिपरिज्ञानंपरिकरं (शास्त्रादिपरिज्ञानपरिकरं) देशादिव्यवहिते प्रबोधचेतसि वा निरूपां (विरूपां) वासनाम् आदधानम्/ न हि दृष्टे ऽनुपपन्नं नाम/ न च स्वापादिदशानुभूयते (स्वापादिदशानु[भूयते])/ यापि तत्परिकरचेतस् त्व् अचित्तकैः अनुभूयते तद्दशाभावभयात् यतस् तत्र वासना कल्प्यते इति तथा कल्पंसादिकुसुमं (कार्पासादिकुसुमं) कस्थमादिरक्तं कालादिव्यवहिते फलजायि/ बीजपूरादिकाण्डादि काण्डादिकरक्तं यतः स्यात् भवेत् (?)/ यत् पुनर् एतत् निदर्शनम्---"सन्तानान्तरवत्" इति; तद् अपि न सूक्तम्; वैषम्यात्, हेतुफलभावस्य नियतत्वात्/ अन्यत्रापि अस्य चोद्यस्य समत्वाद् इति; तन् न; अन्यथाभिप्रायात्; तथा हि---राज्ञा (राज्ञो) राजपुत्राणाम् इव भेदे ऽपि यथाकथञिद् अस्तु लौकिकः सन्ताननियमः, वास्यवासकभावः पुनः कथञ्चित् कारणानुरूपकार्यभावः/ स पूर्वम् एव कारणविनाशे न युक्तः/ (p. 242) न हि यथा पितरि मृते ऽपि कालान्तरे तत्सन्तानं च गृह्णन्ति पुत्रादयः, दृश्यते अद्यापि राज्यस्थितेन राज्ञजनितो (राज्ञाजनितो) 'पि स्वराज्ये पुनः निवेशितः तत्सन्तानव्यपदेशभाक्, तथा तदाकारम्; अन्यथा चिरमृते ऽपि भर्तरि विधवायाः चिरभाविनि वा कन्यायात्प्रदाकारम् (कन्यायास् तदाकारम्) अपत्यं भवेत्/ यत् पुनर् एतद् उक्तम्---मृते ऽपि जाग्रच्चेतसि तदनुरूपं प्रबोधज्ञानम् इति; तद् अपि न सारम्; "सिद्धं यन् न परापेक्ष्यम्" [सिद्धिविनिश्चय 1.24] इत्यादि कारिकाविचारे विचारितत्वात्/ अपि च, अदर्शनमात्रेण स्वापादौ आत्माभावसिद्धौ घटादाव् अपि स्याद् इति न निराकुलम् एतत् "अदृश्यानुपलम्भाद् आत्मनो घटादिषु अभावाग्रतिसिद्धौ घटादीनां नैरात्म्यासिद्धेः निरात्मकेभ्यो घटादिभ्यः प्राणादेः अनिवृत्तिः" इति नादृश्यानुपलम्भनाद् (i[ति] ना[दृश्यानुपलम्भ]नाद्) अभावासिद्धिः, अपि तु प्रतिपत्रभिप्रायविषयाद् अवस्थाचतुष्टयादिवेति चेत्, (अवस्थाचतुष्टयादिवे[ति चेत्,]) तर्हि सात्मकानात्मकावस्थाभेदात् तद्विषयात् घटादीनां नैरात्म्यं केन वार्यते? यथा च "सुप्तो देवदत्तः सुषुप्तो मृतो जीवति" इति व्यवहारभेदः, तथा कारणात् कार्यात् स्वभावाद् अन्यतश् च साध्यसिद्धिव्यवहारभेदो ऽस्ति, स किन् नाभ्युपगम्यते? कारणान्ययोज्यंभिवारदर्शनात् सर्वधानास्वासे (कारणादीनाम् अन्योन्यं व्यभिचारदर्शनात् सर्वत्रानाश्वासे) दृश्यादर्शनस्य व्यभिचारदर्शने स्वापादौ किन् नाम सत्त्वाशङ्का (किन् न आत्मसत्त्वाशङ्का) स्यात्, यतः जाग्रच्चेतस एव प्रबोधो निश्चीयेत? न च व्यवहारः चैतन्यविरहिणीं (चैतन्यविर[हि]NIM) स्वापादिदशां मन्यते, तद्वत्य् अपि जीवद्व्यवहारप्रवर्तनात्/ तेषां च तत्र तदभावमननाद् अभावे न क्वचित् क्षणभङ्गदर्शनं सिध्येत्/ "तैः अनुपलक्षितं तद् अस्ति न स्वापादिचैतन्यम्" इति किं कृतो विभागः? यत् पुनर् उक्तम्---कार्पासादिकुसुमे लाक्षादिरागात् फले तद्रागवासना इति; तद् अप्य् अतिसाहसम्; रञ्जितपुष्पस्य व्यवहितफलकारणत्वे अवान्तरबीजाङ्कुरादिवैफल्यम्/ कथञ् चैवम् "अनन्तरो ऽर्थः ज्ञानं स्वाकारं जनयति" इति नियमः, यतस् तदर्थिनां नियतदेशादौ वृत्तिः? ततः स्थितम्---"क्षणिकैकान्ते वास्यवासकता न भवति" इति/ तदभावे को दोषः? इत्य् आह---तत इत्यादि/ यत एवं ततो विकल्प एव [न] भवेत् कारणाभावाद् इति मन्यते/ नन्व् अस्य सर्वस्य अभावो न बौद्धान् प्रति प्रतिभासाद्वैतवादिनो बाधते अभीष्टत्वात्/ न च पक्ष एव विपक्षः अतिप्रसङ्गाद् इति चेत्; अत्राह---अन्यतो ऽपि (अन्यतो विनिवृता) इत्यादि/ (p. 243) [अन्यतो विनिवृत्ता धीः स्वभावम् अनुवर्तते/ प्रत्यक्षादीस् तंथात्मैकः प्रतिक्षणविलक्षणान् (प्रतिक्षण[विलक्षणान्]) ॥ 4॥ सर्वतो ऽन्यस्याद् व्यावृत्तं चित्तं बहिरन्तर्मुखभ्रान्ताभ्रान्तस्वभावान्वयि तत्क्षणस्थितिधर्मकं परिकल्प्य आत्मानम् एव स्वगुणपर्यायात्मकं (स्वगुण[पर्यायात्मकं]) स्वतः संवेदननिष्ठितं प्रतिक्षिपतीत्य् अयुक्तम्/] अत्रायम् अभिप्रायः---चित्रम् एकं ज्ञानं तदद्वैतम्, निरंशानेकज्ञानमात्रम्, सर्वविकल्पातीतं विभ्रममात्रं वा यत्रेदम् उक्तम् "मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वे ऽपि अदोषः" [प्रमाणवार्त्तिकालंकार पृ. 286] इति? तत्र प्रथमपक्षे---अन्यतः सजातीयात् विजातीयाच् च विनिवृत्ता ([वि]निवृत्ता) अपसृता धीः बुद्धिः स्वभावान् आत्मभूतान् आकारान् अनुवर्तते व्याप्नोति/ कान् तान्? इत्य् आह---प्रत्यक्षादीन् प्रत्यक्षो ऽभ्रान्त ([']भ्रान्त) आदिर् येषां भ्रान्तनीलादीनां ते तथोक्तान् इति (तथोक्ताः तान् इति)/ अनेन "एकत्र विरुद्धधर्मध्याससंभवे (एक[त्र] विरुद्धधर्मध्या[स]संभवे) (विरुद्धधर्माध्याससंभवे???) अनेकम् एव न किञ्चित् स्याद् इति सर्वस्य सर्वत्रोपयोगादिप्रसङ्गः" इत्यादि निरस्तम् इति दर्शयति/ चित्रैकचित्तस्य विरुद्धधर्माध्यासे ऽपि पततो ऽभ्युपगमात् (परमार्थतो ऽभ्युपगमात्) सौगतैर् इति/ तथा शब्दश्रवणात् यथाशब्दः अत्र लुप्तनिर्दिष्टो ऽनुमीयते/ तथा तेन एकस्य अनेकस्वभावभूताकारतादात्म्यप्रतिभासप्रकारेण, सहोत्पत्तिविनाशसंवेदनप्रकारेण सहभुवां सर्वेषां क्षणानाम् एकत्वप्रसङ्गेन एकसन्तानापत्तेः आत्मा पुरुषः एकः "स्वभावो ऽनुवर्तते" इति सम्बन्धः/ कथंभूतान्? इत्य् आह---प्रतिक्षण इत्यादि/ एतेन अशक्यविवेचनम् अपि शक्यपरिहारम् इति दर्शितम्/ न हि तद् अपि स्वाकारतादात्म्याभासाद् अन्यथा उक्तदोषाद् अपरम्/ आत्मस्वभावानामध्यहरणं (आत्मस्वभावानाम् अपहरणं) प्रचण्डनृपतिधनाम् (प्रचण्डनृपतिधनम्) इव अशक्यसाधनम्/ एतेन परमात्रेन (परमार्थेन) तेषां दर्शनं निरूपितम्/ ननु प्रतिभासाद्वैते विवक्षितधीव्यतिरिक्तस्याभावात् कथम् उच्यते---"अन्यतो विनिवृत्ता धीः" इति/ न हि असतः किञ्चिद् व्यावर्तते/ सतो ऽपि अदर्शने कुतः कस्य केन विनिवृत्तिः प्रतीयते? न च अनन्यवेद्येषु (a[न]न्यवेद्येषु) वेदनेषु केनचिद् अन्यवेदनम् इति चेत्; उक्तम् अत्र अन्यभावग्राहकप्रमाणाभावः/ यथा च सुखेनासंवेदनाद् दुःखाभावः तथा तेन सुखभावस्यावेदनाद् अभाव इति न किञ्चित् स्यात्/ सुखेन अविषयीक्रियमाणं दुःखम् अस्ति न ज्ञानान्तराणि इति पश्यत परस्य सुधिषो (सुधियो) दुश्चेष्टितम्/ यत् पुनर् उक्तम्---"सतो ऽप्य् अविषयीकृता न कस्यचिद् विनिवृत्तिप्रतिपत्तिः" इति; तद् अपि परस्य स्वववाय शूलतक्षा (स्ववधाय तक्षणम्) स्वप्रतिभासमात्रस्याप्य् असिद्धेः, ज्ञानेन तद्विपरीतधर्मानिषेधात् तददर्शनोपगमात्/ यदि पुनः, निरपेक्षसुखादिवेदनम् एव तद्विपरीतधर्मनिषेधनम्; (p. 244) अविषयीकृताद् अपि तर्हि विनिवृत्तिः प्रतीयते" इत्य् आयातम्/ अपि च, अयं स्वयम् एव सर्वविकल्पान् प्रतिपद्यमानो ऽपि तदतीतं तत्त्वं प्रतिपद्यते वदति च "नाविषयीकृताद् विनिवृत्तिसिद्धिः" इति तत्कारी तद्द्वेषी चेति उपेक्षाम् अर्हति/ यच् चान्यद् उक्तम्---"अनन्यवेद्येषु वेदनेषु न चान्यवेदनम्"; तद् अपि न सुन्दरम्; प्रतिभासाद्वैतासिद्धिप्रसङ्गात् सर्वसंविदां निरालम्बनत्वासिद्धेः/ ततः सूक्तम्---"अन्यतो विनिवृता धीः" इति/ कारिकां व्याख्यातुम् आह---सर्वतो ऽन्यस्माद् इत्यादि/ सर्वतो विजातीयात् उपादानोपादेयाभिमतात् (उपादानोपादेयानभिमतात्) क्षणाद् अन्यस्मात् स्वतो भिन्नाद् व्यावृत्तम् अपसृतं चित्तं ज्ञानं परिकल्प्य/ कथम्भूतम्? इत्य् आह---बहिरन्तर्मुखभ्रान्तात् तत्स्वभावाच्चपि (भ्रान्ताभ्रान्तस्वभावान्वयि) बहिश् च अन्तश् च मुखम् अवभासनं ययोः तौ तथोक्तौ तौ च तौ भ्रान्ताभ्रान्तस्वभावौ तौ अन्वेतुं शीलम्, तदन्वयो वा अस्यास्तीति तदन्वयि बहिर्मुखाभ्रान्तस्वभावान्वयि/ यदि वा, बहिरन्तर्मुखौ यौ स्वभावौ भ्रान्तौ च (भ्रान्ताभ्रान्तौ च) यौ स्वभावौ तान् अन्वेतुं शीलम् इति ग्राह्यम्/ तथा हि---परस्य सर्वं विकल्पज्ञानं स्वरूपे अभ्रान्तम्, "सर्वचित्तचैत्तानाम्" [न्यायबिन्दु 1.10] इत्यादिवचनात्, बहिः अर्थरूपे भ्रान्तम् "भ्रान्तिर् अपि सम्बन्धतः प्रमा" इत्यादिवचनात्/ उपलक्षणम् एतत्, तेन अविकल्पेतरनीलेतरस्वभावान्वयि गृह्यते/ पुनर् अपि किम्भूतम्? इत्य् आह---अक्षणस्थितिधर्मकम् (तत्क्षणस्थितिधर्मकम्)/ न चैतत् "सर्वतो ऽन्यस्याद् ('न्यस्माद्???) व्यावृत्तम्" इत्य् अनेनैव कथितम् इति किं पुनर् उच्यते, यद् विसवंतो (यद् धि सर्वतो) व्यावृत्तं तत्क्षणस्थितिधर्मकम् एव, अन्यथा न कं (न तत्) सर्वतो व्यावृत्तम् इति चेत्; सत्यम्; तथापि यः पूर्वापरक्षणव्यावृत्तं नेच्छति तं प्रति तत्साधनार्थम् इदं तत्क्षण इत्यादि/ तथा हि---यस्मात् क्षणस्थितिधर्मकं नश्वरस्वभावं तस्मात् नाशं प्रति अनपेक्षणात् प्रतिक्षणं नाशनियतम् इति/ यदि वा, पूर्वेण सहभाविनः सर्वस्माद् व्यावृत्तम् उक्तम्, एतेन "पूर्वापराभ्याम्" इति विशेषः/ किं करोति? इत्य् आह---प्रतिक्षिपति---निराकरोति/ किम्? इत्य् आह---आत्मानम् एव जीवम् एव न तच्चित्तम् एव इति एवकारार्थः/ किम्भूतम्? इत्य् आह---स्वगुण इत्यादि/ पुनर् अपि कथम्भूतम्? इत्य् आह---स्वतः इत्यादि/ स्वतः आत्मनैव संवेदननिष्ठितम् इति हेतोः अयुक्तम् अनुपपन्नम् परस्य सर्वम् इति सांप्रतम् उत्तरं विकल्पत्रयं दूषयितुकाम आह---"अभ्रान्तम्" इत्यादि/ [अभ्रान्तञ् चामुञ्चन्ती न मुञ्चत्य् आत्मचेतनाम्/ बुद्धिः सीत्वा सदित्वा च आत्मानं प्रतिक्षणम्॥ 5॥ चेतनो ऽयम् इतीक्षमाणः परस्मात् सर्वतः परावृत्तः प्रतिक्षणम् आत्मानं नात्यन्ताय वै (p. 245) जहाति स्वगुणपर्यायान्वयलक्षणत्वात् तद्वस्तुनः/ तद्व्यतिरेकभावव्स्यानुपपत्तेः कुतः सहेतुर् अहेतुर् वापि/] अभ्रान्तं जाग्रद्दशायां स्वरूपे ऽपि वा, भ्रान्तं स्वप्नावस्थायां ग्राह्याकारे च आत्मानं स्वभावं प्रतिक्षणं क्षणं क्षणं प्रति अमुञ्चती स्वीकुर्वाणा दद्धिः [बुद्धिः] सर्वस्य प्रतीतिविशेषः/ सा किं करोति? इत्य् आह---"सीत्वा" इत्यादि/ चशब्दः अपिशब्दार्थः भिन्नप्रक्रमः "मुञ्चत्य् आत्मचेतनाम्" इत्य् अस्यानन्तरं द्रष्टव्यः/ "न" इत्य् अपि निपातानां अनेकार्थत्वात् ननित्य् (ननु इत्य्) अस्य अर्थे, आक्षेपे/ ततो ऽयम् अर्थः---बुद्धिः ननु आत्मचेतनाम् अपि न केवलं गुणिनम् अवयति तं परिणामिनं मुञ्चति जहाति, सकलशून्यता स्याद् इति मन्यते/ किं कृत्वा? इत्य् आह---सदित्वा इति सूक्ष्मपरीक्षया स्थूलाद्येकस्वभावापि कथितफलवत् (क्वथितफलवत्) निरंशानेकपरमाणुदशायां गंधा (गत्वा)/ पुनर् अपि किं कृत्वा? सीत्वा तादृक्षसानन्दने (तादृक् स्वसंवेदने) बहिः परमाणुवत् मृता इत्य् अर्थः/ तथा च सर्वदात्वे जगति जाते प्रतिभासमात्रस्यापि प्रत्यस्तमयात् किम् आश्रयो ऽयं कारणादीनां प्रतिषेधं ब्रूयाद् इति मन्यते/ अनेन मध्यविकल्पद्वयं निरस्तम्/ अन्त्यविकल्पम् आश्रित्य इदम् अपरं व्याख्यानम्---भ्रान्तम् आत्मानम् अमुञ्चती, इतरथा "मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वे ऽप्य् अदोषः" [प्रमाणवार्त्तिकालंकार 3.211] इत्य् अस्य व्यवस्थापकप्रमाणाभावेन प्रतिज्ञामात्रत्वप्रसङ्गात्/ न खलु विभ्रमाद् विभ्रमसिद्धिः; अतिप्रसङ्गात्/ भ्रान्तम् आत्मानम् अमुञ्चन्ती बहिर् अन्तश् च विरुद्धधर्माध्यासिनो विचाराक्षमस्य स्वभावस्यापि तत्र प्रतिभासनात् प्रतिक्षणं "बुद्धिः" इति उभयत्र संबध्यते/ किं करोति? इत्य् आह---न मुञ्चत्य् आत्मचेतनाम् आत्मापरनामिकां पूर्वापरपर्यायां नयती (नयन्तीं) चेतनां न जहाति इत्य् अर्थः/ किं कृत्वा? इत्य् आह---सीत्वा सदित्वाच् च (सदित्वा च) इति लौकिकी वचनप्रवृत्तिर् इयम्/ यदि वा, तम् आत्मानं प्रतिक्षणम् अमुञ्चती बुद्धिः "स्वभावात् (स्वभावान्) प्रतिक्षणविलक्षणाद् (प्रतिक्षणविलक्षणान्) अनुवर्तते" इति गतया कारिकया सम्बन्धः/ ननु न भ्रान्तं नापि अभ्रान्तम् आत्मानं बुद्धिः बिभर्ति तस्मान्तम् (तस्यात्यन्तम्) भावात् सर्वविकल्पातीतत्वात् तत्त्वस्येति चेत्; अत्राह---सीर्त्त (सीत्वा) इत्यादि/ आत्मचेतनां स्वप्रकाशं न मुञ्चन्ती अन्यथा स्थूलादिग्राह्यरूपवत् तत्परित्यागे बहिरर्थसत्त्ववद् भ्रान्तेतरविवेको ऽपि न सिध्येद् इति "अज्ञानार्थको ऽसौ (अज्ञातार्थप्रकाशो वा) इति पारमार्थिकं प्रमाणलक्षणम्" इति प्लवते/ स्वाभिमतप्रदर्शनपरं कारिकार्थं दर्शयन्न् आह---चेतनो ऽयम् इत्यादि/ चेतनः स्वपरग्रहणस्वभावः आत्मा "एकः" इति गतेन सम्बन्धतः (सम्बन्धः, न) नैयायिकादिपरिकल्पितः अयम् इति स्वसंवेदनाध्यक्षेण ईक्षमानः (ईक्षमाणः) अहमिकया (अहमहमिकया) न पुरुषाद्वैतवादिसांख्यकल्पितः, (p. 246) तत्र नित्यम् आगमगम्यत्वेन "अयम्" इत्य् उल्लेखाभावात्/ न तु (ननु) आगमवत् तत्र स्वसंवेदनाध्यक्षम् अपि व्याप्रियते ततो ऽयम् अदोष इति चेत्; अत्राह---"परा" इत्यादि/ परावृत्तः अपसृतः परस्माद् आत्मान्तराद् घटादेश् च तथाप्रतीतेः/ नैवं ब्रह्मात्मा; तदद्वैतोपरमात्/ मदीय आत्मा तथा इति सांख्यः; तत्राह---सर्वतः सर्वेण स्वरूपेण इव देशादिनापि परावृत्तः/ सर्वतः आद्यादिपाठान्तम्/ यदि वा, सर्वस्मात् सर्वतः नैवं सांख्यात्मा सर्वथा "सर्वं सर्वत्र विद्यते" इत्य् अस्य विरोधात्/ अनेन आत्मनः सर्वगतत्वसाधनं सर्वम् अध्यक्षबाधितम् इति (अध्यक्ष[बाधित]m) इति दर्शयति/ प्रतिक्षणनाशिक्षणसन्तानात्मा इत्थम्भूत इति सौगतः; तत्राह---प्रतिक्षणम् इत्यादि/ क्षणं क्षणं प्रति आत्मानं स्वरूपं जहद् अपि नात्यन्ताय "नात्यन्तम्" इत्य् अस्यार्थे ऽवंतप्रतिरूपको (अस्यार्थे चतुर्थ्यन्तप्रतिरूपको) 'यं निपातो वर्तते, जहाति किन् तु कथञ्चित्/ कुत एतत्? इत्य् अत्राह---स्वगुण इत्यादि/ स्वे आत्मीया ये गुणा ये च पर्याया न द्रव्यान्तरसम्बन्धिनः तेषु अन्वयः अनुगमनम् तस्य लक्षणं ग्रहणं स एव [वा] लक्षणं स्वरूपं यस्य तत् तथोक्तम् तस्य भावात् तद्वस्तुनः चेतनस्य इतरस्य वा भावस्य/ आत्मनि प्रकृते/ अपि च, वस्तुन इति सामान्यवचनं दृष्टान्ते न पराभ्युपेतोपलब्धिः इत्य् अस्य प्रदर्शनार्थम्/ एतद् अपि कुतः? इत्य् आह---तद्व्यतिरेकेण इत्यादि/ तद्व्यतिरेकेण अनन्तरवर्णितवस्तुव्यतिरेकेण भावस्य ब्रह्मण इव निरंशविज्ञानसन्तानस्यापि अनुपपत्तेः प्रमाणाभावाद् इति मन्यते/ ततः किं जातम्? इत्य् आह---कुतो न कश्चित् (कुतश्चित्) सहेतुः सकारणो अहेतुर् वा अकारणो वा अपिना ["यो यद्भावं प्रत्य् अन्यानपेक्षः स तत्स्वभावनियतः यथा अन्त्या कारणसामग्री (कारण]सामग्री) स्वस्वकार्योत्पादनं प्रति अनपेक्षया (अनपेक्षा) सती ला (तद्) भावनियता, विनाशं प्रति अनपेक्षश् च भावः" इति दुर्भाषितं साध्याद्यन्त्यधर्म्यसिद्धिः (?)/ पुनर् अपि परस्य सहेतुके विनाशे दोषम् उपदर्शयन्न् आह---हेतुमत्त्वे इत्यादि/ [हेतुमत्त्वे विनाशस्य नाशाद् भावः पुनर् भवेत्/ नान्यथैकान्तिकाः सर्वे ऽहेतुमन्नाशहेतवः॥ 6॥ विनाशो यदि भावस्वभावो न भवेत् तस्य किं कुर्वाणो हेतुः स्यात्? न तावद् उत्पादयति; पूर्वावधिपरिच्छिन्नवस्तुसत्तासम्बन्धलक्षणत्वाद् उत्पत्तेः/ तस्य कथञ्चित् केनापि कार्यत्वे भावस्वभावानतिक्रान्तेः भावः स्यात्, तल्लक्षणत्वात् वस्तुनः/ कादाचित्कं सद् अकार्यम् इति प्रक्रियाव्यावर्णनमात्रं विरोधात्/ तथा अनुत्पत्तिधर्मकम् अनाधेयाप्रहेयातिशयात्मकं तथा स्वविनाशहेतुभावान् न विनश्यतीति/ विनाशे वा विनष्टस्य सत्ता/ यदि वा सतो ऽनुत्पत्तिः उत्पत्तिहेत्वभावात्/ घटादेर् अप्य् एवं प्रसङ्गात्/ स्वसामग्रीजन्मनः तद्विनाशकारणस्यावश्यंभावनियमाभावान् न कश्चिद् धेतुर् अव्यभिचारी स्यात्/ विनाशहेतुः प्रागसतो (p. 247) विनाशस्य स्वभावं करोति न सत्तासम्बन्धम् इति चेत्; कः पुनर्भावानाम् अन्योन्याभावप्रागभावकर्ता? यतस् तत्स्वभावस्थितिः/ अस्ति कश्चिद् विशेषः/ परस्परस्वभावदेशकालपरिहारपरिणतिम् अभावं विद्मः/ तथा हेतुमत्त्वं क्षणिकस्य विरुद्धप्रमाणबाधितम्/ न हि अतीतेन वर्तमानस्य तद्वत्ता अतिप्रसङ्गात्/] अत्रायम् अभिप्रायः---एकान्तवादिकल्पितस्य वस्तुनः प्रमाणाभावेन असत्त्वान् न तस्य हेतुर् वा (हेतुना) विनाश इत्य् उक्ति (उक्तेः) लौकिकस्य अर्थस्य परेण स विनाशः कल्पनीयः, तत्रापि पूर्वोत्तराकारपरिहारावाप्तिलक्षणविकारस्य विनाशोत्पत्तिव्यपदेशे उभयत्रापि जैनमतसिद्धिः इत्य् उक्तम् अनन्तरप्रस्तावे अहेतुविनाशपक्षे "उत्पादस्थितिभङ्गानाम्" [सिद्धिविनिश्चय 3.17] इत्यादिना, सहेतुविनाशपक्षे ऽपि "अनादिनिधनं द्रव्यम् उत्पित्सु खासुशनश्वरम् (स्थास्नुनश्वरम्)" [सिद्धिविनिश्चय 3.21] इत्यादिना/ ततः तद्भयात् तेन नाशोत्पादवत उत्पाद एकान्तेन भिन्नः अभ्युपगन्तव्यः/ एवं च विनाशस्य भावाद् एकान्तेन भिन्नस्य प्रध्वंसस्य हेतुमत्त्वे सकारणत्वे अभ्युपगम्यमाने नाशात् प्रध्वंसात् "विनाशस्य" इत्य् अनुवर्तते भावो घटादिः पुनर्भवेत् स्वोपलम्भार्थक्रियाकारी पूर्ववत् पश्चाद् अपि स्याद् इत्य् अर्थः/ एतद् उक्तं भवति---परव्यापाराज् जायमानो नाशः अन्यो वा कृतको भवति, "अपेक्षितपरव्यापारो हि भावः कृतकः" [न्यायविनिश्चय 3.14] इति वचनात्/ कुतश्चिद् भवतो ऽस्यापि भावव्यपदेशाविरोधात्, कृतकश् च घटादिवद् अवश्यं नश्यति इति/ ननु यस्य कृतकः स्वकारणान् नश्वरो जायते भवतु तस्यायं दोषो नास्माकम्, अनश्वरकृतको ऽपि हि भावः विनाशकारणसन्निपाताद् विनश्यति न स्वभावतः/ न च नाशस्य नाशकं कारणम् अस्ति इत्य् एके; तत्राह---नान्यथैकान्तिका इत्यादि/ विनाशस्य नाशाभावप्रकारेण अन्यथा नैकान्तिकाः अव्यभिचारिणो (ऐकान्तिकाः व्यभिचारिणो) न सर्वे निरवशेषाः अनैकान्तिकाः स्युः इत्य् अर्थः/ के? इत्य् आह---हेतुमन्नाशहेतवः सकारणप्रध्वंसस्य हेतवः लिङ्गानि कृतकत्वादीनि/ यदि वा, तद्धेतवः तत्कारणानि मुद्गरादीनि/ यथैव हि विनाशकृतकत्वे ऽपि न तन्नाशहेतवः अवश्यंभाविनः तथा घटादिविनाशहेतवो ऽपि/ अत्र अन्येषां दर्शनम्---[विनाशस्य] विनाशे ऽपि भावस्य न प्रादुर्भावः, न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भाव इति; तन् न सारम्; वैषम्याद् दृष्टान्तदार्ष्टान्तिकयोः/ न हि यथा भावस्य प्रध्वंसभावः तथा देवदत्तस्य हन्तापि, तेन आत्मनो ऽन्यस्य देवदत्ते ऽभावस्य विधानात्/ अस्य नाशे भवत्य् एव तस्य प्रादुर्भावः, इतरथा तदभाववैफल्यम्, तस्मिन् सति जीवतो ऽपि देवदत्तस्य अदर्शनप्रसङ्गः/ अन्ये तु ब्रुवते---घटस्य प्रध्वंसवत् तत्प्रध्वंसो ऽपि उपलब्धिं प्रतिबध्नाति इति तददर्शनम् इति; तद् अपि न सूक्तम्; अतिप्रसङ्गात्/ तथा हि---यदि अन्याभावो ऽन्यस्य उपलब्धिप्रतिघातकृत्; (p. 248) तर्हि पटाभावः सकलस्य उपलब्धिप्रतिबन्धकारी स्यात् प्रत्यासत्तिविप्रकर्षाभावात्/ अद्याभावेनापि (अन्याभावेनापि) भावस्य विशेषणीभावस्य अस्य (अन्यस्य) वा सम्बन्धस्य परं प्रत्य् असिद्धत्वात्, अनवस्थानात् (अनवस्थाना[t]) सम्बन्धान्तराभावात्/ यदि पुनः, विशेषणीभावः अपरसम्बन्धरहितो ऽपि कस्यचिद् उच्यते; तर्हि समवायाद्यभावे ऽपि गुणादिः कस्यचिद् उच्यताम् अविशेषात्/ इन्द्रियेणासम्बद्धस्य च तस्य ग्रहणे किम् अत्र [किम् अन्यत्र] इन्द्रियस्य विषयेण सम्बन्धकल्पनेन? किञ् च, प्रध्वंसनाशवत् प्रागभावनाशो ऽपि घटोपलब्धिं प्रतिबध्नाति इति न पुनः [घटोत्पत्तिः स्यात्/ अथ] घटभावेन तत्त्वाशयस्यु (तत्प्रागभावस्य) तिरस्कारात् नासौ तदुपलब्धिप्रतिबन्धकः; किम् असौ तद्भावः प्रध्वंसकाले नास्ति येन तस्कारैको (तत्तिरस्कारको) न भवेत्/ न चैकस्य एकत्र क्रियाक्रिये विरोधात्/ अनादित्वात् प्रागभावस्य गगनादिवन् न नाश इत्य् एके; तेषां प्राग् इव घटोत्पत्तिकाले दृश्यः सन् उपलभ्यते इति तदापि घटो नाद्यापि उत्पद्यते इति प्रतीतिः स्यात् पूर्ववत्/ अथ घटभावेन तिरस्कारात् सतो ऽपि तारानिकरस्येव भास्वता तस्यानुपलम्भनम्; नित्यस्य स्वविषयविज्ञानोत्पादनयोग्यस्य समग्रेतरकारणस्य (स्वविषयविज्ञानोत्पादनयोग्यस्यासमग्रेतरकारणस्य) तिरस्कारायोगात् (ति[रस्कारा]योगात्)/ न च नित्यव्यापिनो व्यवधानं शब्दवत्/ तद् एवम् अनुपलब्धिकारणेषु दूरत्वादिषु असत्स्व् अपि अनुपलभ्यमानो ऽपि यदि प्रागभावो घटकाले ऽस्ति शब्दः ताल्वादिव्यापारात् पूर्वम् ऊर्ध्वं च तथा अस्ति इति तस्य आकाशकार्यगुणत्वकल्पनम् अयुक्तम्/ ननु यथा नित्यव्यापिनः सतो दृश्यस्यापि गोत्वादेः केनचित् तिरस्कारस् तथा अत्रापि स्याद् इति चेत्; न; तत्रापि समत्वाद् दोषस्य यदि पुनर् एतन् मतम्---तदभावेन तस्य दृश्यताखण्डनात् तिरस्कार इति; तर्हि प्रागभावस्यापि नाशो ऽभ्युपगतः स्यात्/ अपि च, प्रध्वंसस्यापि तदभावः तिरस्कारको ऽस्तु भावतिरस्कारकत्वात् प्रागभाववत्/ अस्यानभ्युपगमे नानुमानव्यवस्था/ ततः सूक्तम्---हेतुमत्त्व इत्यादि/ अत्र केचित् चोदयन्ति---यदि भावाद् भिन्नं विनाशम् उद्दिश्य इदं दूषणम् उच्यते सूरिणा, तर्हि भावस्य तत्काले ऽपि तदवस्थस्यैव भावात् किम् अर्थम् उच्यते---"विनाशस्य नाशाद् भावः पुनर्भवेत्" इति/ न हि गगनादेः सतः पुनर्भावो युक्तः/ अथ "पुनर्भवेत्" इति "पूर्ववद् दर्शनादिविषयो भवेत्" इति व्याख्यायते; तद् अपि न सुन्दरम्; तदापि ततः तद्विषयतानिषेधात्/ इतिना अस्यापि दोषस्य अत्रैव निर्देशात्/ तथा हि---हेतुमत्त्वे (हेतु[म]त्त्वे) विनाशस्य अभ्युपगम्यमाने नाशात् ततो विनाशात् सकाशाद् भावो घटादिः पुनः इति अवधारणार्थः, अन्यथेत्य् अस्य (अन्य[थेत्य् a]स्य) अनन्तरं द्रष्टव्यः, अन्यथैव अन्येन एककारेण एकान्तेन भिन्न इत्य् अर्थः भवेत् साधदि (स्यात् यदि) इति शेषः/ अत्र पक्षे दूषणम् ऐकान्तिका इत्यादि/ न इत्य् अयं भिन्नप्रक्रमः ऐकान्तिक (ऐकान्तिका) (p. 249) इत्पूर्वमनं (इत्य् ऊर्ध्वम् अनन्तरं) द्रष्टव्यः/ ततो ऽयम् अर्थः---हेतुमतो नाशस्य परेण ये हेतवः यानि कारणानि प्रतिपादितानि ते न ऐकान्तिका नावश्यकाभ्युपगमनार्हाः तत्कृतनाशे सत्य् अपि तथैव घटादेः उपलम्भाद् इति मन्यते/ अथ वा अनैकान्तिकाः अवश्यं तज्जनका नां (नाम)/ यद्य् एवम् अनेन पर्याप्तम् इति पूर्वदूषणम् अनर्थकम् इति चेत्; न; हेतोः विनाशं तेन च भावस्य तिरोधानम् अभ्युपगच्छन्ति [ये] तेषां "विनाशो यदि" इत्यादिकस्य "कादाचित्कम् अकार्यम्" इत्य् अस्य च वृत्तिग्रन्थस्य भेदो न स्यात्/ अन्येन अर्थेन कारिकां विवृण्वन्न् आह---विनाशो यदि इत्यादि/ व्नाशः प्रध्वंसो यदि भावः स्वभावो (भावस्वभावो) न भवेत् उत्तरपरिणामात्मको न स्याद् अपि तु भावाद् व्भिन्नः स्याद् इत्य् अर्थः/ तस्य विनाशस्य किं कुर्वाणो हेतुः न किञ्चित् कुर्वाणः कारणं स्यात् मुद्गरादिः/ अथ वा, तस्य भावस्य किं कुर्वाणो विनाशः स्यात्, विनाशस्य च किं कुर्वाणो हेतुः स्याद् इति योज्यम्/ तथा हि---यदा भावाद् भिन्न एव विनाशः तदा नासौ "तस्य किञ्चित् करोति" इति व्यपदिश्यते उपकारापेक्षत्वात् अर्थान्तरयोः वास्तवसम्बन्धस्य, अन्यथा अतिप्रसङ्गात्/ योग्यतासम्बन्धे ऽपि अविनाभाव एव रूपरसादिवत् न पुनर्भावनिवृत्तिः/ सैव तस्य तेन क्रियते इति चेत्; यदि स्वभावभूता; प्रथमो ऽपि विनाशः तथैवास्तु इत्य् अलं भेदैकान्तकल्पनया/ अर्थान्तरं चेत्; तदवस्थो दोषो ऽनवस्था च/ विनाशेन च विनाशकारणात् तस्यैव सो ऽस्तु पावकस्येव धूमः/ तथा विधिना त एव (च विनाश एव) तत्सम्बन्धान् नष्ट इति स्यान् न भावः/ भावसम्बन्धिनः करणाद् अदोषश् चेत्; उक्तम् अत्र, तेन तस्य उपकाराकरणात् "तत्सम्बन्धिनः" इति घटनायोगात्/ भावेनाप्य् असौ क्रियते ततस् तत्सम्बन्धीति चेत्; उभयोः स्यात्, तव (न च) भावः स्वविनाशहेतुः, सर्वदा प्रसङ्गात्, नित्यस्य अपेक्षायोगात्/ विशेषणीभावसम्बन्धस्य तत्रैव भावात् तत्सम्बन्धी इत्य् अपि वार्त्तम्; भेदैकान्ते तत्सम्बन्धस्याविनमयितुम् (तत्सम्बन्धस्यापि नियमयितुम्) अशक्तेः/ तन्निवृत्तिकरणाद् भावस्य विनाशः उपलम्भप्रतिबन्धकरणात् स्याद् इति चेत्; उक्तम् अत्र तदवस्थस्य तदयोगाद् इति/ किञ् च, तिरोहिता ह्य् अभावास् ते योगिभिः स्वयं नेष्यन्ते/ (नेष्यन्ते योगिभिः स्वयं/) योगिनो [न च] युक्ताः [स्युः] कथं सर्वार्थवेदनैः॥ सर्वज्ञत्वं तथा [चैवं] वर्ण्यते यैः स्वभक्तितः/ तेषाम् असर्वविद्वान्तर्गता (असर्वविद्वार्ता गता) क्वेत्य् अपि चिन्त्यताम्॥ ते यदा तैः समीक्ष्यन्ते तदा क्षीणा प्रतिक्षीणां (प्रतिक्षणं)/ योगिनः प्रति वार्त्तेयं नष्टानुत्पन्नगोचरा॥ सांख्यस्य योगिनः सर्वे चिरं जीवं (जीवन्तु) साम्प्रतम्/ (p. 250) सर्वदा [सर्वथा] भावा येभ्यःसोस्थोन (यैः कौटस्थ्येन) संस्थिताः॥ योगिनः एवं चकारः (योगिनः वंचकाः) काकवद् भुवि वा नुः (?)/ कैरिक तैस् ता संतीनाः कं यान्तु संश्रयम् (?)॥ सदोपलभ्यमाना हि काटाः (भावाः) किन् नाम नाशिनः/ अन्यथा नाशिनः सर्वे भवेयुः गगनादयः॥ इति कपिलमुनीशैः संस्तुते संस्तमार्गे (सांख्यमार्गे), अचलनिखिलभावान् आश्रिते किन् तु नश्येत्/ वत वदत विनाशे नैव चान्येन योगः/ सत इह सततं तत् तन्निरोधो न वार्त्ता॥ इति/ तत् स्थितम्---"विनाशो यदि भावस्वभावो न भवेत् तस्य किं कुर्वाणस्य स्याद् विनाशः" इति/ ननु यद् उक्तम्---"तस्य विनाशस्य हेतुः किं कुर्वाणः स्यात्" इति; तत्र उत्पत्तेः कुर्वाणः स्याद् इति चेत्; अत्राह---पूर्व इत्यादि/ न तावद् उत्पादयति/ तावच्छब्दो वितर्के न क्रमार्थौ (क्रमार्थे) अन्यस्य प्रयोजनस्यावचनात् नोत्पादयति न जनयति हेतुः मुद्गरादिः "विनाशम्" इति विभक्तिपरिणामेन सम्बन्धः/ कुतः? इत्य् आह---पूर्वावधिः प्रागभावः तेन परिच्छिन्नं विशिष्टं यद् वस्तु घटादिः तस्य सत्तया सम्बन्धः समवायः स एव लक्षणं यस्य तस्य भावात् तत्त्वात्/ कस्य (कस्याः?) इत्य् आह---उत्पत्तेः इति/ न च प्रागस्ततो (प्रागसतो???) विनाशस्य सत्तया सम्बन्धः; अनभ्युपगमात् परस्य "त्रिपदार्थसत्करी सत्ता" इति वचनात्/ नापि प्रध्वंसस्य परेण द्रव्यादिष्वन्त तत वि (द्रव्यादिष्व् अन्तर्भाव) इष्यत इति मन्यते/ नन्व् एवम् अत्यल्पम् इदम् उच्यते---"स हेतुः विनाशं न तावद् उत्पादयति" इति, यावता घटादेर् हेतुः तम् अवि (अपि) नोत्पादयति/ तथा हि---न तावद् घटादेः प्रागसतः तद्धेतुः आत्मलाभलक्षणाम् उत्पत्तिम् उपजनयति; तदन्योत्पत्तिकल्पनानर्थक्यप्रसङ्गात्/ नापि प्रागसतः सत्तासम्बन्धलक्षणा (सत्तासम्बन्धलक्षणाम्); सत्तासमवायस्य नित्यत्वात्/ न च कुतश्चिद् अज्ञातस्य (कुतश्चिद् अजातस्य) बन्ध्यासुतस्येव सत्तया अन्येन वा सम्बन्धः, यतः किञ्चित् केनचिद् उत्पादितं भवेत्/ जातस्येति चेत्; यद (यदि) लब्धात्मलाभस्य; तर्हि (त[र्हि]) उक्तो दोषः---किम् अन्यया उत्पत्त्या? कथम् अन्यथा शशशृङ्गादेर् भेद इति चेत्; अयम् अपरः परस्य दोषो ऽस्तु/ न खलु अत्सदोषाः (अंशदोषाः) सन्तो ऽपि अकलङ्कम् उपलीयन्ते/ ननु न विनाशस्याद्यस्य (विनाशस्यान्यस्य) वा प्रागसतः सत्तासम्बन्धलक्षणा उत्पत्तिः हेतुना क्रियते यत्रायं स्यात्, अपि तु स्वरूपम् एव क्रियताम् इति चेत्; अत्राह---तस्य इत्यादि/ तस्य विनाशस्य कथञ्चित् केनापि सत्तासम्बन्धकरणलक्षणेन स्वरूपलक्षणेन वा प्रकारेण कार्यत्वे हेतुभाजतृत्वे (हेतुना जन्यत्वे) भावस्वभावानतिक्रान्तेर् भावरूपानतिक्रमात् "न तावद् उत्पादयति" (p. 251) इति सम्बन्धो भावः स्याद् इति मन्यते/ तथापि स कुतो भावः स्याद् इति चेत्? अत्राह---तल्लक्षणत्वाद् वस्तुनः इति/ परमतापेक्षया स सत्तासम्बन्धो लक्षणं यस्य तस्य भावात् तत्त्वाद् वस्तुनः सद्वर्गस्येति व्याख्येयम्/ स्वमतापेक्षया तु सः प्रागसतो हेतोर् आत्मलाभो लक्षणं यस्य तस्य भावात् तत्त्वात् वस्तुनो भावस्य इति, स्वप्रागभावाद् अन्यथा प्रध्वंसो न विशिष्येत अवान्तरजातिसम्बन्धविरहात्, इतरथा द्रव्यादिवत् सत्तासम्बन्धः/ यदि पुनः क्वचित् तदविरहे (तद्विरहे) 'पि तत्सम्बन्धो नेष्यते; तर्हि [कथं] तत्सम्बन्धविरहे ऽपि द्रव्यादीनाम् एव अवान्तरजातियोगो न जात्यादीनाम् इति विभागः स्यात्/ एतेन अन्यस्यापि विशेषकस्य धर्मस्य संभवो निरस्त इति मन्यते/ व्याख्याता एकेन अर्थेन कारिका/ साम्प्रतं प्रथमेन व्यतिरेकतां व्याकुर्वन्न् आह---कादाचित्कम् इत्यादि/ अत्रायम् अभिप्रायः---अनन्तरन्यायेन प्रागसन् पुनः कुतश्चित् जायमानो विनाशः कार्यम्, अत एव वस्तुव्यवस्था मितं तत् (वस्तुव्यवस्था, अभिमतं च तत्)/ इदानीं विनाशलक्षणं वस्तु कादाचित्कं देशकालद्रव्यादीनियतं सदकार्यम् इति प्रक्रियाव्यावर्णनमात्रश् चाष्टषष्ठिघटितकृतान्तपदार्थप्रपञ्चकथनमात्रम् (प्रक्रियाव्यावर्णनमात्रम् स्वेष्टिघटितकृतान्तपदार्थप्रपञ्चकथनमात्रम्)/ मात्रशब्देन अव्यवस्थितं तत्त्वं दर्शयति/ कुतः? इत्य् आह---विरोधात्/ पूर्वापराभ्युपगमयोः अन्योन्यबाधनात्/ तथा हि---यदि विनाश (विनाशो) वस्तु प्रागसत् (प्रागसन्) कुतश्चित् जायते कथम् अकार्यम् घटादिवत्? अथाकार्यम्; गगनादिवत् कथं कादाचित्कं [कादाचित्कञ् च अकार्यं] ([कादाचित्कञ् च अकार्]यं) चेति परस्परविरुद्धम् एतत्/ ततः "कादाचित्कत्वात् कार्यम्" इति मन्यते/ तथा कादाचित्कम् "अनुत्पत्तिधर्मकम्" इति प्रक्रियाव्यावर्णनमात्रम्/ कुतः? इत्य् आह---विरोधात् इति/ तद् यथा तत् कादाचित्कं प्रागसत् पुनर् लब्धात्मलाभकं कुड्यादिवत् कथम् अनुत्पत्तिधर्मकम् अविद्यमानोत्पत्तिधर्मकम्? तथात्मलाभस्यैव उत्पत्तिरूपत्वस्यचिद् (उत्पत्तिरूपत्वात्/ कस्यचिद्) अर्थान्तरसत्तासम्बन्धनिषेधात्/ अथानुत्पत्तिधर्मकम् आकाशवद् बन्ध्यास्तन्धयवत्; कथं कादाचित्कम् इति विरोधः? तस्मात् कादाचित्कत्वाद् उत्पत्तिधर्मकम् इति भावः/ तथा, कादाचित्कम् अनाधेयाप्रहेयातिशयात्मकम् अजन्याविनाशसामर्थ्यस्वभावम् इति प्रक्रियाव्यावर्णनमात्रम्/ कुतः? विरोधात्/ तथा च कुतश्चिद् आत्मानं तल् लभते चेत्यदिवत् (चेत् पटादिवत्) दुरुपपादम् अनाधेयाप्रहेयातिशयात्मकत्वम्, अन्यत आत्मलाभस्यैव आधेयप्रहेयातिशयात्मकत्वात्/ यदि पुनः गगनादिवत् अनाधेयाप्रहेयात्मकम्; कथं कादाचित्कम्? अथ जातस्य पुनः अतिशय आवानुपानेतुं वामशक्यत (आधातुम् अपनेतुं वा न शक्यते) इति तत्तदात्मकम् उच्यते; तदसत्य (तद् असत्;) कादाचित्कत्वे अर्थक्रियाकारित्वे वा तत्र आधेयप्रहेयातिशयात्मकत्वं घटादिवत् पुनर् अनुमितेः प्रतिपद्यमानः केन वार्यते? तथैव कादाचित्कम् अविनश्वरम् इति प्रक्रियाव्यावर्णनमात्रं विरोधात्, सर्वस्य कादाचित्कस्य (p. 252) विनश्वरत्वेन प्रतीतिः (प्रतीतेः) घटादिवत् इति/ तथा कादाचित्कं स्वविनाशहेतुभावात् (स्वविनाशहेत्वभावात्) स्वशब्देन विनाश (विनाशि) वस्तु परामृश्यते तस्य विनाशः स्वो विनाशस्य आत्मीयो वा विनाशः तस्य हेतोः कारणस्य अभावात् न विनश्यति इति प्रक्रियाव्यावर्णनमात्रं विरोधात् इति स्वमतव्याघातात्/ यो हि कादाचित्कत्वे जगतो ऽपि विनाशकारणम् अभ्युपगच्छति तस्य प्रकृते काक्षमा? तथा "विनाशे वा प्रध्वंसे वा विनाशवस्तुनः" इति सम्बन्धः/ वाशब्दः अभ्युप्गमसूचकः पक्षान्तरसूचको वा, विनष्टस्य प्रध्वंसविशेषणवतः सत्तासम्बन्धिनो घटादेः/ यदि वा, सतो विनाशाद् भिन्नस्य स्वतो विद्यमानस्य अनुत्पत्तिः पुनर् अप्रादुर्भावः/ कुतः? इत्य् आह---उत्पत्तिहेत्वभावात् इति/ भावस्य उत्पत्तौ त्रिविधो हेतुः---समवाय्यसमवायिनिमित्तभेदेन/ न च विनाशः तेषाम् अन्यतमः/ आदित्यालोकाभावलक्षणे तमसि पुनः प्रदीपादिभावेन प्रहते ऽपि पुनः तदालोकोन्मज्जनम्/ नाप्य् अन्यस्य तत्कारणस्य भावनियम इति प्रक्रियावर्णनमात्रम्/ कुतः? विरोधात्/ यदि विनाशविनाशे ऽपि प्रादुर्भावः: न तर्हि विनाशविनाशः तद्भावः, तल्लक्षणत्वाद् अस्य, कथम् अन्यथा नैरात्म्यनिषेधे सात्मकत्वसिद्धिः/ ततो यदि विनाशविनाशः ([विनाश]विनाशः); कथन् न भावप्रादुर्भावः? न चेत्; कथं तन्नाशः? यत् पुनर् उक्तम्---उत्पत्तिहेतुभावाद् इति; तद् असारम्; यतो घटोत्पत्तौ अवयवसंयोगः कारणम्, तस्यापि क्रियातः (क्रिया, अतः) क्रियाविनाशविनाशे तत्प्रादुर्भावः, ततः संयोगः ततो ऽपि घटः/ यदि वा, विभागेन संयोगविनाशः कृत इति सहेतुकः तस्यापि कुतश्चिन् नाशे संयोगोन्मज्जनम्/ अथ वा, घटाद् भिन्नस्य नाशस्य भावे न तस्य किञ्चिद् इति नाशनाशे निष्प्रतिद्वन्द्विनः केवलम् उपलम्भो भवति तमोनाश इव इति किं हेतुना? यत् पुनर् उक्तम्---आलोकाभावे तमसि नाशिते ऽपि न दिनकरालोकप्रादुर्भाव इति; तद् अपि न सुपरीक्षिताभिधानम्; तत्रापि चोद्यस्य समत्वात्/ न आलोकाभावमात्रं तमः, सालोकापवरके बहलालोकप्रदेशात् प्रविष्टस्य तमःप्रतिभासात्/ विज्ञानाभावे चात्र तमसि सर्वत्र तदभाव एतद् अस्तु नादित्यालोकाभावः/ ज्ञानभावः (ज्ञानाभावः) तमः; अभावे न ज्ञानप्रादुर्भावः/ न खलु चि (क्वचित्) तदभाव एव मतः (तमः); इतरथा आलोको ऽपि तमोऽभावो भवेत्/ भावप्रत्ययवेद्यत्वाच् च नाभावमात्रं तमो घटादिवत्/ ततः सूक्तम्---कादाचित्कम् इत्यादि/ तत्रैव दूषणान्तरम् आह---पटादेर् अपि इत्यादि/ न केवलं विनाशस्य किन् तु घटादेर् अपि हेतुम् अर्थे (हेतुमत्त्वे) कादाचित्कत्वे च सति एवं विनाशवत् प्रसङ्गात् कारणात् "प्रक्रियावर्णनमात्रम्" इति सम्बन्धः/ पुनर् अपि दोषान्तरम् आह---स्वसामग्रीजन्मन इत्यादि/ स्वसामग्र्या जन्म यस्य भावस्य अभावस्य [वा] तस्य/ तद्विनाशकारणस्य यत् तद्विनाशकारणं परेण अभ्युपगतं (p. 253) तत् तच्छब्देन परामृश्यते, तच् च तद्विनाशकारणं च इति तस्य, अवश्यंभावनियमाभावात् कारणात् न कश्चित् कृतकत्वादिः अनित्यत्वसाधनो हेतुः अव्यभिचारी स्याद् इत्य् अर्थः/ यद् उक्तम्---न प्रागसतो विनाशस्य सत्तासम्बन्धलक्षणा उत्पत्तिः केनचित् क्रियते अपि तु स्वरूपम् एव; तत्राह सौगतः---विनाशहेतुः इत्यादि/ विनाशस्य हेतुः कारणं पराभ्युपगतः प्रागसतः स्वोत्पत्तेः पूर्वम् असतो ऽविद्यमानस्य विनाशस्य स्वभावं स्वरूपं करोति न सत्तासम्बन्धम् इत्य् एवं चेद् यदि/ तत्र दूषणम् आह---कः पुनः इत्यादि/ कः न कश्चित् पुनः इति अक्षमायाम्, भावानां घटादीनां यः अन्योन्याभावः, अत्यन्ताभावस्य एतद्विशेषत्वात् पृथगनभिधानम्, यश् च प्रागभावः तस्य कर्ता, यतः कर्तुः तत्स्वभावस्थितिः? यत इति वा आक्षेपे, नैव तत्स्थितिः/ तथा च प्रयोगः---[यः] अभावः स स निर्हेतुकः यथा प्रागभावादिः, अभावश् च विनाश इति/ ननु यदि नाम प्रागभावादेर् अहेतुत्वं नैतावता विनाशस्य तत्, अन्यथा गगनादेर् अहेतुत्वात् घटादीनाम् अपि तद् भवेत्/ प्रत्यक्षबाधनम् उभयत्र समानम् इति चेत्; अत्राह---अस्ति वा इत्यादि/ अस्ति विद्यते वा कश्चिद् देशादिकृतो विशेषः भेदः प्रागभावादेर् विनाशस्य? नास्ति इत्य् अर्थः/ एतद् उक्तं भवति---यथा प्रागभावादयः कारणान्वयव्यतिरेकाननुविधायिनः अकृतकाः तथा विनाशो ऽपि/ न हि महति दण्डादिसन्निपाते महान् अन्यथाविधे अन्यथा विनाशः; विनिवृत्तिमात्रस्य सर्वत्र अविशेषाद् इति/ न च भावतः प्रागभावादयः सन्ति; इत्य् आह---परस्पर इत्यादि/ परस्परम् अन्योन्यं स्वभावश् च देशश् च कालश् च तेषां परिहारः तेन परिणतिम् आत्मलाभम् अभावं विद्मः "भावानाम्" इति सम्बन्धः/ एवं सौगतेनापि नैयायिकं विमुखतां नीत्वा अधुना सौगतं स्वयं तां नयन्न् आह---तथा च इत्यादि/ तथा च तेन च तत्परणत्यभाववेदनप्रकारेण हेतुमत्त्वं सकारणत्वं विरुद्धप्रमाणबाधितम्/ कस्य? इत्य् आह---क्षणिकस्य "भावस्य" इति वचनपरिणामेन सम्बन्धः/ इदम् अत्र तात्पर्यम्---नैयायिकस्य हेतुमतो ऽपि विनाशस्य विनाशम् अनभ्युपगच्छतः अनित्यत्वहेतवो व्यभिचारिणः, प्रागभावादिकम् अहेतुम् अभ्युपगच्छतो विनाशो विनिहेतुः (विनाशो ऽपि निर्हेतुः) तदभावो वा/ बौद्धस्य पुनः क्षणिकत्वम् अभ्युपगच्छतः कृतकत्वादयः असिद्धा एव इति नासौ परम् अतिशेते इति/ कृतस् तस्य न हेतुत्वम्? इत्य् आह---न ह्य् अतीत इत्यादि/ [हि] यस्माद् अतीतेन कार्योत्पत्तेः प्राग् एव नष्टेन भावेन वर्तमानस्य तद्वत्ता हेतुमत्ता [न] अतिप्रसङ्गात् सर्वेण अतीतेन सर्वस्य तद्वत्ताप्रसङ्गात्/ निरूपितं चैतत् "कार्यकारणता नैव" [सिद्धिविनिश्चय 4.3] इत्यादि/ नन्व् एवं नैयायिकस्येव सौगतस्यापि मताभावे सकलशून्यतैव स्याद् इति चेत्; अत्राह---समक्षम् इत्यादि/ [समक्षं गुणपर्यायस्वभावद्रव्यसाधनम्/ विपक्षे ऽर्थक्रियायोगाद् व्यावृत्तं विभ्रमात्मनः॥ 7॥ (p. 254) इति स्थितम् एतत् सर्वम् . . . गुण . . .] समक्षं प्रत्यक्षं गुणश् च पर्यायाश् च स्वभावा आत्मानो यस्य द्रव्यस्य तस्य साधनम् बहिर् अन्तश् च गुणपर्यायात्मकद्रव्यप्रत्यक्षत्वात् इत्य् अर्थः/ अनेन सकलशून्यतां कल्पयतः प्रत्यक्षबाधां दर्शयति/ स्यान् मतम्---अस्ति प्रत्यक्षबुद्धौ यस्य प्रतिभासः, स तु भ्रान्तः बाध्यमानत्वाद् द्विचन्द्रादिप्रतिभासवद् इति चेत्; अत्राह---विपक्ष इत्यादि/ विपक्षे भावाद्येकान्ते अर्थक्रियायाः दर्शनादिलक्षणाया अयोगात् व्यावृत्तम् अपसृतम्/ कुतः? विभ्रमात्मनः भ्रान्तस्वभावात् "समक्षमम्" इति सम्बन्धः/ एतद् उक्तं भवति---यथा एकचन्द्रदर्शनभावाद् द्विचन्द्रदर्शनं भ्रान्तं तथा एकान्तदर्शनादिभावे अनन्तरसमक्षं भ्रान्तं स्यात्/ न चैवम् इति/ कारिकार्थस्य नैकधा राजपथीकृतत्वात् प्रकृतम् उपसंहरन्न् आह---इति (उपसंह[रन्न् आह---इति]) स्थितम् एतत् इत्यादि/ स्थितं निश्चितम् एतत्/ किं तत्? इत्य् आह---सर्वम् इत्यादि/ तथा परं स्थितम् इत्य् आह---गुण इत्यादि/ तु सद्भावो ऽत्र द्रष्टव्यः द्रव्यलक्षणान्तरनिषेधार्थत्वात्/ ननु चेतनाचेतनयोः अमूर्तमूर्तयोः जीवकर्मणोः सम्बन्धाभावेन एकस्य गमने स्थाने वा नान्यस्य नियमेन गमनं स्थानं वा गवाश्ववत्/ सम्बन्धे ऽपि तदुत्पत्तिलक्षणे स एव दोषः घटकुलालवत्/ तादात्म्यलक्षणे तु नायं दोषः कृतकत्वशब्दवत्, अत्रापि अन्यतरद् एव स्यात् कल्पितो वा भेद इति चेत्; अत्राह---चेतना इत्यादि/ [चेतनाचेतनाव् एतौ बन्धं प्रत्यपेक्षताम्/ भिन्नौ लक्षणतो ऽत्यन्तं हेमादिश्यामिकादिवत्॥ 8॥ परस्परविलक्षणाव् अपि चेतनाचेतनौ बन्धं प्रत्येकत्वं प्रतिपद्येते हेमश्यामिकादिवत्/ न च मूर्तामूर्तयोः संयोगो विरुद्धः पञ्चस्कन्धकदम्बकाभावप्रसङ्गात् आत्ममनःसन्निकर्षादेश् च/] चेतन आत्मा अचेतनः कर्मपदार्थः तौ चेतनाचेतनौ, उपलक्षणम् एतत् तेन अमूर्तमूर्तौ एतौ प्रत्यक्षानुमानप्रतीयमानौ बन्धं संयोगविशेषम् प्रति अपेक्षकताम् (अपेक्ष्यताम्) सहचरादिकार्यसमानतादात्म्यं भिन्नद्रव्ययोः तद्विरोधात्/ कुतस् तादात्म्यं न गतौ? इत्य् आह---भिन्नौ परद्रव्यान्तरभूतौ यतः/ केन? इत्य् आह---लक्षणतः स्वलक्षणेन आद्यादिपाठान्तः, तल्लक्षणम् एव आश्रित्य/ तथा हि---ज्ञानदर्शनोपयोगो जीवस्यैव लक्षणम्, अचेतने रूपाद्यात्मकत्वं पुद्गलस्यैव इति/ कथं भिन्नौ? इत्य् आह---अत्यन्तं कालत्रये ऽपि परस्परं लक्षणसंक्रान्त्यभावम् अनेन दर्शयति/ दृष्टान्तम् उभयत्र दर्शयति हेमादिश्यामिकादिवत्/ एकेन आदिशब्देन माणिक्यादेः अपरेण किट्टादेः परिग्रहः ताव् इव तद्वद् इति/ कारिकां विवृण्वन्न् आह---परस्पर इत्यादि/ परस्परम् अन्योन्यं विलक्षणाव् अपि विसदृशलक्षणाव् अपि चेतनाचेतनौ जीवकर्मपुद्गलौ बन्धं प्रति एकत्वं प्रतिपद्येते हेमश्यामिकादिवद् आदिशब्दः प्रत्येकम् अभिसम्बध्यते/ (p. 255) ननु मूर्तामूर्तयोस् ([मूर्ता]मूर्तयोस्) तयोः संयोगविशेषलक्षणः कथं बन्धो येनैवं स्याद् इति चेत्? अत्राह---न च इत्यादि/ न च नैव मूर्तामूर्तयोः कर्मात्मनोः विरुद्धः संयोगः/ कुतः? इत्य् अत्राह---पञ्चस्कन्ध इत्यादि/ ननु "विषादिवत्" इत्य् अनेन परिहृतं यत इत्य् अदोषः/ पञ्चस्कन्धा रूपादयः तेषां कदम्बकस्य समूहस्य अभावप्रसङ्गात् कारणात् न च मूर्तामूर्तयोर् विरुद्धः संयोगः इति पदघटना/ तथा हि---क्वचित् शरीरे रूपस्कन्धो मूर्तः, अमूर्ता वेदनादयः, तत्समूहरूपपरापररूपतया उपजायमानस्य संसारव्यपदेशात्/ मूर्तेतरयोश् च संयोगविरोधः (संयोगविरोधे) अन्यत्र रूपम् अन्यत्र वेदनादयः सह्यविन्ध्यवद् इति शरीरे सुखाद्यनुभवनम् ([सु]खाद्यनुभवनम्) इति प्राप्तम्/ ननु तत्कदम्बकं यदि संयोगः; तर्हि तदभावो न सौगतस्य दोषाय अभ्युपगमाद् इति चेत्; नैरन्तर्यस्य तेनाप्य् उपगमात्/ न च नैरन्तर्याद् अन्यः संयोगो जैनस्यापि/ ततो यथा पञ्चस्कन्धानां मूर्तेतररूपाणाम् अपि नैरन्तर्यलक्षणः संयोगः तथा जीवकर्मणोर् इति/ आत्मनः (आत्ममनः) सन्निकर्ष आत्ममनसोः संयोगः, "आत्मा मनसा युज्यते" [न्यायमञ्जरी पृ. 74] इति वचनात् आदिः यस्य स तथोक्तः तस्य च अभावप्रसङ्गात् न च तयोः संयोगो विरुद्धः/ आदिशब्देन मनोगगनसन्निकर्षः प्रकृतिपुरुषसन्निकर्षश् च गृह्यते/ [अस्तु] यथार्थग्रहणस्वभावस्य आत्मनो मिथ्याज्ञानाद् अनुमितो बन्धः, स तु केन हेतुना? इत्य् अत्राह---शुभाशुभैः इत्यादि/ [शुभाशुभैश् चेतनो जीवो बध्यते ऽचेतनैः स्वयम्/ यथास्वम् आस्रवैश् च स्वैः मनोवाक्कायकर्मभिः॥ 9॥ मनोवाक्कायकर्मभिः शुभैर् अशुभैश् चास्रवैः यथास्वं पुण्यपापबन्धो जीवानाम् इत्य् अत्र न कश्चिद् विप्रतिपत्तुम् अर्हति किन् तु सर्वेषाम् अविगीतो ऽयम् इति/] जीवः आत्मा/ किंभूतः? चेतनः स्वपरग्रहणस्वभावः न वैशेषिककल्पितः तस्य बन्धफलाभावात्/ तस्य हि फलं सुखदुःखादिकं मिथ्याज्ञानम् अन्यद् वा/ न च सर्वदा (सर्वथा) अचेतनस्य तद् युक्तं विरोधात्/ भिन्नस्य उत्पत्ताव् अपि न तस्य किञ्चिद् अतिप्रसङ्गात्, समवायनिषेधात्/ स किम्? इत्य् आह---बध्यते संयुज्यते/ कैः? इत्य् आह---अचेतनैः कर्मपुद्गलैः न सौगतकल्पितैः चेतनरूपैः कर्मभिः "चेतना कर्म" [अभिधर्मकोश 4.1] इति तथागतवचनात्/ कुतः स्याः (कुतो ऽस्याः) कर्मत्वविरोधात् (कर्मत्वम्? विरोधात्), आत्मस्वभावत्वाच् (p. 256) चेतनायाः/ विपरीता चेतना कर्मेति चेत्; तस्याः कुतो भावः? वासनातश् चेत्; न; तन्निषेधात् अनन्तरम् एव, तस्याश् च तत्त्वतद्वेदनकाल एव नरकादिप्रापणसामर्थ्यवेदनात्, सर्वस्यापि हिंसादिचेतनादिभ्यः अपरोपदेशात् निवृत्तिः स्यात् तत्त्ववेदिता (तत्त्ववेदिनां) योगिनाम् इव/ न खलु कश्चित् सचेतनो दुस्तटीपातमतितया न कं (नरकं) जानन्न् एव आचरते दुःखभीरुः/ न च निष्कलदर्शने चेतनानिश्चये ऽपि तत्सामर्थ्यानिश्चयकल्पनम् इति सुविचारितम् एतत्/ तत्सामर्थ्याग्रहणे च तद्वतो ऽप्य् अग्रहणम् इति न अचेतनकर्मपक्षाद् विशेषः/ ननु बध्यन्ते सौ (बध्यते ऽसौ) तैः, स तु नश्वरम् (न स्वयम्) अपि तु महेश्वरप्रेरितैः/ तथा हि---यः चेतनेन बध्यते स धीमता प्रेरितेन बध्यते, यथा चौरो निगडादिना, बध्यते च आत्मा तथाविधस् तेनेति, यो ऽसौ तत्प्रेरकः स महेश्वर इति चेत्; अत्राह---स्वयम् इति/ स्वयम् आत्मना न ईश्वरादिना/ यो हि चेतनः तैः बध्यते स एव आत्मबन्धनाय तेषां प्रेरकः किं तत्र ईश्वरेण अन्येन मन्यत वा (वेति मन्यते)/ न चेदम् अत्र चोद्यम्---अर्वाग्दर्शी तानि अपश्यन् कथं तेषां प्रेरक इति; स्वप्नादौ अदृष्टात्तानाम् (अदृष्टानाम्) अपि स्वकरचरणादीनां प्रेरकत्वदर्शनान्/ यस्य च "ईश्वरज्ञानम् एकं नित्यम् अनात्मवेदकम्, तस्य ईश्वरः तानि पश्यति" इत्य् अतिश्रद्धेयम्/ अनित्यं चेत्; तत् तर्हि तस्य अदृष्टपूर्वकम्, अन्यथा "यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः" [वैशेषिकसूत्र 1.1.2] इति व्याहन्यते, अनेन व्यभिचारात्/ तस्य च अदृष्टसम्बन्धो यदि अन्येन धीमता कृतः; अनवस्था/ स्वयं चेत्; अन्यस्यापि तथा अस्तु/ इति साधूक्तम्---स्वयम् इति/ अथ मतम्---यदि चेतनः तैः स्वयं मन्यते (बध्यते) मुक्तात्मानो ऽपि बध्येरन् विशेषाभावाद् इति चेत्; अत्राह---आस्रवैः इति/ आस्रवन्ति समागच्छन्ति संसारिणां जीवानां कर्माणि यैः येभ्यो वा ते आस्रवा रागादयः तैः करणभूतैः कृत्वा/ न केवलम् एतैर् एव अपि तु मनोवाक्कायकर्मभिश् च मनोवचनशरीरव्यापारैश् च/ यद्य् एवशब्दः (यद्य् आस्रवशब्दः) रागादिवद् एतेष्व् अपि प्रवर्तते निमित्तसाम्यात् तत् किमर्थं तच्छब्देन रागादय उच्यन्ते इति चेत्? सत्यम्, मनःप्रभृतीनां स्वशब्देनाविधानात् (स्वशब्देनाभिधानात्), तच्छब्देन तेषाम् एव अभिधानम् यथा "दोषावरणयोर् हानिः" [आप्तमीमांसा श्लोक 4] इत्य् अत्र दोषशब्देन आवरणयोर् अप्य् अभिधाने ऽपि आवरणयोः पृथगभिधानात् दोषा रागादय उच्यन्ते/ यदि वा, आस्रवैः मनोवाक्कायकर्मभिः इति समानाधिकरण्येन सम्बन्धः करणीयः/ (p. 257) तत्र च लौकिकन्यायापेक्षया मनःकर्मभिः इत्य् अनेन मानसा व्यापारा रागादयो ऽपि गृह्यन्ते, ततः सिद्धा न तैर् बध्यन्ते निरास्रयत्वात् (निरास्रवत्वात्) तेषाम् इति मन्यते/ अनेन सर्वेण एतत् कथयति---"विवादगोचरापन्नं कार्यं बुद्धिमत्कारणं तत्त्वात् घटादिवत्" इत्य् अत्र यदि चेतनेन आत्मना सास्रवेण आत्मनो ऽचैतनैर् ('चेतनैर्???) बन्धः स्वयं क्रियते, इति स एव क्रियते इति स एव धीमान् तत्कारणं साध्यते; तर्हि सिद्धसाधनम्/ परश् चेत्; दृष्टान्ते ऽपि मतत्सिद्धिर् (न तत्सिद्धिर्) इति/ ननु बध्यमानो ऽसौ आस्रवैः कृत्वा अचेतनैः स्वयम्, तथापि आत्मीयैर् इव परकीयैर् अपि बध्यते इति मीमांसकः/ स हि पुत्रादिसम्बन्धिभिः तैः चिरमृतानाम् अपि पित्रादीनाम् बद्धत्वम् (ब[द्ध]त्वम्) अभ्युपगच्छति, सौगतो वा अन्यकर्मभिः अन्यस्य; तं प्रति आह---स्वैः इति/ स्वैः आत्मीयैः आस्रवैः न परकीयैः, अव्यवस्थापत्तेः/ न खलु पुत्रस्य सुरादर्शनाभिलाषादयः पितरम् अत्यन्तश्रोत्रियं सुरया योजयन्ति जीवन्तपि (जीवन्तम् अपि???) किम् अङ्ग पुनः मृतान्? अन्यथा कृतानेकयोगो ऽपि पिता पुत्रदोषात् नरकं व्रजेद् इति न कश्चित् प्रेक्षाकारी नियमेन सुकृतकारी स्यात्/ कदाचित् पुत्रं दोषकारिणम् आशङ्कमानः पुत्रो वा न जननीयः/ न हि वैरिणः स्ववधम् आशङ्कमान एव तम् आत्मनः सन्निहितम् उपनयति/ यदि पुनः कस्यचित् कश्चित् पुत्रः श्रुतकारी दृष्ट इति स्वयं पुत्रजनने प्रवृत्तिः---अन्यो ऽपि तादृशो भविष्यति, कदाचिद् अर्थसन्देहो हि कृषीवलादिवत् प्रवृत्तेः अङ्गम् इति; तद् असाम्प्रतम्; यतः कस्यचिद् अपकार्य् अपि तादृक्षो भविष्यति इत्य् अनर्थसंज्ञानिवृत्तेः (अनर्थशङ्कानिवृत्तेः)/ ततः सूक्तम्---स्वैः इति/ यद् वा, स्वैः अचेतनैर् बध्यते; अन्यथा ठकपापैः सर्वो ऽपि बध्येत/ यदि असौ अन्यस्मै ददाति, तदा सो ऽपि बध्यते/ तथा हि---सौगतः "जन्मयोपार्जितं (यन् मयोपार्जितं) पुण्यं तेन त्वाः सर्वे सर्वे सत्त्वाः सुखिनो भवन्तु" इति सर्वो ऽपिवदतीति चेत्; वतिनैता (नैतावता) तस्य पुण्येन अन्ये सुखिनो नाम, इतरथामतिर् यदैव पापो भणति "मदीयेन अतिपापेन सर्वे योगिनो दुःखिता भवन्तु" तदासौ सकलसंसारदुःखरहितो योगिनस् तु तत्सहिताः स्युः इति/ यस्मै तद् दीयते स यद् इच्छति (यदीच्छति), तत् तर्हि सर्वम् एव तत्त (न हि सर्व एव तत्र) योगिनः तद् इच्छन्ति इति चेत्; न युक्तम् एतत्; यतो यदैव म्रियमाणाय चिरंजीविनम् इच्छति, वर्षशतायुः स्वायुः ददाति, तद्दातुः तदैव मरणम् अन्यस्य चिरजीविनस् तम् (चिरजीवित्वं) भवेत्/ न चैवम्/ किञ् च, इष्टाय भाग्यहीनाय वक्रवन्ती (चक्रवर्ती) सपुण्यकम्/ ददानः पुण्यहीनः स्यात् इष्टश् चक्रिपदं व्रजेत्॥ (p. 258) ततो यत् किञ्चिद् एतत्/ कथंभूतैः तैः? इत्य् आह---शुभाशुभैः इति/ पुण्यहेतुभिः शुभैः अपुण्यहेतुभिः अशुभैः मनोवाक्कायकर्मभिः आस्रवैः इति/ तद्धेतुत्वम् एतेषां वृत्तौ निवेदयिष्यति/ ननु च य एव पुण्यहेतवः त एव पापहेतवः शुभाचरणवतो ऽपि अपायदर्शनात्, तथा य एव पापहेतवः त एव पुण्यहेतवो ऽपि हिंसाद्यनुष्ठानरतस्यापि अभ्युदयदर्शनात्/ एवं च हेतुसङ्करे कथं प्रेक्षाकारिणा धर्माद्युपायाचरणम् इति चेत्; अत्राह---यथास्वम् इति/ यानि स्वानि ये वा यथास्वम् इति/ एतद् उक्तं भवति---यस्य शुभस्य अशुभस्य वा चेतनस्य यानि मनोवाक्कायकर्माणि स्वानि कारणत्वेन प्रत्यासन्नानि ये वा आस्रवाः तेषाम् अनतिक्रमेण चेतनो ऽचैतनैर् ('चेतनैर्???) बध्यते इति/ न खलु शुभस्य अचेतनस्य कारणानि अशुभस्य सुता (स्रुता) भवितुम् अर्हन्ति, अन्यथा शाल्यङ्कुरकारणानि यवाङ्कुरस्य स्युः/ यस् तु शुभाचारवतो ऽपि अपायो दृश्यते नासौ तदाचारात् तज्जन्यानाद् वा (तज्जन्याद् वा) कर्मणः, अपि तु पूर्वकृतदुष्कर्मणः, इतरथा तदाचारफलस्य तदैव निष्पन्नत्वान् न (निष्पन्न[त्वान् न]) कश्चिद् भाविना मन्त्रदेवताविशेषाराधनादिफलेन तद्वान् स्यात्/ यदि च कदाचित् शुभाद् वानन्तरम् अपायदर्शनात् स एव तस्य तत्कारणस्य वा कारणम्; हन्त सविषं दिव्यम् आहारं भुञ्जानस्य मृत्युः तदाहारकृतः/ यदि पुनः प्रायशः तदाहारात् स न दृष्टः, किन् तु विषाद् दृष्टः इति तद् एव तत्कारणं कल्प्यते नाहारः; एवं प्रकृतेति (प्रकृते ऽपि) कल्पनायाम् किं विरुध्येत यतः सा न क्रियेत? अपायस्य वज्जलं (बन्धनं) विरुद्धाचरणाद् एव दर्शनात्/ ननु स्याद् एतद् एवं यदि शुभावणेत् (शुभाचरणात्) पुण्यं कुतश्चित् सिद्धं स्याद् इति चेत्; आस्तां तावद् एतत् वृत्तौ वक्ष्यति/ एतेन "हिंसाद्यनुष्ठानात् कदाचिद् हिरण्यादिलाभोपलम्भात् तदनुष्ठानं धर्मसाधनम्" इति निरस्तम्; तल्लाभस्य पूर्वकृतसुकृताद् एव भावात्/ तदनुष्ठाने ऽपि तत्त्वाभादर्शनात् (तल्लाभादर्शनात्)/ इदं तु स्यात्---इत्थं तेन कर्म कृतं यत्तदनुष्ठानसहितं फलं ददाति/ तत एव च तद्भावे गुरुभार्याभिगमनादेः [तत् स्यात्]/ एतेन इदम् अपि प्रयुक्तम्---"परस्य अनुकूलेषु अनुकूलाभिमानजनितो ऽभिलाषः अभिलषितुः अर्थाभिमुखक्रियाकारणं जनयति तत्तदात्मनो ऽनुकूलेषु तज्जनिताभिलाषवत्/" इति; कथम्? गुरुभार्यानुकूलेषु परपुरुषादिगमनादिषु पुत्रादेः तदनुकूलाभिलाषस्यापि धर्महेतुत्वप्रसङ्गात्/ गुरोः प्रतिकूलत्वान् नेति चेत्; मृते वा गुरौ स्यात्/ यदि प्रतिकूले च तपसि भतुरनुकूलाभिलाषो (कर्तुरनुकूलाभिलाषो) 'पि पुण्यहेतुर् न स्यात्/ मीमांसकस् त्व् आह---केव (नैव) हिंसाद्यनुष्ठानं मन्त्रसहितम्, यथा विषं केवलं मृत्यवे न (p. 259) मन्त्रादिसहितम्, ततो ऽभ्युदयस्य व्याधिशमनस्य भावाद् इति; तद् अयुक्तम्; स्वेच्छामात्राद् अर्थासिद्धेः, अतिप्रसङ्गाच् च/ वेदस्य प्रमाणत्वस्य निषेत्स्यमानत्वात् न ततो ऽस्य विभागस्य प्रतिपत्तिः, खार्पटिकागमाद् अपि तत्प्रतीतिप्रसङ्गाच् च/ ततो यत् किञ्चिद् एतत्/ यदि वा, "शुभाशुभैः पुण्यापुण्यैर् अचेतनैः बध्यते" इति सम्बन्धनीयम्/ तर्हि अविशेषेण चेतनं (चेतनः) तैः बध्यत इति चेत्; अत्राह---यथास्वम् इति/ यस्य चेतनस्य यः स्वः मन्दतीव्रादिरूपः क्रोधादिस्वभावस् तस्य अनतिक्रमेण इति/ कारिकां व्याख्यातुम् आह---मनोवाक्काय इत्यादि/ मनोवाक्कायकर्मभिः आस्रवैः/ अथ वा आस्रवैः इत्य् अत्र च शब्दो द्रष्टव्यः/ किंभूतैः? इत्य् आह---शुभैर् अशुभैश् च/ ननु कारिकायां शुभाशुभैः इति समस्तो निर्देशः कृतः, अत्र किमर्थं व्यस्तः क्रियते इति चेत्? सङ्करादिपरिहारार्थः/ ये शुभाः ते शुभा एव, ये च स्वस्य ते स्वस्यैव नान्यस्य" इति प्रतिपादनार्थः तथानिर्देशः/ कथम्? इत्य् आह---यथास्वम् इति/ किम्? इत्य् आह---पुण्यपापबन्धः/ केषाम्? इत्य् आह---जीवानाम्/ न प्रकृतेर् नापि ज्ञानक्षणस्य (ज्ञानक्ष[णस्य])/ ता [कारिकायां सामान्यतो] जीव इत्य् उक्तम्, अत्र व्यक्त्यपेक्षं "जीवानाम्" इति वचनं जीवबहुत्वप्रतिपादनार्थम्, इतरथा अत्रापि "जीवस्य" इत्य् एकवचनप्रयोगे मन्दमतेः आशङ्का स्यात्---"आचार्यमते [एक] एव जीवः" इति/ न च तद्बन्धः तस्य तत्कारणाभावात् सत्तामात्रा (सत्तामात्रे) प्रमाणभाच्च (प्रमाणाभावाच् च)/ शरीरपरिमाणस्य चेतनापरिणामस्य अनाद्यनिधनस्य कर्तुर् भोक्तुः आत्मनः प्रतिपादनार्थं जीवग्रहणम्/ अस्यैव ग्रहणम् अस्यैव तद्वाच्यत्वेन प्रसिद्धेः, आत्मादिशब्दानां तु परापेक्षया अन्यत्रापि प्रवृत्तेः/ नन्व् अत्र परविप्रतिपत्तिनिरासार्थं प्रमाणं वक्तव्यम् इति चेत्; अत्राह---अत्र इत्यादि/ अत्र अर्थे न कश्चिद् विप्रतिपत्तुम् अर्हति/ स्यान् मतम्---प्रमाणेन विषयीकृते प्रमेये न कश्चिद् विप्रतिपत्तुम् अर्हति/ न चायं तेन विषयीकृतः/ तथा हि---न तावत् प्रत्यक्षेण; तत्र तदप्रतिभासनात्/ न वै खल्य् आतसादितैलादिसंपर्के घटादेः पांशुराशिसम्बन्ध इव मनोवाक्कायकर्मभिर् आस्रवैः शुभैर् अशुभैश् च पुण्यपापबन्धो जीवानां प्रत्यक्षतः प्रतीयते; विप्रतिपत्तेर् अभावप्रसङ्गात्/ नापि अनुमानेन; लिङ्गाभावात्/ न च तत्कर्मास्रवाः लिङ्गम्; "कारणात् कार्यानुमानम्" इति प्राप्तेः/ न चैवम्, व्यभिचारात्, "नावश्यं कारणानि कार्यवन्ति भवन्ति" [प्रमाणवार्त्तिकस्ववृत्ति 1.66]/ न च ते अन्यत्र अन्यदा तत्कारणत्वेन आतसतैलादिवत् प्रतीतं यतस् तेभ्यो बन्धो ऽनुमीयेत मालवकातसतैलसंपर्काद् इव उदरमलबन्धः/ लिङ्गान्तरम् अत्र साध्यसमम्/ आगमेन विषयीकृत इति चेत्; कथन् न तत्र कश्चिद् विप्रतिपत्तुम् अर्हति? तद्विषयीकरणाद् एव विप्रतिपत्तीनाम् अतीन्द्रियार्थे "प्रकृतिः कारणं पुरुषः कारणम्" इत्यादौ दर्शनात्, अन्यथा आगमेनापि तदविषयीकरणे निरालम्बा विप्रतिपत्तयो (p. 260) न प्रवर्तेरन्/ यद् एव च विप्रतिपत्तिकारणं तत एव तन्निवृत्तिर् इति न हेतुफलव्यवस्था/ आगमविशेषो ऽपि अतीन्द्रिये दुरवगमः, विशिष्टपुरुषप्रणीतत्वादेर् निश्चेतुम् अशक्यत्वात्/ अथ "तत्कर्मास्रवेभ्यः पुण्यबन्धो जीवानाम्" इत्यादि वाक्यं प्रमाणम्, अर्हद्वाक्यत्वात्, परिणामिघटादिप्रतिपादकतद्वाक्यवत्" इति; तद् अपि न सुन्दरम्; अत्र तद्वाक्यत्वासिद्धेः/ यदि पुनः "तद् अपि तद्वाक्यम् अनेकान्तात्मकतत्त्वविषयत्वात् प्रसिद्धान्यतद्विषयवाक्यवत्" इति; तद् अपि तादृग् एव; तद्विषयत्वे परापप्रतीतत्वाविरोधात्/ न हि एतन्नामकम् अतीन्द्रियं सप्तमद्रव्यं प्रतिक्षणं परिणामीति विकलविदो वदतो वक्त्रं वक्रीभवति/ तन् न आगमेनापि विषयीकृतः/ अपरे मन्यन्ते---न प्रयाससाध्यो ऽयम् अर्थः किन् तु सर्वेषाम् अविगीतो ऽयम्, सर्वेषां वादिनां विगानरहितो ऽयम् इति न कश्चित् सचेतनो विप्रतिपत्तिम् अपि (विप्रतिपत्तिम् अर्हति) प्रमाणाङ्कुशरहिताः स्वमतसमर्थनसदवहलावलेपापन्ना गजा इव प्रवर्तमाना विप्रतिपत्तारः केन वार्यन्ते/ दृश्यन्ते हि चार्वाकादयः अत्रैव विवदमानाः, न च ते तत्त्वप्रतिपत्तिं प्रति उपेक्षणीयाः समदर्शिभिः परहितावधानदीक्षावद्भिः अकलङ्कैः/ नापि तेषां विप्रतिपत्तय एवम् एव निवर्तन्ते अपि तु प्रमाणात्, अतस् तद् एव तान् प्रति वक्तव्यं किम् अनेन "अत्र न कश्चित्" इत्यादिना/ मीमांसको ऽपि "श्वेतं छगम् आलभेत स्वर्गकामः" इति वचनात् द्रव्यादीनाम् एव पुण्यत्वम् इच्छति, "ब्राह्मणो न हन्तव्यः" इत्यादिवचनाच् च ब्रह्मवधादीनाम् एव पापत्वम्, न ताभ्यां परं पुण्यपापबन्ध इति/ प्रभाकरस् त्व् आह--- "न मांसभक्षणे दोषः न मद्ये न च मैथुने/ प्रवृत्तिर् एव हि भूतानां निवृत्तिस् तु फलम् इति (महाफला)॥" [मनुस्मृति 5.56] इति/ सौगताः पुनः दानहिंसादिचित्तादिकम् एव पुण्यादिकं पठन्ति/ "दानहिंसाविरतिचेतसां स्वर्गप्रापणसामर्थ्यात्, तेषां प्रत्यक्षत्वे ऽपि न प्रत्यक्षत्वम्" इति सूरेर् वचनाद् इदम् एवम् इत्य् अवसीयते/ परमार्थतः कार्यकारणविरहान् न कस्यचित् तैस् तद्बन्ध इत्य् अन्यः/ सांख्यस्य तु मतम्---तैः प्रकृतिपरिणामविशेषो जायते, ततः तस्या एव तद्बन्धो न पुरुषाणां शुद्धात्मनाम् इति/ तत्रैव--- गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति/ यत् तु दृष्टिपथप्राप्तं तन् मायेव सुतुच्छकम्॥ (p. 261) इत्य् अभिधानात् न बन्धफलभावः पारमार्थिक इत्य् एकः/ एवम् अन्ये ऽपि कुनया वक्तव्याः/ तद् एव (एवं) विप्रतिपत्तिदर्शनात् कथम् उच्यते---"किन् तु सर्वेषाम् अविगीतो ऽयम्" इति? अत्र प्रतिविधीयते---"पुण्यपापबन्धो जीवानाम् इत्य् अत्र न कश्चिद् विप्रतिपत्तुम् अर्हति" इति वदतो ऽयम् अभिप्रायः---सर्वाद्वैतनिषेधात् जीवबहुत्वसिद्धेः "जीवानाम्" इत्य् अत्र न कश्चिद् विप्रतिपत्तुम् अर्हति/ कथं तत्प्रतिषेध इति चेत्? उक्तम् अत्र, तथापि उच्यते किञ्चित्---विज्ञानलक्षणस्य अन्यस्य वा अद्वैतस्य अदृष्टस्य कल्पने तथाविधानां परिणामिनाम् अन्यथाभूतानां वा सन्तानान्तराणां तथाकल्पनायां तस्याः पुरुषाधीनतया अनिवार्यत्वात् कथम् अद्वैतम्? दृष्टस्य कल्पने; अन्यतो दर्शने अस्य सिद्धः परमार्थतो ग्राह्याभाव इति कथम् अद्वैतम्? इतरथा ग्राह्यभेदवत् न ततस् तत्सिद्धिः/ एतेन आगमात् तत्सिद्धिः प्रत्युक्ता/ स्वतो दर्शनं वे (चेत्;) ज्ञाने एतत् प्रतीयताम्/ न हि अप्रमाणकं स्वदर्शनम् अन्यद् वा क्यध्यवस्थाम् (स्वव्यवस्थाम्) अर्हति, अतिप्रसङ्गात्/ अथ मतम्---नीलाद्यात्मकम् एव तद् अद्वैतम्, अन्यस्याप्रतिभासेनासत्त्वात्, नीलादेश् च स्वप्रतिभासात्मकत्वं सुखादिवत् प्रतिभासमानस्यसतो ऽन्यग्राहकादर्शनाद् इति; तन् न युक्तम्; यतः प्रतिभासवशेन तत्त्वव्यवस्थायां "नीलम् अहं वेद्मि, पीतम् अहं वेद्मि" इति अहमहमिकया ज्ञानस्वरूपवत् ततो भिन्नं नीलादिकं प्रतियत् प्रतीयते (प्रती[यते]) इति तथैव स्यात्, अन्यथा न कस्यचिद् वेदकम् इति स्वग्रहणम् इति दूरोत्सारितम्/ प्रत्यक्षबाधनम् उभयत्र/ न चेदम् अत्र चोद्यम्---"एकस्वभावेन स्वपरयोः ऐक्यम्/ अनेकस्वभावेन; अनवस्था, तस्यापि पुनः अन्यस्वभावान्तरेण ग्रहणात्/ न च ग्रहणस्वभावस्य ज्ञानस्य अगृहीतः स्वभावः; विरोधात्" इति/ कथम्? यस्माद् एकम् एव स्वभावम् (एकम् एकस्वभावम्) अपि स्वपरो (स्वपरौ) प्रतियत् प्रतीयते तस्मात् तौ प्रत्येति/ नापि तयोर् ऐक्यं तदप्रतीतेः, इतरथा नीलज्ञानं येन स्वभावेन पीताद् व्यावर्तते तेनैव रक्ताद् व्यावृत्तौ तयोर् ऐक्यम् इति महती चित्राद्वैतता! स्वभावान्तरकल्पने तदवस्था अनवस्था/ शेषम् अत्र चिन्तितम्/ भवेत् (भवतु) वा तदनेकस्वभावं तद्ग्राहकम् तथापि नानवस्था, तद्वतो ग्रहणे ऽपि स्वभावभूताया अपि योग्यतायाः ग्रहणनियमायोगात्/ केवलं कार्यदर्शनात् तदात्मिका अनुमीयते (अनुमीय[ते]) व्यवहारो नेदानीं (वेदानीं) प्रवर्त्यते/ तद्वतो ग्रहणे तद्ग्रहणे ऽपि नानवस्था; तत्स्वभावात्मकस्य तथैव प्रतिभासनात्/ मध्यादितागात्मकनीलमन्याकारज्ञानवत् (मध्यादिभागात्मकनीलाद्याकारज्ञानवत्)/ अस्यानभ्युपगमे कुतस् तदद्वैतम् इति कथं जीवनानात्वनिराकरणम् अप्रमाणकं युक्तम्? भावे वा तस्य प्रागभावप्रध्वंसाभावानभ्युपगमे न पुरुषाद्वैताद् भेद इति सुस्थिता चित्राद्वैतता! तदभ्युपगमे वा कथं प्रकृतविकल्पद्वयनिवृत्तिः? तथा हि---येन स्वभावेन प्राक् पश्चाच् च तद् असत् तेनैव स्वकाले सत्, स्वभावान्तरेण वा? प्रथमपक्षे पूर्वं पश्चाच् च भावः स्वकाले ऽपि भावात्, कार्यकारणभावप्रतिषेधो वा पूर्वोत्तरक्षणविशेषयोर् एव तद्भावव्यपदेशात्/ तदभावस्य विज्ञप्तिमात्रे ऽपि उपगमाद् अदोष इति चेत्; कथम् अदोषः, यावता (p. 262) येनैव स्वभावेन कुतश्चित् जायते मध्यक्षणः तेनैव चेद् अपरस्य कारणम्; पूर्वापरयोर् ऐक्यम्/ तदन्तरकल्पनायाम् आकल्पम् अनवस्थालता सौगतभूरुहम् आवेष्ट्य वर्तते/ पूर्वोत्तरक्षणानभ्युपगमे च यथा अक्षणिकस्य अक्रमेण स्वकार्यकारिणो युगपत् सकलं स्वविषयं विज्ञानम् उत्पाद्य उपरतस्य द्वितीयादिक्षणादर्शनाभावात् (द्वितीयादिक्षणदर्शनाभावात्) शून्यता तथा क्षणमात्रावलम्बिनो विज्ञानस्य भवेत् न वेति सुधियः चिन्तयन्तु? तदा च शून्यतायाम् अपि यदि न परस्य अनिष्टं किञ्चिद् आपद्यते सर्वदा सैवास्तु/ प्रत्यक्षादिविरोधः अन्यत्रापि समानः/ किञ् च, "स्वयं सैव प्रकाशते" [प्रमाणवार्त्तिक 2.327] इत्य् एतद् अपि एवं सति अयुक्तं स्यात्, स्वग्रहणयोग्यताम् अन्तरेण जडार्थवत् तदयोगात्/ सापि स्वग्राह्यता योग्यताम् अपेक्षते, तत्र च प्रकृतविकल्पद्वयवृत्तिः अवश्यंभाविनी यथोक्तदोषात्/ तन् न प्रत्यक्षसिद्धं स्वपरावभासकत्वं चेतसां निर्विकल्पात् निराकर्तुं युक्तम् अतिप्रसङ्गात्/ ननु न समकालस्य परस्य प्रकाशिका बुद्धिः अप्रतिबन्धात्, स्वतन्त्रयोः उभयोः प्रतिभासनात्, पर एव वा नीलादिः तत्प्रकाशकः स्यात्/ अथ नीलादौ कर्मता प्रतीयते ततः स एतया प्रकाश्यते न तेन बुद्धिर् विपर्ययाद् इति; तत्र (तन् न;) यतो नीलाव्यतिरेकेण (न नीलाद् व्यतिरेकेण) कर्मतादर्शनम्/ तत्स्वरूपम् एव कर्मतेति चेत्; न; बुद्धाव् अपि तस्य भावात्/ यदि पुनः गृहीतिकरणाद् बुद्धिर् एव तस्य ग्राहिका; तर्हि सा यदि ततो भिन्ना क्रियते "गृहीतिः बुद्धिः नीलम्" इति त्रितयं स्वतन्त्रम् आभाति न किञ्चित् कस्यचिद् ग्राहकम्/ गृहीत्यापि भिन्नस्य तदन्तरस्य करणे स एव दोषो ऽनवस्था च, तेनापि तदन्तरस्य करणात्/ न गृहीतिर् अपि बहिरर्थवत्तागृहीतास्ति (बहिरर्थवद् अगृहीतास्ति)/ तद्गृहीतौ च अनुबद्धप्रसङ्गः, अनवस्था च तत्रापि अपरापरगृहीत्यपेक्षणात्/ (अपरा[परगृहीत्यपेक्षणात्/]) अभिन्ना चेत्; नीलादिर् एव तया क्रियते इति प्राप्तम्; तच् च न युक्तम्; अन्यत एव तस्य भावात्, कृतस्य करणायोगात्/ तया च क्रियमाणो नीलादिः उत्तरज्ञानवशताम् एव (उत्तरज्ञानवंशताम् एव) स्यात् न अर्थः/ अर्थोपादानत्वान् नेति चेत्; न; अर्थाग्रहणात् तदुपादानत्वासिद्धिः/ ग्रहणे वा कथं न प्रकृतो दोषः अनवस्था चक्रकं भवेत्/ अभिन्नायाः तत्रापि गृहीतेः करणे पुनः पुनस् तस्यैव प्रवृत्तेः/ तन् न समसमयस्य समुष्या (शेमुष्या) परस्य ग्रहणम्/ एतेन भिन्नकालस्यापि तया ग्रहणं स्वारितम् (निवारितम्); अविशेषात्, सर्वातीतानागतग्रहणप्रसङ्गाच् च/ तन् न भिन्नस्य केनचित् कस्यचिद् ग्रहणम् इति न जीववत् कुड्यम् इति चेत्; न; उक्तम् अत्र, अविकल्पेन प्रत्यक्षप्रतीयमानस्य (प्रत्यक्षेण प्रतीयमानस्य) बुद्धिनीलाद्योर् वेद्यवेदकभावस्य निराकर्तुम् अशक्तेर् इति/ [न] च बुद्धिवत् नीलादेः प्रतिभासनम् अपराधीनं परं प्रति प्रसिद्धम्, अन्यथा (p. 263) "नीलम् इदं वेद्मि" इति स्वप्ने ऽपि न स्याद् अविषये तदवृत्तेः/ न हि नीलदर्शी "पीतम् अहं वेद्मि" इति कदाचिद् व्यवहरति/ यत् पुनर् उक्तम्---"नीलम् एव शब्दः (बुद्धेः) कुतो न ग्राहकम्" इति; तद् अपि तथा सुप्रतीत्या परिहृतम्/ परस्यापि नीलाकारं ज्ञानम् आत्मवत् पीताकारज्ञानस्य ग्राहकं तद्वद् आत्मनो वा अग्राहकं न स्यात्/ आत्मनो ग्राहकत्वेन अन्यस्य अग्राहकत्वेन प्रतीतेर् इति चेत्; अहमहमिकया बुद्धेः प्रतीयमानायाः स्वपरग्राहकत्वेन नीलादेश् च तद्ग्राह्यत्वेन प्रतीतिर् इति समः समाधिः/ यत् पुनर् एतत्---न नीलादिस्वरूपव्यतिरेकेण ग्राह्यता प्रतिभाति, स्वरूपं च यथा बुद्ध्यपेक्षया नीलस्य तथा तदपेक्षया बुद्धेर् अपि इति; तद् अपि न सारम्; यतः सर्वभावानाम् अन्योन्यं स्वरूपभेदात्/ न हि एकस्य स्वरूपं [अन्यस्य]; सर्वस्य एकत्वप्रसङ्गात् (एक[त्व]प्रसङ्गात्)/ तथा च बुद्धेर् ग्राह्यं ग्राहकं च स्वरूपम् नीलादेः, ग्राह्यम् एव, तथाप्रतीतेर् इति/ इतरथा यया योग्यतया नीलाकारम् आत्मसात्करोति नीलज्ञानं तया पीतज्ञानं तम् आत्मसात्कुर्यात्/ अत एव न धिया तस्य गृहीतिः काचित् क्रियते, अपि तु स्वरूपम् एव गृह्यते, यथा कारणेन कार्यस्य स्वरूपं जन्यते/ कथञ् चैवंवादिनाम् आत्मनो ऽपि बुद्धिर् ग्राहिका? गृहीतिकरणात्; प्रसङ्गः पूर्ववत्/ अथ न तस्य सा ग्राहिका किन् तु स्वयं प्रकाशते; न; "स्वयम् आत्मानं गृह्णाति" इति नाममात्रभेदात्, नीलं वा न गृह्णाति किन् तु "प्रकाशयति" इत्य् अपि स्यात्/ यच् चाप्य् उक्तम्---न समसमयस्य इतरस्य वा ग्राहिका इति; तत् सर्वगम्; तथा हि---ज्ञानम् आत्मनि नीलाद्याकारं वित्समकालम् इतरं वा बिभर्ति इति सर्वं वाच्यम्/ "यथादर्शनम् अपि"; अन्यत्राप्य् उक्तम्/ "ननु च नीलम् अहं वेद्मि" इति प्रतीतिः स्वप्ने ऽपि; ततः किम्? तत्रेव जाग्रद्दशायाम् अपि नीलादिप्रतिभासः असदर्थः सिध्यति इति चेत्; न; एकत्र तथाभावेन सर्वत्र तथाभावनियमासिद्धेः, इतरथा स्ववेदने ऽपि तथाभावसिद्धेः बहिरर्थवत् तद् अपि त्यागाङ्गं ततो बहिरर्थाद् इव साधनादिप्रयोजनासिद्धेः, इतरथा असत्प्रतिभासत्वाविशेषे ऽपि तदङ्गीकरणात् अर्धवैससन्यायो (अर्धवैशसन्यायो) 'नुष्ठितः स्यात्/ ततो यथा प्रतिभासाविशेषे ऽपि बहिरर्थप्रतिभासो ऽसदर्थ (बहिरर्थप्रतिभा[सो ']सदर्थ) इष्यते सौगतेन, न स्ववेदनप्रतिभासः, तथा परेण स्वप्नार्थप्रतिभासो ऽसदर्थ इष्यते न जाग्रत्प्रतिभासः/ ननु यथा जाग्रत्प्रतिभासादेः (जाग्रत्प्रतिभा[सः/ ननु यथा जाग्रत्प्रतिभा]सादेः) स्तम्भादेः परमार्थसत्त्वं ततः स्वप्ने ऽपि तत् तस्य भवेद् इति भावे को दोषो बहिरर्थवादिनः? प्रमाणतदाभासप्रणयनम् अनर्थकम् इति चेत्; सौगतस्यापि (p. 264) "सर्वम् आलम्बने, न स्वरूपे भ्रान्तम्" [प्रमाणवार्त्तिकालंकार पृ. 280] इति किम् एवम् अनर्थकं (a[न]र्थकं) न स्यात्? अपि च, स्वप्नेतरयोः ततः परमार्थसिद्धौ मम प्रमाणतदाभासप्रणयनं वैकत्रस्य (न विफलं), सौगतस्य पुनः सकलं दर्शनं विज्ञप्तिमात्रासिद्धेः इत्य् अहो तस्य परदूषणकौशलम्! अपरेषां दर्शनम्---स्वप्नवद् अन्यदापि सत्येतरप्रविभागवियोग इति; तेषाम् अपि न विज्ञप्तिमात्रं प्रसिध्यति, ज्ञप्तेर् इव सकलविकल्पातीतस्यापि सिद्धेः दर्शनान्तरानुषङ्गात्/ किं तेन तादृशा सिद्धेर् नेति चेत्? किं ज्ञप्त्या? न च अस्मिन्न् एकान्ते न कस्यचित् सकलविकल्पातीतता क्षणिकैकान्तो वा सिध्यतीत्य् उक्तप्रायम्/ भेदवद् अभेदस्यापि बहिर् अन्तश् च प्रतीतेः कुण्डलादिषु सर्पवत्/ न चेयं प्रतीतिः कल्पितरूपा; "सः" इति प्रतीतोल्लेखः (अतीतोल्लेखः) "अयम्" इति वर्तमान इति विकल्पयतो ऽपि अनिवृत्तेः, अश्वं (a[श्वं]) विकल्पयतो ऽपि गोबुद्धिवत्/ तथा विकल्पयतः सकलशून्यतापि उक्ता/ न तदेकान्ते ([न त]देकान्ते) परेण बाध इष्यते यतो निर्विषयत्वं स्यात् स्वप्नज्ञाने ऽपि तथानुषङ्गेन तदेकान्तहानेः/ कुत इयं प्रतीतिर् इति चेत्? भेदप्रतीतिवत् चक्षुरादेः इति/ क्रमः अपरापरतद्व्यापाराद् अपरविशेषश् च उपवर्णितः/ केवलं पूर्वोत्तरपर्यायस्मरणदर्शनाभ्यां "स एवायम्" इति प्रत्यवमर्शो ऽन्यो जन्यते, यतः अपरपरिणामेषु तिष्ठतः पूर्वपर्यायस्थिता व्यवसीयते/ न च इन्द्रियज्ञानम् एव सविषयम्; सर्वस्य स्वप्रतिभासिना विषयेण सविषयत्वात्/ तदेकान्ते पुनः विशेषतः/ एतेन कार्यकारणभावप्रतीतिर् अपि निरूपिता; "इदम् अस्माज् जातम्" इति अविगानेषु प्रतीतेः/ तन् न सर्वज्ञानानाम् विशेषकल्पना परस्य श्रेयसी/ यत् पुनर् एतत्---"यद् विशददर्शनमार्गावतारि न तत् परमार्थसत् यथा स्वप्नोपलब्धं मतङ्गजादिकम्, विशददर्शनमार्गावतारि च जाग्रद्दशादर्शनदृष्टस्तम्भादिकम्" इति; तत्रापि दृष्टान्ते कुतः परमार्थसत्त्वाभावः प्राप्तः यतस् तेन विशददर्शनमार्गावतारित्वस्य अन्यस्य वा हेतोः व्याप्तिः सिध्येत्? अप्रतिपन्नेन सात्मकत्वेनेव प्राणादेः आत्मना इव संहृतत्वादेः (संहतत्वादेः) कस्यचिद् व्याप्त्यसिद्धेः/ प्रतिपन्ने इति चेत्; यदि विशददर्शनात् परमार्थसत्; कथं हेतुः अव्यभिचारी, अनेन व्यभिचारात्? अपरमार्थसन् (अपरमार्थसत्) चेत्; बहिरर्थवत् न तत्सिद्धिर् इति स एव दोषः---न तेन कस्यचिद् व्याप्तिः इति/ एतेन अनुमानाद् अपि तत्प्रतिपन्नता प्रत्युक्ता; तत्रापि अपरनिदर्शनान्वेषणे अनवस्था/ जाग्रद्दृष्टस्तम्भादि निदर्शनम् इति चेत्; अन्योन्यसंश्रयः---सिद्धे हि स्वप्नदृष्टमतङ्गजादेः परमार्थसत्त्वाभावे ततो जाग्रद्दशोपलब्धस्तम्भादेश् च तत्सिद्धिः, अतश् च तत्सिद्धिः इति/ यदि पुनः प्रतिपाद्येन स्वप्नदृष्टस्य घटादेः परमार्थसत्त्वाभावे ऽपि उपगमात् तेन हेतोः व्याप्तिसिद्धेः, न हेतोः निरन्वयदोषः, दृष्टान्तस्य वा साध्यविकलता सन्दिग्धधर्मता वा; तथा सति सांख्यो ऽपि "अचेतनाः सुखादयः अनित्योत्पत्तिमत्त्वात् घटादिवत्" इति वदन् किम् इति धर्मकीर्तिना स्वग्रहणं (स्वयं ग्रहणं) व्याचक्षाणेन अकारणम् एव निरस्तः? प्रतिपाद्येन सौगतेन लोकेन वा तत्र अनित्योत्पत्तिमत्त्वादेः अङ्गीकरणात्/ प्रतिपाद्यवशेन च दृष्टान्ते साध्यसिद्धिः (p. 265) न पुनः साध्यधर्मिणि हेतोः इति को ऽयं नियोगः? यदि वा प्रतिपाद्येच्छामात्रसिद्धं साध्यम् आदाय दृष्टान्ते तेन हेतोः व्याप्तिर् इष्यते; तर्हि अस्वेच्छामात्रसिद्धम् (अन्येच्छामात्रसिद्धम्) आदाय सा किन् नेष्यते? अप्रमाणभूतयोः स्वपरेच्छयोर् अविशेषात्/ तथाभ्युपगमे को दोष इति चेत्; न कश्चित्; केवलं साध्यवत् साधनस्यापि स्वेच्छाकल्पितस्य अभिमतसाध्येन व्याप्तिभावात् "स्वदृष्टार्थप्रकाशकं परार्थम् अनुमानम्" इत्य् अत्र अर्थग्रहणम् अनर्थकम्/ तन् न स्वपरेच्छामात्रसिद्धेन साध्येन हेतोर् व्याप्तिसिद्धिर् इति कथन् न निरन्वयादिदोष इति चेत्? अत एव, पक्षीकृते ऽपि तदभावसिद्धेः हेतोः आनर्थक्यम्/ न च प्रतीतस्य अनर्थकविकल्पितनिरासः अतिप्रसङ्गात्/ विकल्पस्यास्य तदतद्विषयत्वे तदयोगात् सकलशून्यतानुकूलत्वाच् च/ अथ जाग्रत्प्रत्ययो बाधक इष्यते; यतस् तस्मिन् सति परमार्थसन् न भवति स्वप्नघटादिकम्, अपि तु तथा असद् अपि सत्त्वेन मिथ्या वितर्कितम् इति व्यवहारप्रवृत्तेर् इति चेत्; न; परेण तस्य तद्बाधकत्वानभ्युपगमात्/ अभ्युपगमे ऽपि जाग्रत्स्तम्भादौ तदभावान् न परमार्थसत्त्वाभावः स्यात्/ भवतु वा कथञ्चित् तरे (तत्र) तदभावो नैतावता सर्वत्र तत्सिद्धिः, विपक्षे सद्भावबाधकप्रमाणाभावे सन्दिग्धविपक्षव्यावृत्तिकत्वेन अनैकान्तिकत्वात्/ न हि परमार्थसद्दर्शनमार्गावतारित्वं केन विज्ञानं तश्चिद् (केनचिज् ज्ञानं कुतश्चिद्) बाध्यमानं दृष्टं सर्वज्ञे वक्तृत्वादिवत्; तथा सतः कस्यचित् तद्दर्शनात् (कस्यचि[t तद]दर्शनात्)/ तथापि तत्र तदभावसाधने न वक्तृत्वादीनां गमकत्वम् (वक्तृत्वादीनाम् अगमकत्वम्) इति मीमांसकं प्रति विद्वेषो निर्निबन्धनः/ दर्शने वा हेतोर् व्यभिचारः कथं परिहृतः स्यात्? सुतपव न विरोधो (सुतपवनचविरोधो) 'पि साक्षात् तत्र तद्भावं बाधते, अदृष्टेन हेतोः विरोधद्वयासिद्धेः/ ननु परमार्थसत्त्वविरोधी तदभावः, तेन व्याप्तो हेतुः, अतः परम्परापाया (परम्परया) विरोध इति चेत्; यदि क्वचित् तयोः सहभावदर्शनात् तेन तद्व्याप्तिः, कार्यत्वस्य बुद्धिमत्कारणत्वेन व्याप्तिः, क्वचित् सहभावदर्शनस्य अत्रापि भावात्/ विपक्षे बाधकम् अन्यत्रापि दुर्लभम्/ भवतु वा विपक्षात् कथञ्चिद् अस्य व्यावृत्तिः, तथापि विशददर्शनगम्यत्वे ऽपि परमार्थसत्त्वे हेतोः व्यभिचारापरिहारः/ ततो यत् किञ्चिद् एतत्/ ननु न बौद्धेन क्वचित् किञ्चित् साध्यते निषिध्यते वा तत् कुतः, केवलं यो व्यवहारी प्रतिभासादिना जाग्रत्स्तम्भादीनां परमार्थत्वं (परमार्थ[त्वं]) साधयति शतेन (स तेन) स्वप्नादौ तद्व्यभिचारेण तदभ्युपगतेन निरान्तयते (निरान्तराक्रियते), तेन तत्र परमार्थसत्त्वाभावाभ्युपगमात् इत्य् एके/ तत्र किं पुरुषाभ्युपगमाद् अप्रमाणकात् साधनं व्यभिचारि भवति? तथा चेत्; सत्त्वादि सर्वम् अनैकान्तिकं तद्वत् स्यात्, प्रतिपाद्येन अनित्यघटादिवत् नित्ये गगनादौ तदङ्गीकरणात्/ यदि च प्रतिभासादिः अनैकान्तिकः ततः किं बहिरर्थपरमार्थसिद्धिः? [न हि] सन्दिग्धव्यभिचारिणः (p. 266) साधनात् साध्यसिद्धिर् असन्दिग्धा उपजायते अतिप्रसङ्गात्/ सन्दिग्धे ऽर्थे सति को दोषः? किं तेन व्यवहारानुपयोगिना समाश्रितेन इति? किं पुनर् तत्त्वम्, यत् तत्परिहारेण समाश्रयणीयं स्यात्? स्वसंवेदनमात्रम् इति चेत्; ननु च प्रतिभासादिना तद् अपि सिध्यति, स च अभ्युपगमेन व्यभिचारीकृत इति न किञ्चिद् एतत्/ अथात्र विशेषो ऽभ्युपगम्यते परेण; अन्यत्रापि सो ऽभ्युपगम्यते इति/ न च अन्यस्य व्यभिचारे अन्यस्य व्यभिचारः अतिप्रसङ्गात्/ तद् उक्तम्--- इन्द्रजालादिषु भ्रान्तिम् ईरयन्ति न चापरम्/ अपि चाण्डालगोपालबाललोलविलोचनाः॥ [न्यायविनिश्चय श्लोक 51] इति/ नन्व् एवं बहिरर्थसाधनं प्रकृति (प्रकृतं) चेत्; उच्यते---यथा बहिरर्थग्रहणानुबन्धम् अजहत एव ज्ञानस्य स्वग्रहणव्यापारः, स्वग्रहणानुबन्धं चाजहतो देशभिन्नार्थग्रहणव्यापारः, तथा कारणग्रहणानुबन्धम् अजहत एव कालभिन्नकार्यग्रहणसिद्धेः कार्यकारणभावः पारमार्थिकः सिध्यति, तत्सिद्धेश् च यथा क्वचिद् धूमदर्शनाद् अग्नेः सिद्धिः तथा क्वचिद् वागुपलम्भात् चैतन्यसिद्धिः इति यद् उक्तम्---"वाग्बुद्ध्योः प्रमाणाभावेन कार्यकारणभावासिद्धेर् न वाचो बुद्ध्यनुमानम्" इति; तन् निरस्तम्/ तत्त्वेकदा (नन्व् एकदा) बुद्धेर् वाचो दर्शने ऽपि न सर्वत्र सर्वदा तत एव, सालूकात् सालूकस्य दर्शने ऽपि पुनः गोमयाद् अपि तद्दर्शनेन व्यभिचाराशङ्कानिवृत्तेः तत्रापि, तं (तत्) कथं वाचो बुद्ध्यनुमानम् इत्य् एके; ते चार्वाकाद् अपि पापीयांसः; स्वयम् एव "यादृशाद् यादृशम् उपलब्धम्, अन्यदापि तादृशाद् एव तादृशभावम्" अभ्युपगम्य पुनः अन्यथाभिधानात् (अन्य[थाभि]धानात्)/ कथं चैवं वादिनां सर्वं ज्ञानं स्वाग्राहिमा (स्वग्राहि न) पुनः परग्राह्यता इति सिध्यति यतो मीमांसकादिनिवृत्तिः स्यात्/ न हि प्रत्यक्षम् इयतो व्यापारान् कर्तुं समर्थम्, अविषये स्वयम् अवृत्तेः, एक वाक्यद्वैतनिषेधात् (एकं च तदद्वैतनिषेधात्)/ अथ यत् स्वग्राहि न भवति तज् ज्ञानम् एव न भवति/ कुत एतत्? स्वग्रहणात् तल्लक्षणान्तराभावात् इति/ तद् अपि कुतः? तथादर्शनात्/ नन्व् एकत्र तथादर्शने सर्वत्र तथाभावः कथंभूतस्य वृक्षस्य (कथम् अभूत्? प्रत्यक्षस्य) स्वभावस्य एकदा दर्शने ऽपि स्वभावातिक्रमानिवृत्तेः/ एवं सत्य् अपि ज्ञानं स्वस्वभावं कदाचनापि न जहाति, कार्यं तु कारणं जहाति इति प्रचण्डनृपतिचेष्टितम्! ततः साधूक्तम्---"जीवानाम् इत्य् अत्र न कश्चिद् विप्रतिपत्तुम् अर्हति" इति/ "पुण्यपापबन्ध" इत्य् अत्रापि न कश्चिद् विप्रतिपत्तुम् अर्हति/ तद् यथा, तेषां यथावस्थितस्वपरप्रकाशनस्वभावत्वेना प्रकृत्याशुभामूरीणम् आमंतुके (यथावस्थितस्वपरप्रकाशनस्वभावत्वेन प्रकृत्या भास्वराणाम् आगन्तुकं) मिथ्याज्ञानं विषादिभ्यः समुपलभ्य आगन्तुकं सुखादिकम् अपि तथाविधकारणप्रभवम् इत्य् अनुमातुम् (अनु[मातु]m) अर्हन्तु परीक्षकाः इतरथा धूमादेः अग्न्यादि कथम् अनुमीयते? एतावांस् तु विशेषः---यतो मिथ्याज्ञानादिकं विवादास्पदीभूतं भवति तत् "पापम्" इत्य् आख्यायते, यतः सुखादिकं तत् (p. 267) "पुण्यम्" इति/ तथा च प्रयोगः तेषाम्---आगन्तुकविवादगोचरापन्नं सुखादिकं तत्संयुक्तविषादिकारणसमानकारणप्रभवम् आगन्तुके सति तत्परिणामत्वात् प्रसिद्धमिथ्याज्ञानवत्/ इदम् अपि तु सिभाषितम्---"पुण्यपापबन्धो जीवानाम् इत्य् अत्र न कश्चिद् विप्रतिपत्तुम् अर्हति" इति/ तथैव "तेषां तद्बन्धः मनोवाक्कायकर्मभिः आस्रवैः शुभाशुभैः इत्य् अत्र न कश्चिद् विप्रतिपत्तुम् अर्हति" इति/ तथा हि---विषादौ स्वपरात्मनोः अहिते हितबुद्धिः मिथ्याज्ञानतः, ततस् तत्र अविरतिः अत लक्षणा (अविरतलक्षणा), ततो ऽपि प्रमाणे (प्रमादो) हितेतरविषयं मनसो ऽप्रणिधानम्, तस्माच् च लोभः तदादातुं मनोवाक्कायव्यापारः, ततस् तदानम् (तदादानम्) आत्मनस् तेन संयोगः, तेन पुनः अपरं मिथ्याज्ञानम्, एवं परत्रापि वक्तव्यम्/ तथा तत्रैव मिथ्याज्ञानात् क्रोधादयः तद्व्यापारः तदुपादानं मिथ्यात्मनादिकम् (मिथ्यामानादिकम्) इति व्याख्यातव्यम्/ तद्वद् विशिष्टाउषधादौ सम्यग्ज्ञानादेः तदुपादाने सुखादिकं व्याख्यातव्यम्/ तद् एवं सिद्धायां व्याप्तौ पुण्यपापबन्धो ऽनुमितो ऽतो भवति इत्य् अनुमीयते, आज्ञादि (अज्ञानादि) मिथ्याज्ञानादिकं च तत्कारणम् ([त]त्कारणम्) इत्य् अपि/ न च कारणात् कार्यानुमानम् अयुक्तम्, अन्यथा दृश्यानुपलब्धिः असद्व्यवहारसाधनम् अनिरूपितम् एव स्यात्, तस्याः तत्कारणत्वोपगमात्/ योग्यतानुमाने ऽपि प्रतिबन्धवैकल्यसंभवाशङ्कया कथं निःशङ्कं तदनुमानं तन्दुलादेः ओदनाद्यनुमानवत्/ अत्र कारणविशेषकल्पनायाम् अन्यत् समानम्/ तद् उक्तम्--- "एषो ऽहं मम कर्म शर्म हरते तद्बन्धनान्यास्रवैः, ते क्रोधादिवशाः प्रमादजनिताः क्रोधादयः सो व्रतात् (ते ऽव्रतात्)/ मिथ्याज्ञानकृतात् ततो ऽस्मि सततं सम्यक् (सम्यक्त्ववान्) सव्रतो दक्षः क्षीणकषाययोगतपसां कर्तेति मुक्तो यतिः॥" [यशस्तिलक उत्तर. पृ. 246] इति/ तनुक्तोवादिभ्य (तत्र क्रोधादिभ्य) एव हीनसंस्थानसंक्रान्तित्वं तेभ्यो ऽन्यद् अदृष्टं तत्कारणं जायते अत (तथा) दर्शनात् इति/ तद् उक्तम्--- "दुःखे विपर्यासमतिः तृष्णा च बन्धकारणम्/ प्राणिनो यस्य ते न स्तः न स जन्माधिगच्छति॥" [प्रमाणवार्त्तिक 1.83] इति/ चैव (?) पुनर्बन्ध इत्यादि/ [पुनः फलविकल्पः स्यात् सुखदुःखादिलक्षणः/ यथास्वं कालादिसामग्रीसन्निधौ बन्धसन्ततौ॥ 10॥ मूषिकालर्कविषविकारवत्/] पुनः तेषां पुण्यपापबन्धात् पश्चात् कालान्तर इत्य् अर्थः/ फलविकल्पः तद्वच् च कार्यभेदः (p. 268) स्याद् भवेत्/ किं लक्षणः? इत्य् आह---सुख इत्यादि/ तत्र आदिशब्देन इष्टानिष्टशरीरादिपरिग्रहः/ कस्मिन् सति स्यात्? इत्य् आह---बन्धसहितौ (बन्धसन्ततौ) इति/ जीवकर्मणोः संयोगविशेषः न समवायः चेतने समवायविरोधात् बन्धः तस्य सन्ततिः आफलावाप्तेः सन्तानेन समवस्थानम्/ एतद् उक्तं भवति---यदि क्रोधादिभ्यः आत्मसम्बन्धसन्तत्या प्राप्तफलकालं किञ्चिन् न स्यात् कुतो जन्मान्तरे फलविकल्पः? क्रोधादेश् च जन्मकाल एव विलयात्/ न ततः क्षणिकान्ते सन्ताननिषेधात् स युक्तः/ एतेन "श्वेतं छागम् आलभेत स्वर्गकामः" इति वचनात् [न] मनोवाक्कायकर्मभ्यः फलविकल्पः इति निरस्तम्; द्रव्यादीनाम् इष्टिकालादाव् एव विनाशात्/ तत्प्रवाहं स्थितौ (तत्प्रवाहस्थितौ) वरं तेभ्यः समुत्पन्नकर्मणां तत्स्थितिर् अस्तु विरोधाभावात्, न द्रव्यादीनां विपर्ययात्, ऐहिकफलकाले ऽपि तत्सन्ततेर् अप्रतिपत्तेर् इति/ तस्यां सत्याम् कथं कुतः स स्यात्? इत्य् अत्राह---यथास्वम् इत्यादि/ यस्य कर्मणो स (य) उदयः फलोपजननसामर्थ्यपरिपाकः (फलोपजन[न]सामर्थ्यपरिपाकः) यथाकालम्, उदीरणम् अपक्वपरिपाचनं तस्य अनतिक्रमेण यथास्वम् इति/ तयोर्ध्वसा सामर्थ्यात् स्वस्यात् (तपसः सामर्थ्यात् तत् स्यात्/) अत्रायम् अभिप्रायः---यदि स्वेन स्वभावेन प्रथमम् उत्पन्नं शुभम् अशुभं वा कर्म तेनैव कालान्तरे स्थितम् अपि फलं जनयेत्, तदुत्पत्तिसमय एव तत् स्यात्/ न हि कारणावैकल्ये फलवैकल्यम्, अतत्कार्यत्वप्रसङ्गात्/ स्यान् मतम्---इत्थंभूत एव असौ स्वभावः यत् कालान्तरे कार्यम्/ दृश्यते हि मन्त्रतन्त्रादीनां स्वदेशे समर्थानां देशान्तरे कार्यकरणम् इति; तन् न युक्तम्; तत्कार्याणां कालान्तरे ऽपि सहभावप्रसङ्गात्/ तथा च अस्य उत्पद्यते इदं कर्म इति योगिनो ऽपि न बुद्धिः/ न च परस्य अकारणं विषयः "अर्थवत् अर्थसहकारि प्रमाणम्" इति वचनात्/ "योगिनः अकारणम् अपि विषयः" इत्य् अपि वार्त्तम्; अन्यस्यापि तथासंभावनाप्रसङ्गात् "यस्य यावती मात्रा" [प्रमाणवार्त्तिकालंकार पृ. 223] इतु (इति) न्यायात्/ ननु ईश्वरज्ञानं नित्यम् अपि अर्थग्राहकम्, तथा नित्यम् अस्तु, अन्यथा अनीश्वरयोगिनो ज्ञानं कथम् (क[थ]m) अर्थग्राहकम्? तत्कार्यत्वात्; कथम् एकस्माद् एकस्वभावात् कर्मणः अन्यतो वा क्रमभावि कार्यद्वयम्? तथा स्वभावाद् इति चेत्; स स्वभावः कारणस्य, कार्यस्य वा भवेत्? न तावत् कारणस्य; एकस्वभावत्वात्/ न हि य एव पूर्वकार्ये स एव अन्यत्र तद्व्यापारो युक्तः, कार्यकालभेदाभावप्रसङ्गात्/ नापि कार्यस्य; उत्पन्नानुत्पन्नविकल्पद्वये तदयोगात्/ नानुत्पपन्नस्य; खरविषाणवत्/ नाप्य् उत्पन्नस्य; अन्योन्यसंश्रयात्---उत्पन्नस्य तत्स्वभावता, तस्यां च तथोत्पत्तिः इति/ ननु यथा एकस्माद् एकस्वभावाच् च युगपद् देशभिन्नं कार्यं तथा क्रमेण कालभिन्नम् इति चेत्; भवतु सौगतस्य न जैनस्य, तस्य सर्वदा कारणस्वभावभेदाद् एव कार्यभेदभावात्/ (p. 269) अत्रापरः प्राह---यथा एकस्वभावेन कारणम् आत्मनि नानासामर्थ्यं बिभर्ति, तथा तेनैव नानाकार्यं कुर्याद् इति, इतरथा अनवस्था इति; तन् न; जैनस्य समयापरिज्ञानात्/ न खलु जैनस्य "किञ्चित् केनचित् स्वभावेन तत्सामर्थ्यं बिभर्ति" इति मतम्, अपि तु स्वकारणात् तदात्मकम् उत्पद्यते संशयेतरस्वभावज्ञानवद् इति/ तद् एतेन यद् उक्तं केनचित्---"रूपादिवद् धर्माधर्मसंस्काराणाम् आधारव्यापकत्वम्" इति; तन् निरस्तम्; सर्वत्र सर्वदा तत्कार्योदयप्रसङ्गात्, मोक्षाभावप्रसङ्गात् धर्माद्यभावरूपत्वात् तस्य/ तत्र तदभावे नाधारव्यापकत्वं तेषाम्; मोक्षे तद्रहितस्य आत्मनो भावात्/ कथं वा तत्र तदभावो ऽवसीयते? तत्कार्यशरीराद्यभावात्; किं पुनः "कार्याभावात् कारणाभावगतिः" इत्य् एकान्तः? तथा चेत्; कथं सर्वत्र धर्मादिगतिः यतः सर्वगतात्मव्यापकत्वं सर्वत्र तत्कार्याभावात्/ अदर्शनात् सत्कार्याभावात् तत्र तत्कार्याभावो न धर्माद्यभावात् इति नोत्तरम्; मोक्षे ऽपि तथा प्रसङ्गात्/ किं च, आत्ममनःसंयोगः स्वाधाराव्यापको ऽपि चेत् सर्वत्र सर्वदा आत्मनि धर्मादिकं जनयति; धर्मादिः तथा स्वाधाराव्यापको ऽपि सर्वत्र कार्यं करोति इति किं तद्व्यापकत्वकल्पनया? इति यत् किञ्चिद् एतत्/ ननु न सर्वत्र सर्वं तत्कार्यं कालादिसामग्रीवैकल्यात् तद्भावे तु भवत्य् एवेति चेत्; अत्राह---कालादि इत्यादि/ काल आदिर् येषां ते देशद्रव्यविशेषादीनां ते तथोक्ताः तेषां सामग्री तः [ते] एव विशिष्टपरिणामोपेता न पुनः तेभ्यो ऽन्यैव, तस्या एव कार्योदयः प्रसङ्गात् (कार्योदयप्रसङ्गात्)/ भिन्नायाश् च तत्सम्बन्धायोगात् समवायनिषेधात्/ उपकार्योपकारकभावकल्पने सामग्रीवत् त एव कार्यम् उपकुर्वन्तु/ पुनर् अपि तदन्तरकल्पने अनवस्था स्यात्/ तस्याः सन्निधौ सन्निधाने अङ्गीक्रियमाणे उदयोदीरणवशात् फलविकल्पः स्यात्/ कर्मणां तत्कृतोपकाराभावे तत्सन्निधानवैयर्थ्यम् इति मन्यते/ यदि वा, तत्सन्निधौ फलविकल्पः स्यात्, तस्मिन् सत्य् एव भावात्, कर्मसु तेषु सत्स्व् अपि पूर्वम् अभावात् इति व्याख्येयम्/ "पुनः बन्धसन्ततौ फलविकल्पः स्यात्" इत्य् अनेन दृश्याद् एव सेवादेः तद्विकल्पन (तद्विकल्पं) निराकरोति "समानसेवादीनाम् अपि कस्यचिद् अचिराद् अपरस्य चिरात् फलम् अन्यस्य चिराद् अपि फलं न" इति फलविकल्पस्य दर्शनात्/ न च समाने कारणे फलवैचित्र्यम्; अतत्फलत्वप्रसङ्गत्/ न हि शुक्लपद्मबीजेभ्यः शुक्लाशुक्लपद्मसंभवः/ एतेन दृश्यभूतविशेषात् तत्संभवो ऽपास्तः; परिस्राव्यस्फटिकभाजने व्यवस्थापिताद् अपि जलात् नानाजन्तुजन्मोपलम्भात्/ तत्र सूक्ष्मादृश्यभूतविशेषकल्पनं कर्मवादान् न विशेष्येत/ (p. 270) तद्विशेषो कदाचित् क्वचिद् एव भवन्न् आत्मनः कारणनियमं सूचयति/ आकस्मिकत्वे मिथ्याज्ञानादिभेदो ऽपि मिथ्याज्ञानादिनिमित्तास्रवपूर्वको न स्यात्/ ततः स्थितं पूर्वबन्ध (पुनर्बन्ध) इत्यादि/ दृष्टान्तम् आह---मूषिक इत्यादि/ मूषिकालर्कशब्दयोः कृतद्वन्द्वयोः विषशब्देन षष्ठीसमासः तस्य पुनः विकारशब्देन/ यदि वा, मूषिकालर्कविषाणां कृतद्वन्द्वानां विकारशब्देन तत्समासो ऽभिधेयः, तद्विकारेण तुल्यं वर्तते इति तद्वत् इति/ "सुखदुःखादिलक्षणः" इत्य् अत्र आदिशब्देन विवक्षितं मिथ्यादर्शनज्ञानफलं निरूपितुं (निरूपयितुं) कारिकाम् उपन्यस्यति उदयोदीरण इत्यादिना/ [उदयोदीरणसद्भावे दृष्टिप्रतिबन्धकर्मणाम्/ मिथ्यादृष्टिधियौ कर्मप्रकृतीनां क्षयोपशमात्॥ 11॥ जीवादितत्त्वार्थाश्रद्धानं मिथ्यादर्शनम्/ जीवे तावन् नास्तिक्यम् अन्यत्र जीवाभिमानश् च, मिथ्यादृष्टेः द्वैविध्यानतिक्रमात् विप्रतिपत्तिर् अप्रतिपत्तिर् वेति/ मिथ्यादृष्टेः क्षायोपशमिकभावस्यापि तद्घातिकर्मणाम् उदयोदीरणवशात् मत्यज्ञानादिपरिणतिः/] ननु च आदिशब्देन उपदर्शितोपदर्शनार्थं पुनः कारिका उच्यमाना पुनरुक्तताम् आवहेत्, अतिप्रसङ्गश् च इष्टानिष्टशरीरादिफलोपदर्शनार्थयोर् अपि तथावचनप्राप्तेः इति चेत्; न; अन्यथा तदुपन्यासात्/ तथा हि---"मिथ्याज्ञानादेः अविरतिः, ततः प्रमादः, अस्मात् क्रोधादयः, तेभ्यः आस्रवः, [ततः] कर्मबन्धः, पुनः बन्धसन्ततौ फलविकलः स्यात्" इति सूरेः अभिप्रायः, "एषो ऽहं मम कर्म शर्म हरते" [यशस्तिलक उत्तर. पृ. 246] इत्यादिवचनात्/ तत्र प्रथमं मिथ्यात्वादिकं यदि अकारणम् अन्यकारणं वा सर्वं तथैव स्याद् इति; अत्राह---उदयोदीरण इत्यादि/ अत्रायम् अभिप्रायः---तद् अपि मिथ्यात्वादिकम् (मिथ्या[त्वा]दिकम्) अन्यस्मात् कर्मोदयोदीरणवशाद् अनादित्वात् तत्प्रबन्धस्य बीजाङ्कुरप्रबन्धवत् इति/ यद् वा, तत्र आदिशब्देन इष्टस्थानसंक्रमणादिपरिग्रहः, न मिथ्यादर्शनादेः तत्र विवादस्य "मिथ्याज्ञानं विसंवादप्रमाणम्" [सिद्धिविनिश्चय 4.2] इत्यादिना निराकृतत्वात्/ तद् एव अत्र पुनर् अपि दृष्टान्तार्थम् उपदर्शयितुम् "उदयोदीरण" इत्यादिकां कारिकाम् आह/ इदम् अत्र तात्पर्यम्---यथा मूषिकालर्कविषादि स्वकालादिसामग्री सत्त्वा [सत्त्वे फलवत् तथा] उदयोदीरणवशात् मिथ्यात्वं किञ्चिद् उपलभ्य आगन्तुकम् अक्षणिकत्वादिमिथ्यात्वं तादृशाद् एव कारणाद् इष्यते तथा आगन्तुकसुखादिविकल्पो ऽपि इति/ उदये उदीरणे च सति/ केषाम्? इत्य् आह---दृष्टि इत्यादि/ तद्वरुविज्ञानप्रतिबन्धकर्मणाम् (तत्त्वरुचिज्ञानप्रतिबन्धकर्मणाम्)/ किं स्यात्? इत्य् आह---मिथ्यादृष्टिधियौ मिथ्यारुचिमिथ्याज्ञाने "स्याताम्" इति शेषः/ [किं] सर्वदा इति चेत्; अत्राह---कर्म इत्यादि/ यदा काश्चित् कर्मप्रकृतयः क्षयोपशमवत्यो भवन्ति तदा आत्मनो विषयग्रहणाभिमुख्यम्, अन्यथा मत्तमूर्च्छितवत् तदयोगात्, तदापि कासाञ्चिद् उदयादिभावे मिथ्यारुच्यादिकम् इति, यथा विषाद्युपयोगे मूर्च्छितस्य/ (p. 271) अकासाविद्द्विंष्टकलानां (कासाञ्चिद् विषकल्पानां) कुतश्चित् क्षयोपशमे कासाञ्चिच् च उदयोदीरणे प्राथमिकप्रबोधे स विभ्रम इति मन्यते/ "जीवादि" इत्यादिना कारिकां विवृण्वन् प्रथमं निर्दिष्टां मिथ्यादृष्टिं विवृणोति---मिथ्यादर्शनम्/ किम्? इत्य् आह---जीवादि इत्यादि/ आदिशब्देन अजीवादिपरिग्रहः, स एव तत्त्वार्थः प्रमाणोपपन्नत्वात् तत्र अश्रद्धानम् अरुचिः/ तद् एव दर्शयन्न् आह---जीव इत्यादि/ तावच्छब्दः क्रमवाची जीवे आत्मनि नास्तिक्यं नास्तिकस्य भावो "मिथ्यादर्शनम्" इति सम्बन्धः/ तत्रैव अपरं दर्शयति अन्यत्र चेतनापरिणामशून्ये स्वयं कल्पिते धर्मिणि सर्वगतत्वादिधर्मोपरक्ते जीवाभिमानश् च "मिथ्यादर्शनम्" इत्य् अनुवर्तते, अतस्मिन् तदभिमानस्य तद्रूपत्वात्/ किं पुनः द्विविधम् एव तत् प्रदर्श्यते? इत्य् आह---मिथ्यादृष्टेः इत्यादि/ मिथ्या दृष्टिः रूचिर् यस्य तस्य द्वध्या (द्वैविध्या) नातिक्रमात्/ कुतः? इत्य् आह---विप्रतिपत्तिः इत्यादि/ तस्य जीवे विरुद्धा विपरीता वा प्रतिपत्तिः विप्रतिपत्तिः अप्रतिपत्तिः प्रतिपत्त्यभावो यतः वाशब्दो विकल्पार्थः इतिशब्दः मिथ्यारुचिसमाप्त्यर्थः/ ननु "किं जीवो ऽस्तु ('स्ति) न [वा]" इति, तथा "चेतनपरिणामस्वभावः अन्यो वा" इति संशयपक्षो ऽपि तृतीयो ऽस्तिस कस्मान् नेहोच्यते इति चेत्? न; तस्य अप्रतिपत्तिशब्देन उक्तत्वात्, तथा वा (च) प्रतिपत्त्यभावरूपत्वात् संशयस्य इति/ कथंभूतस्य मिथ्यादृष्टेस् तद्भवः? इत्य् आह---क्षायोपशमिकभावस्यापि कर्मणां यः क्षयश् च उपशमश् च क्षयोपशमः तत्र भवो भावो यस्य तस्यापि मिथ्यादृष्टेः/ तद् अपिशब्दः तस्यैव इत्य् अवधारणे, वच्छतारहितस्य (मिथ्यात्वरहितस्य) तदभावात्/ संभावनायां वा/ कुतस् तत् तस्येति चेत्? अत्राह---तद्घाति इत्यादि/ तच्छब्देन जीवः परामृश्यते, तस्य जीवस्य घातिकर्माणि यानि तत् कर्मसामान्यवचने ऽपि दर्शनोपघातद्वारेण तदुपघातकानि प्रकरमाद् गृह्यन्ते, तेषाम् उदयोदीरणवशात् इति/ न केवलं मिथ्यादर्शनम् एव तस्य अतो भवति अपि तु मिथ्याज्ञानम् अपि इति दर्शयन्न् आह---मत्य इत्यादि/ मत्यज्ञानम् मिथ्यावग्रहादिज्ञानम् आदिर् यस्य श्रुताज्ञानादेः स तथोक्तः स एव परिणतिः/ चशब्देत्व (चशब्दो ऽत्र) द्रष्टव्यः/ ततो ऽयम् अर्थः---तत्परिणतिश् च क्षायोपशमिकभावस्यापि तद्घातिकर्मोदयोदीरणवशाद् इति/ ननु च जीववद् अन्यत्रापि नास्तिक्यसंभवे "जीवे तावत्" इति क्रमवाची शब्दः प्रयुज्यते/ न चान्यत्र तद् इति चेत्; अत्राह---तत्र इत्यादि/ [तत्रेति द्वेधा नास्तिक्यं प्रज्ञासत् प्रज्ञप्तिसत्/ तथादृष्टम् अदृष्टं वा तत्त्वम् इत्य् आत्मविद्विषाम्॥ 12॥ कुम्भस्तम्भादि दृष्टं प्रज्ञप्तिसत् संस्थानादेः स्वलक्षणेष्व् अभावात्/ वृत्तिविकल्पानवस्थादोषानुवृत्तेः/ स्थूलस्याभावात्, परिमण्डलादेर् अप्रतिभासनात्, तद्व्यतिरेकिणो ऽसम्भवात्/ विज्ञप्तिमात्रं परमार्थसत्; यथादर्शनं प्रज्ञप्तिसत्त्वात् भ्रान्तस्यापि नानैकत्वसंभवात् (p. 272) ग्राह्यग्राहकसंवित्तिभेदावभासनात् (ग्राह्य[ग्राहकसंवित्ति]भेदावभासनात्) संभावितैकरूपस्य स्वतोऽसिद्धेः परतश् च स्वभावनैरात्म्यं सर्वभावानां प्रमाणाभावे न प्रतिपत्तुम् अर्हति शून्यवादी, भावे च/ तद् अयम् आत्मानं मिथ्याभिनिवेशेन अनर्थगर्ते प्रवेश्यमानो ऽपि न चेतयते/ प्रमाणाभावेन प्रत्यक्षम् एकं नापरं प्रमेयतत्त्वं वेति न तथा प्रतिपत्तुम् अर्हति/ प्रमाणान्तरप्रतिषेधे प्रत्यक्षलक्षणानुपपत्तेः किं केन विदध्यात् प्रतिषेधयेद् वा यतः चातुर्भौतिकम् एव जगत् स्यात्/ यदि नाम स्वसंवेदनापेक्षया बहिर् अन्तश् चोपप्लुतम् इति सूक्तम् एवैतत्, निराकृतपरदर्शनगमनात्/ विभ्रमैकान्तम् उपेत्य स्वसंवेदने ऽपि अपलापोपलब्धेः अन्यथा विप्रतिषेधात् चतुर्भूतव्यवस्थाम् अपि लक्षणभेदात् कथयितुम् अर्हति/ न च चतुर्भूतव्यवस्थाकथनं युक्तम् परोक्षाणाम् अपि लक्षणात् साकल्येन तत्त्वाप्रतिपत्तेर् अन्यथानुपपत्तेः/] तत्र "क्षायोपशमिकभावस्यापि तद्घातिकर्मोदयोदीरणवशात् मिथ्यादर्शनम्" इत्य् एवं व्यवस्थिते सति मते वा नास्तिक्यं नास्तिकस्य भावः कर्म वा द्वेधा द्विप्रकारं बाह्याध्यात्मिकविषयभेदेन, यदि वा, जीवाजीवगोचरनानात्वेन (जीवाजीवगोचरना[ना]त्वेन) विज्ञप्तिमात्रस्य भावात् (विज्ञप्तिमात्रस्याभावात्), अथ वा जाग्रत्स्वप्नविषयभेदेन वा भेदगोचरत्वेन च, यदि वा अनुमानादिप्रमाणतत्प्रमेयविषयभेदेन तद्विविते (तद् द्वेधेति)/ यदि वा, जीवे यन् नास्तिक्यं तस्य भेदं दर्शयन्न् आह---तत्र इत्यादि/ तत्र जीवे नास्तिक्यं द्विधा (द्वेधा) सौगतचार्वाकचर्वणभेदेन/ अथ वा, तत्र तयोः नास्तिक्यान्यत्रजीवाभिमानयोर् मध्ये नास्तिक्यं तद् द्वेधा इति व्याख्येयम्/ तत् किम्? इत्य् आह---प्रज्ञासत् संवृतिसत् इत्य् अर्थः/ ननु प्रज्ञाप्तिशब्दो (प्रज्ञेतिशब्दो) न क्वचित् संवृतिपर्यायतया रूढः तत एवं वक्तव्यं दृष्टं (स्पष्टं) संवृतिसत् इति, एवं हि स्पष्टो निर्देशो भवति "तत्त्वसंवरणात् संवृतिः मिथ्याविकल्पबुद्धिः" इति सर्वत्र प्रसिद्धेः तया सत् इति/ नापि एवंवचने कारिका मद (भ्रंश) इति चेत्; तन् न; परमतभेदप्रदर्शनार्थत्वात् तथावचनस्य/ तथा हि---दृष्टं सर्वं चेतनभ्वा (चेतनम् अचेतनं वा) मिथ्येति मतम् "मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वे ऽपि अदोषः" [प्रमाणवार्त्तिकालंकार 3.211] इति वचनात्/ कुतः? इत्य् आह---प्रज्ञप्तिसत् इति हेतोः, प्रगता ज्ञप्तिः यस्य तत् तथोक्तं प्रज्ञप्तिसत् सत्त्वं यस्य सर्वस्य तद् अपि तथोक्तम्/ न हि कस्यचित् परमार्थसत्त्वग्राहकं मानम् अस्ति, उपलम्भादेः स्वप्ने ऽपि भावाद् इति/ तथादृष्टम् उपलम्भगोचरचारि प्रकृष्टाद्वयज्ञप्तिरूपेण सद् विद्यमानं सर्वं सुखादिनीलादि न जीवाजीवरूपेण/ "यद् उपलभ्यते (?) च नीलादिकम्" इति वचनात्/ अपरं दर्शनम् तथा च अन्यादृष्टं सर्वं प्रज्ञप्तिसत् व्यवहारेण (p. 273) सत् "प्रामाण्यं व्यवहारेण" [प्रमाणवार्त्तिक 1.6] इत्य् अभिधानात्/ प्रशिथिला अविचारितरमणीया ज्ञप्तिः अस्य इति व्युत्पत्तेः इति/ परम् अपि नास्तिक्यं दर्शयति अदृष्टम् अनुपलब्धं क्षणिकपरमाणुरूपवेदनं पुरुषवत् सकलशून्यत्वं वा परमार्थसत् इति/ तत् अन्यद् अपि दर्शयन्न् आह---तथा इत्यादि/ तथा तेन प्रकारेण दृष्टं दर्शनं प्रत्यक्षम् इति यावत्/ दृष्टम् एव इति अवधारणीयम्, तेन न अदृष्टं दर्शनाद् अन्यत् अनुमानादिकम् अपि गृह्यते/ तत् किम्? इत्य् आह---तत्त्वम् इति/ तत्त्वविषयत्वात् तत्त्वं विषयिणि विषयोपचारात् यथा "उपलम्भः सत्ता" [प्रमाणवार्त्तिकालंकार 3.54] इति/ यदि वा, दृष्टम् एव दर्शनविषयीकृतम् इव (एव) न अनुमानादिविषयीकृतम् आत्मादितत्त्वं परमार्थसत् इति ग्राह्यम् इति एवम् आत्मविद्विषां नैरात्म्यवादिनां सौगतलौकायतानाम् नास्तिक्यं द्वेधा इति सम्बन्धः/ कारिकां विवृण्वन्न् आह---कुम्भस्तम्भादि दृष्टम् इत्यादि/ कुम्भस्तम्भौ आदी यस्य चेतनेतरवस्तुनः तत् तथोक्तम्, तच् च तत् दृष्टं च दर्शनविषयीकृतम् इत्य् अर्थः/ ननु च "कुम्भादि" इति वक्तव्ये किमर्थं स्तम्भवचनम् इति वक्तुं भवति (भव[ति])? स्तम्भस्य तद्वद् वा कुम्भस्य उपलम्भप्रतिपादनार्थम्, एकस्यापि तदपलापे द्वयोर् अपि स भवेत्/ यथैव हि कुम्भदर्शनेन स्तम्भो न दृश्यते तथा स्तम्भदर्शनेन कुम्भो ऽपि/ परस्परपरिहारस्थिततदुपलम्भप्रतिज्ञाने कुतः सन्तानान्तरनिषेधो यतो ऽद्वैतम्/ एकस्य तदात्मकत्वे तद्ग्रहणे वा क्रमेणापि तस्य तदविरोधि (तदविरोध) इति कथं नैरात्म्यं क्षणिकत्वं वा इति तत्प्रतिपादने सिद्धं भवति/ "कुम्भादि" इति पुनर् उच्यमाने मतान्तरदृष्टम् आदिशब्देन पुरुषादि गृह्यते इति आशङ्क्येत/ तत् किम्? इत्य् आह---प्रज्ञप्तिसत् इति/ प्रगतज्ञप्ति सः (सद्) इत्य् अर्थः/ तैमिरिकदृष्टकेशोण्डुकवत् व्यवहारेण वा सत्/ अत्र "यद् विशददर्शन" इत्यादि साधनं द्रष्टव्यम्/ तत्रैव युक्त्यन्तरम् आह---संस्थानादेः इत्यादि/ संस्थानम् दीर्घत्वादिकम् आदिः यस्य द्रव्यसामान्यादेः तस्य स्वलक्षणेषु बहिरन्तःपरमाणुलक्षणेषु अभावात्/ कुतः? इत्य् अत्राह---वृत्ति इत्यादि/ गुणिनि गुणानाम् अवयवेषु अवयविनः विशेषेषु जातेः समवायेन वर्तनं वृत्तिः तस्याः विकल्पः "किम् एकदेशेन उत सर्वात्मना, क्रमेण यौगपद्येन वा" इति भेदवित्तन (भेदचिन्तनं) तेन तस्मिन् वा अनवस्था/ "एकदेशेन वर्तने तत्रापि अपरभिन्नदेशकल्पनम्, तत्रापि अपरम् इति देशाव्यवस्थितिः, सर्वात्मना गुणगुणिनोः अन्यतरद् एव स्यात्, एवम् अन्यत्र गुणिनोः अन्यतरत् एवम् अन्यत्रापि वक्तव्यम्/ तथा सति गुणादयः तद्वन्तश् च इति या व्यवहिलम्बनादेः (यो वृत्तिविकल्प आलम्बनादेः) स तथोक्तः स चासौ दोषश् च तस्य अनुवृत्तेः सकाशात् कुम्भस्तम्भादि दृष्टं प्रज्ञप्तिसद् इति सम्बन्धः/ ननु मा भूत् संस्थानादिः आधारव्यतिरिक्ता (आधारव्यतिरिक्तो) यथोक्तदोषात्, स्वयम् एव तु स्वलक्षणं कुम्भादिस्थूलादिरूपं स्याद् इति जैनः; तत्राह---स्थूलस्य अभावाद् इति/ स्थूलस्य महत्त्वोपेतस्य, उपलक्षणम् एतत्, तेन दीर्घादेर् अभावात् "स्वलक्षणस्य" इति वचनविभक्तिपरिणामेन सम्बन्धः/ (p. 274) तदभावः पुनः कारणाभावात्/ तस्य हि कारणं बह्ववयवसंयोगः, स च सर्वात्मना एकदेशेन वा अवयवानां दुरुपपादः/ अपेक्षाकृतत्वाद् वा, स्थूलादिकम् अपेक्ष्य [सूक्ष्मादिकम्, सूक्ष्मादिकं चापेक्ष्य] स्थूलादिकम् आत्मानं लभते/ न च अपेक्षभाविनो (अपेक्षाभाविनो) धर्माः पारमार्थिकाः/ अनेन अभेदवादो दर्शितः इति विभागः, तदभावात् कुम्भादिकं प्रज्ञप्तिसद् इति घटना/ परमाणवस् तर्हि परमार्थसन्तो भवन्तु इति चेत्; अत्राह---परिमण्डल इत्यादि/ [परिमण्डलं] सूक्ष्मनिरंशत्वम् आदिः यस्य क्षणभङ्गादेः तस्य अप्रतिभासनात् स्वलक्षणेषु इति तत् तत् सत् इति/ यथोक्तविशेषशून्यं नीलादिमात्रं परमार्थसत् इति चेत्; अत्राह---तद्व्यतिरेकिण [इत्यादि/] तस्मात् स्थूलकुम्भादेर् दृष्टाद् व्यतिरिक्तस्य नीलादेः असंभवात् "अप्रतिभासनात्" इति अनन्तरोक्तो हेतुः अत्र द्रष्टव्यः/ ततो ऽयम् अर्थः---यथा अप्रतिभासनात् परिमण्डलादेर् अभावः तथा तद्व्यतिरेकिणो नीलादेर् अपि इति न युक्तम् एतत्---"यद् यथावभासते तत् तथैव परमार्थसद् यथा नीलं नीलतयावभासमानम्/" इत्यादि; नीलदृष्टान्ताभावात्/ तथापि तत्कल्पनायां परिमण्डलादेर् अपि सा केन वार्यत इति तन्निषेधवचनं पूर्वापरबाधितं "तद्व्यतिरेकिणः" इत्य् अनेन एतत् दर्शयति/ यदि स्थूलादिस्वभावाव्यतिरेकिणो नीलादेः तथावभासनेन परमार्थसत्त्वम् इष्यते, सर्वस्य क्षणिकत्वस्य साधने तथावभासनहेतुना; न हि स्थूलादिप्रतिभासनवद् अक्षणिकत्वप्रतिभासस्यापि (अक्षणिकत्व[प्रति]भासस्यापि) कारणाभावाद् असिद्धो हेतुर् इति/ यदि पुनः नीलादेः तद्व्यतिरेकिणो ऽपि परमार्थसत्त्वं न तस्य इत्य् उच्यते; व्यभिचारी हेतुः स्याद् इति/ ततो नीलादेः तद्व्यतिरेकिणो ऽसंभवात् कुम्भादिकं तथासद् इति/ संप्रति प्रज्ञप्तिशब्दस्य अपरम् अप्य् अर्थं दर्शयन्न् आह---विज्ञप्तिमात्रम् इत्यादि/ विशिष्टा ज्ञप्तिर् एव तन्मात्रम् "कुम्भस्तम्भादि दृष्टम्" इति सम्बन्धः "यद् अवभासते तज्ज्ञानम्" इत्याद्यभिधानात्/ तच् च किं भूतम्? इत्य् आह---परमार्थसद्, विज्ञप्तिमात्रस्य परमार्थसत्त्वेन उपगमात्/ प्रज्ञाकरेणाप्य् उक्तम्---"अज्ञातार्थप्रकाशो वा इत्य् एतत् पारमार्थिकं प्रमाणलक्षणम्" [प्रमाणवार्त्तिकालंकार 2.5] इति/ एतत् माध्यमिकेन कदर्थयन्न् आह---यथादर्शनम् इत्यादि/ अत्रायम् अभिप्रायः---यथादर्शनं वा विज्ञप्तिमात्रं कल्पेत (कल्प्येत), अन्यथा वा? प्रथमपक्षे यथादर्शनं दर्शनानतिक्रमेण प्रज्ञप्तिसत्त्वात् बहिरर्थवद् अविचारितसद् विज्ञप्तिमात्रं न परमार्थसद् इति मन्यते/ कुत एतत्? इत्य् अत्राह---भ्रान्तस्यापि इत्यादि/ अत्रायम् अभिप्रायः---परेण "चित्रप्रतिभासापि एकैव बुद्धिः" [प्रमाणवार्त्तिकालंकार 3.220] इत्यादि वदता नानैकत्वे ऽपि तस्याः परमार्थसत्त्वम् अङ्गीकृतं सर्वथा नैरात्म्यं निरूपयतो नानैकात्मनः तद्वत् संविदितात्मनः परिणामिनो ऽपि आत्मनः परमार्थसत्त्वम्/ तद् एवं भ्रान्तस्यापि परिणामिन आत्मनः, न केवलम् अभ्रान्तस्य विज्ञप्तिमात्रस्य इति अपिशब्दार्थः/ तस्य किम्? इत्य् आह---नानैकत्वसंभवात्/ एवं मन्यते---यस्य नानैकत्वसंभवो न तस्याभ्रान्तत्वं यथा परिणामिन आत्मनः, नानैकत्वसंभवश् च विज्ञप्तिमात्रस्य (p. 275) इति/ यदि पुनः तदात्मनो ऽपि तद्वत् परमार्थसत्त्वं परो मन्यते को दोषः स्यात्? न कश्चित्, ते गुण एव तु स्यात्/ नानैकत्वस्य विपक्षसंक्रमनिवारणात् असौगतं जगत् स्याद् इति चेत्; न जाने अहम् अपि ईदृशम्/ ननु भवतु भ्रान्तस्य नानैकत्वसंभवः नाभ्रान्तस्य तन्मात्रस्येति चेत्; अत्राह---ग्राह्यग्राहकसंवित्ति (ग्राह्य[ग्राहकसंवित्ति]) इत्यादि/ ग्राह्यादिशब्दानां कृतद्वन्द्वानां भेदशब्देन षष्ठीसमासः तेन अवभासनात् "तन्मात्रस्य" इति विभक्तिपरिणामेन सम्बन्धः/ द्वितीयपक्षे---संभावितैकरूपस्य---संभावितम् अस्तीति मनसा अवतारि पुनं (अवभासितं) न पुनः प्रत्यक्षादिना प्रमाणेन निश्चितम् एकत्र सहायम् (एकम् असहायम्), अथ वा सन्तानान्तरनिषेधेन एकसंख्यायुक्तं रूपं स्वभावो यस्य तस्य स्वतः स्वसंवेदनाध्यक्षतो (स्वसंवेदनाध्य[क्ष]तो) असिद्धेः अप्रतिपत्तेः/ न हि असूक्षिकया (अतिसूक्ष्मेक्षिकया) कालभेदम् इव देशभेदम् अपि चिन्तयतो नीलादिस्वभावम् अन्यथाभूतं वा परमाणुरूपं वेदनम् आभाति/ यदि वा स्वतोऽसिद्धेः अनिष्पत्तेः अनुत्पत्तेः इत्य् अर्थः/ न हि कस्यचित् स्वत उत्पत्तिः, अहेतुकत्वेन सर्वत्र सर्वदा भावप्रसङ्गात्, नीलादि पीतादिना भवेत्/ तथापि तन्नियमे अर्थाकार्यत्वे ऽपि ज्ञानस्य तन्नियमः स्याद् इत्य् अलं तदुत्पत्तिसारूप्यकल्पनेन/ तन्नियमवत् स्वरूपनियमो ऽपि कल्पनातो नान्यतः सिध्यति/ एतेन नित्यस्यैकरूपस्य सहकार्यपेक्षस्य तत्कृतोपकारानपेक्षस्य क्रमतो ऽपि कार्यकरणे स्वभावनियमो व्याख्यातः/ ततः स्थितम्---स्वतोऽसिद्धेः इति/ तस्य परतो ऽप्य् असिद्धेः इति दर्शयन्न् आह---परतश् च अन्यतो ऽप्य् असिद्धेः अप्रतिपत्तेः/ तथा हि---संभावितैकरूपस्य चक्षुषि गन्धस्य, एवं परत्रापि, न प्रतिभानम् अस्ति नीलादिसुखादिव्यतिरिक्तववादास्पदत्वात् (नीलादिसुखादिव्यतिरिक्तस्य विवादास्पदत्वात्)/ तत्र तत्प्रतिभासनभावे ऽपि परमार्थतो ग्राह्यग्राहकभावाभावेन "नान्यो ऽनुभाव्यो बुद्ध्यास्ति" [प्रमाणवार्त्तिक 2.327] इत्यादि, "निरालम्बनाः प्रत्ययाः" [प्रमाणवार्त्तिकालंकार, पृ. 387] इत्यादि "यद् अवभासते तज्ज्ञानम्" इत्यादि च विरुध्यते, ज्ञानस्येव जडस्यापि परतः प्रतिभासाविरोधात्/ किञ् च परस्यापि तद्रूपस्य परतः सिद्धिः, तस्यापि परतः इत्य् अनवस्था/ अतद्रूपत्वे किं तस्य निर्भागंधकल्पनया (निर्भागत्वकल्पनया) इति मन्यते/ ननु तस्य स्वप्रतिभासरहितस्य परतः सिद्धौ विज्ञप्तिरूपतैव हीयते स्वप्रतिभासलक्षणत्वात् तस्याः, तत् कथं परानभ्युपगमो दूष्यत इति चेत्? सत्यम्; तथापि यो (ये) अनिश्चितस्वसंवेदनरूपां ग्राह्यादिभ्रान्त्यन्थानुपपत्त्या (ग्राह्यादिभ्रान्त्यन्यथानुपपत्त्या???) तां व्यवस्थापयन्ति तान् प्रति इदम् उच्यते, "अद्वयंयानम् उत्तमम्" इत्य् आगमाद् वा/ इदम् अपरं व्याख्यानम्---परतश् च स्वतः अन्यतः कारणाद् अपि असिद्धेः अनुत्पत्तेः/ तद् यथा---(p. 276) समकालात् परतस् तदुत्पत्तौ; तद् अपि परस्य कारणम् अविशेषात्, तथा च सति अन्योन्यसंश्रयः/ अथापि किञ्चिद् एव कारणं कार्यं वा; तथा "किञ्चिद् एव कस्यचिद् एव ग्राहकं ग्राह्यम्" इति [तथा] च निराकृतम् एतत्---"नीलादिर् अपि ज्ञानस्य ग्राहकः स्यात्" इति/ यथा च तस्य परेण जन्यते स्वरूपं नापरोत्पत्तिः क्रियते, तथा जंत (ज्ञानेन) तस्य नीलादेः स्वरूपं गृह्यते न गृहीतिः क्रियते/ तस्माद् एतद् अपि निरस्तम्---"ज्ञानेन अर्थस्य तद्रूपाया गृहीतेः करणे एकत्र अर्थस्य करणम् अन्यत्र अनवस्था" इति/ एतेन भिन्नकालाद् अपि तदुत्पत्तिः उक्ता/ अपि च जन्यविज्ञानकाले ऽसतः परस्माद् उत्पत्तौ बन्ध्यासुताद् अपि उत्पत्तिः स्यात् भेदाभावात्/ अथ तस्य तत्काले ऽसत्त्वे ऽपि स्वकाले सत्त्वं न बन्ध्यासुतस्य ततो ऽयम् अदोषः; ननु तस्य कार्यकाले ऽसत्त्ववत् स्वकाले सत्त्वं यदि न कुतश्चित् प्रतीयते; तर्हि वचनमात्रम् एतन् न समाधानम् अर्हति/ प्रतीयते चेत्; कथं ग्राह्यग्राहकभावनिवृत्तिः? तन् न किञ्चिद् एतत्/ अथ परेण यतः कस्यचिद् उत्पत्त्यनभ्युपगमात् किमर्थम् एतद् उच्यते इति मतिः; तस्य अनिष्टसिद्धिप्रतिपादनार्थम्/ यदा हि तद्रूपस्य सतः स्वतः परतो वा नोत्पत्तिः अत एव [न] विनाशः ततो नित्यत्वम् इति सर्वस्य क्षणिकत्वप्रतिज्ञाव्याघातः/ ज्ञानवादिनां पुनः कालाभावाद् "एकस्य कालत्रयानुयायित्वम्, एकक्षणानुवृत्तिः क्षणिकत्वम्" इति अपसिद्धान्तः/ ततः तदसिद्धिर् अस्तु/ ततः किम्? इत्य् आह---स्वभावेन स्वरूपेण नैरात्म्यं स्वरूपतुच्छता सर्वभावानां "तदसिद्धेः" इति पदघटना/ एवं शून्यवादिना विज्ञप्तिवादिनं घातयित्वा अधुना शून्यवादिनं स्वयम् एव निहन्ति प्रमाण इत्यादिना/ प्रमाणस्य प्रत्यक्षादेः अभावेन करणभूतेन [न] प्रतिपत्तुम् अर्हति शून्यवादी "स्वभावनैरात्म्यम्" इति सम्बन्धः/ यस्य हि सर्वं शून्यं तस्य प्रमाणाभावो ऽपि/ तेन तत्प्रतिपत्तौ तस्यापि अनेन (अन्येन) तदभावेन प्रतिपत्तिः तस्याप्य् अन्येनेत्य् अनवस्थेति मन्यते/ यदि वा, तदभावेन तत्प्रतिपत्तौ किम् अन्यत्रापि प्रमाणान्वेषणेन इति? अथ चेत्रैक (अथ वा, एकत्र) नीलादिसुखादिप्रतिभासेन सकलशून्यताव्यवस्थाकारिणः प्रमाणस्य बाधनात् तदभावे न प्रतिपत्तुम् अर्हति---प्रमाणाभावे सति न प्रतिपत्तुम् अर्हति "स्वभावनैरात्म्यम्" इति वा व्याख्यानम्/ अत्राह प्रज्ञाकरगुप्तः---"प्रतिभास एव कार्यकारणभावादिविकल्पशून्यत्वात् पर्युदासापेक्षया शून्यता यथा केवलं भूतलं घटशून्यता/ तत्र च स्वसंवेदनाध्यक्षप्रमाणभावात् कथम् उच्यते तदभावे न तत् प्रतिपत्तुम् अर्हति/" इति; तं प्रत्याह---भावे च इति/ भावे ऽपि प्रमाणस्य प्रतिभासमात्रलक्षणस्वभावनैरात्म्यस्य वा अङ्गीक्रियमाणे/ किम्? इत्य् आह---तद् अयम् इत्यादि/ तत् तस्माद् भावाद् अयं प्रज्ञाकरादिः न चेतयते/ (p. 277) किं क्रियमाणो ऽपि? प्रवेश्यमानो ऽपि/ किम्? इत्य् आह---अनर्थगर्तं स्वयं अनर्थत्वेन अभ्युपगमाद् अनर्थः परिणामादिः तेन उपकक्षितं तद्रूपस्वागर्तम् (तद्रूपत्वात् गर्तम्) इव गर्तम् तत्प्रविष्टो युगसहस्रैर् अपि ततो नात्मानम् उद्धरति/ किम् अनर्थगर्तम्? इत्य् आह---आत्मानं जीवम् इति/ केन? इत्य् आह---मिथ्याभिनिवेशेन मिथ्या असत्यः अभिनिवेशः नैरात्म्याद्याग्रहः तस्य (यस्य) यस्मिन् चित्रैकप्रतिभासे स तथोक्तः तेन, स्वयम् आत्मना/ यद् वा, आत्मा न स्वत्तचेत (स्वतश् चेत्;) अनर्थगर्तं सकलशून्यतागर्तं प्रवेश्यमानो ऽपि नात्मानं चेतयते/ कुतः पुनः अयम् अपि नात्मानं न चेतयते इति चेत्? उच्यते---प्रमाणाभावे न तदभावे सति वा [तथा] प्रतिपत्तुं वा अर्हति यतः/ किम्? इत्य् आह---प्रत्यक्षम् एकम् "प्रमाणम्" इति शेषः, नापरम् अनुमानादिकम् इत्य् एतत्/ किम् एतद् एव तथा प्रतिपत्तुम् अर्हति नापरम् अपि? इत्य् आह---प्रमेयतत्त्वं वा/ वेति पक्षान्तरसूचने/ प्रत्यक्षपरिच्छेद्यम् एकं नापरम् आत्मादितत्त्वं प्रमेयतत्त्वम् इति/ एतच् च कुतः तदभावे न तत्प्रतिपत्तुम् अर्हति? इत्य् आह---प्रमाणान्तर इत्यादि/ प्रत्यक्षप्रमाणाद् अन्यद् अनुमानादि तदन्तरं तस्य प्रतिषेधे निरासे सति प्रत्यक्षलक्षणानुपपत्तेः/ प्रत्यक्षस्य हि लक्षणं वैशद्यं साविप्लवम्, तच् च अशेषतद्व्यक्तिनिष्ठं न प्रमाणान्तरम् अन्तरेण प्रतिपत्तुं शक्यं प्रत्यक्षस्य नियतगोचरत्वात्/ अकृतलक्षणत्वाच् च न ततः तत्प्रतिपत्तिः, "तदभावे न प्रतिपत्तुम् अर्हति" इति सम्बन्धः/ इदम् अपरं व्याख्यानम्---प्रमाणान्तरनिषेधे कर्तव्ये प्रत्यक्षलक्षणग्रहणं तन्निषेधस्य तस्यानुपपत्तेः/ न हि "सर्वथा प्रमाणान्तरं नास्ति" इति प्रत्यक्षम् इयतो व्यापारान् कर्तुं समर्थम् नापरम् इति तदभावे न प्रतिपत्तुम् अर्हति/ अत्र तत्त्वोपप्लवकृद् आह---चार्वाकैश् चारु चर्चितं---स्वयम् एवं लक्षणतः तदनुपपत्तिः तेषां न दोषाय, प्रत्यक्षोपगमस् तु व्यवहारेण इति; तत्राह---किं केन? इत्यादि/ तदनुपपत्तेः कारणात् किं प्रत्यक्षादिलक्षणस्य परकीयस्य अतिव्याप्त्यादिकम्, केन? न केनचित् विदध्यात् कुर्यात् चार्वाकः/ न हि प्रमाणम् अन्तरेण तद् अपि कर्तुं शक्यं यतः "परपर्यनुयोगपराणि बृहस्पतेः सूत्राणि" इति सूक्तं स्यात्/ किं तत् अतिव्याप्त्यादिकं केन प्रतिषेधयेद् वा यतो यस्मात् कस्यचिद् विधानात् प्रतिषेधाच् च जगत् स्यात्/ किं भूतम्? इत्य् आह---चातुर्भौतिकम् एव चतुर्भिः पृथिव्यादिभिः उपश्रुतत्वात् भूतैर् इवेगृहाते द्वत (भूतैर् एवेति गृह्यते यतः) इति/ यदि वा, (p. 278) किं पृथिव्यादिकं जीवादिकं च केन विदध्यात् प्रतिषेधयेद् वा प्रमाणाभावे उभयोः अभ्युपगमः प्रतिषेधो वा स्यात् इति मन्यते/ एतद् एवाह---यतो यस्माद् विधानात् प्रतिषेधाच् च चातुर्भौतिकम् एव जगत् स्यात् चतुर्भूतनिर्मितम् एव स्यात्/ एतद् उक्तं भवति---प्रमाणाभावेन आत्मादिवद् भूतपरित्यागे सकलशून्यतापत्तेः, भूतवद् आत्मादिपरिग्रहे व्यवहाराविशेषात् कुतः चातुर्भौतिकम् एव विपर्ययभावात्? तन् नायं सौगतम् अतिशेते इति "तद् अयम्" इत्यादिकम् आदर्शयति---तत्र हि प्रत्यक्षम् अन्यद् वा प्रमाणं प्रतिषिध्यते---तदुपलम्भादेर् बाधकाभावस्य अन्यस्य वा तल्लक्षणस्य स्वप्ने ऽपि भावात्/ अदुष्टकारणारब्धत्वस्य ज्ञातुम् अशक्तेः अतीन्द्रियस्येन्द्रियस्य दुष्टत्वस्य इतरस्य वा प्रत्यक्षतो ऽज्ञानात् ज्ञाने ('ज्ञाना[t ज्ञा]ने) 'पि पूर्वचोद्यानिवृत्तिः, पुनस् तत्रापि अदुष्टकारणारब्धत्वकल्पने "तद् एव चोद्यम् तद् एव उत्तरम्" इत्य् अनवस्था/ ज्ञानप्रामाण्यात् तदवगमे अन्योन्यसंश्रयः---तथा हि सिद्धे तत्प्रामाण्ये ततो ऽदुष्टकारणारब्धत्वसिद्धिः, तस्याः तत्प्रामाण्यसिद्धिः इति/ तन् न बहिः किञ्चित् प्रमाणम्, कस्यचिद् विधानं प्रतिषेधनं तु स्वसंवेदनप्रत्यक्षबलात् इति कस्यचित् एभइतो ऽपि (एतत् शोभेत)/ [अपि च] तत्त्वोपप्लवकरणात् जयराशिः सौगतमतम् अवलम्ब्य ब्रूयात्; तत्राह--स्वसंवेदन इत्यादि/ स्वेन स्वस्य वा वेदनं ग्रहणं तस्य उपेक्षया (अपेक्षया) अभ्युपगमेन यदि नाम इत्य् अरुचौ/ तथा सति बहिः उपप्लुतम्, अन्तश् च अन्यथा, [इति] सौगतमतम् एव निरस्तप्रसरं त (न) चार्वाकम् इति "प्रत्यक्षं प्रमाणम्" इत्य् एवम् उक्तम्/ यदि नाम इति सम्बन्धः/ तत्र उपहासपरं वचनम् आह---सूक्तम् एवैतत् असूक्ते ऽपि "सूक्तम्" इत्यभिधानात्, निराकृतपरदर्शनगमनात् सकलस्वदर्शनत्यागात् सूक्तलेशो ऽपि नास्ति इति एवकारेण दर्शयति/ कस्मात् असूक्तम् यस्माद् उपहास्यम् एतद् इति कदाचित् सौगतः तत्पक्षपातम् उद्वहन् ब्रूयाद् इत्य् आह---स्वसंवेदन इत्यादि/ अत्र अपिशब्दो द्रष्टव्यः/ ततो ऽयम् अर्थः---न केवलं बहिः अपि तु स्वसंवेदने ऽपि अप्रस्तापोपलब्धेः (अपलापोपलब्धेः) प्रलापस्य (अपलापस्य) निह्नवस्य उपलब्धेः दर्शनात् "सूक्तम् एवैतत्" इति सम्बन्धः/ किं कृत्वा? इत्य् आह---विभ्रमैकान्तम् उपेत्य इति/ बहिर् इव तत्रापि विभ्रमस्य निरूपितत्वाद् इति नेदं पुनर् निरूप्यते/ ननु सत्यं तत्रापि अपलापोपलब्धिर् अस्ति बहुजन्मजात्मनि जगति तत्रापि विवादवृत्तेर् अनिवारणात्, स तु उपलभ्यमानो ऽपि अपलापो युक्त्या व्यवच्छिद्यस्येति (व्यवच्छिद्यते इति) तस्य अपलापस्य व्यवच्छेदस्यापि तदुपलब्धिः इति सम्बन्धः/ न च अविरुद्धविधिः तद्व्यवच्छेदकः; अतिप्रसङ्गात्/ तदभावः कुत इति चेत्? अत्राह---अन्यथा इत्यादि/ अन्यथा अन्येन विरोधाभावप्रकारेण विप्रतिषेधाद् अन्योन्यविरोधात् तस्य तदुपलब्धेः इत्य् अपेक्षम्/ तथा हि---यदि प्रत्यक्षापलापयोः विरोधः; तर्हि स्वसंवेदनभावे (स्वसंवेदनाभावे) तद्भावे वा स्वसंवेदनस्य वार्त्तापि दुर्लभा/ न चैवम्/ अथ सहभावः; न विरोधगतिर् इति/ प्रत्यक्षं च समानकालम् अन्यद् वा न तद्विरोधि; अर्थग्रहणवत् दोषात्/ विरोधो ऽपि मिथ्यैकान्ते अनिदंते (अनिरंशे) (p. 279) कथम् इव सतुप्य् (सन्न् अप्य्) अवगम्यते? नापि अनुमानतो ऽनभ्युपगमात् इति मन्यते/ अन्यथा स्वसंवेदनाध्यक्षप्रतिज्ञाव्याघातः/ इदम् अपरं व्याख्यानम्---न तावत् स्वसंवेदनात् तद्व्यवच्छेदः; तेन तस्य विरोधाभावात्, अन्यथा अन्येन अनुमानेन तद्व्यवच्छेदप्रकारेण विप्रतिषेधात् तस्य तदुपलब्धेः इति/ तद् यथा---यदि अनुमानेन तद्व्यवच्छेदः; कथं स्वसंवेदनप्रत्यक्षम् एव प्रमाणम्? तच् च (तच् चेत्;) कथं तेन तद्व्यवच्छेदः? व्यवहारेण अनुमानोपगमाद् अदोष इति चेत्; अथ को ऽयं व्यवहारो नाम? असत्य् अपि अनुमाने प्रमाण जनस्य तदस्तित्वविकल्पः स इति चेत्; न; अत्र प्रमाणाभावात्/ न स्वसंवेदनप्रत्यक्षम्; तत्र मिथ्यैकान्तम् अनभ्युपेत्य (मिथ्यैकान्त[m a]नभ्युपेत्य) अपलापोपलब्धेः, न च स्वयम् अनवस्थितम् अन्यव्यवस्थानिबन्धनम् अतिप्रसङ्गात्/ नाप्य् अनुमानम्; तद् एव नास्ति तत एव तद्व्यवस्थानम् इत्य् अतिसाहसम्/ संवृतिसिद्धेन तेन तद्व्यवस्थापि तादृग् एव; "यादृशो यक्षः तादृशो बलिः" इति न्यायात्/ अन्यस् त्व् आह---स्वसंवेदने विभ्रमैकान्ताभ्युपगमः प्रमाणान् न युक्तः, विभ्रमात् तदसिद्धेः/ तन् न युक्तम्---स्वसंविदित इत्यादि इति चेत्; न; अत्र बहिरर्थसिद्धेर् अनिवारणात् (अनिवारणा[t]) दोषो मा भूत् परमतगमनम् इति/ तर्हि बहिर् अपि पृथिव्यादिमात्रे प्रत्यक्षं प्रमाणम् इष्यते; तत्राह---चतुर्भूत इत्यादि/ चतुर्णां पृथिव्यादीनां [भूतानां] व्यवस्था सङ्करव्यतिकरव्यतिरेकेण स्थितिः, ता एव ताम् अपि लक्षणभेदात् धारणेरणद्रवनानात्वात् कथयितुम् अर्हति इति/ तथा "परो मिथ्याभिनिवेशेन स्वयम् अनर्थगर्तम् आत्मानं जानंध जीवं (जात्यन्ध इव) प्रवेश्यमानो ऽपि [न] चेतयते" इति सम्बन्धः/ तथा हि---यथा धारणादिस्वभावभेदात् कालत्रये ऽपि परस्परं भिन्ना भूम्यादयः [तथा] तेभ्यः चेतनामूर्तत्वरूपभेदात् सहदर्शननियमे ऽपि भिन्नश् च आत्मा इति/ ननु यथा पूर्वम् उक्तम् "प्रतिपत्तुम् अर्हति" इति, एवम् अत्रापि वक्तव्यम्, किमर्थम् उक्तम्---"कथयितुम् अर्हति" इति चेत्? उच्यते---कथयति परं प्रतिपादयति, स च प्रतिपन्नचैतन्यः (प्रतिपन्न[चैतन्यः]) प्रतिपादनीयः, अन्यथा पाषाणादयः प्रतिपादनीयाः स्युः/ अचेतनत्वान् नेति चेत्; प्रतिपाद्याभिमते ऽपि चैतन्यं कुतः प्रतिपन्नम्? अध्यक्षत इति चेत्; न; तस्य तत्र अप्रवृत्तेः/ न हि परः परसुखदुःखादिकं प्रत्यक्षयितुम् अर्हति, अन्यथा सर्वज्ञनिषेधः/ चैतन्यमात्रं प्रत्यक्षयति, कथम् अन्यथा शरीरदर्शनात् "जीवति" इति प्रतीतिः स्यात्, न हि विशेषणाग्रहणे तद्विशिष्टविशेष्यप्रतीतिः दण्डाग्रहणे दण्ड्यग्र्हणवद् (दण्डा[ग्रहणे दण्ड्य]ग्र्हणवद्) इति चेत्; न; चैतन्यस्य सुखाद्यव्यतिरेकात्/ न च सुखाद्यग्रहे ऽपि तद्व्यतिरिक्तचैतन्यग्रहो युक्तः, अन्यथा पिण्डाद्यग्रहणे ऽपि मृद्द्रव्यग्रहः स्यात्/ ननु यथा भवदीयमते प्रतिक्षणपरिणामाग्रहे ऽपि द्रव्यग्रहणम्, दूरे वा विशेषाग्रहणे ऽपि (p. 280) सन्मात्रग्रहणं तथा अत्रापि स्याद् इति चेत्; न; तत्परिणामस्य प्राकृतपुरुषावेद्यत्वात्/ तद्विशेषाणाम् अतिदूरताद् (अतिदूरत्वाद्) अग्रहणं नैवं सुखादयो ऽपि विपर्ययात्, तेषां स्वसंवेदनैकस्वभावत्वम् इति चेत्; कुत एतत्? इन्द्रियेणाग्रहणात्/ एतद् अपि कुतः? परत्र सुखादौ संशयात्/ तत् चैतन्ये ऽपि समानम्/ दूरत्वाद् इन्द्रियेण परस्य सुखाद्यप्रत्यक्षत्वे प्रत्योर् (द्वयोर्) अन्योन्यं संश्लेषे सुखाद्यनुभवनं भवेत्/ शरीरान्तःप्रवृत्तेः सुखादेर् अननुभवने चैतन्ये ऽपि प्रसङ्गः/ तदन्तःप्रविशिना वा अनुभवनम्/ तन् न प्रत्यक्षतः तत्प्रतिपत्तिः/ "जीवति अयम्" इत्य् अयं तु प्रत्ययः शरीराकारविशेषादर्शनात् (शरीराकारविशेषदर्शनात्) धूमवत्त्वदर्शनात् [क्वचित्] प्रदेशे अग्निप्रत्ययवत् इति अनुमानत्वेन प्रमाणान्तरनिषेधस्य इत्य् अस्य प्रदर्शनार्थम् इति/ यदि पुनः तद्व्यवस्था न तद्भेदात् कथयितुम् अर्हति इति; तत्राह---अन्यथा/ अन्येन तदभावे ऽपि तत्कथनप्रकारेण अनवस्थाप्रसङ्गात् भूतचतुष्टयावस्थितेर् अभावप्रसङ्गात्/ लक्षणभेदाभावे लक्ष्यभेदानवधारणात्/ तत्त्वात् तदन्येन (त[द]न्येन) तत्प्रसङ्गात् इति वा वाच्यम्/ तद्भेदाद् एव तर्हि कथयितुम् अर्हति इति चेत्; अत्राह---न च इत्यादि/ न च नैवं चतुर्भूतव्यवस्थाकथनाहंत्वं (चतुर्भूतव्यवस्थाकथनं) तथा लक्षणभेदप्रकारेण प्रत्यक्षेण करणभूतेन युक्तम् उपपन्नम्/ कुतः? इत्य् आह---परोक्षाणाम् अपि न केवलं प्रत्यक्षाणाम् एव भूम्यादीनाम् लक्षणात् धारणादिस्वभावानां ज्ञानात्/ यदि वा, प्रत्यक्षेण लक्षणभेदेन तद्व्यवस्थाकथनकाले परोक्षणात् (परोक्षाणाम् अपि लक्षणात्) पुनः तथा लक्षणयुक्तानां दर्शनात्/ न च तत् तथा प्रत्यक्षेण युक्तम् इति/ न हि धूमो देशान्तरादौ धूमध्वजपूर्वकत्वेन उपलभ्यमानः पूर्वप्रत्यक्षेण तथा कृतव्यवस्थ इति भणितुं शक्यते परोक्षाणाम् अपि तद्रूपेणाङ्गनाद् इति/ एतद् अपि कुतः? इत्य् आह---साकल्येन सामस्त्येन तत्त्वानां पृथिव्यादीनां प्रतिपत्तेः निर्णयस्य अन्यथा परोक्षाणाम् अपि लक्षणाभावप्रकारेण अनुपपन्नाः (अनुपपत्तेः) तेषाम् अपि लक्षणात् इति सम्बन्धः/ यदि वा, परोक्षाणाम् अपि तथादर्शनाद् इति/ एतत् कुतः? इत्य् आह---साकल्येन इत्यादि/ साकल्येन तत्त्वस्य पृथिव्यादिस्वरूपस्य इदंतया नेदंतया वा प्रतिपत्तेः अन्यथा पुनः पुनः तथैव तेषां दर्शनाभावप्रकारेण अनुपपत्तेः इति/ तथा सति धर्माधर्मस्वभावाः परलोकानुयायिचैतन्यस्वभावा विशिष्टसुखज्ञानादिस्वभावा वा न भूम्यादय इति दुराराध्या प्रतिपत्तिः/ अथ वा "साकल्येन" इत्यादि वाक्यम् उत्तरकारिकया सम्बद्ध्य व्याख्यातव्यम्---साकल्येन अनवयवेन तत्त्वस्य पृथिव्यादेः तृप्त्यादिकार्यकारणस्वभावस्य (धृत्यादिकार्यकारणस्वभावस्य) या प्रतिपत्तिः तस्याः अन्यथा अन्येन आध्यात्मिकज्ञानाभावप्रकारेण अनुपपत्तेः सकाशाद् आध्यात्मिकज्ञानं यद् अस्ति इति शेषः/ [आध्यात्मिकं यतो ज्ञानं प्रत्यक्षं भूतगौरवम्/ भूतम् अभूतं भूतञ् चेद् आस्तां भूतपञ्चमम्॥ 13॥ (p. 281) पृथिव्यादिस्वभावभेदं प्रतिपद्य विज्ञप्तिस्वभावभेदम्, हर्षविषादाद्यनेकाकारम् (हर्ष[विषादाद्यनेकाकारम्]) अन्तःसमक्षं प्रतिक्षिपतीति कथं प्रेक्षावान्? अपि च भूतप्रत्यक्षं यदि तत्त्वान्तरम् परिसंख्या विरुध्येत/ संवित्तेः तेष्व् अन्तर्भावकल्पनायां तत्त्वम् एकम् एव स्यात्/] तथा हि---कुतश्चित् पृथिव्यादिविशेषात् बुभुक्षादिपीडापाये एकदा प्रतिपन्ने यद् एवंविधं तद् इयता कालादिना इत्थम्भूतप्राणिविशेषस्य तदपायकारणम् इति सिद्धायां व्याप्तौ पुनः तस्य तादृशस्य वा दर्शनात् सम्बन्धस्मृतौ प्रत्यभिज्ञाने चिन्तायां दृश्यमानस्य तत्कारणस्वभावप्रतिपत्तौ प्रवृत्तिर् इति प्रायिकम् एतत्/ तद् उक्तम् अत्रैव---"अक्षज्ञानम् (अक्षज्ञानैः)" [सिद्धिविनिश्चय 1.27] इत्यादि/ न चैतत् पृथिव्यादेर् युक्तम्, पूर्वज्ञानस्य उत्तरज्ञानाकारपरिणामदर्शनात् मृत्पिण्डस्य स्थासपरिणामवत्/ तदास्तां तिष्ठतु न विचारणीयम्/ कुतः? इत्य् आह---प्रत्यक्षं यतः/ न वै खलु पृथिव्याद्यसंभविगुणपर्यायोपचिततया प्रत्यक्षं तत्त्वं पृथिव्यादिभ्यो भिन्नम् अन्यद् वा इति विचारम् अर्हति, तेषाम् अपि परस्परं तत्प्रसङ्गात्/ किं तर्हि विचारणीयम्? इत्य् आह---भूतगोचरम् इत्यादि/ पृथिव्यादिविषयं ज्ञानं प्रत्यक्षम् इन्द्रियज्ञानम् इत्य् अर्थः/ ननु अस्य आध्यात्मिकज्ञानादात् (आध्यात्मिकज्ञानपदोपादानात्) तत्परिहारेणैव परिहृतं तत् किमर्थं पृथग् एतद् उच्यते? सत्यम्; तथापि पूर्वं सामान्येन अयं विशेषेण उच्यते इति विभागः/ अत्र परस्य अनेकं दर्शनम्---भूतस्वभावः तद् इत्य् एकम्/ तत्परिणाम इत्य् अपरम्/ तेभ्यो भिन्नम् अतत्त्वं मरीचिकाजलवत् इति अन्यत् तत्त्वम् इति परम्/ तत्कार्यत्वात् तत्रैव अन्तर्भवति इति पृथक्/ तत्र अनेकं वाक्यम्---भूतं पृथिव्यादि भूतरूपं चेत् यदि भूतगोचरं ज्ञानं प्रत्यक्षम् आस्तां पर्याप्तम् तेनेत्यः (तेनेत्य् अर्थः)/ कुतः? इत्य् आह---अभूतं स्यात् यतः अभूतस्वभावं भवेत्/ न हि सर्वभूतानि चेतनारूपाणि संविद्रते जगतः प्राणिमयत्वप्रसङ्गात्/ क्वचित् तदाविर्भावतिरोभावकल्पनापि पापीयसी सांख्याविशेषात्, भूतव्यवस्था भूतरूपैव स्याद् इति/ तथा अभूतम् ईषद्भूतरूपं परिणामम् अस्य कथञ्चित् परिणामिरूपत्वात् चेत् यदि तद् अपि आस्ताम् अभूतं स्यात् यतः कथञ्चिद् अपि भूतरूपं न भवेत् अचेतनस्य चेतनपरिणामविरोधात्/ तथा अभूतं भूताद् अन्यत् चेद् अस्वतं (आस्ताम्) मरीचिकाजलवद् असत् स्यात्/ चेत् इत्य् एतद् अत्रापि सम्बन्धनीयम्/ तद् अप्य् आस्ताम्/ ततः कस्यचित् विधानप्रतिषेधाभावात् इत्य् उक्तत्वात्/ भूतं परमार्थं तच् चेद् अस्तु पञ्चमं "तत्त्वम्" इत् शेषः/ ततो ऽन्यस्य सतो गत्यन्तराभावात् इति मन्यते/ तथा इदम् अपरम्---अभूतं भूतेभ्यो व्यक्तात् कारणात् कार्यस्य अन्यत्वात् पटतन्तुवत् चेत्; तथापि भूतं चेद् भूतरूपं यदि, तत्कार्यत्वेन तत्रैव अन्तर्भावात् पृथिव्यां घटवद् इति/ (p. 282) एतद् अपि आस्ताम्/ अभूतं स्यात् भूतरहितं सर्वं स्यात् भूतानाम् अन्योन्यं कार्यकारणभावेन अन्तर्भावाद् भूतव्यवस्था न स्यात्/ यदि पुनः काष्ठादेर् अन्तर्भूतपावकादेः पावकादिसमुद्भव इति न दोषः; तत्राह---अस्तु पञ्चमं तत्त्वं पृथिव्यादेः अन्तर्भूतचेतसो भावात् इति भावः/ कारिकां विवृण्वन्न् आह---पृथिव्यादि इत्यादि/ पृथिव्यादेः स्वभावभेदं स्वरूपनानात्वं प्रतिपत्त्या (प्रतिपद्य) अभ्युपगम्य विज्ञप्तिस्वभावभेदं बुद्धीनां सन्तानभिन्नानां रूपनानात्वं विज्ञप्तिग्रहणं सांख्यवैशेषिकात्मनिषेधार्थम् स्वभावभेदग्रहणं सकलाद्वैतबाधार्थम्/ किंभूतम्? इत्य् आह---हर्ष इत्यादि/ पुनर् अपि किंभूतम्? इत्य् आह---अन्तः इत्यादि/ अनेन शरीरात् गृहाद् इव दीपस्य दर्शयति समक्षं स्वसंवेदनप्रत्यक्षविषयं प्रतिक्षिपति निराकरोति इति हेतोः कथं प्रेक्षावान्? अपि च इत्यादिना अत्रैव दूषणान्तरम् आह---भूतप्रत्यक्षं पृथिव्यादिगोचरम् इन्द्रियज्ञानम् यदि तरं (तत्त्वान्तरं) पृथिव्यादिभ्यो ऽन्यत्वे सति यदि द्रव्यान्तरम्; परिसंख्या चत्वार्य् एव तत्त्वानि इति परिगणनं विरुध्येत/ इदम् अपरं व्याख्यानम्---तत्त्वं च पृथिव्यादिकार्यत्वेन अन्तरं च भिन्नम् इति चेत्; अत्राह---संवित्तेः स्वपरग्रहणलक्षणायाः भूतप्रत्यक्षरूपचेतनायाः तेषु भूतेषु तत्स्वभावतया अन्तर्भावकल्पनायां क्रियमाणायां तत्त्वम् एकम् एव स्यात् तच्चातुर्विध्यं हीयेत परस्परान्तर्भावात्/ अथ पृथिव्यादीनां परस्परविविक्तानां प्रतिभासनात् नैवम्; तर्हि संवित्तिविभक्तानां तथैव प्रतिभासनात्, अन्यथा प्राणिमयं जगत् स्याद् इति प्रकृतम् अपि मा भूद् इति मन्यते/ यदि पुनः तत्स्वभावतया न तत्रान्तर्भावः अपि तु तत्परिणामतया तत्राह---स्यात् पर्याय इत्यादि/ [स्यात् पर्यायः पृथिव्यादेः सलिलादिस् तथा न वै/ चेतनो ऽचेतनस्य वाचेतनश् चेतनस्य च// 14॥ पुद्गलद्रव्यं सूक्ष्मं खरादिविवर्तम् आसाद्य पृथिव्यादिव्यपदेशभाक् पुनर् अन्यथा बहुलं परिणामि लक्ष्यते, यथा चन्द्रकान्तमणिः पृथिवीस्वभावो द्रवति चन्द्ररमेः, शुक्रशोणितं भस्ममृत्तिकादिपर्यन्तं रूपादिपरिणामं याति, तथैव मुक्ताफलादि/ काष्ठादिकम् अग्निसात् भवति अरण्यादिसंयोगात्/ न पुनः चेतनश् चैतन्यं विहाय विपरिवर्तते अचेतनश् चेतनो भवन् संल्लक्ष्यते/ तद् अयम् उभयं चेतनेतरतत्त्वम् एकीकुर्वन् पुद्गलद्रव्यलक्षणं पृथिव्यादिभेदेन चतुर्धा व्यवस्थापयन् कथं स्वस्थो विपर्यस्तबुद्धिर् देवानां प्रियः? प्रत्यक्षस्यातीवलङ्घनात्/ इहजन्मनि तावत् प्राणिनाम् आद्यन्तचित्तानि चित्तान्तरोपादानोपादेयभूतानि चित्तत्वात् यथा मध्यचित्तम्/ अत्र पुनर् अन्यथानुपपत्तिर् अस्त्य् एव, जातस्य पूर्वाभ्यस्तस्मृत्यनुबन्धात् भयादिप्रतिपत्तेः/ अनेन पथिकाग्नेः ज्वालान्तरपूर्वकत्वं प्रत्यग्निवत् इति व्यभिचारचोदनं प्रत्युक्तम्, तेजःकारणपूर्वकत्वस्य तत्र विरोधात्/ सतश् चेतनस्य चित्स्वभावेन परिणमतः कारणान्तरानपेक्षत्वात् स्वयम् अक्षेपेण विवर्तोपपत्तेः अनैमित्तिकत्वाद् (p. 283) अचेतनवत्/ द्वितीये तदवश्यम्भावात्/ यदि पुनः अन्त्यक्षणस्य नोत्तरीभवनशक्तिः; अवस्तुत्वं स्वोपादानप्रबन्धाभावं साधयेत् अर्थक्रियालक्षणत्वाद् वस्तुनः/ समर्थं न करोति चेति विरुद्धम्/ सामग्रीजन्मनां विसदृशकार्याणां कादाचित्कत्वं न तु उत्तरीभवनस्य/ तद् एतत् अन्ते क्षयदर्शनम् असिद्धम्, मध्ये स्थितिदर्शनम् अपि स्थितिं प्रसाधयेद् अव्यभिचारात्/ यदि चेतनः अचेतनाकारेण विवर्तेत स्वापप्रबोधवत् प्रेत्यभावसिद्धेः कथन् नानवद्यम्---अपर. . ./ चेतनेतरयोः स्वभावसिद्धयोः सङ्करव्यतिकरप्रतिपत्तिर् अयुक्तैव दृष्टहानेर् अदृष्टपरिकल्पनाच् च/ जलबुद्बुदवज् जीवाः मदशक्तिवद् विज्ञानम् इति परः अर्के कटुकिमानं दृष्ट्वा गुडे योजयति/ विज्ञप्तेर् यदि स्वालक्षण्यादिविशेषे ऽपि मदशक्त्यादिदृष्टान्तेन सत्त्वोत्पत्तिकृतकत्वादेः भूतस्वभावत्वम्; तत एव परो ऽपि भूतानाम् अपि बुद्धिचैतन्यविवर्तानतिक्रमं सुखादिस्वसंवेदनवत् साधयेद् इति विरुद्धाव्यभिचारीति मिथ्याभिनिवेशात् प्रमाणप्रमेयव्यवस्थाम् अतिलङ्घयेत्] इदम् अत्र तात्पर्यम्---संवित्तेः भूतपरिणामत्वेन तत्रान्तर्भावे अनिष्टं किञ्चित् सिध्यति इष्टं च न सिध्यति/ अन्ष्टसिद्धिं तावद् दर्शयति---स्याद् भवेत् पर्यायः परिणामः/ कस्य कः? इत्य् आह---पृथिव्यादेः सलिलादिः/ अस्यार्थं स्वयम् एव वृत्तौ वक्ष्यति तन् नेह उच्यते/ ततः पृथिव्यादौ सलिलादेः अन्तर्भाव इति भावः/ इष्टसिद्धिं दर्शयन्न् आह---तथा इत्यादि/ येन अन्वयव्यतिरेकानुविधान प्रकारेण पृथिव्यादेः पर्यायः सलिलादिः तथा न वै नैव चेतनो ऽवग्रहादिः अचेतनस्य चेतनस्वभावरहितस्य पृथिव्यादेः अचेतनः पृथिव्यादिः चेतनस्य वा पर्याय इति सम्बन्धः/ तद् अनेन "आत्मैवेदं सर्वम्" [छान्दोग्योपनिषद् 7.25.2] इत्याद्य् अपि निरस्तम्/ अवग्रहाद् ईहायाः ततो ऽवायस्य अतो धारणायाः स्मृतेः प्रत्यभिज्ञाया अस्याः तर्कस्य अनुमानस्योत्पत्तिदर्शनात्/ न चान्यस्य परिणामो ऽन्यस्य; अवयवस्थापत्तेर् इति मन्यते/ स्यान् मतम्---यदि चेतनस्य नाचेतनः तस्य वा चेतनः; कथं जाग्रद्दशातः स्वापदशा, तस्याश् च प्रबोधदशा यतस् तदा अवग्रहादिसंभव इति? तत्र केषाञ्चित् परिहारः---तद्दशायाम् अविकल्पकं दर्शनम् अस्ति ततः प्रबोधः/ अन्येषां जाग्रद्विज्ञानात् सः इति/ अपरेषां ज्ञानरहिताद् आत्मनः इति/ नान्त्यः तावत् परिहारः संभवति; ज्ञानाद् व्यतिरिक्तस्य आत्मनो ऽन्यस्य वा भूताविशेषात्/ यद्य् अपि कार्यभूतानां क्षणिकत्वम् इति न स्मरणप्रत्यभिज्ञानादिसंभवतः (स्मरणप्रत्यभिज्ञानादिसंभवः) तदापि (तथापि) तत्कारणभूतेभ्यः तत्संभवो नित्यत्वात् तेषाम्/ यद्य् अपि तद्रूपादयः नास्मत्सदृशानां (p. 284) प्रत्यक्षाः तथापि बुद्धादयः (बुद्ध्यादयः) तदाश्रितत्वे ऽपि प्रत्यक्षाः, यथा आकाशपरममहत्त्वाद्यप्रत्यक्षत्वे ऽपि तदाश्रितः शब्दः प्रत्यक्षः/ यस् तु मन्यते बुद्धेः शरीराश्रितत्वे तस्य क्षणिकत्वाद् देशान्तरादौ प्रत्यभिज्ञानं न स्याद् इति; स्याद् एतद् एवं यदि कार्यसंयोगिना कारणं न संयुज्येत, न चैवम्, पटसंयोगिना तन्तुसंयोगदर्शनात्/ नापि मध्यमध्यमशरीरस्य प्रबोधकारणत्वात् (प्रबोधाकारणत्वम्); तद्भावे भावाद् अभावे अभावात्/ न जाग्रच्चित्तस्य, तदभाव एव भावात्/ तथापि तत् तस्य चेत् कारणम्; तर्हि विधवाया गर्भः चिरम् ऋताद् भर्तुः न सन्निहितात् परपुरुषात्, इति न सा निग्राह्या स्यात्/ यदि मतम्---प्रबोधस्य शरीरकारणत्वे जाग्रच्चित्तानुकरणविरोध इति; तद् अपि सुपरिहारम्; यतः कारणकारणस्यापि अनुकारणसंभवात् (अनुकरणसंभवात्) तदविरोधः/ तथा हि---तच्चेतसः शरीरं प्राणादिवत्. ततः पुनर् अपरं शरीरं प्राणादेर् इव प्राणादिः तावद् अन्ता दशा, ततः पुनः तदनुरूपप्रबोधः पित्रनुरूपपुत्रवत् इति/ तद् यथा पितुः शुक्रादिपातः पुनः तत्परिणामविशेषात् पित्रनुरूपम् अपत्यशरीरम्/ यदि वा, शरीरं बोधोपादानकारणम्, तच्चित्तं सहकारिकारणम्, परस्य च सहकारिकारणानुरूपं कार्यम्, अन्यथा कथम् अर्थानुरूपं ज्ञानम्? "भिन्नकालं कथं सहकारि" इत्य् अपि नोत्तरम्; सर्पादिदष्टमूर्च्छितस्य पूर्वामूर्च्छितः चित्तं (पूर्वामूर्च्छितचित्तं) प्रति भिन्नकालतास्यापि (भिन्नकालस्यापि) मन्त्रादेः सहकारित्वस्य परैर् अभ्युपगमात्/ प्रथमः पुनः अपर्यालोचित एव; स्वापादौ हि क्षणिकसंवेदनोपगमे जागरणात् तस्य विशेषो वाच्यः यतस् तत्र प्रत्यक्षसिद्धं क्षणक्षयादिकं तत्प्रवृत्त्यादिकारणं मरणवद् इति न स्यात्/ समारोपः इति चेत्; न; तत्र तदभावात्/ इतरथा तदुपलक्षणे न गाढनिद्रा दशा नाम/ तदनुपलक्षणं तु "न हि इमाः कल्पनाः" [प्रमाणवार्त्तिकस्ववृत्तिटीका पृ. 127] इत्यादि प्रतिहन्ति/ यदि पुनः निश्चयाभावो विशेषः; सो ऽपि न युक्तः; तदभाव एव अस्तु/ कथम् अनुभूतं क्षणक्षयादिकम् अननुभूतं यतस् तत्र तद्व्यवहारो न स्यात्? निर्विकल्पानुभूतम् अननुभूतकल्पम् इति चेत्; न तर्हि स्वापादेः संहृताशेषविकल्पदशा भिद्यत इति तत्रेव अन्यत्रापि--- "संहृत्य सर्वतश् चिन्तां स्तिमितेनान्तरात्मना/ स्थितो ऽपि चक्षुषा रूपम् ईक्षते साक्षजा मतिः॥" [प्रमाणवार्त्तिक 2.124] इति प्लवते/ तत्र नीलादिविकल्पसद्भावे ऽपि ततस् तत्र संवेदनाप्रवेदनात्, चेतनस्य चेतनः तस्य वा अचेतनः पर्यायः इति न युक्तम् एतत्---"न वै चेतनो ऽचेतनस्य" इत्यादि इति चेत्; अत्र प्रतिविधीयते--- निर्णयेतरसंवित्तेः सदाभ्युपगमाद् अयम्/ न दोषो जायते ऽस्माकं सौगतैकान्तपक्षवत्॥ प्रबोधस्यान्यथायोगाद् अन्तराले ऽनुमीयते/ (p. 285) संवित्तिर् अविकल्पापि जैनैः किन् न सदा स्वयम्॥ कार्यकारणभावो ऽयम् अन्यथा नियतः कुतः/ अहेतुर् अन्यहेतुर् वादृष्टहेतुः प्रसज्यते॥ यदि स्वापे संवित्तिर् अनुपलक्षितेति प्रबोधो ऽहेतुकः, तर्हि मेघादिः अनुपब्धोपादानः (अनुपलब्धोपादानः???) तथैव अहेतुः इति सर्वे (सर्वं) कादाचित्कम् अपि तथैव शङ्क्येत/ अथ अन्यहेतुकः; तन्मेघादिर् अपि अन्यजातिकारण इति न चतुर्भूतव्यवस्था/ अथ पृथिव्यादेर् एव तदुत्पत्तिदर्शनात्; अदृष्टम् अपि जलपटलादेः सजातीयं कारणम् अनुमीयताम्/ एतेनेदम् अपि प्रत्युक्तम्---"यथा अविकल्पात् स्वापात् सविकल्पप्रबोधसंभवः तथा अचेतनात् चेतनसंभवः" इति; कथम्? अन्यत्रापि प्रसङ्गात्/ शक्यं हि वक्तुं यथा सूक्ष्मपृथिव्यादिभूतेभ्यः स्थूलतद्भूतभावः तथा जलादेः भूम्यादिभावस्या इति स्यात् (भूम्यादिभावः स्यात् इति/) ननु यथा आत्मवत् पृथिव्यादयो भिन्नजातीयाः परस्परं कथं तद्वद् एव पृथिव्यादेः सलिलादिपर्याय इति चेत्; अत्राह---पुद्गलद्रव्यम् इत्यादि/ रूपरसगन्धस्पर्शवद्द्रव्यं पुद्गलद्रव्यं सूक्ष्मम्/ किं स्यात्? इत्य् आह---पृथिव्यादिव्यपदेशभाक् "स्यात्" इति शेषः/ अत्र आदिशब्देन जलादिपरिग्रहः/ किं कृत्वा? इत्य् आह---आसाद्य प्राप्य/ किम्? इत्यादि स्वरविवर्तम् (इत्य् आह---खर इत्यादि/ खरविवर्तम्) आसाद्य पृथिवीव्यपदेशभाक्/ एवम् अन्यत्र योज्यम्/ एतद् उक्तं भवति---न पृथिव्यादयो भिन्नजातीया एकद्रव्यपर्यायत्वात् मृत्पिण्डादिवत् इति/ ननु प्रतीयमानपृथिव्यादिभ्यः किम् अन्यत् तद्व्यपदेशभाग् इति चेत्; न; स्थूलस्य सूक्ष्मपूर्वकत्वस्यापि अव्यभिचारात् पटवत् इति तन्तुसिद्धेः/ एवम् अपि भवतु पृथिव्याः स्वयं रूपरसगन्धस्पर्शवत्याः तथाविधकारणानुमानम्, न जलानलानिलेभ्यः गन्धरसरूपरहितेभ्यो यथासंभवं किन् तु तदनुरूपं कारणान्तरम् अनुमीयते चेत्; न; तत्रापि स्पर्शवत्त्वे सति गन्धाद्यनुमानानिराकरणात्/ किं पुनः तत्? इत्य् आह---पुनर् अन्यथा इत्यादि/ पुनः पश्चाद् अन्यथा अन्येन पृथिव्यादिविलक्षणप्रकारेण बहुलं परिणामि लक्ष्यते पुद्गलद्रव्यम् इति/ तद् एव दर्शयति यथा इत्यादिना/ "यथा" इत्य् अयम् उदाहरणप्रदर्शने, चन्द्रकान्तमणिः खरत्वेन पृथिवीस्वभावो द्वयविति (द्रवति) जलीभवति/ कुतः? इत्य् आह---चन्द्ररश्मेः/ न तन्मणिः द्रवति उपलम्भाद् अपि तु तत्संसक्ता जलात्मकाः चन्द्ररश्मयः इत्य् एके/ तेषां तद्द्रुतौ को दोषः? अदर्शनम् इति चेत्; न; गन्धद्रव्यस्य सर्वदा सर्वदिक्षु भागानां गमने ऽपि तावत एव उपलम्भात्, तद्रश्मेश् चाप्य् अदर्शनं किन् न स्यात्? तदपरापरोत्पत्तिः न तन्मणेः इति किं कृतो विभागः? शुक्रशोणितं द्रवरूपं कललार्बुदादिक्रमेण स्त्र्यादिपरिणामं याति/ किं भूतम्? इत्य् आह--- (p. 286) भस्म इत्यादि/ भस्ममृत्तिकयोः कृतद्वन्द्वयोः आदिशब्देन बहुब्रीहिः, अत्र आदिशब्देन पिण्डादिपरिग्रहः, पुनः अस्य पर्यन्तशब्देन स एव विधेयः/ तथैव तेनैव विशिष्टौषधादिप्रयोगप्रकारेण मुक्ताफलादि, आदिशब्देन हिमादि परिगृह्यते "द्रवति" इति अनुवर्तते/ यदि वा, पुद्गलद्रव्यं स्नेहविवर्तम् आसाद्य "मुक्ताफलादिकं परिणामं याति" इति सम्बन्धः/ अत्र आदिशब्देन स्ततकादेः (सूतकादेः) गुटिकादिपरिणामो गृह्यते/ काष्ठादिकम् आदिशब्देन तृणादिकम् अग्निसाद् भवति/ कुतः? इत्य् आह---अरणि इत्यादि/ आदिशब्दाद् विशिष्टद्रव्यादिसंयोगात्/ ततः स्थितम्---पुद्गलद्रव्यम् इत्यादि/ तर्हि तद्वत् पुरुषचेतनः तथा परिणमते न पुद्गलद्रव्यम् इति; अत्राह---न [पुनः] नैव चेतनो ब्रह्मात्मा चैतन्यं स्वपरावभासित्वं विहाय विपरिवर्तते पृथिव्यादिरूपेण परिणमते/ एतद् उक्तं भवति---पुद्गलद्रव्यं यथा पृथिव्यादिरूपेण विपरिवर्तते तत्र तद्रूपाद्यन्वयदर्शनात्, तथा यदि पुरुषः तद्रूपेण विपरिवर्तिता (विपरिवर्तेत); चैतन्यान्वयः तत्र प्रतीयेत/ न चैवम् इति/ अचेतनस् तर्हि चेतनरूपेण परिणमत इति चेत्; अत्राह---अचेतनः पृथिव्यादिः पुनः चेतनो भवन् संल्लक्ष्यते/ "न पुनः" इत्य् अनुवर्तते, स संल्लक्ष्यत ((सं)ल्लक्ष्यत) इति/ अनेनैतद् दर्शयति---यदि अचेतनः परिणामी चेतनः तत्परिणामः तत्र तद्रूपान्वयः स लक्ष्यते (संल्लक्ष्येत)/ न च तद् अस्ति रूपादिरहितस्य अन्तःचेतनस्य परिस्फुरणात्/ न च तत्र रूपादीनाम् अनाविर्भावकल्पना श्रेयसी; भूतानाम् अन्योन्यात्मनि लक्षणानाविर्भावकल्पने न लक्षणभेदेन तद्व्यवस्थाकथनम् अयुक्तं (तद्व्यवस्थाकथनं युक्तं) स्यात्/ उपसंहरन्न् आह---तद् इत्यादि/ यत एवं तत् तस्माद् अयं वावाकस्वत्वं (चार्वाकः स्वयं) पुद्गलद्रव्यलक्षणम् एकसंख्योपपन्नम् चतुर्धा चतुर्भिः प्रकारैः व्यवस्थापयन्/ केन? इत्य् आह---पृथिव्यादिभेदेन कथं स्वस्थः भूतगृहीत इत्य् अर्थः/ कुतः? इत्य् आह---विपर्यस्तबुद्धिः/ यथा चन्द्रमसम् एकं द्वित्वेन व्यवस्थापयन् तथाविधबुद्धिः तथा अयम् अपि यतः/ ननु परचेतोवृत्तीनां दुरन्वयत्वात् तथाविधबुद्धिर् अयम् इति कुतो ज्ञायते इति चेत्; अत्राह---देवानांप्रिय इत्यादि/ देवानां मूर्खाणां प्रियो यतः/ न हि असौ सत्तामात्रेण तन्मयः (तत्प्रियः) अतिप्रसङ्गात्, अपि तु प्रमाणत्राणरहितत्वोपदेशात् सुखसंवर्धितमतीनां तेषां प्रमाणविषये अप्रवेशात्, ततो ऽसौ तथाबुद्धिः अवगम्यते/ तथाविधतत्त्वोपदेशो (ततत्त्वोपदेशो) 'पि तस्य कुतो ऽवगम्यते इति चेत्? अत्राह---प्रत्यक्षस्य इत्यादि/ प्रत्यक्षस्य प्रमाणस्य प्रमेयस्य वा अतीव लङ्घनाद् अन्यथैव प्रतिपादनात्/ किं पुनर् अयम् एतद् एव कुर्वन् अस्वस्थः? न; इत्य् आह---चेतनेतरतत्त्वम् एकीकुर्वन्/ कथंभूतम्? उभयम्? अनेकशेषं पूर्ववद् अत्रापि/ तद् एवं मध्यावस्थायां चेतन एव चेतनीभवति इति साकल्येन विपक्षे ऽनन्तरबाधकोपदर्शनेन सिद्धायां व्याप्तौ यत्सिद्धं तद्दर्शयन्न् आह---प्राणिनाम् इहजन्मनि इत्यादि/ (p. 287) प्राणा दश आगमपठिता विद्यन्ते येषां ते प्राणिनः तेषाम्/ एतेन सर्वसम्बन्धिनाम् आद्यन्तचित्तानां धर्मित्वेन उपादीयमानानां प्रमाणादिसत्त्वेन (प्राणादिमत्त्वेन) अनुमानसिद्धत्वं दर्शयति, इतरथा प्रत्यक्षेण तेषाम् अग्रहणाद् अनुमानस्य वावचने (वा [']वचने) हेतोः आश्रयासिद्धिः आशङ्क्येत/ न च आत्मन एव तच्चित्ते तथा साधयितुम् अत्राभिप्रेत (अत्राभिप्रेतम्) "चित्तानि" इति बहुनिर्देशात्/ नापि एकत्र आत्मनि आद्यन्तयोः बहुचित्तसंभवः/ ततः सूक्तम्---"प्राणिनाम्" इति वचनं सर्वसत्त्वाद्यन्तचित्तान् मानपरिच्छेद्यत्वज्ञापनार्थम् (सर्वसत्त्वाद्यन्तचित्तानाम् अनुमानपरिच्छेद्यत्वज्ञापनार्थम्) इति/ एवम् अपि तेषाम् अनाद्यनन्तभूतानाम् आद्यन्तचित्तासंभव इति आश्रयासिद्धो हेतुः; यस्माद् धि न पूर्वचित्तम् अस्ति तद् आदिः, यस्माच् च नोर्थः (नो ऽन्तः) तद् अन्त्यम्, न चैतत् जीवानाद्यनिबंधनत्वे (जीवानाद्यनिधनत्वे) युक्तम् इति चेत्; अत्राह---इहजन्मनि अस्मिन् जन्मनि/ तावच्छब्दः क्रमवाच्येव पूर्वपूर्वजन्मस्व् अपि तत्साधनक्रमप्रदर्शनार्थः/ आद्यन्तचित्तानि/ कथम्भूतानि तानि? इत्य् आह---चित्त इत्यादि/ चित्तान्तरम् उपादानोपादेयभूतं येषां तानि तथोक्तानि/ भूतशब्दः प्रत्येकम् अभिसम्बध्यते/ ततो ऽयम् अर्थः---आदिचित्तानि चित्तान्तरोपादानभूतानि अन्त्यचित्तानि चित्तान्तरोपादेयभूतानि इति/ यदि वा, चित्तान्तरस्य उपादानोपादेयभूतानि इति ग्राह्यम्/ तथा हि आदिचित्तानि पूर्वभवमरणान्त्यचित्तान्तरस्योपादेयभूतानि, अन्त्यचित्तानि भाविभवाद्यचित्तान्तरस्य उपादानभूतानि/ एवम् अपि एवं वक्तव्यम् चित्तोपादानोपादेयभूतानि इति वक्तव्यं किम् अन्तरशब्देन भेदस्य उपादानोपादेयभूतवचनाद् एव सिद्धेः अन्यथा तदयोगात्, एकात्मवद् इति चेत्; न; साख्यं (सांख्यं???) प्रति सिद्धसाध्यतापरिहारार्थम् एवंवचनात्/ सांख्यो हि सर्वत्र कार्यकारणयोर् अभेदैकान्तवादी "चित्तोपादानोपादेयभूतानि" इति वचने सिद्धसाध्यता मन्येत/ तत् कुतः तानि तथाभूतानि? इत्य् आह---चित्तत्वात्, विशेषस्य साध्यत्वात् सामान्यस्य साधनत्वात् न प्रतिज्ञार्थैकदेशासिद्धो हेतुः इत्य् एके/ विशेषयोः सामान्ययोर् वा एवं साध्यसाधनभावे ऽपि नायं दोषः इत्य् अपरे/ अन्यथा नित्यः शब्दः शब्दत्वात् इत्यादाव् अपि स्यात्/ अत्र दृष्टान्तम् आह दर्शयितुम्---यथा इत्यादि/ यथा मध्यचित्तम् इत्य् अर्थः/ ननु जैनस्य "लोहलेख्यं वज्रं पार्थिवत्वात् काष्ठवत्" इत्यादाव् इव न दृष्टान्तमात्राद् हेतुः गमकः, अपि तु अन्यथानुपपत्तेः, स च अत्र, [अतः] आह---अत्र इत्यादि/ अत्र हेतोः पुनः इति सौष्ठवे, अन्यथा साध्याभावप्रकारेण अनुपपत्तिः अघटना अस्ति/ "एव" निपातेन मनाग् अपि तदुपपत्तिः नास्ति इति वदति/ कुतः? इत्य् आह---जन्म तस्य (जातस्य) इत्यादि/ जातैवादौवा (p. 288) (जातस्य) अन्त्यतस्य (उत्पन्नस्य) पूर्वम् अतीतजन्मन्यश् च (अतीतजन्मन्य् अभ्यस्त) स्तनादिपानादिकत्रस्य (स्तनादिपानादिकं तस्य) स्मृतेर् अनुबन्धात् अविच्छेदात्/ एतद् उक्तं भवति---मरणान्त्यचित्तस्य तत्त्वं यदि उत्तरजन्मादिप्रबोधाविनाभावि न भवेत्, तर्हि तत्र तदाहितसंकारवैधुर्ये जातस्य स्मृत्यनुबन्धः [न स्यात्]/ मान्न् अपि (भवन्न् अपि) पुरुषमात्रेण अन्येन कथम् अवगम्यते परचेतोवृत्तीनां दुरन्वयत्वाद् इति चेत्; अत्राह---भयादि इत्यादि/ भयम् आदिर् यस्य अभिलाषादेः तस्य प्रतिपत्तेः मुखविकारादिना निश्चितेः, अन्यथा कुतश्चित् परचेतोवृत्तिविशेषे प्रतिपत्त्यभावम् उत्प्रेक्षामहे/ न चैवम्, अतो वत्कुविकारादेः (वक्त्रविकारादेः) भयादिप्रतिपत्तिः ततः तदनुबन्धप्रतिपत्तिर् इति/ एतेन "जातस्य पूर्वाभ्यस्तस्मृत्यनुबन्धात्" इत्य् अस्य हेतोः स्वरूपासिद्धिर् अपि प्रत्युक्ता/ ननु मध्यचेतसि चित्तत्वं यद्य् अपि चित्तान्तरोपादेयत्वसहितं दृष्टं तथापि आद्यन्तचेतसि तत् तथा न युक्तम्, अन्यथा प्रत्यग्नेर्ज्वालापूर्वकत्वदर्शनात् पथिकाग्नेर् अपि पूर्वं कत्वं (तत्पूर्वकत्वं) तत्त्वाद् अनुमीयेत/ व्यभिचाराशङ्का अन्यत्रापि इति चेत्; अत्राह---पथिकाग्नेः इत्यादि/ "अनेन" इत्य् अयं शब्दः अन्ते करणात् "प्रत्यग्निवत्" इत्य् अस्य अनन्तरं यथास्थानं च द्रष्टव्यः/ ततो ऽयम् अर्थः---पथिकाग्नेः पथिकसम्बन्धिनः पावकस्य, पथिकस्य अनवस्थायित्वेन तत्संबन्धित्वस्य परोक्षताज्ञापनार्थम्, अथ वा ज्वालान्तरपूर्वकत्वेतरत्वसंभवज्ञापनार्थं पथिकग्रहणम् तस्य हि अग्निः उत यद्य् अपि संभवति/ ज्वालान्तरपूर्वकत्वं साध्यम्, अत्र हेतुः "पथिकाग्नित्वात्" इति द्रष्टव्यः/ निदर्शनम् आह---प्रत्यग्निवद् इति/ कश्चित् पथिकः शीतार्तो अरणिनिर्मथनाद् अन्यतो वा प्रज्वालिताग्निः निःशीतो भूतात् (भूत्वा) क्वापि गतः, पुनस् तत्रैव अपरः पण्डितमाना (पण्डितमानी) समागत्य ततो ऽग्नेः प्रत्यग्निं प्रज्वाल्य अनुमानं करोति पथिकाग्निः (पथिकाग्नि[H]) ज्वालान्तरपूर्वकः तत्त्वात् प्रत्यग्निवत्/ न चैवम्, अतः अनेन भवदीयानुमानस्य व्यभिचार इति यद् व्यभिचारचोदनं तद् अनेन अनन्तरग्रन्थेन प्रत्युक्तम् प्रकृते हेतुलक्षणभावाद् अन्यत्र विपर्ययात्/ तम् एव दर्शयन्न् आह---तेजःकारण इत्यादि/ तेजसः कारणं पुद्गलद्रव्यम् अनन्तरवर्णितम् तत्पूर्वकत्वस्य तत्र पथिकाग्नौ अविरोधात् ([a]विरोधात्)/ विरोधाभावान् न ज्वालान्तरपूर्वकत्वम् अस्य, ननु (न तु) चेतने अभिहितनीत्या तत्पूर्वकत्वस्य अविरोध इति मन्यते/ अथ सर्वत्र सर्वदा सन्तु तदादिचित्तानि इष्टसाध्यानि ननु (न तु) मरणान्त्यचित्तानि प्रमाणाभावात्/ तर्हि (न हि) अर्वाग्भागदर्शिप्रत्यक्षम् इयतो व्यापारान् कर्तुं [समर्थम्] सन्निहितविषयबलोत्पत्तेः/ लिङ्गाभावेन अभावात् नाप्य् अनुमानम्/ चित्तत्वस्य भावालिंगाता वो (भावाल् लिङ्गाभावो) असिद्ध इति चेत्; न; तत् कार्यम्, कारणम्, अनुभयं वा स्यात्? तत्र उपदेयाभिमतात् प्राग् एव भावात् न कार्यम्/ "स्नानादेः प्राग् अपि भवन् जलादिस् तत्कार्यम्" इत्य् एके; तेषां प्राप्यम् अर्थक्रियाजातं किं कुर्वाणं जलादेः कारणम्? अकिञ्चित्करस्य तदयोगाद् अतिप्रसङ्गात्/ (p. 289) न च अकारणं कार्यं युक्तम्/ सत्ताम् इति चेत्; ननु च अनुत्पन्नम् असत् खरविषाणसमं कथं कस्यचित् ताम् उपजनयति? स्वकाले सत्त्वाद् अदोषः; कार्योत्पत्तेः प्राग् अपि तदा तत्सत्त्वे पूर्वभावित्वम् एव कारणस्य अर्थाद् आपतितं नानागतत्वम्/ पश्चात् सत्त्वे प्राग् एव उत्पन्ने कार्ये तदकिञ्चित्करत्वं कृतस्य करणायोगात्/ तत्र (तन् न) कार्यम्/ नापि कारणम्; अर्वाग्दर्शिना कार्यादर्शने तद्विशिष्टताविनिश्चयात्/ तद्दर्शने अनुमानवैफल्यम्/ न च तन्मात्रं लिङ्गम्; प्रतिबन्धवैकल्यसंभवात्/ अनुभयस्य प्रतिबन्धाभावात् अलिङ्गत्वम् इति/ तत्राह---सतः चेतनस्य इत्यादि/ सतो विद्यमानस्य चेतनस्य "अन्त्यदशायाम्" इति प्रक्रमाद् (प्र[क्र]माद्) एतल् लभ्यते/ अनेन एतत् कथयति---मध्ये चेतनस्य अन्यस्य वा सत्त्वं भिन्नकार्यकारित्वेनेव उत्तरस्वपरिणामकारित्वेन व्याप्तं प्रतिपन्नम्, तद् इदानीं यदि तदभावे ऽपि स्यात् निःस्वभावत्वम् इति कुतः कस्यचित् तत्त्वम् अन्यद् वा? अन्यथा सर्वस्य व्याप्यस्य स्वव्यापकाभावे ऽपि भावाशङ्कया अननुमानं जगत् स्याद् इति/ चित्स्वभावेन चिद्रूपेण परिणमतो विवर्तमानस्य कारणान्तरानपेक्षत्वात्/ यस्मात् कारणात् उत्पद्यते असौ चेतनः तस्माद् अन्यत् कारणं तदन्तरम्, तत्र न विद्यते अपेक्षा यस्य तद् वा न अपेक्ष्यते इति तस्य भावाभावात् (तस्य भावात्) "अत्र पुनः अन्यथानुपपत्तिः अस्त्य् एव" इत्य् अनेन सम्बन्धः/ ननु तदनपेक्षत्वे ऽपि तद्रूपेण परिणामो न भविष्यति? इत्य् आह---स्वयम् इत्यादि/ स्वयम् आत्मना अक्षेपेण झटिति विवर्तस्य उपपत्तेः/ एतद् अपि कुतः? इत्य् आह---अनैमित्तिकत्वात् (अनैमित्तिक[त्वात्]) इत्यादि/ निर्हेतुकस्य अचेतनेचत् (अचेतनवत्) पृथिव्यादिवत् (पृथिव्यादिव[t])/ परम् आशङ्कते द्वेषयितुं (दूषयितुं) द्वितीय इत्यादि/ तत्र उत्तरम् आह---तद् अवश्यम् इत्यादि/ तस्य द्वितीयक्षणस्य नियमेन भावात्/ तु स तनस्य (सतश् चेतनस्य) इत्यादि अनभ्युपगच्छतो दूषणम् आह---यदि इत्यादि/ पुनः इति पक्षान्तरद्योतने, अन्त्यक्षणस्य मरणचित्तस्य नोत्तरीभवनशक्तिः नोत्तरपरिणामसामर्थ्यम्, अवस्तुत्वम् अन्त्यक्षणस्य/ तत् किं कुर्यात्? इत्य् आह---स्वोपादान इत्यादि/ स्व इत्य् अनेन अन्ते (अन्त्यः) क्षणः परामृश्यते तस्य उपादानप्रबन्धस्य अभावं साधयेत्/ कुतः? इत्य् आह---अर्थ इत्यादि/ अर्थस्य कार्यस्य [क्रिया] करणं तल्लक्षणत्वाद् वस्तुनः/ तत्सामर्थ्यं तल्लक्षणम्, तच् च सहकारिवैकल्यात् कार्याकारिणो ऽपि तत्क्षणस्य अस्ति इति चेत्; अत्राह---समर्थम् इत्यादि/ समर्थम् अन्त्यक्षणजातम् इति न करोति च इत्य् एवं विरुद्धम्/ तथा हि---यदि समर्थम्; कथं न करोति? न करोति चेत्; कथं समर्थम्? अन्यथा नित्यं समर्थम् अपि सहकारिवैकल्यात् सर्वदा न कुर्याद् इति मन्यते/ नार्थक्रिया नापि तत्सामर्थ्यं तल्लक्षणम्, अपि तु सत्तासम्बन्ध इति कस्मान् नाशङ्कितम् इति चेत्; अव्यापकत्वात्, सामान्यादौ अभावात्, (p. 290) प्रतिषिद्धत्वाच् च/ तर्हि तदुत्तरीभवनशक्त्यभावे ऽपि विजातीयकरणशक्तेर् न तदवस्तुत्वम् इत्य् आशङ्कनीयम् इति चेत्; न; चार्थाकस्य (चार्वाकस्य) तथा मताभावाद् भूतसमुच्छेदानभ्युपगमात्/ अत एवोक्तम् "अचेतनवत्" इति/ ननु यथा चेतनस्य संसारे अवग्रहादयो न तत ऊर्ध्वं तथा मरणात् पूर्वं सो ऽपि न पश्चाद् इति चेत्; अत्राह---सामग्र्या जन्म येषाम् विसदृशकार्याणां केषां (तेषां) कादाचित्कत्वं सुवर्णे कटकादीनाम् इव स्यात् न पुन (तु न) च उत्तरीभवनस्य कादाचित्कत्वम्/ "अचेतनवत्" इत्य् एतद् अत्रापेक्ष्यम्/ न च "अन्त्यचित्तानि चित्तान्तरोपादेयभूतानि" इति साधयतः प्रत्यक्षबाधा पक्षस्य यथा "अश्रावणः शब्दः" इति साधयतः/ अन्त्ये (अन्ते) क्षयदर्शनाद् इति चेत्; अत्राह---तत् तस्माद् उक्तन्यायात् एतत् परेण उच्यमानम् अन्ते मरणाद् ऊर्ध्वं यच् चेतनस्य परेण क्षयदर्शनम् उपगतम् तद् असिद्धम् अनिश्चितम्, तत्र तत्क्षयासिद्धेः/ अदर्शनं पुनः प्राणभिन्मात्रस्य (प्राणभृन्मात्रस्य) तद्ग्रहणसामर्थ्यवैधुर्यात्/ न च तददर्शनं पक्षबाधनाय अलम्, अन्यथा शब्दे नित्यत्वादर्शनम् अपि तद्बाधकं स्याद् इति मन्यते/ अतश् च तदसिद्धम् इत्य् आह---मध्ये जन्मन ऊर्ध्वं मरणात् प्राक् यत् स्थितिदर्शनं तद् अपि न केवलम् उक्तो न्यायः स्थितिं प्रसाध्येत् (प्रसाधयेत्) "अन्त्ये" (अन्ते) इति सम्बन्धः/ कुतः? इत्य् आह---अव्यभिचाराद् अविनाभावात्/ तथा हि---यदि अन्ते स्थांतुर् न (स्थास्नुर् न) भवेत् भावो मध्ये ऽपि न भवेद् अविशेषाद् इति सौगतं मतम्/ यद् उक्तम्--- "जातिर् एव हि भावानां विनाशे हेतुर् इष्यते/ यो जातो न च विध्वस्तो नश्येत् पश्चात् सहेतव (स केन वा)॥" इति/ अथ मध्ये स्थितिः, तर्हि तत्र यत् तस्य रूपं तद् एवापि (तद् एव अन्ते ऽपि) इति पश्चात् स्थितिः केन वार्यते/ एतद् अप्य् उक्तम्--- "यद्य् एकस्मिन् क्षणे जातः तिष्ठेत् क्षणम् इहापरम्/ क्षणकोटीसहस्राणि (क्षणकोटिसहस्राणि) ननु तिष्ठेत् तथैव सः॥" अथ मध्ये स्थास्नुर् अपि पुनः क्षरादिविपायिप्रत्ययोपनिपाते (क्षुरादिविपायिप्रत्ययोपनिपाते) नश्यति इति मतिः; सापि न युक्ता; यतः तथाविधस्य गगनादिवत् तदयोगात् "सतो ऽत्यन्तविनाशासंभवात्" इत्य् उक्तत्वाच् च/ सौगतमतानुसारी भूत्वा कदाचित् चार्वाको मध्ये स्थितेर् अनुपलब्धिं मध्ये स्थितेर् अदर्शनस्य असिद्धेश् च कारणात्, न केवलम् अव्यभिचारात् "मध्ये स्थितिदर्शनम्" इत्यादिना सम्बन्धः/ अनेन मध्ये स्थितिदर्शनस्य असिद्धता परिहृता/ ननु प्रसाधयतु मध्ये स्थितिदर्शनम् अन्ते स्थितिं चेतनस्य, तां तु अचेतनरूपेण, ततो विरुद्धो हेतुः इति चेत्; अत्राह---यदि इत्यादि/ चेतनः सन् अचेतनाकारेण विवर्तेत पुनः (p. 291) चेतनाकारेण विवर्तेत यदि स्वापप्रबोधवत् स्वापप्रबोधयोर् इव प्रेत्यभावसिद्धेः मृत्वा पुनर्भवनसिद्धेः कथं न कथञ्चिद् अनवद्यं स्यात्/ किं तत्? इत्य् आह---अपर इत्यादि/ एतद् अभ्युपगम्य दूषणम् उक्तम्, यावता परमार्थतो नैतद् अस्ति इति/ "न पुनः चेतनः चैतन्यं विहाय" इत्यादिना उक्तं स्मारयन्न् आह---चेतनेतरयोः इत्यादि/ चेतनो जीवः इतरो ऽचेतनः पृथिव्यादिः तयोः सङ्करश् च एकत्र प्रसक्तिः व्यतिकरश् च परस्परविषयगमनं तयोः प्रतिपत्तिः अयुक्तैव/ कथंभूतयोः? इत्य् आह---स्वभावसिद्धयोः एकैकपरिहारेण स्वस्वरूपेण सिद्धयोः/ यदि वा, स्वस्मात् समानजातीयाद् भावात् निष्पन्नयोः/ कुतः? इत्य् आह---दृष्टस्य तयोर् भेदस्य हानेः सर्वस्य पक्षयस्य (प्रत्यक्षस्य) सा नासतां दर्शयति---नीलादिसुखादिप्रत्यक्षस्यापि तदनुषङ्गात्/ अदृष्टस्य प्रत्यक्षेण अविषयीकृतस्य तयोः सङ्करादेः कल्पनाच् च इति/ अनेनापि परस्य प्रमाणान्तरप्रसङ्गं (प्रमाणान्त[र]प्रसङ्गं) दर्शयति तदभावे तदयोगात्/ ननु भवतु अदृष्टकल्पनम् अप्रमाणकं तु न स्यात्, व्यवहारेण तदभेदसाधकस्य अनुमानस्योपगमात्/ तच् च अनुमानम्---चेतनो भूतपरिणामः तत्स्वभावो वा सत्त्वादिभ्यो जलबुद्बुदवत् मदशक्तिवच् च इति/ एतद् एवाह---जल इत्यादिना/ जलस्य बुद्बुदैः समानं वर्तते इति तद्वत्/ के? इत्य् आह---जीवाः/ एतद् उक्तं भवति---यथा सत्त्वादिसन्तो (सत्त्वादिमन्तो) बुद्बुदा जलात्मकाः तत्रैव भवन्ति विनश्यन्ति [च] तथा जीवाः पृथिव्यादिषु इति मदस्य जातिकया मन्त्र्या (शक्त्या) तुल्यं वर्तते इति तद्वत्/ किं तत्? विज्ञानम्/ इदम् अत्र तात्पर्यम्---यथा भतीकिवोदिनिः (सती किण्वादिभिः) मदशक्तिः आत्मभूता अभिव्यज्यते, तत्रैव पुनः सा तिरोभवति तथा भूतैः विज्ञानम्/ अत्रोत्तरम् आह---इत्य् एव (एवं) परः केवलम् अर्कसा (अर्के) कटुकिमानं दृष्ट्वा गुडादाव् अपि योजयति---कटुको गुडादिः सत्त्वादिभ्यो गुडाद् इति (अर्कवत्)/ तद् अनेन यथा अत्र पक्षस्य प्रत्यक्षबाधनं तथा प्रकृते ऽपि इति दर्शयति/ हेतुं दूषयन्न् आह---विज्ञप्तेः इत्यादि/ विज्ञप्तेः परिणामिचेतनायाः, यदि "साधयेत्" इति सम्बन्धः/ किम्? इत्य् आह---भूत इत्यादि/ कुतः? इत्य् आह---सत्त्वोत्पत्ति इत्यादि/ केन दृष्टान्तेन? इत्य् आह---मदशक्त्यादि इत्यादि/ कस्मिन् सत्य् अपि? इत्य् आह---स्वालक्षण्यस्य इत्यादि/ अत्र आदिशब्देन पर्यायादिविशेषो गृह्यते, तत्प्रतिबन्धाभावं दर्शयति तस्य/ दूषणम् आह---तत एव सत्त्वोत्पत्तिकृतकत्वादेः "साधयति" इति सम्बन्धः/ किम्? इत्य् आह---बुद्धि इत्यादि/ बुद्धिश् च प्रधानस्य आद्यः परिणामो महदाख्यः चैतन्यं तु पुरुषः तयोः विवर्तः परिणामः तस्य अनतिक्रमम्/ केषाम्? इत्य् आह---भूतानाम् अपि न केवलम् अन्यस्य/ कस्य च (कस्येव)? इत्य् आह---सुखादि इत्यादि/ सुखादि स्वसंवेदनं च तयोर् इव तद्वत् इति/ कः? इत्य् आह---परो ऽपि सांख्यः---"तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि" [सांख्यकारिका 21] इति वचनात्/ पुरुषाद्वैतवादीब (पुरुषाद्वैतवादी वा) "पुरुष एव इदम्" [ऋक्संहिता 10.10.2] इत्याद्यभिधानात्, न केवलं चार्वाक एव इति अपिशब्दः (p. 292) इति हेतोः विरुद्धाव्यभिचारी "सत्त्वोत्पत्तिकृतकत्वादिः" इति विभक्तिपरिणामेन सम्बन्धः, विरुद्धं साध्यं न व्यभिचरति एवंशीलः चैतन्यभूतपरिणामवत् तेषाम् अपि अन्यपरिणामप्रसाधनात्/ यदि वा, विरुद्धेन साध्येन अव्यभिचारी ([a]व्यभिचारी) तदविनाभावी विरुद्ध इति यावत्/ तथा हि---विज्ञप्तेः सत्त्वादि मध्यावस्थायाम् अनन्तरोक्तन्यायाद् विपक्षसद्भावबाधनात् चेतनोपादेयत्वाव्यभिचारि प्रतिष्ठापितं यथा च अन्तर्व्याप्तौ असिद्धायां बहिर्व्याप्तेर् अकिञ्चित्करत्वं तथा न सिद्धायाम् अपि इति/ यद् वक्ष्यति---प्रमाणसंग्रहे---"भविष्यति आत्मा सत्त्वात्" [प्रमाणसंग्रह पृ. 104] तत्र च न अचिद्रूपेण; अनिष्टापत्तेः साधनवैफल्याच् च/ नापि चिद्रूपेण; तत्साधने पृथिव्यादाव् अपि सद्भावे न तद्व्यभिचारी विशिष्टस्य हेतुत्वात्/ इदम् अपरं व्याख्यानम्---तत एव इत्यादि/ भूतानाम् अपि इति, अयम् अपिशब्दो भिन्नक्रमः "विरुद्धाव्यभिचारी" इत्य् अस्य अनन्तरं द्रष्टव्यः/ ततो ऽयम् अर्थो न केवलं विरुद्धाव्यभिचारी किन् तु व्यभिचार्य् अपि/ विज्ञप्तेर् मध्यदशायां चैतन्यविवर्तानतिक्रमे ऽपि सत्त्वोत्पत्तिकृतकत्वादेर् दर्शनात्/ इति इत्यादिना उपसंहारम् आह---इत्य् एवम् अनन्तरप्रकारेण मिथ्याभिनिवेशाद् असत्याग्रहात् प्रमाणप्रमेयव्यवस्थाम् अतिलङ्घयेत् प्रमाणस्य प्रमाणत्वस्य, भावप्रधानत्वात् निर्देशस्य, व्यवस्था विशद एव अभ्रान्त एव ज्ञाने स्थितिः ताम् अतिलङ्घयेत् अतीव प्रलयं नयेत्/ तथा हि---भूतेभ्यो ऽत्यन्तम् अभिन्नं चैतन्यं भिन्नं (अत्यन्तभिन्नं चैतन्यम् अभिन्नं) पश्यत् प्रत्यक्षं यदि प्रमाणम्; द्विचन्द्रादिज्ञानं कथं न भवेत् यतो लौकिकी (लौकिकीं) प्रत्यक्षतदाभासव्यवस्थाम् अनुसरन् लौकायतिकः स्यात्? अथ अप्रमाणम्; द्विचन्द्रादिज्ञानवत् सर्वम् अविशेषेण भवेद् भूतेभ्यो ऽभिन्नस्य स्वरूपस्य ततो भिन्नस्य सर्वेण ग्रहणात्/ न हि किञ्चिद् विज्ञानम् आत्मानं रूपाद्यात्मकं प्रत्येति सारूप्यनिषेधात्/ तथापि तस्य तथा प्रतीतिकल्पने सर्वस्य सर्वदर्शित्वकल्पने ऽलौकायतिकं ([']लौकायतिकं) जगत् स्यात्/ किं च, तदात्मकत्वेन सर्वस्य ज्ञानस्य अवभासने चार्वाकचर्विता सर्वविप्रतिपत्तिः इति किं शास्त्रप्रणयनेन? न हि नीलादिकं पश्यन्तं प्रति तदुपदेशः अर्थवान्/ भ्रान्तिव्यवच्छेदार्थं तद् इति चेत्; न; भ्रान्तिबुद्धेर् अपि तदात्मकत्वेन अवभासने तदवस्थो दोषः, ततः ततो ऽभिन्नस्य स्वरूपस्य भिन्नस्य ग्रहणात् किन् नामाभ्रान्तं यत् प्रत्यक्षं प्रमाणं स्यात्? भूतात्ममात्रे अभ्रान्तम् इति चेत्; स्याद् एतद् एवं यदि तन्मात्रस्य कुतश्चित् सत्त्वं प्रतीयेत, दर्शनस्य तददर्शनेन व्यभिचाराद्, अत्रापि बाधकस्य दुर्लभत्वात्/ यदि तर्हि तद् भूतेभ्यो भिन्नम् अवभासते तथैव सत् इत्य् एके/ तथापि तस्य ततो ऽभेदे [न] कस्यचित् कुतश्चिद् भेद इति न प्रत्यक्षप्रमाणव्यवस्था तत्प्रमेयव्यवस्था वा इत्य् अपरे/ अपरस्य तु दर्शनम्---सत्यम्; तद्भूतेभ्यः कारणत्वेन अभिमतेभ्यो भिन्नं तथावभासनात्, कार्यस्य कारणात् भेदाच् च, तथापि यथा पार्थिवतन्तुभ्यः पटो जायमानो भिन्नो ऽपि पार्थिव एव तथा चैतन्यं भूतात्मकशरीराद् भूतात्मकम् इति; तद् असत्यम्; यतो न हि यथा रूपादित्वेन तन्तुपटयोः (p. 293) साधर्म्यं तथा भूतचेतनयोः, अरूपादित्वात् चेतनस्य/ तत्कल्पने न प्रत्यक्षम्, साधनान्तरनिषेधात्/ नानुमानम्, अन्यथा "प्रत्यक्षम् एव प्रमाणं नापरम्" इति प्रमाणव्यवस्थाम् अतिलङ्घयति सत्त्वादेः पृथिवीदृष्टान्तेन चेतते (चेतने) रूपादिमत्त्वसाधने तत एव भूतानां प्रत्येकं तत्साधनात् प्रमेयव्यवस्थाम् अतिलङ्घयति/ "जीवे तावत् नास्तिक्यं मिथ्यादर्शनम्" इति व्याख्यातम्, संप्रति "अन्यत्र जीवाभिमानश् च" इत्य् एतद् व्याख्यातुकाम आह---तथा च इत्यादि/ [तथा चात्मा गुणैः कर्ताविकार्य् अप्य् अर्थान्तरैः/ भोक्तेति मतं मिथ्या व्यापकादेशकल्पना॥ 15॥ स्वतः प्रवर्तमानस्यैवानेकरूपस्य परोपकारसंभवात्/ तद्विहाय पुनर् अविकारिण एव प्रयत्नादृष्टसमवायात् कर्तृत्वं पुनः सुखदुःखादिसमवायात् भोक्तृत्वम् इति बन्ध्यासूनोर् विक्रमादिगुणसम्पद् वक्तुम् उपक्रमते/ परिणामो वस्तुलक्षणम्/ तथा परो जीवस्य तत्त्वं चैतन्यसुखदुःखादिपरिणामकर्तृत्वभोक्तृत्वलक्षणं चेतनः पुरुषः स्वयं स्वभावतः अकर्ता दर्शनात् भोक्तेति विभजते/ प्रतिपन्नकार्यकारणात्मनो ऽचेतनस्य प्रधानस्य तद्वृत्तिर् इति सुख. . ./ स्वतः प्रवर्तमानस्यैव शरीरोपकारसंभवात्/] तथा तेनैव प्रकारेण गुणैः प्रयत्नादृष्टादिलक्षणैः कृत्वा आत्मा कर्ता/ किंभूतैः? अर्थान्तरैः ततो ऽत्यन्तं विभिन्नैः/ किंभूतो ऽपि? इत्य् आह---अविकार्य् अपि अनाधेयाप्रहेयातिशतो ऽपि इत्य् एवं मतम् मिथ्या तप्रा (तथा) गुणैर् बुद्ध्यादिभिः अर्थान्तरैः आत्मा अविकार्य् अपि सुखाद्यनुभवरूपतया गगनवद् अपरिणतो ऽपि भोक्ता इति मिथ्या युक्तिविरोधात्/ एवं वैशेषिकादेः अन्यत्र जीवाभिमानं प्रदर्श्य सांख्यस्य दर्शयन्न् आह---भोक्ता इत्यादि/ तत्रायम् अर्थः---गुणैः सत्त्वरजस्तमोभिः कारणभूतैः अर्थान्तरैः प्रधानाश्रितैः आत्मा पुरुषः भोक्ता तदुपदर्शितानाम् अर्थानाम् अनुभविता अविकार्य् अपि तत्साक्षात्करणपरिणामरहितो ऽपि इति मिथ्या/ न हि तथा परिणतं तथा भवति, विप्रतिषेधात्/ सदा तत्स्वभावत्वे जाग्रत्सुप्ताद्यविशेषः/ सति दर्शने सतो दृश्यस्य अदर्शनायोगात्/ तदाविर्भावतिरोभावकल्पनापि अविकारिणो न युक्ता/ एतेन पुरुषान्तरबुद्ध्यर्पिताकारस्य सर्वस्य सर्वैर् दर्शनम् उक्तम्/ अदृष्टं न दर्शनस्य नियामकम् एकरूपत्वात् तस्य/ नापि दृश्यस्य निःस्वभावतापत्तेः/ न च समानदर्शनानां कस्यचिद् दृश्यंद्य यद्य दृष्यं (दृश्यम् अन्यस्यादृश्यं) दृष्टम् इति/ तथा "भोक्तापि सन्न् अकर्ता" इति मिथ्या, भोक्तुः अकर्तृत्वविरोधात्, सकलशक्तिविरहलक्षणत्वाद् अकर्तृत्वस्य/ अधुना तयोः साधारणं मिथ्यात्वं दर्शयन्न् आह---व्यापक इत्यादि/ (p. 294) व्यापकस्य आत्मनो ऽदेशकल्पना निरंशत्वकल्पना मिथ्या तयोः विरोधात् इति निरूपयिष्यते/ "व्यापकादेर् विकल्पन्त (विकल्पना)" इति क्वचित् पाठः/ अत्र आदिशब्देन निरंशत्वादिपरिग्रहः, सो ऽपि मिथ्या एकत्र प्रमाणाभावाद् अन्यत्र देहाव्यापकत्वप्रसङ्गात्/ स्वतः इत्यादिना कारिकार्थम् आह---स्वत आत्मना प्रवर्तमानस्यैव पूर्वाकारपरिहाराजहद्वृत्तम् उत्तरं परिणामम् अनुभवत एवानेकरूपस्य परोपकारसंभवात् परेषाम् आत्मनो भिन्नानां बुद्ध्यादीनाम् उपकारो जनम् (जननम्) अथ वा परैः सहकारिभिः उपकारः अतिशयो वा तक्तस्य (तस्य) संभवात् कारणात् तद्विहाय तत् स्वतः प्रवर्तमानं वातुस्त्रुत्यत्र्का (वस्तु मुक्त्वा) पुनर् अविकारिण एव कूटस्थनित्यस्यैव आत्मनो जीवस्य प्रयत्नादृष्टसमवायात् सकाशात् कर्तृत्वं पुनः पश्चात् प्रयत्नादृष्टाकृष्टेष्टपदार्थप्राप्त्यनन्तरं सुखदुःखादिसमवायाद् भोक्तृत्वम् इत्य् एवं व्यासूनोर् (बन्ध्यासूनोर्) विक्रमादिगुणसम्पदं वक्तुम् उपक्रमते नैयायिकः/ एतद् उक्तं भवति---यथा बन्ध्यासुतस्य परोपकारासंभवात् न विक्रमादिगुणसंपत्कीर्तनं न्याय्यं तथा अविकारिणः परोपकारासंभवात् प्रयत्नादृष्टयोर् अभावात् न तत्समवायात् कर्तृत्वं न्याय्यम्, तदभावात् तत् कुतः? सुखदुःखादिज्ञानाभावात् तत्समवायाद् भोक्तृत्वम् अपि तादृग् एव इति/ प्रयत्नादृष्टयोः सहवचनं तयोः कार्यकारणभावाभावप्रदर्शनार्थम्/ परेण हि प्रयत्नविशेषाद् अदृष्टः, तस्माच् च प्रयत्नविशेष इति इष्यते/ तत्र अविकारिण एकस्याप्य् अनुत्पत्तौ द्वितीयाभावस्य सुलभत्वात्/ दृष्टान्तदार्ष्टान्तिकभावाभावप्रदर्शनार्थं वा---तेन हि प्रयत्नस्य दृष्टान्तत्वम् अदृष्टस्य दार्ष्टान्तिकत्वम् इष्यते/ तद् यथा---"प्रयत्नसमानधर्मेण हि देवदत्तगुणेन तदुपकारकाः पश्वादयः समाकृष्टाः कार्यत्वे सति तदुपकारकत्वात् ग्रासादिवत्" इति; तत्र प्रयत्नस्य अविकारिगुणत्वनिषेधे कुत एव अदृष्टस्य तद्गुणत्वम् इति? ननु मा भूद् बन्ध्यासूनोः अत्यन्तम् असतो विक्रमादिगुणसम्यगव्यावर्णनम् (विक्रमादिगुणसम्पद्व्यावर्णनम्) आत्मनस् तु अविकारिणो ऽपि सत्त्वात् कर्तृत्वादिव्यावर्णनम् उपपन्नम् इति चेत्; अत्राह---वस्तु इत्यादि/ वस्तुनो भावस्य लक्षणं स्वभावः/ किम्? इत्य् आह---परिणामः/ तदभावे वस्तुत्वायोगात्/ तल्लक्षणं वस्तुनो विहाय पुनः अविकारिण एव वस्तुलक्षणपरिणामरहितस्यैव अवस्तुन एव इत्य् अर्थः, लक्षणनिवृत्त्या लक्ष्यनिवृत्तेर् अवश्यंभावात्/ शेषं पूर्ववत्/ एवं नैयायिकमतं निराकृत्य कापिलमतं निराकुर्वन्न् आह---तथा इत्यादि/ तथा तेन प्रकारेण परः सांख्यः जीवस्य आत्मनः तत्त्वं स्वरूपं चैतन्यसुखदुःखादिपरिणाम कर्तृत्वभोक्तृत्वलक्षणं विभजते विलभते/ किं गजे व (किंवत्) कथम्? इत्य् आह---प्रतिपन्न इत्यादि/ प्रतिपन्नः कथञ्चिद् अभेदेन आत्मसात्कृतः कार्यस्य उत्तरोत्तरस्य महदादेः कारणस्य पूर्वपूर्वस्य आत्म (आत्मा) (p. 295) स्वभावो येन तस्य/ कस्य? इत्य् आह---प्रधानस्य/ किंभूतस्य? इत्य् आह अचेतनस्य इति/ तस्य सुखदुःखादि (सुखदुःखादेः) वृत्तिः तत्परिणतिः इति/ "प्रतिपन्न" इत्यादिना प्रधानवद् यदि पुरुषस्यापि प्रतिपन्नकार्यकारणात्मता को दोषः स्याद् येन तस्य अविकारित्वं कल्प्यते? न च दोषम् अन्तरेण तत्त्यागः अप्रेक्षाकारितापत्तेः/ स्यात् प्रत्यक्षादि वा वा (बाधा) दोषो यदि अविकार्यस्या (अविकार्यत्वम् अस्य) प्रतीयेते (प्रतीयेत) दर्शयति "सुख" इत्यादिना कृतोत्तरत्वम्/ कृत्तोत्तरं ह्य् एतत्---"स्यात् पर्यायः पृथिव्यादेः" [सिद्धिविनिश्चय 4.14] इत्यादिना/ ननु स्याद् एवं यदि चेतनाः सुखादयः सिद्धाः स्युः, न चैवम् इति; कथं पुरुषः चेतनः? अभ्युपगमात्, सो ऽयम् अन्यस्य सुखादाव् अपि/ न चास्य स्वपरसम्बन्धित्वकृतो विशेषः; तदकिञ्चित्करत्वात्/ एतेन "आगमात्" इति चिन्तितम्/ यदि पुनः स्वयम् आत्मनो ग्रहणात् स चेतनः; सुखादिर् अपि स्यात्/ न हि तस्यापि पर एव साक्षात्कारी कश्चित्/ पुरुष इति चेत्; तस्यापि तथा अन्यकल्पने अनवस्थितिः/ अपरस्यादर्शनम् उभयत्र/ अचेतनप्रधानपरिणामत्वात् पृथिव्यादिवद् अस्वग्रहणात्मकाः सुखादयः; प्रत्यक्षेण पक्षबाधनं शब्दाश्रावणत्ववत्/ कथं वा तत्परिणामाः ते इत्य् अपि चिन्त्यम्/ अनात्मग्रहणात्; अन्योन्यसंश्रयः/ उत्पत्त्यन्यत्वादेः (उत्पत्तिमत्त्वादेः) घटादिवद् अचेतनाः सुखादय इत्य् एके; तत्र (तन् न;) सत्त्वात् तद्वत् पुरुषो ऽप्य् अचेतनः स्यात्/ तत्र यथा सत्त्वाविशेषे ऽपि किञ्चित् चेतनम्, अपरम् अन्यथा, तथा उत्पत्त्याद्यविशेषे (उत्पत्तिमत्त्वाद्यविशेषे) 'पि स्यात्/ अत्र अन्ये हेतोः असिद्धताम् उद्भावयन्ति; तन् न; अन्यथाभावस्य उत्पत्त्यादिव्यपदेशात्, तस्य सांख्यैर् अपि अङ्गीकरणात् अन्यस्य तद्व्यपदेशार्हस्य प्रमाणतः सौगतस्यापि असिद्धेः/ ततः सुखादेः चेतनत्ववत् चेतनपरिणांअत्वम् उक्तम् इति मन्यते/ चेतनः पुरुषः स्वयम् आत्मना अकर्ता केवलं प्रधानकर्तृत्वारोपाद् उपचारेण कर्ता इत्य् उच्यते इति "स्वयम्" इत्य् अनेन दर्शयति, स्वभावतः स्वरूपतः न उपचारतः/ दर्शनाद् दर्शितविषयस्य साक्षात्करणाद् भोक्ता इत्य् एवं जीवस्य तत्त्वं विभजते/ एवं मन्यते भोक्तृत्ववत् कर्तृत्वम् अपि बुद्धिपूर्व चेतनस्यैव युक्तं नेतरस्य; अन्यथा तत एव सकलपुरुषार्थसिद्धेः पुरुषकल्पना कम् अर्थं पुष्णाति/ स्वत इत्यादिनैव "व्यापको देशकल्पना (कादेशकल्पना) मिथ्या" इति च व्याख्यातम्/ तथा हि---स्वत आत्मना प्रवर्तमानस्यैव युगपत् सर्वशरीरावयवान् स्वावयवैः व्याप्नुवतः परस्य शरीरोपकारो (शरीरस्य उपकारो) धारणादिः तस्य संभवान् न निश्रादेशस्य (संभवात् मिथ्या अदेशस्य) सौगतकल्पिताविभागचित्तवद् इति/ एतच् च चूर्णौ लघ्वादे (लटादेः) जीवसिद्धौ शास्त्रकृता चिन्तितम् अवधार्यम्/ एतद् अपि कुतः इत्य् आह---अवस्तु (वस्तु) लक्षणम् इत्यादि/ [परिणामः] सह क्रमेण वा अन्यथाभावो भावलक्षणम्/ शेषं पूर्ववत्/ (p. 296) ननु यथा चरमक्षणः अनर्थक्रियाकार्य् अपि परार्थक्रियाकारिसाम्यात् [सन्] तथा आत्मापि स्यात्; तन् न युक्तं "तद्विहाय" इत्यादि इति सांख्ययौगाः; तत्राह---अन्त्य इत्यादि/ [अन्त्यचित्तक्षणेवात्मा भावश् चेत् कारको यतः/ स्याद् अभावस् ततस् तद्वद् अभावेनाविशेषतः॥ 16॥ नित्यस्यात्मनः अन्त्यबुद्धिक्षणस्य च स्वयम् अकिञ्चित्करस्यानर्थक्रियाकारिणः कुतश्चित् कारकादिसाधर्म्याद् वस्तुत्वे पुनः अकारकत्वाद् एव व्यक्तम् अवस्तुत्वम् अवस्तुसाधर्म्यात्/] अन्तश् (अन्त्यश्) चासौ चित्तक्षणश् च स इव आत्मा पुरुषो ऽकारकः कार्यम् अकुर्वन् भावो वस्तु स्याद् भवेत्/ कुतः? कारको यतः अन्येन कारकेण समानधर्मा यतः/ चेच्छब्दः पराभिप्रायद्योतकः/ अत्र दूषणम् आह---अभावस्वच्छः (अभावस् तुच्छः) स्यात् "आत्मा" इति सम्बन्धः/ ततः [तद्वत्] अन्त्यचित्तक्षणाद् (अन्त्यचित्तक्षणवद्) अभावेन नीरूपत्वेन अविशेषतो विशेषाभावात्, जैनान् प्रति साध्यसमो दृष्टान्त इति मन्यते/ दृषान्तदार्ष्टान्तिकौ एकेन तलप्रहारेण अपहस्तयन्न् आह---नित्य इत्यादि/ नित्यस्य अविकारिण आत्मनः अन्त्यबुद्धिक्षणस्य सौगतकल्पितस्य च इति समुच्चये/ स्वयं न किञ्चित्करस्य अनर्थक्रियाकारिणः कुतश्चिद् वस्तुत्वे अङ्गीक्रियमाणे/ कुतः कुतश्चिद्? इत्य् आह---कारकसाधर्म्याद् इति/ कारकेण साधर्म्यात् ज्ञेयत्वादिलक्षणाद् आदिशब्देन वस्तुत्वादिपरिग्रहः/ ननु ज्ञेयत्वं स्वविषयज्ञानजनकत्वम्, अतः तच् चेत् तस्यास्ति; "स्वयम् अकिञ्चित्करस्य" इति विरुध्यते/ वस्तुत्वादिसाधर्म्याच् च वस्तुत्वसाधने तद् एव साधनं साध्यं च प्रसक्तम्/ तत्र ज्ञेयत्वादिभावे व (च) यद् वक्ष्यति---"अवस्तुसाधर्म्यात्" इति; तद् अपि न सङ्गतम्, खरशृङ्गादिना साधर्म्याभावाद् इति चेत्; न; अन्यथाभिप्रायात्/ तद् यथा, यथा हि---परेण अन्त्यचित्तक्षणस्य आत्मनो वा स्वयम् अकिञ्चित्करस्यापि वस्तुत्वं साध्यते कारिकाभिमतवत् (कारकाभिमतवत्) केनचिद् उभयत्र विद्यमानेन धर्मेण, तदा हेतोर् अस्य असिद्धतोद्भावनार्थम् आह---पुनः इत्यादि/ पुनः अस्य प्रयोगस्य अनन्तरम् अकारणत्वाद् (अकारकत्वाद्) एव कारकसाधर्म्याभावाद् एव न हेत्वन्तरात् इति एवकारार्थः/ न हि स्वयम् अकिञ्चित्करस्य केनापि धर्मेण कारकसादृश्यं सद् अपि ज्ञतुं शक्यम्, तद्धर्मज्ञानोपायासंभवात्/ ततः किम्? इत्य् आह---व्यक्तं यथा भवति तथा अवस्तुत्वम् वस्तुत्वसाधनाभावः प्रकृतस्य इति/ इदं तु निश्चितं स्याद् इत्य् आह---अवस्तु इत्यादि/ अवस्तुना खरविषाणेन साधर्म्याद् अकिञ्चित्करत्वसादृश्यात् व्यक्तम् अवस्तुत्वं निःस्वभावत्वम्/ यदा परो ऽकिञ्चित्करस्यास्य वस्तुत्वसाधने कल्पितं कारकसाधर्म्यम् इच्छति तदा अकारकत्वाद् एव इत्यादि प्रतिप्रमाणम् उच्यते/ अन्त्यचित्तक्षणस्य अकिञ्चित्करस्य अवस्तुसाधर्म्यादिवस्तुत्वे (अवस्तुसाधर्म्याद् अवस्तुत्वे) साध्ये अकारकत्वाद् एव इत्य् अस्य हेतोः परोपगतेन न्यायेन साध्याव्यभिचारं दर्शयन्न् आह---सत्ताम् इत्यादि/ (p. 297) [सत्तां व्याप्नोति चेत् कार्यसत्तैवार्थक्रिया स्वयम्/ क्रमाक्रमाभ्यां कूटस्थात् स्वनिवृत्तौ निवर्तयेत्॥ 18॥ तत्सत्ताव्यतिरेकेण नार्थक्रियां प्रेक्षामहे/ सा पुनः क्रमयौगपद्याभ्यां वस्तुसत्तां व्याप्नुयात् अन्त्यचित्तक्षणात् नित्याद् वा स्वयं व्यावर्तमाना तत्सत्तां निवर्तयेत्/ अव्यापकव्यावृत्तौ व्यावृत्त्यनियमात्/ सा च. . .कथम् अव्यभिचारी सत्त्वादिहेतुः यतः क्षणिकम् एव परमार्थसत् सिध्येत्/] सत्तां विद्यमानतां व्याप्नोति चेत् यदि/ किम्? इत्य् आह---अर्थक्रिया स्वयम् आत्मना/ कासौ अर्थक्रिया? इत्य् आह---कार्यसत्तैव तत्कारणसामर्थ्यम् (तत्करणसामर्थ्यम्), अस्य निरूपयिष्यमाणत्वात्/ सापि अर्थक्रिया क्रमाक्रमाभ्यां व्याप्ता, "चेद्" इत्य् अनुवर्तते, "व्याप्नोति" इत्य् अस्य कृतप्रत्ययपरिणामस्य (कृत्प्रत्ययपरिणामस्य) अत्र सम्बन्धः/ कूटस्थाद् अचलात् नित्यात् स्वनिवृत्तौ सत्तां निवर्तयेद् अर्थक्रिया चेत्/ अथ वा "क्रमाक्रमौ स्वनिवृत्तौ निवर्तयतः" इति वचनपरिणामेन सम्बन्धः "अर्थक्रियाम्" इति ता विभक्तिपरिणामेन (इप्विभक्तिपरिणामेन)/ न हि अन्त्यचित्तक्षणस्य अकारकत्वाद् एव "अवस्तुसाधर्म्याद् व्यक्तम् अवस्तुत्वम्" इति घटना/ ननु अन्त्यचित्तक्षणो यद्य् अपि सजातीयं कार्यं न करोति, न चापि (तथापि) विजातीयस्य विषयविज्ञानादेः करणात् नासिद्धो मदीयो हेतुः, भवदीय एव अकारकत्वाद् एव इत्य् असिद्ध इति चेत्; एतच् चोद्यपरिहारपुरस्सरं न परमातरी (?) इति गम्यते/ तस्य सत्ता स्वोत्तरपरिणामसद्भावः तस्या व्यतिरेकः अभावः तेन त्ताम् अन्तरेण (स्वसत्ताम् अन्तरेण) इत्य् अर्थः/ नार्थक्रियां विजातीयकरणं प्रेक्षामहे अपि तु सहैव प्रेक्षामहे/ एवं मन्यते यथा शिशपायाः क्वचिद् वृक्षस्वभावताम् उपलभ्य देशान्तरादाव् अपि तत्स्वभावता, अन्यथा निःस्वभावतापत्तेः, व्ववस्थाप्यते (व्यवस्थाप्यते???), तथा तत एव भावस्य बहुलं सजातीयेतरकार्यजननसामर्थ्यस्वभाववादर्शनात् (सजातीयेतरकार्यजननसामर्थ्यस्वभावतादर्शनात्) सर्वदा सा किन् न व्यवस्थाप्यते विशेषाभावात्? इतरथा सर्वानुमानोच्छेदः/ ननु भवतु तत्स्वभावता, तथापि सजातीयं न करिष्यति इति चेत्; विरुद्धम् एतत् "समर्थं न करोति च" इति नित्यवत्/ उपादानवच् च उपादेयस्यापि अदृश्यताविरोधात्/ अथ कार्यत्तया (अथ न कार्यसत्तया) भावसत्ता व्याप्ता ततो विजातीयकार्यसद्भावे ऽपि सा न विरुध्यते/ कुत एतत्? तथादर्शनात्, तद् इतरत्र समानम्/ यदि वन्धः (यदि पुनर् अयं निर्बन्धः) सजातीयाकरणे ऽपि विजातीयकरणम् इति; तथा विजातीयाकरणे ऽपि सजातीयकरणशङ्कया भाव्यम् इति न निरारेका सुगतस्य इतरस्य वा सर्वज्ञता नाम? कथञ् चैवंवादिनां सामग्री जनिका? यतः "एकसामग्र्यधीनस्य" [प्रमाणवार्त्तिक 3.18] इत्यादि सुघटं स्यात्/ तस्माद् विजातीयवत् सजातीयस्यापि करणम् अस्तु इति/ (p. 298) भवतु एवं ततः किम्? इत्य् अत्राह---सा अनन्तरोक्ता पुनः अर्थक्रिया वस्तुसत्तां चेद् व्याप्नुयात्/ केन प्रकारेण सा? इत्य् अत्राह---क्रमयौगपद्याभ्याम् इति/ ततः किम्? इत्य् आह---व्यावर्तमाना अर्थक्रिया अन्त्यचित्तक्षणात् नित्याद् वा तयोः सत्तां निवर्तयेत्/ कुत एतत्? इत्य् अत्राह---स्वयम् आत्मना, अव्यापकस्य व्यावृत्तौ सत्यां व्यावृत्तेः अनियमाद् अवश्यंभावाभावाद् "अव्याप्यस्य" इति शेषः/ स्यान् मतम्---व्यावर्तताम् अन्त्यचित्तक्षणाद् अर्थक्रिया तथापि सत्ता न निवर्तते अप्रतिबन्धात् इति चेत्; अत्राह---सा च इत्यादि/ कथम् अव्यभिचारी न कथञ्चित् हेतुः सत्त्वादिः अनर्थक्रियाकारिणि नित्ये ऽपि तद्भावानिवारणाद् इति मन्यते/ यतः व्यभिचारित्वात् क्षणिकम् एव परयार्थसत् (परमार्थसत्???) सिध्येत्/ ननु न कार्यसत्तया वस्तुसत्ता व्याप्ता यतः तन्निवृत्तौ सापि निवर्तेत अपि तु तज्जननसामर्थ्येन, तच् च सहकारिवैकल्यात् चरमक्षणस्य अस्ति इति नासत्त्वम् इति चेत्; अत्राह---सामग्री इत्यादि/ [सामग्री कारणं नैकं शक्तानां शक्तिमान् यदि/ सामग्रीं प्राप्य नित्यो ऽर्थः करोत्य् एवं न किं पुनः॥ 19॥ नार्थक्रिया निवर्तमाना वस्तुसत्तां निवर्तयति, तत्सामर्थ्यं पुनर् अन्त्यक्षणस्यास्ति, न करोति सामग्रीवैकल्यात्/ समर्थसादृश्याद् इत्य् अयुक्तम्; नित्यस्यापि सर्वदा सामर्थ्ये ऽपि सामग्रीसाकल्यवैकल्याभ्यां कार्यकरणाकरणप्रसङ्गात्/ विशेषतः पुनः नित्यो ऽर्थः संभवसामग्रीसन्निधिः करोत्य् अपि न पुनर् अन्त्यक्षणः सर्वथाभावात्/ सहकारिसन्निधौ च स्वतः कथञ्चित्प्रवृत्तिर् एव भावलक्षणम्/ तन् नागमो युक्तिबाधने समर्थम् व्याप्तेर् असिद्धेः/] शक्तानां गुणकार्योत्पत्तिं प्रति समर्थानां सहकार्युपादानहेतूनां या सामग्री समग्रता मेव (सैव) कारणं कार्यजनिका इत्य् अर्थः, न तेषां मध्ये एकां (एकं) कारणम् इति/ चरमश् च क्षण एक इति परो मन्यते/ तदभिप्रायद्योतनो यदिशब्दः/ अस्य उत्तरं पठति---शक्तिमान् इत्यादि/ शक्तिमान् सदा समर्थः सामग्रीं प्राप्य नित्यो ऽर्थः आत्मा अन्यो वा करोति एवं न [किं] पुनः/ एतद् उक्तं भवति---यथा क्षणिकं वस्तु चरमदशायां समर्थम् अपि सामग्रीविकल्पात् (सामग्रीवैकल्यात्) कार्याणि न सम्पादयति अन्यदा तु विपर्ययात् संपादयति तथा अक्षणम् अपि (अक्षणिकम् अपि) सर्वदा समर्थम् अपि सामग्रीवेलायां करोति नान्यदा इति/ कारिकां व्याख्यातुम् आह---नार्थक्रिया इत्यादि/ न अर्थक्रिया कार्यसत्ता निवर्तमाना वस्तुसत्तां निवर्तयति तस्याः तेनव्याप्तेः (तयाव्याप्तेः) इति भावः/ तत्सामर्थ्यम् पुनः इति सौष्ठवे अन्त्यक्षणस्य अस्ति/ कार्यं कस्मान् न करोति इति चेत्? आह---सामग्रीवैकल्यात् (p. 299) सहकारिप्रत्ययवैधुर्यात्/ कार्याकरणे ऽपि "अस्ति" इति कुतो ऽवगम्यते इति चेत्? आह---समर्थम् इत्यादि/ येन कार्यं कृतं तद् इह समर्थं गृह्यते, अन्यस्य साध्यसमत्वात्, तेन तत्सादृश्यात् कस्यचिद् आकारस्य उभयत्र सद्भावात्/ विवेचयन्ति हि लौकिकाः कृतमरणकार्येण सादृश्याद् विशेषेणापरम् अपि (विषेण अपरम् अपि) तत्समर्थम् इति/ तत्रोत्तरम् आह---इत्य् अयुक्तम्/ कुतः? इत्य् आह---नित्यस्यापि न केवलं क्षणिकस्य सामग्रीसाकल्याभ्यां (सामग्रीसाकल्यवैकल्याभ्यां) कार्यकरणाकरणप्रसङ्गात्/ कस्मिन् सत्य् अपि? इत्य् आह---सामर्थ्ये ऽपि/ कदा? इत्य् आह---सर्वदा इति/ चरमक्षणाद् अस्य विशेषम् अपि दर्शयति---विशेषत इत्यादिना/ विशेषः (विशेषतः) तत्क्षणाद् अतिशयेन, पुनः इति अतिशयभावनायाम् नित्यो ऽर्थः करोति अपि, न केवलं न करोति/ किंभूतः? इत्य् आह---संभवात् सामग्रीसन्निधिः (संभवसामग्रीसन्निधिः)/ संभवात् (संभवा) सामग्रीसन्निधिः अस्येति (a[स्ये]ति) संभवछेनैतदृब्देन (संभवसामग्रीसन्निधिः इति शब्देन) एतद् दर्शयति/ यद्य् अपि सहकारिणा तस्य न किञ्चित् क्रियते, तथाप्य् असौ तस्य संभवति सहभूय कार्यकरणात् क्षणिकपक्षवद् इति/ ननु तथा अन्त्यक्षणो ऽपि करोति इति न तस्माद् अस्य विशेष इति चेत्; अत्राह---न पुनः नैव अन्त्यक्षणः करोति "अपि" इति सम्बन्धः/ कुतः? इत्य् आह---सर्वथा सामस्त्यप्रकारेण न पुनः कार्यकाले अभावात् ([a]भावात्)/ न च असन् कार्यजन्मनि व्याप्रियते, इतरथा चिरमृताद् अपि साक्षात् शरीरे प्रणादिप्रसव इत्य् आशङ्कायां चित्तक्षणसन्तानात्मनापि न सात्मकत्वं जीवच्छरीरे स्यात्/ यदि पुनः [स्व] काले सत् कार्यकृद् इष्यते; तद् अपि न सुन्दरम्; यतः पूर्वं तत्समर्थे ऽपि पश्चात् कार्यभावे न नित्यार्थनिषेधः, तथा ग्राह्यग्राहकभावस्यापि अनिवारणात्/ तद् अनेन (अने[न]) तस्य परत्रापि न व्यापार इति तद् अपि गतम् यत् पिञ्जने लग्नम् इति परस्य दर्शितं भवति/ ननु चरमः अन्यो वा क्षणस्थायी भावः कार्यं कुर्वन् उपलभ्यते, न पुनः नित्यो ऽर्थः तत् कथं तस्माद् अस्य विशेष इति चेत्? अत्राह---सहकारिण इत्यादि/ विसदृशकार्यजन्मनि यः सहकारी तस्य सन्निवाव सन्निधौ च स्वतः स्वरूपेण कथञ्चित् न सर्वात्मना प्रवृत्तिर् एव उत्तराकारेण गमनम् एव भावलक्षणं वस्तुरूपं "तथैव दर्शनात्" इति मन्यते/ तद् एवम् अन्त्यचित्तक्षणस्य अवस्तुत्वे साधिते साधूक्तम्---"अन्त्यचित्तक्षणो वात्मा" इत्यादि/ स्यान् मतम्---"अकर्ता निर्गुणः शुद्धो भोक्ता सन्न् आत्मागमे" यथा ते तस्यैव निषेधे शास्त्रविरोधः, न च शास्त्रम् अनेन न्यायेन वाच्याते (बाध्यते) भिन्नविषयत्वात्/ तद् उक्तम्--- (p. 300) "अतीन्द्रियानसंवेद्याद् यस्यान्त्यार्षेण (अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण) चक्षुषा/ ये भावान् वव (वचनं तेषां) नानुमानेन बाध्यते॥" [वाक्यपदीय 1.38] इति/ तत्राह---तन् न इत्यादि/ तद् अवस्तुभूतापरिणाम्यात्मप्रतिपादकशास्त्रम् आगमः न युक्तेः अनन्तरोक्तायाः बाधने निराकरणे समर्थम् अपि तु सैव तद्बाधने समर्था, अतीन्द्रिये ऽपि तस्या अप्रतिहतप्रसरत्वात् ([a]प्रतिहतप्रसरत्वात्)/ व्याप्तेर् असिद्धेः कथम् अन्यथा अनुमानप्रवृत्तिर् इति मन्यते/ यदि वा, तथाविवात्मप्रतिपत्तिं (तथाविधात्मप्रतिपत्तिं) विदवच्छास्त्रं (विदधच्छास्त्रं) तद्बाधने समर्थं न सत्तामात्रेण अतिप्रसङ्गात्/ तत्प्रतिपत्तिश् च न प्रधाने अचेतने घटादिवत् करोति/ नापि पुंसि तद्विकारशून्ये परोक्षे च सा सत्य् अपि कम् अर्थं पुष्णाति? स्वसंविदिते पुनः प्रतिप्राणि सर्वेषाम् आत्मना (आत्मनां) स्वसंवेदनाध्यक्षसिद्धत्वात् किं शास्त्रं करिष्यति? न चाविकारिणि भ्रान्तिः, या तेन अपनीयते/ एतेन पुरुषाद्वैतनिषेधे ऽपि न शास्त्रं तद्बाधनसमर्थम् इति निरूपितम्/ ततः स्थितम्---"तन् न" इत्यादि/ ननु यदि कथञ्चित् प्रवृत्तिर् एव भावलक्षणम् सा प्रधाने अस्ति इति तद्वस्तु, ततो नेतरवत् साङ्ख्यः एकान्तेन दूषितः स्यात्, तत्र च भेदानां परिमाणादेः साधनस्य भावात् न तदभावाशङ्कापि युक्तेति चेत्; अत्राह---"अस्ति प्रधानम् इत्य् अत्र" इत्यादि/ [अस्ति प्रधानम् इत्य् अत्र भेदानाम् अन्वयादयः/ अन्यथैवोपपद्येरन् एकान्ते भावधर्मवत्॥ 20॥ भेदानाम् एककारणपूर्वकत्वे साध्ये वैश्वरूप्यकारणभावात् विरुद्धा एव नित्यादिवत्, विश्वरूपादिकारणानां परिणाम एव संभवात्/ स्वयम् एकस्यात्मनः पुनर् एकस्वभावस्य विश्वरूपाद्यनभ्युपगमात्/ सामान्यविशेषात्मनां विकारणां स्वभावानुरूपोत्पत्त्यविप्रतिषेधात्/ न वै कारणसामान्यवचने ऽपि विच्छक्तेः सहकारिकारणम् अपरिणामित्वात्/ नन्व् एवं सति शेषो भावः प्रसज्येत/] अस्ति प्रधानम् इत्य् अत्र साध्ये भेदानां महदादीनाम् अन्वयः अनुगमनम् आदिः येषां परिमाणादीनां ते अन्वयादयः परेण उच्यमाना हेतवः/ कथम्भूताः? इत्य् आह---अन्यथा साध्याभावप्रकारेणैव उपपद्येरन् मनाग् अपि तद्भावप्रकारेण नोपपद्येरन् ततो नानैकान्तिकाः किन् तु विरुद्धा एव इत्य् एवकारार्थः/ अत्र दृष्टान्तम् आह---एकान्ते नित्यक्षणिकैकान्ते साध्ये भावधर्मवत् भावः सत्त्वम्, उपलक्षणम् एतत्, तेन कृतकत्वादिपरिग्रहः, स एव धर्मः पराश्रितत्वात् तेन तुल्यं वर्तते इति तद्वत्/ स्वयम् "अस्ति सर्वज्ञः" इति धर्मिणः सत्ताप्रसाधनात् तत्साधनदोषो नोद्भावितः स्वमतसिद्ध्यनुकूलत्वाद् इति (i[ति]) विरुद्धतैव आविष्कृता/ (p. 301) कारिकां विवृण्वन्न् आह---एककारणपूर्वकत्वे इत्यादि/ एकम् अद्वितीयं यत् कारणं प्रधानाख्यं तत्पूर्वकत्वे तन्निमित्तत्वे साध्ये/ केषाम्? भेदानां महदादीनाम्/ ननु कारिकायाम् "अस्ति प्रधानम्" इति अन्यत् साध्यं निर्दिष्टम्, वृत्तौ तु "भेदानाम् एककारणपूर्वकत्वम्" अन्यद् इति कथं वृत्तिसूत्रयोः साङ्गत्यम्? सूत्रानुरूपया च वृत्त्या भवितव्यम् इति चेत्; अत्र केचित् परिहारम् आहुः---प्रधानधर्मिणः सत्तासाधने भावाभावोभयधर्माणाम् असिद्धविरुद्धानैकान्तिकम् इति दोषदर्शनात्, एवंसाध्यान्तरकरणे ऽपि विरुद्धतादोष इति प्रतिपादनार्थम् एवं वचनम् इति; तैः "एककारणपूर्वकत्वे" इत्य् अत्र अपिशब्दो द्रष्टव्यः, न केवलम् "अस्ति प्रधानम्" इत्य् अत्र अपि तु तत्पूर्वकत्वे ऽपि विरुद्धा एव इति अर्थप्रतिपत्तिर् यथा स्याद् इति तथा सूत्रे ऽपि "अस्ति प्रधानम्" इत्य् एतद् उपलक्षणत्वेन व्याख्येयम्, कथम् अन्यथा तदसाङ्गत्यपरिहारः? इदम् अपरं व्याख्यानम्---"एककारणम्" इति प्रधानस्य अपरमत्वर्थकम् (अपरमत्वार्थकम्) अभिधानम्, तच् च तत् महदादिभ्यः पूर्वं भावात् पूर्वकं चेति तस्य भावे तत्तत्त्वे साध्ये इति/ पूर्वव्याख्याने "भेदानाम्" इत्य् एतत् पूर्ववद् उत्तरत्रापि सम्बध्यते/ अस्मिन् उत्तरत्रैव भेदानां महदादीनां वैश्वरूप्यकारणभावात् ननु विरुद्धा एव इति/ निदर्शनम् आह---नित्यादि/ कुतः? इत्य् आह---परिणाम एव संभवाद् इति/ स्वगुणपर्यायैर् न परगुणपर्यायैः भावः परिणामः तत्रैव संभवात् वैश्वरूप्यकार्यकारणत्व पादीनाम् (वैश्वरूप्यकार्यकारणत्वादीनाम्) इति विभक्तिपरिणामेन सम्बन्धः/ एतद् अपि कुतः? इत्य् अत्राह---विश्वरूपादिकारणानाम् इति/ रूपम् आदि रसादेः असौ रूपादिः, विश्वो निरवशेषो पादः (रूपादिः) [न] नैयायिकमतवद् विकलो रूपादिर् येषां पुद्गलद्रव्याभिमतकारणानाम् "रूपरसगन्धस्पर्शवन्तः पुद्गलाः" [तत्त्वार्थसूत्र 5.23] इति वचनात्, तेषां विश्वरूपादिकारणानां "परिणाम एव संभवात्" इत्य् अनुवर्तते/ एतद् उक्तं भवति--- "प्रकृतेर् महान् ततो ऽहङ्कारः तस्माद् गणश् च षोडशकः/ तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि॥" [सांख्यकारिका 21 (22???)] इति वचनात् यथा भूतानि रूपादिमन्ति तथा तत्कारणानि पञ्च तन्मात्राभिमतानि, एवं तावद् वक्तव्यम्---यावत् प्रकृतिः, विजातीयात् कार्यानुत्पत्तेः इति/ "कारणानाम्" इत्य् अनेन प्रधानस्य पुद्गलापरनाम्नो विशेषापेक्षया बहुत्वं दर्शयति/ तद् अपि कुतः एतत्? इत्य् अत्राह---स्वयम् एकस्य (p. 302) इत्यादि/ स्वयं सांख्येन विश्वं संपूर्णं रूपादि यस्य पृथिव्यादिकार्यस्य तत् तथोक्तं तस्य अनभ्युपगमात्/ कस्य सम्बन्धिनः? इत्य् आह---आत्मनः पुरुषस्य/ पुनः इति पक्षान्तरद्योतने/ किम्भूतस्य? इत्य् आह---एकस्वभावस्य/ एकः चेतनालक्षणो न रूपादिलक्षणः स्वभावो यस्य तस्य इति/ एवं मन्यते---यथा पुरुषस्य रूपादिरदिहतस्य न रूपादिमत्कार्यं तथा अन्यस्या पातरवा (अन्यस्यापि, इतरथा) पुरुषस्यैव तद् इति किं तत्त्वान्तरकल्पनयेति/ पुनर् अपि किंभूतस्य? इत्य् अत्राह---एकस्य [एक] संख्योपेतस्य/ इदम् अत्र तात्पर्यम्---यथा तस्य देशकालस्वभावभिन्नम् अनेकं रूपादिमद् उपादेयम् अयुक्तं तथा एकस्य प्रधानस्य इति/ इतश् च विश्वरूपादिकरणानां तत्रैव संभव इति दर्शयन्न् आह---विकाराणाम् इत्यादि/ विकाराणां विशिष्टकार्याणां न अविकारस्य प्रधानस्य/ किंभूतानाम्? सामान्यविशेषात्मनाम् इति/ किं तेषाम्? इत्य् आह---स्वभाव इत्यादि/ तेषां विकाराणां यः स्वो भावः स्वरूपं तदनुरूपस्य विकारान्तरस्य उत्पत्तिः या तस्याः अविप्रतिषेधात् कारणात् तत्रैव तेषां संभवात् इति सम्बन्धः/ तन् न युक्तम्--- "मूलप्रकृतिर् अविकृतिः" [सांख्यकारिका 22 (3???)] इत्यादि/ ननु मूलकारणाभावे कुतः तद्विकारा इति चेत्? अन्येभ्यो विकारेभ्यः ते ऽपि अन्येभ्यः इति अनादि विप्रतिषेधात् कारणात् तत्रैव तेषां संभवाद् इति सम्बन्ध विषयं तत्परम्परा इति न सांख्यं प्रतिपत्तिदर्शनम् (प्रति यन्निदर्शनम्) उक्तम्---नित्यक्षणिकैकान्त (नित्यक्षणिकैकान्ते) सत्कोत्पत्त्यादि[r i]ति (सत्त्वोत्पत्त्यादिर् इति); तन् न युक्तम्, तस्य तदसिद्धेः/ स हि सत्त्वादेः नित्यैकान्ते साध्ये नित्यपुरुषवत् परिणामिनि महदादौ सत्त्वस्य भावाद् व्यभिचारम् इच्छति, कृतकत्वादेः तत्र भावे ऽपि प्रकृतिपुरुषयोर् अभावाद् भागासिद्धत्वम्/ क्षणिकत्वे पुनः सर्वस्य [क्षणिकत्वे] साध्ये नित्ये पुरुषे सत्त्वस्य भावात् तद् एव व्यभिचारित्वम्, कृतकत्वादेः (कृतकत्वादे[H]) तथैव भागासिद्धत्वं न विरुद्धत्वम्/ अथ प्रधानस्यैव तदुभयं साध्यते; भवेत् कृतकत्वादेर् विरुद्धत्वं परिणामिन्य् एव प्रधानादौ भावात्, न सत्त्वस्य नित्ये ऽपि पुरुषे तस्य भावात्/ अथ पुरुषो ऽपि परिणामी इति नैते दोषाः, तत्राह---न वै इत्यादि/ न वै नैव कारणसामान्यवचने ऽपि परिणामिकारणम् इह गृह्यते/ कुतः? "चिच्छक्तेः (चिच्छक्तिः)" [योगभाष्य 1.2] इति वचनात्/ न हि आत्मा चिच्छक्तेः सहकारिकारणम्; तस्याः ततो ऽव्यतिरेकात्/ ततो ऽयम् अर्थः---नैव परिणामिकारणम् आत्मा चिच्छक्तेः चेतनारूपसामर्थ्यस्य/ कुतः? इत्य् आह---अपरिणामित्वात्, परिणामरहितत्वाद् (अपरिणामि[त्वात्, परिणाम]रहितत्वाद्) "आत्मनः" इति विभक्तिपरिणामेन सम्बन्धः/ तन् न नित्यक्षणिकैकान्ते साध्ये सत्त्वादिर् विरुद्धः अपि तु यथोक्त इति कापिलो मन्यते/ एतद् आचार्यः परिहारन्न् आह---नन्व् एवम् इत्यादि/ ननु इति भावनायाम्, एवम् उक्तप्रकारेण सति तदकारणत्वे (p. 303) इति शेषो भावः प्रसज्येत "आत्मनः" इति सम्बन्धः/ न चैवम्, अतः तस्य सत्त्वम् इच्छता परिणामित्वम् अभ्युपगन्तव्यम् इति कथं निदर्शनासिद्धिर् इति भावः/ भवतु तर्हि तच्छक्तेः कारणम् आत्मेति चेत्; अत्राह---["बुद्ध्य" इत्यादि] [बुद्ध्यध्यवसिते चिच्छक्तिः पुंसः स्वत एव चेत्/ ज्ञानादयः कथन् न स्युश् चेतनस्यैव वृत्तयः॥ 21॥ चेतनस्य वैश्वरूप्यादेः परिणामः सिद्धः, सुखादिव्यतिरेकेण चैतन्यवृत्तेर् अनुपलब्धेः/ ततः दर्शनशक्तिः कार्यनिरपेक्षा बुद्ध्यध्यवसायवत् यतः बुद्ध्यध्यवसितम् अर्थं पुरुषश् चेतयते/ उभययोः वैश्वरूप्यादेः संभवात् कुतः अपरिणामिनी चिच्छक्तिः बुद्धिविवर्तम् अनुविधत्ते?] बुद्ध्यध्यवसिते "इन्द्रियाणि अर्थम् आलोचयन्ति" इत्यादिकया प्रणालिकया गृहीताकारवस्तूनि (गृहीताकारवस्तुनि) पुंसः चिच्छक्तिः तद्दर्शनसामर्थ्यं स्वत एव न परतः "वृत्तयः" इत्य् अनेन लब्धैकवचनपरिणामेन सम्बन्धाद् वृत्तिः परिणामः, तथा "स्युः" इत्य् अनेनापि जातैकवचनपरिणामेन (जातैकवचन[परिणामेन]) सम्बन्धात् "स्यात्" इति भवति/ चेद् इति पराभिप्रायद्योतने/ अत्र दूषणम् आह---ज्ञानादय इत्यादि/ ज्ञानम् आदिर् येषां सुखादीनां ते तथोक्ताः कथं न स्युः स्युर् एव चेतनस्यैव पुरुषस्यैव वृत्तयः परिणामाः/ एवं मन्यन्ते यथा ज्ञानादिभेदानां वैश्वरूप्यादयो नैककारणपूर्वका इतरथा शरीरादिवत् पुरुषाणाम् अपि परिणामिनां किञ्चिद् अपरम् एकं कारणं स्यात् इति व (न) सांख्यदर्शनम् तथा घटादिभेदानाम् अपि इति/ कारिकां व्याख्यातुम् आह---चेतनस्य इत्यादि/ चेतनस्य परिणामः सिद्धः/ कुतः? इत्य् आह---वैश्वरूप्यादेः सकाशाद् आदिशब्देन कार्यकारणभावादिपरिग्रहः/ एतद् अपि कुतः? इत्य् आह---सुखादिव्यतिरेकेण चैतन्यवृत्तेः चैतन्यपरिणामस्य अनुपलब्धेः, सुखाद्यात्मकत्वेन तत्तद्वृत्तेः (तद्वृत्तेः) उपलब्धेश् च इति भावः/ प्रकृतम् उपसंहरन्न् आह---ततः अनन्तरात् न्यायात् न दर्शनशक्ते (दर्शनशक्तिः) भूतान (किंभूता?) इत्य् आह---कार्य इत्यादि/ कार्यशब्दो ऽयं भावप्रधानः कार्यत्वनिरपेक्ष्या (कार्यत्वनिरपेक्षा) कार्यभूतैव इत्य् अर्थः/ अत्र दृष्टान्तम् आह---बुद्ध्यध्यवसायवद् इति/ बुद्धेः अध्यवसायः स्वपरनिर्णयः स इव तद्वत्/ यथा तदध्यवसायो न कार्यत्वनिरपेक्षः तथा तच्छक्तिर् अपि, यतः तच्छक्तेः कार्यत्वनिरपेक्षत्वाद् "बुद्ध्यध्यवसितम् अर्थ (अर्थं पुरुषः) नित्यः पुमान्, चेतयति (चेतयते)" पश्यति/ यत इति वा आक्षेपे, तदभावात् नैव चेतयते/ तन् न युक्तम्---"न प्रकृतिर् न विकृतिः पुरुषः" [सांख्यकारिका 22] इति/ (p. 304) ननु यदि नाम बुद्ध्यध्यवसायः कार्यत्वनिरपेक्षे (कार्यत्वनिरपेक्षो) नास्ति तच्छक्तेः किम् आयातं येन सापि तस्य? न हि एकस्य धर्मो ऽविशेषेण अन्यस्य इति चेत्; अत्राह---वैश्व इत्यादि/ वैश्वरूप्यादेः संभवात् उक्तनीत्येति मन्यते/ कस्य सम्बन्धिनः? इत्य् आह---उभययोः चैतन्यशक्तिबुद्ध्यध्यवसाययोः भेदानाम् अपि इति "बुद्ध्यध्यवसितम् अर्थं नित्यश् (पुरुषश्) चेतयते (चेतय[ते])/" इति च ब्रुवाणेन बुद्धिवत् पुरुषो ऽपि विषयाकारो ऽभ्युपगन्तव्यः, अन्यथा बुद्धिप्रतिबन्धबाह्यम् अर्थम् अनाकारो ऽपि पश्येत् इति किं बुद्धिकल्पनया? अथेष्यते सो ऽपि तदाकारः; तत्राह---कुतः न कुतश्चिन् न्यायात् बुद्धिविवर्तः (बुद्धिविवर्तम्) बुद्धेः अर्थाकारं परिणामम् अनुविधत्ते अनुकरोति/ का? इत्य् आह---चिच्छक्तिः/ किंभूता? इत्य् आह---अपरिणामिनी/ तदनुविधाने दर्पणादिवत् परिणामिनी स्याद् इति भावः/ इदम् अपरं व्याख्यानम्---कुतः कारणात् सा अपरिणामिनी अपि इति, अपिशब्दो ऽत्र द्रष्टव्यः/ तद्विवर्तम् अनुविधत्ते यदि स्वतः अर्थम् अपि तत एव अनुविधत्ते इति अनन्ततद्विवर्तेन अर्थे तदन्तरानवस्था स्याद् इति मन्यते/ तथा इदम् अपरम्---चिच्छक्तिर् अपरिणामिनी (चिच्छक्ति[r a]परिणामिनी) सदैकरूपा बुद्धेर् विवर्तं युगपत् क्रमभाव्यनेकनीलादिसुखादिप्रतिबिम्बपरिणामं कुतः अनुविधत्ते? नैकत्वेन तत्समा नानैव भवेद् विरोधात्/ तथा हि---यदि सर्वदा एकरूपा; न बुद्धिविवर्तानुकारिणी/ [सा] चेत्; नैकरूपा/ न च विषयनानात्ववद् विषयिणः तद्ग्रहणशक्तिनानात्वम् अन्तरेण तद्ग्रहणं युक्तम्, एकैकस्वभावस्य अनेककार्यकरणवत्/ तद् एवं "ज्ञानादयश् चेत् तस्यैव वृत्तयः" इति प्रसाधिते यल्लब्धं तद् दर्शयन्न् आह---ज्ञानम् (ज्ञानादिकम्) इत्यादि/ [ज्ञानादिकम् अजीवस्य मूर्तस्य व्यतिरेकिणः/ ज्ञानं जीवस्य वा मिथ्या अनेकं वेत्य् अनात्मकम्॥ 21॥ वृत्तिर् अचेतनस्य ज्ञानं चेतनस्योपलब्धिर् इति स्वयंक्ळ्प्तां भेदकल्पनां प्राह विशेषानुपलब्धेः अतिप्रसङ्गाच् च/ तथा परो द्रव्यस्य स्वतश् चैतन्यविकलस्य व्यतिरेकिणं गुणम् आह सम्बन्धात्/ सत्य् अपि भावतस् तदभावात्/ कथम् अज्ञश् चेतनो नाम अर्थान्तरात् चैतन्यात् अतिप्रसङ्गात्/ तथा पुनश् चैतन्यस्य मूर्तस्य इतरस्य ज्ञानम् अनात्मकम् इति च मिथ्यादर्शनानि/] ज्ञानादिग्रहणम् उपलक्षणं सुखादेः, तेन ज्ञानादिकं वृत्तिः अजीवस्य अचेतनस्य प्रधानस्य/ किंभूतस्य? मूर्तस्य रूपादिमत इति यज्ज्ञानं तत् मिथ्या यथोक्तन्यायवचनात्/ अत्र दृष्टान्तम् आह---जीवस्य इत्यादि/ वक्ष्यमाणको वाशब्द इवार्थः अत्रापि सम्बन्धनीयः/ ततो ऽयम् अर्थः संपद्यते जीवस्य आत्मनः/ किंभूतस्य? व्यतिरेकिणो ज्ञानाद् एकान्तेन भिन्नस्य/ "मूर्तस्य" इत्य् एतद् विशेषणम् असंभवात्, परेण तथाविधस्यापि आत्मनः अमूर्तत्वेन उपगमात्, (p. 305) अत्र नाभिसम्बध्यते, ज्ञानं वृत्तिः इति/ ज्ञानम् इव प्रकृतम् अपि ज्ञानं मिथ्या/ इदम् अपि किम् इव मिथ्या? इत्य् आह---अनात्मकम् इति/ न विद्यते आत्मा यस्य तद् "अनात्मकम् ज्ञानम्" इति ज्ञानं यथा मिथ्या तथा "जीवस्य व्यतिरेकिणो ज्ञानं वृत्तिः" इति ज्ञानं मिथ्या इति/ एतद् उक्तं भवति---यथा अन्यात्मकं ज्ञानं अनाश्रयं न कस्यचिद् गुणः तथा व्यतिरेकिणो ऽपि न गुणः स्याद् अतिप्रसङ्गात्/ अथ आत्मन एव गुणः तत्र समवायात्; न; समवायस्य अविशेषे तदविशेषात्, प्रमाणभावेन (प्रमाणाभावेन) असत्त्वाच् च/ तत उत्पत्तेः तस्य तद्गुणत्वे; उत्तरोत्तरं ज्ञानं पूर्वपूर्वस्य क्षणिकज्ञानस्य गुण इति ततो ऽन्यस्य गुणिनः साधनम् अनवसरम् एव/ यथैव च क्षणिकस्य स्वसत्तासमये कार्यं कुर्वतः कारणत्वं दुरुपपादम्, हेतुफलयोः सहभावापत्तेः, तथा अक्षणिकस्यापि ([a]क्षणिकस्यापि) कार्यकालविशेषणात् तद्रूपात् पूर्वोत्तरतद्रूपयोः सर्वथा अव्यतिरेके ([a]व्यतिरेके), तावन्मात्रत्वात् तस्य इति/ यथैव वा स्वसत्तासमये तस्य तत्कुर्वतः तद् दुरुपपादम् कार्यकाले स्वयम् अभावात् तथा इतरस्यापि पूर्वकालविशेषणाद् रूपाद् उत्तरस्य सर्वथा अभेदात् ([a]भेदात्), इतरथा एकम् एव न किञ्चित् स्यात्/ किञ् च, न परात्मनो युगपदनेकदेशकालव्याप्तिः, निरंशत्वाद् अनात्मकचित्तवद् इति/ उपसंहारम् आह---अनेक (अनेकं) वेति मिथ्या "ज्ञानम्" इत्य् अनुवर्तते/ कारिकार्थं कथयन्न् आह---"वृत्तिः अचेतनस्य" इत्यादि/ वृत्तिः परिणामः अचेतनस्य करणस्य/ किम्? ज्ञानम्, चेतनस्य पुरुषस्य उपलब्धिः दर्शनं वृत्तिः इत्य् एवं स्वयम् आत्मना न प्रमाणेन प्रक्ळ्प्ताम् अपरिचितां (उपरचितां) भेदकल्पनां प्राह सांख्यः/ कुतः? इत्य् आह---विशेषस्य ज्ञानोपलब्ध्योः भेदस्य अनुपलब्धेः/ ननु अयम् अनैकान्तिको हेतुः अयोगोलकपावकयोः विशेषानुपलम्भे ऽपि भेदाद् इति चेत्; अत्राह---अतिप्रसङ्गात् पुरुषचैतन्ययोर् अपि भेदप्रसङ्गात्/ शक्यं वक्तुं पुंसः अन्यद् एव चैतन्यम्, संसर्गाद् अयोगोलकवह्निभेदाभाववद् (अयोगोलकवह्निभेदा[भाव]वद्) अभेदाध्यवसायः/ चशब्दः अवधारणे/ अतिप्रसङ्गाद् एव स्वयं प्रक्ळ्प्तां भेदकल्पनां प्राह इति/ न च परिणामवादिनं प्रति दृष्टान्तः (दृष्टान्त[H]) सिद्धो ऽस्ति; अयोगोलकस्य तथापरिणामात्/ अतिप्रसङ्गं दर्शयन्न् आह---तथा इत्यादि/ येन स्वमवाषिकाप्रकारेण (स्वमनीषिकाप्रकारेण) सांख्यो बुद्धिचैतन्ययोर् भेदम् आह तथा परो यौगो द्रव्यस्य इति/ सामान्यवचने ऽपि प्रस्तावाद् "आत्मनः" इति गम्यते स्वतः स्वरूपेण चैतन्यविकलस्य अचेतनस्य व्यतिरेकिणम् अर्थान्तरभूतं गुणम् आह/ नैतव्यं (नैतन् मन्तव्यं) दर्शनम्/ कुतः? इत्य् आह---सम्बन्धात् समवायात्, तथा च बुद्धिवत् चैतन्यम् अपि न पुरुषस्य रूपम्, इति न युक्तम् एतत्---"चैतन्यं पुरुषस्य स्वरूपम्" [योगभाष्य 1.9] इति मन्यते/ (p. 306) स आह---किम् उच्यते "तथा" इति; यावता प्रमाणबलेन अहं सर्वम् एतत् कथयामि इति/ तत्राह---विद्यमाने ऽपि सत्य् अपि (a[पि]) सम्बन्धि (सम्बन्धे) द्रव्यचैतन्ययोः अत्यन्तभिन्नयोः समवायरूपे, अपिशब्दः संभावनायाम् भावतः प्रमाणाभावेन तदभावात्/ बहिर् अन्तश् च जात्यन्तरप्रतिभासे "इह अवयवे अवयवी" इत्यादि प्रत्ययाभावे धर्मिणो विरहात् तद्विषयानुमानावृत्तेः इति/ कथम् अज्ञे चेतनः (अज्ञः अचेतनः) सत्तात्मा (सन्न् आत्मा) चेतनो नाम? नैव/ कुतः? इत्य् आह---अर्थान्तरात् ततो भिन्नाच् चैतन्यात् इति/ कुतो न स्यात्? इत्य् आह---अतिप्रसङ्गात् गगनादिर् अपि ततः चेतनः स्याद् इति बुद्ध्यादेर् विशेषगुणत्वं "नवद्रव्याणि" इति च द्रव्यसंख्या विहन्यते, तत्सम्बन्धस्य सर्वगतत्वेन तत्राप्य् अविशेषात्/ अथ सम्बन्धस्य अविशेषे ([a]विशेषे) सम्बन्धिनोर् विशेष इष्यते; न; सम्बन्धवैफल्यप्रसङ्गात्/ ययैव प्रत्यासत्त्या तदविशेषे ऽपि तद्विशेषेष्टिः तयैव "अस्य अयम्" इति व्यपदेशनियमभावात्/ किं च, यदि आत्मन्य् एव चैतन्यम् उपलभ्येत; युक्तम् एतत्, न चैवं तदात्मनो ऽनुपलब्धिः ('नुपलब्धेः)/ तथापि तत्र तत्कल्पने अन्यत्रापि तद् अस्तु अविशेषाद् इति/ यदि वा, अर्थशब्दो ऽयं घटादिविषयवाची, तस्माद् अन्यः तद्वत् स्वतो भिन्नज्ञानग्राह्यत्वं गतः (ग[तः]) तदन्तरं विषयान्तरं तस्मात् स्वयम् अज्ञः सन् कथं चेतनो नाम? कुतः? इत्य् आह---अतिप्रसङ्गात् प्रयत्नादिसम्बन्धे ऽपि चेतनः (चेतन[H]) स्यात्/ अथ अर्थग्रहणात्मकत्वाज् ज्ञानस्य, तत्सम्बन्धाद् एव चेतनः नेतरसम्बन्धात् तस्य विपर्ययरूपत्वात्; तस्य स्वग्रहणाभावे अर्थग्रहणम् अपि दुर्लभं घटादिवद् इत्य् उक्तप्रायम् इति/ अतिप्रसङ्गं पुनर् अपि सांख्यस्य दर्शयन्न् आह---तथा पुनः इत्यादि/ तथा तेन सांख्यकल्पनाप्रकारेण पुनः सांख्यादिकल्पनायाः पश्चात् चैतन्यस्य (चैत[न्य]स्य) मूर्तस्य पृथिव्यादिचतुष्टयस्य ज्ञानम् अनेन पौरन्दरं (पौर[न्दरं]) मतं दर्शितम्/ अथ वा "पुरुष एव इदं सर्वम्" [ऋक्संहिता 10.90.2] इत्यादि दर्शनम्/ यदि वा, स्वदर्शनम्, अत्र "मूर्तस्य" इति न सम्बन्धनीयं जैनचेतनस्य अमूर्तत्भं (अमूर्तत्वात्, मूर्तत्वं) कादाचित्कम् अत्र अनुपयोगीति न वक्तव्यम्/ इतरस्य अचेतनस्य वा भूम्यादेः मूर्तस्य, अनेन अविद्धकर्णस्य समयो दर्शितः/ ज्ञानग्रहणे अनुवर्तमाने पुनः ज्ञानग्रहणं तद्व्यवहितम् इति सन्निहितसम्बन्धार्थम् अनात्मकम् आत्मशून्यं "ज्ञानम्" इत्य् एतद् अत्रापि सम्बन्धनीयम्/ च इति समुच्चये इति च एवं सति मिथ्यादर्शनानि एकान्तवादिसंबन्धनीति (एकान्तवादिसंबन्धीनीति) शेषः/ उक्तानाम् अपि यौगादिमतानां कापिलमतानन्तरं पुनः प्रदर्शनं तत्र अतिप्रसङ्गप्रतिपादनार्थम्/ (p. 307) ननु यदुक्तम् अत्रैव प्रस्तावे प्रथमकारिकायाम् "मिथ्याज्ञानं स्वतः सतो ज्ञातुः आवरणोद्भूतेः" इत्यादि; तद् अयुक्तम्; अमूर्तस्य आत्मनो मुक्तस्येव मूर्तेन आवरणाभिमतेन सम्बन्धाभावात्/ न चासम्बद्धम् आवरणम्; अतिप्रसङ्गात्/ एतद् एवाह---[कथम् इत्यादि] [कथं पुनर् अमूर्तस्य सम्बन्धः कर्मणेति चेत्/ माणिक्यादिर् न वै मूर्तिः मलसम्बन्धकारणम्॥ 22॥ मलैर् निसर्गाद् बध्येत जीवो ऽमूर्तिः स्वदोषतः/ 1/2/ जीवस्य मूर्तिं कल्पयित्वापि कर्मबन्धनिमित्तं स्वदोषान्तरं कल्पितव्यं माणिक्यादिवत्/ ततः पुनर् अमूर्तस्य चेतनस्य नैसर्गिका मिथ्यादर्शनादयो बन्धहेतवः/] कथं न कथञ्चित् पुनः अमूर्तस्य कर्मणा मूर्तेन सम्बन्धः/ ननु "मूर्तेन" इत्य् अत्र न श्रूयते तत् कथं लभ्यम् इति चेत्? "अमूर्तस्य" इति वचनात्/ यदि कर्मापि अमूर्तं स्यात् तद्वचनम् अनर्थकं स्यात्, अमूर्तयोः सम्बन्धाविरोधात्/ "कर्मणा" इति वचनाद् इतरस्य कर्मत्वायोगात्/ न च मूर्तामूर्तयोः विरुद्धः संयोग इति; अतः प्रस्तुतत्वाद् वा/ चेद् इति पराभिप्रायद्योतकः/ अत्र उत्तरम् आह---मलैर् निसर्गाद् इति/ नन्व् एतत् "परस्परविलक्षणाव् अपि" इत्यादिना ग्रन्थेन प्रतिपादितम्, "शुभैः" इत्यादिना च तद्बन्धकारणम्, तत् किमर्थं पुनर् अप्य् उच्यते इति चेत्? तस्यैव प्रकारान्तरेण समर्थनार्थम्/ तथा हि---"मनोवाक्कायकर्मभिः" इत्यादि "न कश्चिद् विप्रतिपत्तुम् अर्हति" इतिपर्यन्तवचने ऽपि "पञ्चस्कन्धवत्" इत्यादिकम् उल्लङ्घ्य कश्चिद् वदति मूर्ता एव हेमादयः मूर्तैः श्यामादिकाभिः सम्बन्ध्यमाना (सम्बद्ध्यमाना) दृष्टा इति मूर्तिर् एव बन्धकारणम्, अत्मनि (आत्मनि???) तदभावान् न तद्बन्धः इति; तं प्रति उच्यते---मलैः इत्यादि/ न वै नैव मूर्तिः मूलसंबन्धकारणम् (मलसंबन्धकारणम्)/ किं कारणम्? इत्य् आह---माणिक्यादिः बध्येत/ कैः? इत्य् आह---मलैः किट्टकालिकादिभिः/ "मूर्तैः" इति विभक्तिपरिणामेन सम्बन्धः/ न चैवम्, अन्यथापि तस्य दर्शनाद् इति मन्यते/ अत्राह परश् च दोषतः (परः---स्वदोषतः) इति/ स्वस्य स्वो वा दोषः दुष्टाकरप्रभवत्वादिलक्षणः तेन ततो बध्येत माणिक्यादिः "इति" वा अनुवर्तते/ कुतः? निसर्गात् स्वभावतः/ एवम् अन्वयः---सदोषो माणिक्यादिः सम्बध्यते मणैः (मलैः) नेतरः, तथैव तस्य स्वाभाव्यात् तथा दर्शनाद् इति/ तस्य उत्तरम् आह---जीवो ऽमूर्तिः इति/ लुप्तः अपिशब्दः अत्र द्रष्टव्यः ततो जीवो ऽपि न केवले (केवलं) माणिक्यादिर् एव/ किंभूतः? इत्य् आह---अमूर्तिः अविद्यमानमूर्तिः/ मलैः कर्मभिः निसर्गात् स्वभावतः स्वदोषतः आत्मीयेन मिथ्यात्वादिदोषेण/ प्रकृत (प्रकृतं) संभाव्य कारिकां विवृण्वन्न् आह---जीवस्य इत्यादि/ जीवस्य मूर्तिं कल्पयित्वापि कर्मबन्धनिमित्तं स्वदोषान्तरं भावकर्मलक्षणं कल्पितव्यम् माणिक्यादेर् इव तद्वद् (p. 308) इति/ ततः तस्मान् न्यायात् पुनः अमूर्तस्य नैसर्गिका बन्धहेतवः/ कस्य? इत्य् आह---चेतनस्य/ के? इत्य् आह---मिथ्यादर्शन इत्यादि/ ननु किम् अमूर्तस्य मूर्तेन कर्मणा सम्बन्धकल्पनया, यावता अमूर्तेनापि ([a]मूर्तेनापि) तेन तद्गुणादिसमवाये न कश्चिद् दोषः/ तद् उक्तम्---"आत्मविशेषगुणः कर्तृफलदायी कार्यविरोधी संयोगजो ऽदृष्टो धर्मो ऽपि व्याख्यातः" इति चेत्; अत्राह---जात्या इत्यादि/ [जात्या व्यतिरिक्तयार्थाः स्युर् अन्या जातिः स्वतः सती/ तथैवार्थान्तरैः किन् न द्रव्यं स्याद् गुणकर्मभिः॥ 13//] जात्या इति सामान्यवचने ऽपि "स्युः" इति वचनात् सत्ता परिगृह्यते/ न हि अन्यया अर्थाः सन्तो भवन्ति/ किंभूतया? व्यतिरिक्ताया (व्यतिरिक्तया) द्रव्यादेः एकान्तेन भिन्नया/ किं तया? इत्य् आह---अर्थो द्रव्यगुणकर्माणि "द्रव्यगुणकर्मसु अर्थः" [वैशेषिकसूत्र 8.2.3] इति वचनात्/ स्युः सन्तो भवेयुः/ किन् नैव? "किम्" इत्य् अनेन वक्ष्यमाणकेन सम्बन्धः/ न हि स्वयम् अतद्रूपम् अन्येन तद् भवति, अन्यथा रूपादिना रादनादिकं (गगनादिकं) तद्वत् स्यात्/ तथाविधया जात्या अर्थानां समवायसम्बन्धो ऽपि अत्रैव वृत्ते निराकरिष्यते/ किञ् च, जातिर् अपि यद्य् असती; कथं तया किञ्चिद् असत् सत् स्यात्? न हि---बन्ध्यासुतो गगनकुसुममालया सन्नाम/ सती जात्यन्तरेण चेत्; अनवस्था/ स्वतो यदि; तत्राह परः---अर्थेभ्यः अन्या जातिः सत्तासामान्यं स्वत आत्मना स्यात् सती भवेत् "किम्" इत्य् अनेन "स्यात्" इत्य् अनेन वक्ष्यमाणेन सम्बन्धः/ अर्था अपि तथैव स्वयं स्युः इति मन्यते/ तद् अनेन द्रव्यगुणयोः अभावात् "आत्मविशेषगुणो धर्मादिः" इति निरस्तम्, गुणकर्मणोर् ([गुण]कर्मणोर्) अभावात् "आत्ममनःसंयोगजः" इति च/ न हि कर्माभावे संयोगः; तत्पूर्वकत्वाद् अस्य/ अथ वा, देवदत्तं प्रति उपसर्पतां पश्वादीनां पराभ्युपगमेन कर्माभावात् ततो धर्माद्यनुमानम् अनुपपन्नम् इति दर्शयति/ भवन्तु वा यथाकथञ्चित् परस्य अर्थाः, तथापि दोषं दर्शयन्न् आह---अर्थान्तरैः द्रव्याद् अत्यन्तं भिन्नैः द्रव्यं पृथिव्यादि स्याद् भवेद् धवलं सङ्ख्येयादि गन्त्रादिकम्/ कैः? इत्य् आह---गुणकर्मभिः/ गुणैः रूपादिभिः कर्मभिः गमनादिभिः याथासङ्ख्येन गुणैः धवल (धवलं) सङ्ख्येयादि कर्मभिः गन्त्रादिकम्/ "किम्" इत्य् एतद् अत्रापि सम्बन्धनीयम्, अन्यथा आत्मादिकम् अपि स्यात् अविशेषात्/ (p. 309) ततः किं प्राप्तम्? इत्य् आह---निष्कर्माणि [इत्यादि]--- [निष्कर्माणि वा गुणिनः कारकाणि गुणैर् विना/ समवायेन किंवृत्तिस् तद्वद् एव दुरन्वयम्॥ 24//] कर्मभ्यो ऽपसृतानि निरस्तकर्माण्य् एवं वाचा (एव वा) इत्य् अवधारणे/ कारकानि कर्त्रादीनि गुणिनो द्रव्याणि सर्वैर् गुणैर् वा विना "स्युः" इत्य् अनेन गतेन सम्बन्धः, परस्परानापन्ना एव स्युः इति मन्यते/ ननु नायं दोषः जातितद्वतोर् गुणगुणिनोः कर्मतद्वतोः भेदे ऽपि स समवायवृत्त्या जात्यादीनां तद्वति वर्तनाद् इति चेत्; अत्राह---समवायेन समवाय एव च अवृत्ति (एव वा वृत्तिः) किम्? नैव वृत्तिः, कुत्सिता वा वृत्तिः इति, यतः समवायस्य समवायिषु वृत्तौ "इह समवायो वर्तते" इति प्रत्ययः सम्बन्धान्तरनिबन्धनः स्यात्, पुनर् अपि तदन्तरनिबन्धन इत्य् अनवस्था, अन्यथा "तन्तुषु पटः" इत्यादिप्रत्ययो ऽप्य् अनेनैव व्यभिचारात् न समवायसाधकः स्यात्/ तेषु तदवृत्तौ वा न कस्यचित् सम्बन्धो ऽपरायत्तत्वाद् आकाशवत्/ अत एव इहप्रत्ययकर्तृत्वम् अपि तस्य तद्वद् एव दुरन्वयम्, इतरथा संयोगे ऽपि प्रसङ्गः असम्बन्धे ऽपि इत्य् एवं युक्तिबाधितं संकीर्त्यते वैशेषिकैः/ अनेन "कार्यविरोधी कर्तृफलदायी" इति च निरस्तं बोद्धव्यम्॥ छ// इति रविभद्रपादपङ्कजभ्रमरानन्तवीर्यविरचितायां सिद्धिविनिश्चयटीकायां जीवसिद्धिः चतुर्थप्रस्तावः/ (p. 310) [पञ्चमः प्रस्तावः] [5 वादसिद्धिः] एवम् अनन्तरप्रस्तावद्वयेन अशब्दयोजनं स्मरणादि श्रुतं व्याख्यातम्/ यद् उक्तमः (उक्तम्) "शब्दैः परम् अन्यद् योजितं श्रुतम्" इति; तत् संप्रति व्याख्यातुम् अवसरप्राप्तम्, तच् च परार्थम् इति, परप्रतिपादनाय च तत्प्रयोगे न्यायवादिनम् अपि केचिद् एकान्तवादिनो वचनाद्युपालम्भच्छलेन पराजयेन योजयन्तः समुपलभ्यन्ते तन्निषेधार्थं वादन्यायप्रस्तावं प्रस्तुवन् तदादौ संग्रहवृत्तम् आह---पक्षस्थापनया इत्यादि/ [पक्षस्थापनया निरस्तविषयं वादे निगृह्णाति न, स्वाकूतोज्झम् असाधनाङ्गवचनादोषोक्तिसंकीर्तनैः/ स्वार्थं साधितवन्तम् अस्तविषयस् तूष्णीम्भवन्तं ब्रुवन्, अन्यद् वा प्रलपन् परेण स समः स्वार्थासाधने (स्वार्थे असंसाधिते)॥ 1//] पक्षो वक्ष्यमाणलक्षणः (व[क्ष्यमाणल]क्षणः) तस्य स्थापना समर्थनं तथा वादी प्रतिवादी वा निगृह्णाति विजयते/ क्व? वादे/ कम्? इत्य् आह---निरस्तो विषयः पक्षो यस्य स तथोक्तः तं वादिनं प्रतिवादिनम्/ वादी अन्यथा कुवोत् भिझाति (कुतो न निगृह्णाति?) इत्य् आह---न इत्यादि/ स्वाकूतशब्देन स्वपक्षः परामृश्यते तस्य उत्स (उज्झा) त्यागः क्रियाविशेषणम् एतत्, स्वाकूतोज्झा यथा भवति तथा न निगृह्णाति/ पक्षस्थापनाहीनो न निगृह्णाति इत्य् अर्थः/ कैः कृत्वा? इत्य् आह---असाधनाङ्गम् [न साधनाङ्गम्] असाधनाङ्गम (असाधनाङ्गं) तस्य वचनम्, अथ वा न साधनाङ्गवचनम्/ न दोषो ऽदोषः तस्य उक्तिः, यदि वा न दोषोक्तिः अदोषोक्तिः विद्यमानस्यापि दोषस्य अनुच्चारणम्, असाधनाङ्गवचनं वादोक्तिश् च (च अदोषोक्तिश् च) तयोः संकीर्तनानि प्रकाशनानि तैर् इति/ कं तैः न निगृह्णाति? इत्य् आह---स्वार्थं साधितवन्तम्/ किंभूतः? इत्य् आह---अस्तविषयः निरस्तपक्षः/ नन्व् अयम् अर्थः "स्वाकूतोज्झम्" इत्य् अनेन उक्तः किमर्थं पुनर् उच्यते? सत्यम् उक्तः, तथापि पूर्वम् अनाश्रितपक्षो न निगृह्णाति इत्य् अस्य प्रतिपादनार्थम्/ तद् उक्तम्---"यतो वादिना उभयं कर्तव्यं स्वपक्षसाधनं परपक्षदूषणं च" इति/ जाचं (अयं) पुनः आश्रितपक्षो ऽपि निरस्तविषयो न निगृह्णाति अस्येति विशेषः/ इदम् अपरं व्याख्यानम्---स्वाकूतो ज्ञानं (स्वाकूतोज्झं न) निगृह्णाति, न च स्वार्थं साधितवन्तं तत्संकीर्तनैः अस्तविषयः असिद्धमहामहीप्रान्तरितविषयः (असिद्धमहामहीपान्तरितविषयः)/ (p. 311) ननु यद्य् अपि स्वार्थं साधितवन्तं न निगृह्णाति तर्हि तूष्णींभवन्तं निगृह्णाति इति चेत्; अत्राह---तूष्णींभवन्तम् इत्यादि/ अत्रादिमतिप्रायः (अत्रायम् अभिप्रायः) तूष्णींभवन्तं किं परः स्वपक्षं साधयन् निगृह्णाति, किं वा त्वया साधनाभिधाने अधिकारिणापि न किञ्चिद् उक्तम् मौनम् एव अनुष्ठितम् इत्य् अद्धा (इति, यद् वा) स्वार्थसिद्ध्यनुपयोगि ब्रुवन्, स्वयं तूष्णींभवन् वा? तत्र प्रथमपक्षे उक्तम्---"पक्षस्थापनया" इत्यादि/ द्वितीय आह---तूष्णीं भवन्तम् "न" [इति] सम्बन्धः/ किं कुर्वन्? ब्रुवन्न् इति/ ब्रुवन् तूष्णींभावम् उद्भावयन्, अन्यद् वा असम्बद्धम् प्रलपन् वा पुरुषः/ किंभूतः? परेण निग्राह्येण सम एव पूर्व एवकारो ऽत्र द्रष्टव्यः/ कस्मिन् सति तत्समः? इत्य् आह---स्वार्थासाधने इति/ यथैव हि तूष्णींभवतः साधनानभिधाने न स्वार्थसिद्धिः तथा तदुद्भावयतो ऽपि अन्यद् वा ब्रुवतः/ न हि तदुद्भावनमात्रेण स्वार्थसिद्धिः परस्य/ शेषम् अत्र निरूपयिष्यते/ तृतीये ऽप्य् आह---सोध्ये त्याहदि (सो ऽप्य् अन्य इत्यादि) ब्रुवतो ऽन्यः इतरः तूष्णींभूतः, सो ऽपि तूष्णींभवन्तं न निगृह्णाति/ केन कारणेन? इत्य् आह---साध्या (स्वाकूतोज्झया) करणभूतया इति/ ननु "वादे निगृह्णाति" इत्य् उक्तम्, तत् को वादः? इत्य् अत्राह---"समर्थवचनम्" इत्यादि/ [समर्थवचनं जल्पं चतुरङ्गं विदुर् बुधाः पक्षनिर्णयपर्यन्तं फलं मार्गप्रभावना॥ 2॥ वादिनः तत्त्वप्रतिपादनसामर्थ्यम् अन्तरेण यथैवोन्मार्गशोधनेन मार्गप्रभावना न संभवति एवं परिषद्वलस्य यथार्हं सत्यदोषनिवेदनसामर्थ्ये ऽसति/ स्वयम् एवोद्धृत्य न्यायवादिनम् अपि व्यापारव्याहाराभ्यां प्रतिक्षिपतां दर्शनात् स्वयम् औद्धत्यप्रच्छादनार्थम्/ छलजातिनिग्रहस्थानानां भेदो लक्षणं च नेह प्रतन्यते/ तैः साधनोपालम्भो जल्प इति कैश्चिल् लक्षणात्/ ततश् चतुरङ्ग एव जल्पः वचनस्यापि सांकर्यं तदन्यतरतत्त्वेतरनिर्णयावसानम् एव, न पुनः वक्त्रभिप्रायसूचनम्/ साधनदूषणतदाभासव्यवस्थायाः वस्तुतत्त्वप्रतिबन्धात्, वक्त्रभिप्रायसूचनाभिधानस्य सर्वत्राविशेषात्/ प्रतिबन्धाभावात् कथं शब्दैः स्वार्थप्रतिपादनम् इति चेत्;] समर्थवचनं जल्पं विदुः जानीयुः/ के? इत्य् आह---बुधाः विद्वांसः समन्तभद्रस्वामिप्रभृतयः/ यदि तर्हि तेषां जल्पलक्षणपरिज्ञानं किम् इति न्यायान्तरवद् वादन्यायो न निर्दिष्टः; तदनिर्देशो च कुतः तत्परिज्ञानं तेषाम् अवगम्यताम्? वचनलिङ्गा हि वक्तृचेतोविशेषा असर्वविदाम् इति चेत्; क एवम् आह---स तैर् न निर्दिष्टः इति? यावता--- (p. 312) "अन्वर्थसंज्ञः सुमतिः मुनिस् त्वं स्वयं मतं येन सुयुक्तिनीतम्/ यतश् च शेषेषु मतेषु नास्ति सर्वक्रियाकारकतत्त्वसिद्धिः॥" [बृहत्स्वयम्भूस्तोत्र श्लोक 17] इत्यादिना भगवतो न्यायेन प्रतिपाद्यजनप्रतिबोधनं स्तुवद्भिः सर्वत्र तद् एव अभ्युपगतम् इति ज्ञायते/ कणचरादिवत् स्वशास्त्रे क्वचित् छलाद्यनभिधानाच् च/ यो हि स्वयम् अयुक्तम् अकुर्वन् परं युक्तकारिणम् अभिनन्दति स लोके अभिमतयुक्तकारिणं त्व (अभिमतयुक्तकारी) इति अवगम्यते/ कथं पुनः तेनमेस्तस्य तस्सुतम् (तेन तत्स्तुतम्) इति चेत्? उच्यते---सुमतिः मुनिः त्वम् अन्वर्थसंज्ञः अनुगतार्थाभिधानवान्/ केन कारणेन? इत्य् आह---येन कारणेन "त्वया" इति अध्याहारः, स्वयं मतं स्वपक्षः सुयुक्ता (सुयुक्त्या) अबाधितयुक्त्या प्रमाणात्मिकया न तच्छलाद्यात्मिकया नीतम् अर्थिजनं प्रापितं स युक्त्या प्रबोधित इत्य् अर्थः/ विपक्षे बाधकम् आहुः यतश् च इत्यादि/ ततः "पक्षस्थापनया" इत्यादि "वादिना उभयं कर्तव्यम्" इत्य् अभिधानेन उक्तं न वेति परीक्षकाः चिन्तयन्तु/ यदि युक्तम्; किम् इति तैः वादन्यायो नोक्तः? तेषाम् एव च सूत्रकृतां भगवतां प्राकृतजनावेद्याभिप्रायाणाम् अभिप्रायः सूरिणा अकलङ्केन वार्त्तिककारेण सप्रपञ्चः प्रकटीक्रियते/ अथ "को वादः" इति प्रश्ने किमर्थं "जल्पं विदुः" इति उत्तरम् उच्यते वादजल्पयोः भेदात्/ प्रश्नानुरूपेण च उत्तरेण भवितव्यम् अन्यथा स्वात् पृष्ठः को ऽपि दाराम् (आम्रान् पृष्टः कोविदारान्) आचष्टे इति स्यात्/ अथ तयोर् अभेदः; एवम् अपि प्रकृतानुरूपं वक्तव्यम् "वादं विदुः" इति/ नव (न च) कारिकाभिप्रायेण एवम् अभिधानाद् अल्पमतीनां तद्भेदविभ्रमनिवारणार्थम्/ अत एव वितण्डापि न कथान्तरम्, जल्पस्य वादाद् अभेदे कथं वितण्डा तद्विशेषः ततो भिद्येत/ न हि घटस्य पार्थिवत्वे तद्विशेषाः पदार्थान्तरम्/ यदि [वा] "वादं विदुः" "वादे" इत्य् एतद् अनुवर्तमानं विभक्तिपरिणामेन इह सम्बध्यते, तन् न जल्पाद् अन्यो वाद इति मन्यते/ किं तत् जल्पं विदुः? इत्य् आह---समर्थवचनम्/ अथ वा कथम्भूतं जल्पं वादं विदुः? इत्य् आह---समर्थवचनम् इति/ समर्थं चेद् (चेदं) वचनं च/ यदि वा, वचनम् अस्मिन् जल्पे तम् इति/ किं पुनः वचन (वचनं) समर्थम्? येन स्वयम् अभिप्रेतो ऽर्थः साध्यरूपः साधनरूपः विरुद्धदूषणतल्लक्षणश् च परं प्रति प्रतिपाद्यते वचनेन तत्समर्थम् इति उच्यते/ वचनं च यथा अर्थप्रतिपादकं तथा निरूपयिष्यते/ तद् अनेन त्रिरूपलिङ्गवाक्यम् एव पञ्चावयवम् एव वाक्यं वाद इति एकान्तं निराकरोति/ परप्रतिपादनाय तदुदाहारो न व्यसनेन/ तत्र यावता वचनेन तत्प्रतिपत्तिः तावत् समर्थम् इति किं नियमेन? [तेन] "छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः" [न्यायसूत्र 1.2.2] इति निरस्तम्; छलादीनाम् असमर्थवचनत्वात्/ (p. 313) न हि ते स्वयं प्रयुक्ताः स्वपक्षं साधयन्ति साधनवैयर्थ्यप्रसङ्गात्, परत्र च उद्भाविताः परपक्षं निराकुर्वस्य (निराकुर्वन्त्य) विरोधात्/ तत्प्रयोगे ऽपि सम्यक्साधनवादिनः साध्यसिद्धेर् अप्रतिबन्धात् परव्यामोहनार्थम् एकवृत्तम् (एतद् वृत्तम्) अनुष्ठेयम् असार्था (असामर्थ्या) वरणम्/ उभयत्र असिद्धानैकान्तिकोद्भावनम् अपि तादृग् एव, तर्थे (तदर्थे) तस्मिन् जल्पे वितण्डाभावः/ तथा हि---"स प्रतिपक्षस्थापनाहीनो जल्पो वितण्डा" [न्यायसूत्र 1.2.3] इति; तत्र प्रतिपक्षस्थापनाहीनः स्वपक्षसमर्थनरहितश् (स्वपक्षसमर्थ[न]रहितश्) चेत्; न समर्थवचन इति कुतो जल्पः यतो वितण्डा स्यात्? अथ वैतण्डिकः परपक्षदूषणाय अवश्यं यतते ततस् तद्दूषणवचनं "समर्थवचनम्" इत्य् उच्यते; तद् अपि न सारम्; यतः स्वपक्षसिद्ध्यभावे परपक्षानिषेधात्/ यथाह---"वितण्डा आत्मतिरस्कारः" इति चेत्; अयं परस्यैव दोषो ऽस्तु/ यदि मतं समर्थवचनस्य जल्पत्वे व्याख्यानादिषु अतिप्रसङ्ग इति; तत्राह---चतुरङ्गम् इति/ यदि वा, कथं जल्प एव वादः तयोर् विषयभेदाद्, विजिगीषुविषयः जल्पो न वादः अस्य शिष्टादिविषयत्वात् इति; तत्राह---चतुरङ्गम् इति/ चत्वारि वादिप्रतिवादिप्राश्निकपरिषद्वललक्षणानि अङ्गानि, नावयवाः, वचनस्य तदनवयवत्वात्/ द्वितीये तु व्याख्याने अङ्गशब्दो अवयववाची संभवति, "चतुरङ्ग समर्थं वचनं (चतुरङ्गं समर्थवचनं) जल्पं वादं विदुः" इति/ वादिप्रतिवादिवचनात् ([वादि]प्रतिवादिवचनात्) न व्याख्यानादिषु समर्थवचनं जल्प इति दर्शयति तत्र तदभावात्/ सभा (सभ्य) सभापतिवचनात् तस्य विजिगीषुविषयताम् अन्यथा व्याख्यानादिवत् तत्परिग्रहवैफल्यम्/ एतावद् एव च वादस्यापि निग्रहवतो रूपम् इति कथं तयोः विषयभेद इति? एतेन एकस्य वादिप्रतिवादिभेदकल्पने ऽपि न तद्वचनं जल्प इत्य् उक्तं भवति/ यदि तद्वचनं जल्पः तदनवसानम् तन्नियमकारणस्य असाधनादिः (असाधनाङ्गादेः) अवचनाद् इति चेत्; अत्राह---पक्षनिर्णयपर्यन्तम् इति/ पक्षस्य विवादगोचरार्थस्य निर्णयः विप्रतिपत्तिपरिहारेण अवस्थानं पर्यन्तो यस्य स तथोक्तः तम् इति न वादिप्रतिवादिगुणदोषसंकीर्तनपर्यन्तम् इति भावः/ ननु यदि "वादिसम्बन्धिपक्षनिर्णयपर्यन्तम्" इति गृह्यते जल्पाप्रवृत्तिः, पूर्वम् एव तन्निर्णयभावात्, (p. 314) स्वनिश्चयवद् अन्यस्य निश्चयोत्पादनाय तद्धेतुप्रयोगात्, इतरथा गोपालवत् कुतस् तस्य जल्पे विकारः (जल्पे ऽधिकारः)/ एतेन प्राश्निकतन्निर्णयपर्यन्तम् (प्राश्निकतन्निर्ण[य]पर्यन्तम्) इति चिन्तितम् "सिद्धान्तद्वयवेदिनः" इति वचनात् निर्ज्ञातोभयपक्षाणाम् एव प्राश्निकत्वात्/ पार्थिवः पुनः पार्थिव इव न सर्वः स्वयं तन्निर्णयवान् "तन्निर्णयपर्यन्तम्" इति च दुरवगाहम्/ नापि "प्रतिवादितन्निर्णयपर्यन्तम्" इत्य् उपपन्नम्; स्वदुरागमाहितदृढविभ्रमस्य प्रतिवादिनः प्रतिपद्यमानस्यापि (प्रतिपाद्यमानस्यापि) तन्निर्णययोगात् (तन्निर्णयायोगात्)/ तन् न युक्तं "पक्षनिर्णयपर्यन्तम्" इति चेत्; न सुन्दरम् एतत्; यतः साध्याविनाभाविसाधनप्रयोगोपन्यासाद् अपहाय प्ररूढम् अपि व्यामोहं प्रतिवादिनः परपक्षं प्रतियन्तः प्रतीयन्ते अभिमानिनो ऽपि, आतुरा इव परमौषधम्/ ये ऽपि च केचिन् न प्रतियन्ति खलमतयः तदपेक्षया तदुपन्यासजनितः सत्यनिर्णयो ज्ञातोभयकृतान्तानाम् ([ज्ञातो]भयकृतान्तानाम्) अन्यवचनात् प्रतिपत्तिः (प्रतिपत्तेः) जायते, इतरथा जन्मनसि (तन्मनसि) वादीतुरगुणदोषप्रतिपत्तिविश्वैधुर्यात् (वादीतुरगुणदोषप्रति[पत्ति]विश्वैधुर्यात्) कुतो निकषोपलम्भसमानत्वं (निकषोपलसमानत्वं) यतस् तदपेक्षा स्याद् इति/ किं पुनर् अस्य फलम्? इत्य् आह---फलं "जल्पस्य" इत्य् अनुवर्तते/ किम्? इत्य् आह---मार्गस्य सम्यग्ज्ञानादेः प्रभावना प्रकाशनम्/ ननु तत्त्वस्य आत्मादेः अध्यवसायः कुतश्चित् स्वयं निर्णयः तस्य दस्युभ्यः सौगतादिभ्यः संरक्षणं तत्फलम् अस्तु "तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्" [न्यायसूत्र 4.2.50] इति वचनाद् इति चेत्; यदि प्रमाणतः तत्संरक्षणम्; अनुकूलम् आचरसि प्रमाणविषये प्रवृत्तेः, तत एव तत्प्रकाशनस्य अवश्यंभावात्/ अन्यतश् चेत्; तन् न युक्तम् इति निवेदयिष्यते/ दस्यवो ऽपि यदि प्रमाणतः तन् निराकुर्वन्ति न छलादिचचनादप्रमाणकात् तस्य त्राणं प्राश्निकाः पक्षपातरहिताः तत्त्ववेदिनो मन्यते/ यदि सप्रमाणकात्; स्वत एव तद्रक्षितम्, किं तत्र छलादिप्रयासेन? दैवरक्ता हि हिंसकाः [किंशुकाः केन रज्यन्ते नाम]/ ननु च वादिना प्रतिवादी सभ्याश् च प्रतिपादनीयाः न सभापतिः सुकुमारप्रज्ञः, ततः किं तेन इति "त्र्यङ्गं जल्पं विदुः" इत्य् एवास्तु इति चेत् अत्राह---"वादि" इत्यादि/ वादिनः प्रतिवादिप्राश्निकयोः तत्त्वप्रतिपादनसामर्थ्यम् उपलक्षणम् एतत् तेन "प्रतिवादिप्राश्निकयोः तत्त्वप्रतिपादनसामर्थ्यम्" इत्य् अपि गृह्यते तद् अन्तरेण यथैव येनैव प्रतिपाद्यप्रतीत्योः अभावप्रकारेण उन्मार्गस्य एकान्तस्य शोधनेन अपसारणेन मार्गप्रभावना न संभवति वक्ष्यमाणविधिना/ एवं परिषद्वलस्य राज्ञः यथार्हं यथायोग्यं सत्ये, राज्ञे वादिप्रतिवादिनं (वादिप्रतिवादिनां) दोषनिवेदने सति (p. 315) तेन "एवं त्वया स्थातव्यम्, त्वया एवं सभ्यैश् च यथावृत्तम् एव अस्मि निवेदनीयम्" इत्य् अलङ्घनीयम् आज्ञापनं कर्तव्यम्, तत्र सामर्थ्ये ऽसति पुनर् न स्यात् तच्छोधनेन तत्प्रभावना इति/ कुतः? इत्य् आह---स्वयम् एव उद्धृत्य इत्यादि/ न्यायवादिनम् अपि न्यायं वदति इत्येवंशीलगुणम् अपि वादिनं प्रतिवादिनं (प्रतिवादिनां) प्रतिक्षिपतां दर्शनात्/ काभ्याम्? इत्य् आह---व्यापारव्याहाराभ्याम् अहोपुरुषिकया/ किमर्थम्? इत्य् आह---स्वयम् आत्मना वा अद्धत्यप्रच्छादनार्थम् (औद्धत्यप्रच्छादनार्थम्)/ ननु सभ्याः तन्निवारकाः, तान् उल्लङ्घयन्तं क्षिपतां दर्शनात् इति मन्यते/ न्यायशास्त्रम् एव तर्हि नियामकम् इति चेत्; अत्राह---छल इत्यादि/ "वचनविघातो ऽर्थविकल्पोपपत्त्या छलम्" [न्यायसूत्र 1.2.10] "दूषणाभासास् तु जातयः" [न्यायबिन्दु 3.140] "विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम्" [न्यायसूत्र 1.2.19] एषां भेदो लक्षणं च नेह प्रतन्यते विस्तरभयाद् अन्यत्रैव तद् द्रष्टव्यम् इति केचित् (कैश्चित्) तैः साधनम् उपालम्भश् च यस्मिन् स तथोक्तः/ को ऽसौ? इत्य् आह---जल्प इत्य् एवम् वादात् पृथग् एव जल्पस्य कैश्चित् नैयायिकादिभिः लक्षणात्, "ताभ्यां तं प्रतिपक्षिपतां दर्शनाद्" इति सम्बन्धः/ छलादीनाम् आक्रोशचपेटादिसमत्वाद् इति मन्यते/ तथा हि---"आढ्यो ऽयं नवकम्बलवत्त्वात्" इत्य् उक्ते स प्रतिवादी उद्भावयति "मा अस्य नव कम्बलाः किन् तु एकः" इत्य् असिद्धो हेतुर् इति; तत्रेदं चिन्त्यते---किं सम्यक् साधनप्रयोगे पुरः स ए (प्रयोगपुरस्सरे) तदुद्भावने प्रतिवादिनः पराजयः, विपरीते वा? तत्राद्यपक्षे स्वपक्षसिद्ध्यैव वादी प्रतिवादिनं विजयते किम् अन्येन? यदि पुनः "द्विर्बद्धं सुबद्धं भवति" इति तदुद्भावनेनापि; तद् असत्यम्; युक्त्या निगृहीते तद्वैफल्यात्, विषोपयोगमृते सत्तोमहि (शत्रौ न हि) तद्व्यापादनाय स्वल्पचपेटादिकं युञ्जते/ कथञ् चैवं हेत्वन्तरं निग्रहस्थानं न दूषणान्तरोद्भावनम् इति विभागः, यतो वादिनो युगपत् जयपराजयौ न स्याताम्? तस्मात् नवकम्बलत्वाद् i[ति] हेत्वर्थस्य विवक्षितत्वात् नायम् असिद्धो हेतुः/ प्रकरणादिभिश् च अनेकार्थेषु शब्देषु नियतार्थसंप्रत्ययः कर्तव्यः, अन्यथा सर्वशब्दानाम् अनेकार्थत्वात् सर्वो ऽपि एवं हेत्वादिः दुष्टः स्यात् "नास्त्य् अत्र सीतस्यसो (शीतस्पर्शो) धूमकेतोः---शिखिनः" इत्यादि प्रयोगे (p. 316) 'पि तदुद्भावनसंभवाद् इति/ एवम् असौ निवारणीयो न तावता निग्रहणीयः, समीचीनसाधनप्रयोगवैफल्यम् अन्यथा स्याद् इति/ भावे च सकृत् जयपराजयौ वादिनः/ किं पुनर् एवंवादिना तदुद्भावनं न कर्तव्यम्? "न निग्रहबुद्ध्या प्रकृतदोषात् अपि तु निवारणबुद्ध्या" इति ब्रूमः/ अनुद्भावने को दोषः? न कश्चित्, यदि हेतुं समर्थयते/ "निग्रहः" इत्य् अपरे; तद् असाम्प्रतम्; यतः प्रतिवादिप्रयुक्तछलानुद्भावनं वादिनः पराजयाधिकरणं यदि स एव "मया प्रयुक्तं छलं कृतया (त्वया) नोद्भावितम् इति पर्यनुयोज्योपेक्षणात् निगृहीतो ऽसि" इति व्यवस्थापयेत्; तर्हि तस्यैव तदुद्भावने स्वयं स्वदोषोद्भावनात्/ अस्ति वा स्वभावतदुद्भावनावस्थयोः विशेषः? दृश्यन्ते हि स्वयम् उद्भावितेनापि दोषेण निगृह्यमाणाः चौरप्रभृतयः/ "को हि स्वं कौपीनं निवृणुयात्" इति वचनात् स्वयं तदुद्भावनायोगाच् च/ अथ सभ्याः; ते तर्हि यथा तदनुद्भावनं तस्य पराजयं व्यवस्थापयति (व्यवस्थापयन्ति) तथा समीचीनसाधनवचनं जयम् अपि व्यवस्थापयन्तु/ सहजयेतरौ स्याताम् इति चेत्; जाल्पिकस्यैव अयं दोषो ऽपरो ऽस्तु/ अथ तदनुद्भावनदोषैः न साधनसमीचीनता स्यात्, स दोषो ऽपि मा भूत्; अहो मध्यस्थाः प्राश्निकाः यदल्पदोषेण महागुणम् अपि साधनम् असमीचीनं मन्यन्ते, न पुनः तद्गुणेन अल्पदोषम् "अदोषम्" इति/ तन् न आद्यपक्षे समीचीनसाधनप्रयोगपुरस्सरे छलोद्भावने वादी परं विजयत इति/ नापि द्वितीये, द्वयोः समत्वात् कस्य विजयः? अपरस्यापि पराजयो वा स्यात्? यथैव प्रतिवादिनः छलप्रयोगो दोषः तथा वादिनः साधनाभासप्रयोगः/ वदि प्रतिवादी (वादिप्रतिवादी???) तद् उद्भावयेत् तथैव, अन्यथा स एव पराजयवान् स्यात् यदि वादी जयवान् न चेत्, तयोः परस्परापेक्षत्वात्/ भवति इति चेत्; तत्र प्रतिवादिनः पर्यनुयोज्योपेक्षणम् अनुद्भाव्यते; तर्हि सो ऽपि वा नो दोषम् अनुद्भाव्य जयति इति पुनर् अपि सकृत् जयेतरौ/ यदि उद्भाव्य; वादी एव जीयते इत्य् उक्तं स्वदोषप्रकाशनात्/ अथ प्राश्निकाः वादिदोषानुद्भावनं (वादिदोषानुद्भावने) प्रतिवादिनो निग्रहं कल्पयन्ति; ते एव वादिनः साधनाभासवचनेन प्रतिवादिनः छलवचनेन इति तदवस्था युगपद् द्वयोर् जयेतरव्यवस्था/ अथ तयोः परस्परदोषोद्भावनं प्रतीक्ष्य जयेतरव्यवस्थां ते विरचयन्ति; तदनुद्भावने का वार्त्ता? तयोः साम्येन व्यवस्थापनम् इति चेत्; कुत एतत्? अन्यतरस्यापि पक्षासिद्धेर् इति चेत्; तदुद्भावने ऽपि तद् एव अस्ति विशेषाभावात्, अन्योन्यदोषोद्भावनविशेषभावे ऽपि प्रकृततत्त्वापरिसमाप्तेः/ नापि प्रत्येकं जयेतरप्राप्तिपरिहारः/ (p. 317) किञ् च, साधनाभाववादिना (साधनाभासवादिना) परस्य छले समुद्भाविते किं तस्य तद्वादिना (तद्वादिता) नष्टा येन जयं व्यवस्थापयन्ति? तदुद्भावनेन तिरोधानानुष्ठा (तिरोधानान् नष्टा) इति चेत्; तदुद्भावनम् अपि साधनदोषेस (साधनदोषेण) तिरोधानान् नष्टम् इव किन् न स्यात्? एवम् एतत्, स दोषो यदि प्रतिवादिनोद्भायोतान् भावने (प्रतिवादिनोद्भाव्येत/ अनुद्भावने) किं स्यात् प्रतिवादिनः? सतो ऽपि दोषस्यानुद्भावनं निग्रह इति चेत्; तस्य तदृयां (तद्द्वयं) प्रसक्तम् तन् न वा, अन्यतरं दोषम् उद्भाव्य वादिनो जयम् इच्छतः अंशेन पर्यनुयोज्योपेक्षणप्रसक्तिः/ उभयदोषप्रकाशने ऽप्य् उक्तम्/ एकप्रकाशने नवरि द्वितीयप्रकाशनम् ([द्वि]तीयप्रकाशनम्) तत्तच्छलवादिन गृह्णाति (तत्तच्छलवादिनं निगृह्णाति)/ ननु यदा छलवादी दोषम् उद्भावयति तदा का गतिः? सकृज्जयेतरप्राप्तिः/ यदि वादी छलम् उद्भावयेद् इति चेत्; तथा वादिनो ऽपि तत्प्राप्तिप्रकाशने ऽपि तस्य दोषद्वयम् आयातम्, छलाप्रकाशं साधनाभासवचनं च/ तत्र च चिन्तितं दूषणम् अनन्तरम् एव/ तस्मात् न साधनाभासवाद्य् अपि छलवादिनं विजयते/ एतेन पूर्वपक्षवादी छलं वदन् परेण जीयते इति मतं चिन्तितम्, प्रकृतविकल्पद्वये तथैव दोषात्/ ननु छलं त्रिविधम्---वाक्छलम्, सामान्यछलम्, उपचारछलं चेति/ तत्र आद्यस्य व्याख्यानम्---स्वत्रम् (स्वयम्) "अविशेषाभिहिते ऽर्थे वक्तुर् अभिप्रायाद् अर्थान्तरकल्पना वाक्छलम्" [न्यायसूत्र 1.2.12] अस्यायम् अर्थः---अविशेषेण प्रत्यग्रसंख्याविशेषवाचिसामान्यशब्देन अभिहिते ऽर्थे "नवकम्बलत्वात्" इति हेतोः वक्तुर् अभिप्रायात् तदा उक्तप्रत्यग्रकम्बलातदि (तदुक्तप्रत्यग्रकम्बलात् यत्) अर्थान्तरस्य नवसंख्योपेतार्थस्य कल्पना वाक्छलम्/ यथा हि "एषः नवकम्बलत्वात्" इत्य् उक्ते "कुतो ऽस्य एककम्बलस्य नव कम्बलाः" इति वचनम्/ सामान्यछलव्याख्यानसूत्रम्---"संभवतो ऽर्थस्य अतिसामान्ययोगाद् असद्भूतार्थकल्पना सामान्यछलम्" [न्यायसूत्र 1.2.23] संभवतः श्रूयमाणस्य अर्थस्य अतिसामान्ययोगात् अनैकान्तिकसामान्ययोगाद् असद्भूतार्थकल्पना तस्य अनेकस्य सामान्यस्य अहेतोः हेतुत्वकल्पना तया वचन व्याख्यातः (वचनविघातः) स नो छलम् (सामान्यछलम्)/ यथा "ब्राह्मणो ऽयं विद्याचरणसम्पन्नः" इत्य् उक्ते कश्चिद् आह---"संभवति ब्राह्मणे विद्याचरणसम्पद्" इति तत्स्तुतिः/ तत्रापरः प्राह---यदि ब्राह्माणत्वं तत्सम्पदो हेतुः ज्ञापकः कारको वास्य; व्रातो ऽपि (व्रात्यो ऽपि) द्विजः तत्सम्पन्नः स्याद् इति/ उपचारछलव्याख्यानम्---"धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलम्" [न्यायसूत्र 1.2.14] अयम् अत्रार्थः---उपचरितार्थाभिधाने प्रधानार्थकल्पनया वचनव्याघातः तच्छलम् इति/ यथा "मञ्चाः क्रोशन्ति" इत्य् उक्ते "न मञ्चाः क्रोशन्ति किन् तु तद्गताः पुरुषाः" इति/ तद् एतत् त्रिविधम् अपि छलं छलमात्रम् न निग्रहाय उक्तवत्/ (p. 318) एतेन जातिर् अपि व्याख्याता/ का पुनर् इयं जातिः? "साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः" [न्यायसूत्र 1.2.18] तत्र प्रत्यवस्थानं जातिः इति जातेः सामान्यलक्षणम्/ प्रक्षणं प्रत्यवस्थानम् प्रत्यवस्थानमात्रं (प्रत्यवस्थानम् अत्र) प्रतिषेधाभास इत्य् एके; तद् असत्यम्; प्रत्यवस्थानशब्दस्य उत्तरसामान्यवचनस्य तदाभासे असत्यर्थादौ (असत्यार्थादौ) वृत्तिविरोधात्/ न चात्र तद् अस्ति/ यत् पुनर् अत्रोदाहरणम् उक्तम्---"अनित्यः शब्दः कृतकत्वात् घटादिवत्" इत्य् उक्ते वैशेषिकेण; कश्चिद् आह---यथा घटे ऽनित्यत्वे सति कृतकत्वं दृष्टं तथा आकाशगुणत्वाभावे ऽपि, तत इदम् अपि प्रसक्तम्---"न आकाशगुणः शब्दः कृतकत्वात् घटवत्" इति; प्रत्यवस्थानमात्रम् एतत्; कथम्? अप्रस्तुताकारत्वानागुणत्वबाधने ऽपि अतिन्यत्वाबाधनात् (अप्रस्तुताकाशगुणत्वबाधने ऽपि अनित्यत्वाबाधनात्)/ आगमबाधो ऽपि इत्य् एके/ तन् न वैशेषिकस्य सुभाषितम् आगमबाधने सर्वत्र "आगमः प्रतिज्ञा" [न्यायभाष्य 1.1.1] इत्य् अस्य विरोधात्/ न च विभागेन तद् आगमत्वम्; अन्यत्रापि अनाश्वासापत्तेः/ अनेन पूर्वहेतोर् व्याप्तेर् अखण्डनात् तन्मात्रम् इत्य् अपरे; तेषाम् अखण्डितप्राप्तिका (अखण्डितव्याप्तिकात्) प्रकृतसाधनसमर्थात् प्राक्तनाद् ([प्रा]क्तनाद्) एव हेतोः जयेतरव्यवस्थानात् नेदं निग्रहस्थानम्, इतरथा तद्वैफल्यम्/ द्वाभ्यां निग्रहे ऽपि उक्तम्/ कथं वा अनेन तद्व्याप्तेः अखण्डनम्, यावता घटादौ आकाशगुणत्वाभावसहचरितस्य कृतकत्वस्य वचने ऽपि यदि तेतेन (ते न) तद्व्याप्तिः अनित्यत्वेनापि न स्यात् इत्य् एवं तत्र प्रतिवादिनः अभिप्रायात्/ पव (न च) वैशेषिकस्य सहदर्शनाद् अन्यद् व्याप्तिसाधकम् अस्ति/ यत् पुनर् उक्तम्---आकाशाप्रतिपत्तौ अप्रसिद्धविशेषणः पक्षः, शब्दगुणात् तत्प्रतिपत्तौ न तत्प्रतिषेध इति आकाशगुणत्वाभावेन न कृतकत्वस्य व्याप्तिः इति न पूर्वसमानता इति; तन् न युक्तम्; यतः आकाशस्य प्रतिपत्ताव् अपि "न शब्दात् प्रतिपत्तिः" इति निरूपयिष्यते, ततो यत् किञ्चिद् एतत्/ तस्या विभागार्थम् "साधर्म्यवैधर्म्याभ्याम्" [न्यायसूत्र 1.2.18] इत्य् एतत्/ साधर्म्येणोक्ते हेतौ हेतौ प्रत्यवस्थानं दर्शयति भाष्यकारः---"उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः" [न्यायसूत्र 1.1.35] इति, अस्य उदाहरणवैधर्म्येण प्रत्यवस्थानं "जातिः" इति शेषः/ तत्र उदाहरणम्---"क्रियावान् आत्मा क्रियाहेतुगुणयोगत्वात् लोष्टवत्" इति/ अत्राह परः---यदि क्रियावद्द्रव्यसाधर्म्यात् क्रियाहेतुगुणसम्बन्धात् तथा आत्मा साध्यते; तर्हि तद्रव्यदभुत्वाद् (तद्वद् विभुत्वाद्) (p. 319) अक्रियत्वम् अस्यास्तु विशेषाभावाद् इति/ एतच् च असदुत्तरं पूर्वहेतुव्याप्त्यखण्डनात्/ उपलक्षणम् एतत्, तेन उदाहरणसाधर्म्येणापि प्रत्यवस्थानं जातिः/ तद् यथा---"निष्क्रियात्मा विभुत्वाद् आकाशवत्" इति, अत्र प्रत्यवस्थानम्---"सक्रियात्मा क्रियाहेतुगुणयोगित्वात् लोष्टवत् अविशेषात्" इति/ एतद् अपि तत एव असदुत्तरम्/ वैधर्म्येणोक्ते हेतौ प्रत्यवस्थानं दर्शयति स एव "उदाहरणवैधर्म्यात् साध्यसाधनं हेतुः" इत्य् अस्य उदाहरणसाधर्म्येण प्रत्यवस्थानं "जातिः" इति शेषः/ यथा "न चेतनायतनं तृणादयः प्राणादिरहितत्वात्, यत् पुनः चेतनायतनं तत् प्राणादिमद् दृष्टं [यथा] जीवच्छरीरम्" इत्य् अत्र यदि जीवच्छरीरवैधर्म्याद् अचेतनत्वं तर्हि तत्साधर्म्यात् (जीवच्छरीर[वैधर्म्याद् अचेतनत्वं तर्हि तत्]साधर्म्यात्) मूर्तत्वात् तृणादीनां चेतनत्वम् अस्तु विशेषहेत्वभावात् इति/ उपलक्षणम् एतत्, तेन "उदाहरणवैधर्म्यात् साध्यसाधनं हेतुः" इत्य् अस्य उदाहरणवैधर्म्येणापि प्रत्यवस्थानं जातिः इति/ तत्रोदाहरणम्---"अनित्यः शब्दः कृतकत्वात्, यद् अनित्यं न भवति [न तत् कृतकं] यथा आकाशम्" इत्य् उक्ते पर आह---यदि नित्यवैधर्म्यात् कृतकत्वाद् अनित्यः शब्दः तर्हि अनित्यवैधर्म्याद् अस्पर्शवत्त्वात् नित्यो ऽस्तु/ कथिता जातिः/ निग्रहस्थानानि पुनर् अत्रैव यथावसरं कथयिष्यन्ते/ निगमयन्न् आह---ततः चतुरङ्ग इत्यादि/ "समर्थवचनं जल्पं विदुः" इत्य् उक्तम्/ तत्र किं तस्य साधर्म्यम् (सामर्थ्यम्)? इत्य् आह---वचनस्यापि इत्यादि/ वचनस्यापि न केवलम् अध्यक्षलिङ्गयोर् एव सामर्थ्यम् "अस्ति" इति वाक्यशेषः/ किम्भूतम्? इत्य् आह---तदन्य इत्यादि/ तच्छब्देन वादिप्रतिवादिनोः तत्त्वे प्रकृते परामृश्येति ते इति ([ते i]ति) तदन्यतरस्य वादित्वम् (वादिनः) तत्त्वस्य इतरस्य वा यो निर्णयः स एव अवसानं पर्यन्तं यस्य तत् तथोक्तं न इतरकल्पितम् इति एवकारार्थः/ वक्त्रभिप्राय सूतम् एव (सूचनम् एव) तत् तस्येति चेत्; तत्राह---[न] पुनः नैव वक्त्रभिप्रायसूचनम्/ एवकारो ऽत्रापि द्रष्टव्यञ् अवधारणार्थो वा पुनःशब्दो ऽत्र/ कुतः? इत्य् आह---साधन इत्यादि/ साधनं च दूषणं च तदाभासश् च साधनदूषणमात्रं (साधनदूषणतदाभासाः) तेषां व्यवस्था अभिधानविकल्पात्मिका स्थितिः तस्या वस्तुवत्वप्रतिबन्धात् (वस्तुतत्त्वप्रतिबन्धात्)/ अस्यायम् अर्थः---वस्तु परमार्थसत् यत् साधनादितत्त्वं तत्र प्रतिबन्धाद् आयत्तत्वात्/ एतद् उक्तं भवति---साधनादिविकल्पः तद्विषयः, अन्यथा ततः तत्सिद्धेः तद्व्यवहारोच्छेदः, अविकल्पनिषेधात्/ अनिषेधे ऽपि [न] ततो ऽपि, इतरथा अकिञ्चित्करादेर् अपि तत्सिद्धेः "कृतकः शब्दः अनित्यत्वात् घटादिवत्" इत्य् अपि स्यात्/ तद्विकल्पप्रभवाश् च नितरां तद्विषयाः, इति निराकृतम् एतत्---"विकल्पयोनयः शब्दाः" इत्यादि/ (p. 320) "वक्त्रभिप्राय" इत्यादिना परमतम् आशङ्कते दूषयितुम्/ वक्तुः साधनादिवादिनः अभिप्रायः साधनादिविकल्पः सूच्यते अभिलप्यते येन तत्सूचनम् अभिधानं तयोः समाहारलक्षणो द्वन्द्वः तस्य सर्वत्र साधनादिसद्भाववत् तदभावे ऽपि अविशेषात्/ एतद् अपि कुतः? इत्य् आह---प्रतिबन्धाभावात् साधनादिभिः सह वक्त्रभिप्रायसूचनस्य तादात्म्यतदुत्पत्तिलक्षणाविनाभावाभावात् (तादात्म्यतदुत्पत्तिलक्षणाविनाभावा[भावा]t) कारणात् कथं शब्दैः उपलक्षणम् एतत्, तेन विकल्पैः स्वार्थस्य साधनादिलक्षणस्य प्रतिपादनम् इति चेत्; अत्र परस्य स्ववचनविरोधं दर्शयितुं कारिकां नोपनेयम् इत्यादिकाम् आह--- [नोपनेयं क्वचित् किञ्चिद् असिद्धं नापनीयते/ वाचाङ्गं सूच्यते चेति वक्ता कथम् अनाकुलः॥ 3॥ शब्दाः कथं कस्यचित् साधनम् इति ब्रुवन् कथम् अवधेयवचनः? तत्कृतां तत्त्वसिद्धिम् उपजीवतीति साधनाङ्गवचनाद् भूतदोषोद्भावनाद् वा/ शक्तस्य सूचनं हेतुवचनं स्वयम् अशक्तम् अपि, साध्योक्तिः पुनः पारम्पर्येण नालम् इति परः प्राकृतशक्तिः/] क्वचित् शब्दादिधर्मिणि किञ्चिद् असिद्धम् अनित्यत्वादिकं नोपनेयं नोपढौकनीयम्/ कया? वाचा अनित्यत्वशब्देन, साधनानर्थक्यम् अन्यथेति मन्यते/ तत एव कुतश्चित् शब्दादेः किञ्चित् नित्यत्वादिकं नापनीयते न निराक्रियते वाचा "न नित्यः" इति वचनेन/ तद् उक्तं विनिश्चये---"ते तर्हि क्वचित् किञ्चिद् उपनयतो ऽपनयतो वा कथं कस्यचित् साधनम्" इति/ किं तर्हि तया क्रियते? इत्य् आह---वाचाङ्गं लिङ्गं सूच्यते च "परार्थं तु अनुमानं स्वदृष्टार्थप्रकाशनम्" [प्रमाणवार्त्तिकालङ्कार 4.1] इति वचनाद् इत्य् एवं यो वक्ता स कथम् अनाकुलः आकुल एव पूर्वापरविरुद्धाभिधानात्/ "वाचा" इति उपलल्क्षणम्, तेन विकल्पेनापि "सूच्यते च" इति वा उपलक्षणम्, तन व्यवसीयते च/ कारिकां विवरीतुम् आह---शब्दा इत्यादि/ शब्दाः कथं न कथञ्चित् कस्यचित् साधनम् इत्य् एवं ब्रुवन् सौगतः कथम् अवधेयवचनः? कुतः? इत्य् आह---तत्कृतां शब्दकृतां तत्त्वस्य सिद्धिं निर्णीतिम् उपजीवति इति हेतोः/ एतद् अपि कुतः इत्य् आह---सिद्धिः साधनं तस्य अङ्गं निमित्तम् त्रिरूपं लिङ्गम्; साध्यते अनेन इति वा साधनम्, अस्यां पक्षधर्मत्वादेः (पक्षधर्मत्वादिः) अवयवः तस्य वचनात् प्रतिपादनात् "शब्दैः" इति विभक्तिपरिणामेन सम्बन्धः/ भूतस्य विद्यमानस्य दोषस्य असिद्धादेः उद्भावनाद् वा/ इदम् अत्र तात्पर्यम्---साधनदूषणवचनेन तदप्रतिपादने साधनाङ्गस्य अवचनाद् दोषस्य च अनुद्भावनाद् अनर्थकवचनाच् च निग्रहप्राप्तिः तद्वक्तुः/ प्रतिपादने अयं दोषः अनुषङ्गी इति/ (p. 321) स्यान् मतम्---"न ततः किञ्चित् कश्चित् प्रतिपादयति प्रतिपद्यते वा केवलं तैमिरिकद्वयवद् भ्रान्त्या शब्दत इदं मया अयं प्रतिपादितः अहं च प्रतिपन्नः इति वक्तुः प्रतिपत्तुश् च बुद्धिः जायते" इति; तन् न सारम्; यतः कथम् एवं स्वयं जानन्न् एव शाब्दव्यवहारम् अनुबाधेत संयोग्यादिव्यवहारवत्? यथैवायं संयोग्यादिलिङ्गं प्रतिबन्धाभावेन सव्यभिचारम् उपलभ्य परिहृतवान् तथा शब्दं परिहरेत्/ अथ तत्परित्यागो क्षणम् अपि जीवितुं न शक्यते इति तत्पामः (न तत्त्यागः) तत एव भविष्यच्छकटाद्यनुमाने कृत्तिकाद्युदयपरित्यागो ऽपि मा भूत्/ तथा च "अद्य आदित्योदयात् श्व आदित्य उदेता इति नानुमानं व्यभिचारसंभवात्" इति प्लवते/ यदि पुनः व्यवहारी तथाविधाद् अपि शब्दात् लिङ्गादिकं प्रतिपद्यते इति तदर्था (तदर्थं) तदङ्गीकरणम्; अत एव संयोग्याद्यङ्गीकरणम् अस्तु/ तद् अयम् अप्रतिबद्धाद् अपि शब्दात् लिङ्गं प्रतिपादयति न तथाविधाल् लिङ्गात् लिङ्गिनम् इति प्राकृतशक्तिः/ तैमिरिको ऽपि विज्ञाततैमिरज्ञानमिथ्यात्वो न ततो व्यवहारम् आरचयति, इतरथा विभ्रमज्ञाने प्रज्ञाकरस्य पक्षत्रयस्थापनम् अयुक्तं स्यात्---प्रतिपन्नव्यभिचारो न ततः प्रवर्तते अपि तु अनुमानात्, अन्यस्य जातविप्रलम्भस्य तरस्यत (नरस्य न) प्रमाणम् इति/ ननु तस्य शब्दाद् अपि वस्तुप्रतिपत्तिं ततः तत्प्राप्तिं मन्यमानस्य तत् ज्ञानं प्रमाणं स्यात्, अयम् अस्यैव दोषो ऽस्तु, अतो लिङ्गादिवत् शब्दाद् अपि अनेन व्यवहारं कुर्वता तद्वत् तस्य वस्तुतत्त्वप्रतिबन्धो ऽभ्युपगन्तव्य इति स्थितम्/ भवत्व् एतत्, तथापि शब्दो लिङ्गं (लि[ङ्गं]) गमयति न साध्यम् इति चेत्; अत्राह---"शक्तस्य सूचनम्" इत्यादि/ शक्तस्य साध्यज्ञापने लिङ्गस्य समर्थस्य सूचनम्/ किम्? इत्य् आह---हेतुवचनं त्रिरूपलिङ्गवाक्यम्/ किम्भूतम्? इत्य् आह---अशक्तम् अपि साध्यज्ञापने ऽसमर्थम् अपि स्वयम् आत्मना इति/ साध्यं वचनं (साध्यवचनं) किंभूतम्? इत्य् आह---साध्योक्तिः अनित्यः शब्दः इति प्रतिज्ञावचनम् (p. 322) पुनः न केवलं साधनात् साध्यसिद्धेः साक्षाद् अपि तु वचनवत् पारम्पर्येणापि नालं साध्यप्रतिपादने न समर्था (समर्थम्) साध्यप्रतिपादनाद् (साध्याप्रतिपादनाद्) इत्य् एवं परः प्राकृतशक्तिः प्राकृता प्राकृते वा शक्तिः अस्य, शक्तवत् साध्यप्रतिपादनसंभवाद् इति मन्यते/ न तु (ननु) लिङ्गस्येव साध्यस्यापि प्रतिपादने वचनस्य सामर्थ्ये तत एव साध्यसिद्धेः हेतुवैफल्यम् इति चेत्; अत्राह---सम्यग्विचारिता इत्यादि/ [सम्यग्विचारिता वाक्यविकल्पास् तत्त्वगोचरम्/ साध्यं पश्यद्भिर् अज्ञेयं प्रायः प्राकृतबुद्धिभिः॥ 4॥ सर्व एवायम् अनुमानानुमेयव्यवहारो विकल्पारूढेन धर्मधर्मिन्यायेन न बहिः सदसत्त्वम् अपेक्षते इति चेत्; कथम् अर्थाद् एव लिङ्गाद् अर्थगतिः? कथञ् च धर्मधर्मितया भेद एव बुद्धिपरिकल्पितो नार्थो ऽपि, विकल्पानाम् अवस्तुसंस्पर्शाभ्युपगमात्/ वस्त्वाश्रयत्वाद् वस्तुविषयत्वे कथं साध्याविनाभाविहेतुम् अन्तरेणानुपपन्नं हेतुवचनं तत्त्वविषयं न भवेत्?] सम्यक् साध्याविनाभाविसाधनोपन्यासेन विचारिताः परीक्षिताः तत्त्वगोचरं "नयन्तः" इति वाक्यशेषः/ के? इत्य् आह---वाक्यानां कार्यभूताः अर्थविकल्पाः/ यदि वा, वाक्यानि विकल्पाश् च इति ग्राह्यम्/ वाक्यग्रहणं तस्यैव केवलवर्णपदपरिहारेण व्यवहारोपयोगप्रतिपादनार्थम्/ विकल्पग्रहणं दृष्टान्तार्थम्/ यथा उक्तविधिना सम्यग् विचारिता विकल्पाः तत्त्वगोचराः तथा वाक्यान्य् अपि, "रूपादिशब्दा निर्विषय (निर्विषया) विकल्पयोनित्वात् प्रधानादिशब्दवत्" इत्य् अत्र हेतोः असिद्धतोद्भावनार्थं वा/ सर्वेण अनेन एतद् उक्तं भवति---शब्दो ऽनित्य इति प्रतिपाद्यमाना अपि स्वसमयावष्टम्भाद् अनर्थकान्यशब्दसाधर्म्याद् वा [न] प्रतिपद्यन्ते तान् उद्दिश्य हेतूपन्यास इति; तर्हि हेतोर् एव साध्यसिद्धेः किं साध्यनिर्देशेनेति चेत्? अत्राह---"प्रायः" इत्यादि/ प्रायो बाहुल्येन क्षणिकत्वादिरूपेण न शब्दादिस्वभावेन यच्छब्दादि साध्यम् अनुमेयम् तदज्ञेयमपरिच्छेद्यम्/ कैः? इत्य् आह---प्राकृतबुद्धिभिः सौगतैः/ तेषां ज्ञानं सर्वम् अविकल्पम्, विकल्पस्यापि स्वरूपवद् बहिर् अपि एत्तेः (निर्विकल्पकत्वापत्तेः) एकस्य रूपद्वयविरोधात्/ किं कुर्वद्भिः? इत्य् आह---पश्यद्भिः इन्द्रियाणि तत्र व्यापारयद्भिः, इन्द्रियग्राह्यं न भवेद् इत्य् अर्थः/ एतद् उक्तं भवति---यथा हेतोः सिध्यति साध्ये तत्प्रतीत्यर्थं वक्त्रविग्रहम् आवहति तथा चक्षुरादिव्यापारो ऽपि दृष्टुः अविशेषात्/ को हि विशेषो येन इन्द्रियम् अनर्थकं दोषाय, अपि तु वचनम् एव/ यदि पुनः लिङ्गाद् गम्यमाने ऽप्य् अर्थे नेन्द्रियव्यापारा स्किरतं बुद्ध्युत्पत्ताव् (व्यापारतिरस्कारः तद्बुद्ध्युत्पत्ताव्) अपि नापरापरस्य तस्य वैफल्यं स्यात्/ अथ धर्मिमात्रे तत्साफल्यान् नायं दोषः; क्षणिकत्वादिधर्मे स्यात्/ एकत्र गुणः सर्वत्र गुणं करोति न दोषो दोषम् इति चिन्त्यम् एतत्/ ततो ऽस्माद् दोषाद् बिभ्यता प्रतिज्ञावचनम् इव इन्द्रियम् अपि तत्र परिहरणीयम्/ धर्म्यसिद्धिः स्याद् इति (p. 323) चेत्; अयम् अपरो ऽस्य दोषो ऽस्तु/ कारिकाया उत्तरार्धस्य व्याख्यानम् अकृत्वा सुगमत्वात् पूर्वार्धं समर्थयितुं पूर्वपक्षयन्न् आह---सर्व एव इत्यादि/ सर्व एव कार्यहेतोः स्वभावहेतोर् वा अयं प्रतीयमानः अनुमानानुमेयव्यवहारो लिङ्गलिङ्गिव्यवहारो विकल्पारूढेन विकल्पावभासिना/ केन? इत्य् आह---धर्मः सत्त्वादिः धर्मी शब्दादिः तयोः "सर्वे भावाः स्वभावेन" [प्रमाणवार्त्तिक 3.39] इत्यादि "धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ" इत्यादिश् च, तेन/ तर्हि तद्विकल्पस्य वस्त्वाश्रयत्वात् तद्व्यवहारः पारमार्थिकः इति चेत्? अत्राह---न बहिर् अपेक्षते तद्व्यवहारः/ किम्? इत्य् आह---सदसत्त्वम्/ सत्त्वम् असत्त्वं च धर्मधर्मिणोः; इत्य् अपेक्षते, विकल्पस्य निर्विषयत्वाद् इति मन्यते/ चेद् इति पराभिप्रायद्योतकः/ तत्र दूषणम् आह---कथं न कथंचित् अर्थाद् एव वस्तुभूताद् एव लिङ्गात् सत्त्वधूमादेः न कल्पितात् पक्षसपक्षान्यतरत्वादेः इति एवकारार्थस्य (एवकारार्थः/ अर्थस्य) अग्न्यादेः गतिः प्रतिपत्तिः? इष्यते च परेण "अर्थो हि अर्थं गमयति" इति वचनात्/ कथं ततः सा न स्याद् इति चेत्? उच्यते---यदा हि धर्मधर्मिविकल्पो निर्विषयः तदा धर्मी शब्दः तद्धर्माः सत्त्वादयः पक्षसपक्षान्यतरत्वादेर् नातिरिच्यन्ते इति/ ननु उक्तम् अत्र धर्मधर्मितया भेद एव बुद्धिपरिकल्पितो नार्थो ऽपि इति चेत्; अत्राह---कथं च इत्यादि/ धर्मधर्मिणोर् भावः तत्ता तया यो भेदः स एव बुद्धिपरिकल्पितो नार्थे ऽप्य् अर्थो ऽपि (नार्थो ऽपि) लिङ्गलिङ्गिलक्षणो न केवलं तत्तया भेद एव कथं वा न बुद्धिपरिकल्पितः किन् तु तत्कल्पित एव/ कुतः? इत्य् आह---विकल्पानाम् इत्यादि/ इदम् अत्र तात्पर्यम्---उक्तविधिना न अन्तर् बहिर् वा निरंशो ऽर्थः संभवति सांश च (सांशश् च) विकल्पविषयत्वात्, विकल्पानां च सौगतैः अवस्तुसंस्पर्शाभ्युपगमात् "विकल्पि 'वस्तुनिर्भासो विसंवादाद् ('वस्तुनिर्भा[सो वि]संवादाद्) उपप्लवः" इति वचनात्, [न] अर्थो ऽपि "बुद्धिपरिकल्पितः" इति सम्बन्धः/ पश्यतु प्रज्ञाकरस्य "सर्वविकल्पातीतं प्रतिभासमात्रं तत्त्वम्" इति मतम्/ तस्य सत्त्वादयः अर्थरूपतयापि विकल्पिता भवन्ति नवेति चिन्त्यम् एतत्/ यदि भवन्ति; कथम् "अर्थो हि अर्थं गमयति" इति धर्मकीर्तिवचनम् असौ गच्छेत्? भवन्तु तर्हि वस्तुविषयाः ते इति चेत्; अत्राह---वस्तु बहिर् अन्तश् च सांशो भावः आश्रयः कारणम् अवलम्ब्यं येषां तेषां भावात् तत्त्वात्/ वस्तुविषयत्वे अङ्गीक्रियमाणे "विकल्पानाम्" इत्य् अनुवर्तते, कथं केन प्रकारेण तत्त्वविषय (तत्त्वविषयं) न भवेत्/ किम्? इत्य् आह---हेतुवचनम्/ किंभूतम्? इत्य् आह---हेतुम् अन्तरेण अनुपपन्नम्/ किंभूतं हेतुम्? (p. 324) इत्य् आह---साध्य इत्यादि/ वस्तुनो विकल्पाः ततः तद्वचनम् इति मन्यते/ अनेन पूर्वार्धं समर्थितम्/ एवं तावत् लिङ्गलिङ्गिविकल्पानां केषाञ्चिद् बहिरर्थविषयत्वप्रतिपादनेन तज्जन्मनो ऽभिधानस्यापि तद्विषयत्वं प्रतिपादितम्/ संप्रति विवक्षाप्रभवत्वेन तस्य तद्विषयत्वं परेण यद् उक्तं तत् पूर्वपक्षयित्वा निराकुर्वन्न् आह---विवक्षा इत्यादि/ [विवक्षाप्रभावं वाक्यं स्वार्थे न प्रतिबध्यते/ तत्सूचितेन लिङ्गेन कथं तत्त्वव्यवस्थितिः॥ 5॥ वक्त्रभिप्रायमात्रं वाक्यं सूचयतीत्य् अविशेषेणाक्षिपन् पारम्पर्येणापि न ततस् तत्त्वं प्रतिपद्येत/ न च वक्त्रभिप्रायम् एकान्तेन सूचयन्ति श्रुतिदुष्टादेः अन्यत एव प्रसिद्धेः/ "पक्षधर्मस् तदंशेन व्याप्तो हेतुस् त्रिधैव सः/ अविनाभावनियमात् हेत्वाभासास् ततो ऽपरे॥" [हेतुबिन्दु श्लोक 1] इत्यादिना स्वयम् अनभिमतस्यापि वस्तुनः प्रतिपत्तेः/ तथा अनेकार्थेषु केनार्थो ऽयं विवेचितः येन वक्त्रभिप्राय एवार्थः/ शब्दैः क्वचित् विसंवादात् स्वयम् अनाश्वासे किं शब्दविकल्पव्यभिचारचोदनया स्वल्पकल्पनया, ज्ञानम् एव किन् न प्रतिक्षिपेत्?] विवक्षैव प्रभवः कारणं यस्य "प्रभवति अस्मात्" इति व्युत्पत्तेः, विवक्षाया वा प्रभवो यस्य, ततः प्रभवति इति वा यत् तथोक्तम्/ किम्? इत्य् आह---वाक्यम्/ तत् किन् न क्रियते? इत्य् आह---न प्रतिबध्यते/ क्व? इत्य् आह---स्वार्थे स्व आत्मीयो वादिनो हेतुरूपो ऽर्थः तस्मिन्, इति काक्वा अर्थो ऽत्र द्रष्टव्यः/ अत्रोत्तरम् आह---तेन वाक्येन यत् सूचितं तेन/ केन? लिङ्गेन विवक्षा विकल्पारूढा इति मन्यते/ अन्यस्य तेन सूचनस्य परैः अनभ्युपगमात् कथं न कथञ्चित् तत्त्वस्य व्यवस्थितिः इष्टस्य क्षणक्षयादेः ([क्षण]क्षयादेः)/ एतद् उक्तं भवति---यत् तेन विकल्पारूढं लिङ्गं सूचितं न तस्य तत्त्वे प्रतिबन्धः, यस्य च तत्र प्रतिबन्धो न तत् तेन सूचितम्/ न च अन्यस्य सूचने अन्यत्र प्रतिपत्तिः प्रवृत्तिर् वा, अन्यथा स्वशब्देन (अश्वशब्देन) अश्ववचने गवि सा भवेत्/ अथ तदारूढेण प्रयोजनासिद्धेः अन्यत्र सा भवेत्; तन् न; अतिप्रसङ्गात्/ यदि पुनः तत्त्वतस् तेन सूचने ऽपि भ्रान्त्या त्रिरूपं ([त्रि]रूपं) लिङ्गं सूचितम् इति प्रतिपत्तिः; सापि न युक्ता; अविषये भ्रान्तेर् अपि प्रतिपत्तेर् अयोगात्, इतरथा ततः अश्वशब्दात् गवि प्रतिपत्तिः स्यात्/ असादृश्यान् नेति चेत्; किं पुनः विकल्पाकारार्थस्वभावयोः सादृश्यम् अस्ति? तथा चेत्; प्रत्यक्षवद् विकल्पानाम् अर्थविषयत्वं केन वार्यते? प्रत्यक्षस्यापि सर्वथा तदभावात्/ यस् तु मन्यते---"तदभावे ऽपि आन्तरोपप्लववशात् तथाप्रतिपत्तिः" इति; सापि न तत्त्वदृष्टिः; यतः यद् यत् कार्यं तत् तद् एव गमयति प्रतिबन्धात्, यथा धूमः अग्निम्, विवक्षाकार्यं (p. 325) च वाक्यम्/ तथा यत् यत् कार्यं न भवति तद् भ्रान्त्यापि तन् न गमयति यथा स एव धूमः अपावकम्, अकार्यं च वाक्यम् अर्थस्य इति/ यदि पुनः तथापि तया तत् तत्र बुद्धिं जनयति कुतश्चित् प्रत्यासत्तेः; तत एव तर्हि परमार्थतः किञ्चिद् अकारणे ज्ञानं करिष्यति, तद्विज्ञानं च तत्र प्रमाणं स्यात् अविसंवादाभिमानिनः यथा कुञ्चिकाविवरमणिज्ञानं मणौ/ स्यान् मतम्, न वाक्यं कथञ्चिद् अपि अर्थे ज्ञानं जनयति विवक्षाया अन्यत्र, केवलं विकल्पान्तरम् एवं जायते अतो वाक्याद् अर्थः प्रतीयते (प्रतीय[ते]) इति; न; तथा क्रमप्रतीतेर् अभावात् पूर्वं वाक्याद् विवक्षाविकल्पः पुनः अर्थविकल्प इति/ ततः स्थितम्---"[तत्] सूचितेन लिङ्गेन कथं तत्त्वव्यवस्थितिः" इति/ इदम् अपरं व्याख्यानम्---"विवक्षाप्रभवम् अपि इति अपिशब्दो ऽत्र द्रष्टव्यः/ वाक्यं स्वार्थेन स्वाभिधेयवस्तुना प्रतिबध्यते कथम्" इति प्रश्ने तत्सूचितेन लिङ्गेन तत्त्वव्यवस्थितिर् यतः इत्य् उत्तरम्/ कारिकां विवृण्वन्न् आह---वक्त्रभिप्रायमात्रं भवद्भिः अर्थं वाक्यं सूचयति इत्य् एवम् अविशेषेण आक्षिपन् क्रोडीकुर्वन् सौगतः पारम्पर्येणापि न केवलं सन्ते तो (साक्षात्) वाक्यात् तत्त्वं साध्यं वस्तु न प्रतिपद्येत/ अथ "वाक्यात् लिङ्गम्, अतः तत्त्वम्" इति; परार्थानुमानं स्याद् इति मन्यते/ द्वितीयं कारिकाव्याख्यानं व्यतिरेकमुखेण अनेनैव दर्शितम्, वक्त्रभिप्रायसूचकत्वं वाक्यस्याभ्युपगम्य दूषणम् उक्तम्, इदानीम् एकान्तेन तद् अपि नास्तीति दर्शयन्न् आह---न च नैव वक्त्रभिप्रायम् एकान्तेन अवश्यम्भावेन सूचयन्ति सूच्यत इत्य् उत (इति/ कुतः?) इत्य् आह---श्रुति इत्यादि/ आदिशब्देन अर्थान्तरगमनपरिग्रहः/ यत्रापि "श्रुतिर् दृष्ट्यादेः (श्रुतिदुष्टादेः)" इति पाठः, तत्र आदिशब्देन कल्पनादुष्टादिपरिग्रहः/ श्रुतिदुष्टादेः अन्यत एव प्रसिद्धेः/ आदिशब्दलब्धम् अर्थम् उदाहरन्न् आह---पक्षधर्म इत्यादि/ पक्षो धर्मी अवयवे समुदायोपचारात्, तस्य धर्मः तदंशेन तस्य पक्षस्य अंशेन साध्यधर्मेण न तदेकदेशेन पक्षशब्देन समुदायावचनात् व्याप्तो व्याप्तियोगात्/ व्याप्तिश् च व्यापकगता तत्र यत्रासौ साधनधर्मो भाव एव नाभावे (नाभावः)/ व्याप्यगता तत्रैव यत्रासौ साध्यधर्मो नान्यत्र/ किम्? इत्य् आह---पुनः इति वितर्के हेतुर् एव मनाग् अपि अहेतुर् ([a]हेतुर्) न भवति इत्य् एवकारार्थः/ कति प्रकारः? इत्य् अत्राह---स हि स हेतुः खलु त्रिधा/ कुतः? इत्य् आह---विरुद्ध इत्यादि/ अत्र चोद्यते---यदि पक्षधर्मः; कथम् असिद्धः? स्वयम् आश्रयस्य च सन्देहे असिद्धो (असिद्धे) वासिद्ध उच्यते/ न च तदा कस्यचित् पक्षधर्मता/ तथा यदि तदंशेन व्याप्तः; कथं विरुद्धो ऽनैकान्तिको वा? तदंशव्याप्तिवचनेन अन्वयव्यतिरेकयोर् अभिधानेन तन्निरासात्/ स हि विपक्षे सन् असन् सपक्षे विरुद्धः, उभयत्र सन् संभाव्यमानो वा अनैकान्तिकः, न चास्य तदंशव्याप्तिर् (p. 326) इति; न; परापेक्षया एवम् अभिधानात्/ परो हि सत्त्वादीनां पक्षधर्मत्वं तदंशव्याप्तिं च [अभ्युपगच्छति] कुतो ऽनेकान्तवादिनस् तस्य प्रमाणता? ते न क्वचित् सत्त्वादिसंभवः इति असिद्ध उच्यते, अनेकान्त एव वा अस्य तवोद्विराद्धः (संभवाद् विरुद्धः) कल्पितस्य क्षणिकैकान्तवद् अक्षणिकैकान्ते ऽपि व्यभिचारी इति, यद् वक्ष्यति--- "असिद्धः सिद्धसेनस्य विरुद्धो देवनन्दिनः/ द्वेधा समन्तभद्रस्य हेतुर् एकान्तसाधने॥" [सिद्धिविनिश्चय परिच्छेद 6] इति/ ततः परपरिकल्पितात् कार्यादेः अपरे कार्यादयो मरणादौ साध्ये अरिष्टादयः हेत्वाभासा न [हेतवः] "भवन्ति" इत्य् अध्याहारः/ कुतः? इत्य् आह---अविनाभावनियमात्/ अस्यैव व्याख्यानं तत इत्यादि/ द्वितीयं व्याख्यानम् आह---ततः परे संयोग्यादयो हेत्वाभासा भवन्ति इति/ कुतः? इत्य् आह---अविनाभावनियमात्/ अस्यायम् अर्थः---विना भाव्यम् (साध्यम्) अन्तरेण अभाव्यनियमः (अभावनियमः) साध्याभावे (सा[ध्या]भावे) अभावनियमः, पुनः अस्य न ज्ञायोगे (न चायोगे) साध्याभावे ऽपि भाव इत्य् उक्तं भवति, तस्माद् इति/ ततः किं जातम्? इत्य् आह---स्वयम् आत्मना आदिना (अपिना) अनभिमतस्यापि न केवलम् अभिमतस्यैव वस्तुनः अर्थस्य प्रतिपत्तेः "शब्देभ्यः" इति विभक्तिपरिणामेन सम्बन्धः/ न च वक्त्रभिप्रायम् एकान्तेन सूचयन्ति शब्दा इत्य् अपेक्षम् (अपेक्ष्यम्)/ ननु यद्य् अप्य् एवं भावना (भावेन) व्याख्यायते---यथाप्य् (तथाप्य्) अयम् अस्य अर्थो न भवति किन् तु वक्त्रभिप्रायो ऽर्थः इति चेत्; अत्राह---तत्त्व (तथा) इत्यादि/ तथा तेन उक्तप्रकारेण अनेकार्थेषु शब्देषु सत्सु केन पुरुषेण प्रमाणेन वा अर्थो ऽयं निर्दिश्यमानो विवेचितः पृथक्कृतः येन वितेत्रनेन (विवेचनेन) वक्त्रभिप्राय एव नान्यः स्याद् अर्थः न केनचित् इत्य् अर्थः/ एतेन पत्रम् अपि चिन्तितम्/ अथ कदाचिद् अर्थाभावे ऽपि वृत्तेः अनर्थकाः शब्दाः? इत्य् अत्राह---क्वचित् न सर्वत्र विसंवादात् वञ्चनात्/ कैः? इत्य् आह---शब्दैः संवादे ऽपि बहुलं शब्दैः इत्य् अपेक्षम् (अपेक्ष्यम्) स्वयम् आत्मना बौद्धेन अनाश्वासे क्रियमाणे किं स्वल्पकल्पनया/ किंभूतया? इत्य् आह---शब्दानां विकल्पानां व्यभिचारस्य चोदनं यस्यां तया/ तर्हि क्ं कुर्यात् परः? इत्य् आह---ज्ञानम् एव विकल्पानाम् अनन्तरं निर्देशात् ज्ञानशब्देन "दर्शनम्" इह गृह्यते, तद् एव, न शब्दविकल्पानाम्, तत्प्रतिक्षेपेणैव तत्प्रतिक्षेपणात् तन्मूलत्वात् तेषाम् इति मन्यते/ किन् न प्रतिक्षिपेत्? बहिः प्रतिक्षिपेद् एव तस्य स्वप्नादौ अर्थाभावे ऽपि दर्शनात् इत्य् एके/ येन स्वसंवेदनेन ज्ञानं "ज्ञानम्" इति भवति तत् "ज्ञानम्" इत्य् उच्यते, तद् एव किन् न प्रतिक्षिपेत्? द्वयनिर्भासवत् तत्रापि अनाश्वासात्/ एतद् एव दर्शयन्न् आह---[शक्यं हि वक्तुम्--- (p. 327) साध्योपलब्धेः प्रत्यक्षं पारम्पर्येण नाप्य् अलम्/ शक्तस्य सूचिका साक्षात् काचन सर्वा न कल्पना॥ 6॥ परमार्थैकतानत्वे बुद्धीनाम् अनिबन्धना/ न स्यात् प्रवृत्तिर् अर्थेषु समयान्तरभेदिषु॥ 7॥ प्रमाणाभावे ज्ञानम् एव किन् न प्रतिक्षिपेद् इति/ प्रतिक्षेपासिद्धिर् इति वाक्यप्रतिक्षेपे ऽपि समानम्/ तत्त्वप्रतिपत्तिं प्रति वाक्यविशेषैः अनुमानवृत्तौ व्यवहर्तारो ऽतिशेरते नान्यथा/ तत्कार्यव्यभिचारे ऽपि यथा गमकत्वं तथा शब्दस्य/] शक्यं हि वक्तुम् इत्यादि/ हि यस्मात् शक्यं वक्तुम्/ किम्? इत्य् आह---साध्योपलब्धेः साध्यस्य क्षणक्षयस्य स्वसंवेदेनानन्यवेद्यादेः या उपलब्धिः दृष्टिः साक्षात्करणं तस्याः प्रत्यक्षं चतुर्विधम् अविकल्पदर्शनं नालम् न समर्थम्/ कथम्? इत्य् आह---पारम्पर्येण अपिशब्दो ऽत्र व्याख्येयो भिन्नप्रक्रमन्यायात्/ [न] केवलं साक्षाद् अपि तु पारम्पर्येणापि/ तथा हि---न तावत् साक्षात्, परमार्थाभावे ऽपि तत्प्रवृत्तेः उपप्लवदशायाम्/ तथा सति यद् अवभासते न तत् परमार्थसत् यथा तैमिरिकोपलभ्यमानं केशोंद्रकादि (केशोण्डुकादि), अवभासते च ज्ञानस्य स्वसंवेदनादि/ न चैतन् मन्तव्यम्---केशोण्डुकादेः ज्ञानात्मकत्वे तत्सत्त्वात् साध्यविकलो दृष्टान्त इति; सारूप्यनिषेधात्, ग्राह्यग्राहकाकारभेदप्रतीतेः अन्येन अन्यग्रहणाविरोधात् जननवत्/ अस्याभावे विज्ञानवादिनो ऽनुमानाभावः/ तद्धि त्रिरूपलिङ्गजम् इष्यते तदभावम् अभ्युपगच्छन् कथम् "यद् अवभासते तज् ज्ञानं यथा सुखादि अवभासते च नीलादिकम्" इत्याद्यनुमानं वदेत्? अस्य सांवृतत्वे कुतः अतो नीलादेः भावतो ज्ञानत्वसिद्धिः अतिप्रसङ्गात्? अथ "यादृशो यक्षः तादृशो बलिः" इति वचनात् सापि ततस् तथा नेष्यते; वस्तुनः किं नीलादिकम् अस्तु? "ज्ञानम्" इति चेत्; कुतः प्रमाणात्? अत एवेति चेत्; हन्त हतो ऽसि, प्रकृतविरोधात्/ यदि चेदम् अनुमानं परम्परस्यापि न तत्र प्रतिबद्धम्, कथम् अस्य तदव्यभिचारः? तथापि तद्भावो (तद्भावे) "लिङ्गलिङ्गिधियोर् एव पारम्पर्येण वस्तुनि/ प्रतिबन्धात् तदाभासशून्ययोर् अप्य् अवञ्चनम्॥" [प्रमाणवार्त्तिक 2.82] इति प्लवते/ यदि पुनः परम्परया तत्कार्यत्वेनोपगमान् नायं दोषः; तथा सति सर्वम् अनुमानम् अव्यभिचारम् अत एव स्याद् इति न तदाभासो नाम/ ततो ऽस्य तत्र प्रतिबन्धाभावे न अव्यभिचार इति नातस् तत्सिद्धिः/ प्रत्यक्षत इति चेत्; न; तस्य तावति व्यापारे सामर्थ्याभावात्/ न हि इदं सर्वं नीलादि "ज्ञानम्" इति प्रत्येतुम् अर्हति, अनेन (अन्येन) अन्यग्रहणप्रसङ्गात्/ न च (p. 328) सर्वं नीलादि भवदीयज्ञानाद् बहिर्भूतम् इति युक्तिर् अस्ति; अत्र ततो ऽन्यस्यापि अनिवारणात्/ भवदीयानुपलम्भमात्रस्य तदभावसाधने साधर्म्यात् ('सामर्थ्यात्), इतरथा सुखेन दुःखस्य अनुपलम्भाद् अभावः स्यात्/ ननु [न] मदीयम् अध्यक्षम् अशेषस्य नीलादेः ज्ञानात्मकत्वम् अवैति किन् तु स्वयं विषयीकृतस्य इति चेत्; न; तत्र विवादात्/ तथा हि---त्वत्प्रत्यक्षं नीलादिकम् आत्मभूतं प्रत्येति इति कः प्रत्येति? तद् एवेति चेत्; अन्यस्य प्रत्यक्षं तत् स्वतो भिन्नं प्रत्येति/ तथा व (च) तत् तथा प्रतिपद्यमानम् आत्मानं प्रत्येति तद् एवेति न विज्ञप्तिमात्रसिद्धिः/ स कथम् इदं परस्मै निवेदयति? कथं केन प्रक्षेण (प्रत्यक्षेण) त्वदीयप्रत्यक्षस्य परप्रतिपत्त्यहेतुत्वात्, ज्ञानान्तरवैयर्थ्यप्रसङ्गात्/ अन्यज्ञानस्य अधिपतिप्रत्ययो भवतीति चेत्; तर्हि तस्य केनचित् प्रत्यासत्तिविप्रकर्षाभावात् सर्वस्य भवेद् इति न विवादो नाम भवेत्/ न चैवं जैनात्/ कथं चैवं कार्यकारणभावो न भवेत्, यतः तद्वत् परेण परस्य ग्रहणं विरुद्धता न्ययापि (विरुध्येत/ अपि) च प्रत्यक्षं तथा परप्रतिपत्तिहेतुः तथैव (तवैव) स्यात्/ मम नेति चेत्; भवदीयम् अन्यस्य न इति समानम्/ नाप्य् अनुमानेन; उक्तदोषात्/ यत् पुनर् एतत्---विवक्षितप्रत्यक्षात् नीलादेर् अभेदात् स्वात्मभूतम् एव तत् तत् प्रत्येति इति तस्य ततो ऽभेदः, कुतस् तेन ग्रहणम्? तद् यथा---यद् येन गृह्यते तत् तेन स्वात्मभूतं गृह्यते यथा स्वरूपम्, गृह्यते च नीलादिकम् इति/ न त्व् इदम् अनुमानम् उक्तम् (युक्तम्)/ तन् न अस्य परप्रतिपादनोपायो ऽस्ति/ पराभावान् न स प्रतिपाद्यत इति चेत्; तद् एतद् अन्यत्रापि समानम्/ शक्यं हि अन्येनापि वक्तुम् अहं तावत् नीलादिकं स्वतो भिन्नं पश्यामि, न चान्यः प्रतिपत्ता अस्ति यो मया प्रतिपाद्यते, मां प्रति चोद्य स्वाकरोति (चोद्यं स्वीकरोति), प्रतिपक्षात् नः स्वार्थसिद्धिः/ यत् पुनर् एतत्---कथं स्वतो भिन्नं तत् तत् प्रत्येति इति? अभिन्नं कथं प्रत्येति? तथादर्शनात्; अन्यत्र समानम्/ तन् न केशोण्डुकादिकं ज्ञानात्मकं युक्तम्/ ततो बहिर्भूतस्य परमार्थसत्त्वे च न विज्ञप्तिमात्रं प्रत्यक्षलक्षणे वा अभ्रान्तग्रहणम् अर्थवद् इति/ तत्त्वसत्त्वासत्त्वविकल्पविकलतापि एतेन चिन्तिता/ ततः तदभ्युपगच्छता बहिः तैमिरिककेशादेः असत्त्वम् अभ्युपगन्तव्यम् इति न साध्यशून्यो दृष्टान्तः/ ननु प्रत्यक्षे सच्चेतनादेः प्रतिभासने कथं न तदुपलब्धिः? तत्समर्थम् इति चेत्; न; परमार्थोपलब्धिः (परमार्थोपलब्धेः) विवक्षितत्वात्/ अत एव साध्यग्रहणम्/ भ्रान्तस्य साध्यत्वे क्लेशमात्रं भवेद् इति/ तत् तत् (तन् न) साक्षात् साध्योपलब्धेः प्रत्यक्षं समर्थम्/ अत एव तद्विषयानुमानजनकत्वेन पारम्पर्येण; सर्वथा भ्रान्त्या तदनुत्पत्तेर् इति मन्यते/ (p. 329) ननु ग्राह्याकारवत् स्वरूपे ऽपि विभ्रमे विभ्रमो ऽपि न सिध्यति/ ततस् तन्मात्रम् अस्तु इति चेत्; अत्राह---शक्तस्य इत्यादि/ शक्तस्य लिङ्गस्य सूचिका ज्ञापिका काचन ([का]चन) कल्पना न सर्वा, न सत् (न सा)/ साक्षात् तत्सूचने समर्था तद्विषया इति यावत्/ कल्पनाग्रहणम् उपलक्षणम्, तेन शब्दो ऽपि गृह्यते/ यदि वा, कार्ये कारणस्य तत्र वा कार्यस्योपचारात् कल्पनाशब्देन शब्द उच्यते/ एतद् उक्तं भवति---यथा प्रतिभासाविशेषे स्वरूपपरिहारेण अन्यत्र भ्रान्तं तथा शक्तसूचकशब्दविकल्पपरिहारेण प्रधानादिशब्दादिभ्रान्तत्वम् इति/ यत् पुनर् एतत्---परमार्थैकतानत्व इत्यादि/ तत्र दूषणम् आह---परमार्थैकतानत्वे इत्यादि/ परमार्थः स्वलक्षणं तस्मिन् एकः प्रधानभूतः तानः तादात्म्यादिप्रतिबन्धो यासां तासां भावे तत्त्वे अङ्गीक्रियमाणे/ कासाम्? बुद्धीनाम् इति/ तस्यां किं स्यात्? इत्य् अत्राह---स्यात् भवेत् प्रवृत्तिः वर्तनम्/ क्व? अर्थेषु/ किंभूतेषु? समयान्तरभेदिषु बहिः परस्परविविक्ततनवः क्षणिका निरंशाः परमाणवो दर्शनविषया अन्तश् च अद्वयं वेदनम् इति दर्शनम् इह "समयः" इत्य् उच्यते, नान्यः अप्रस्तावात्, ततो ऽन्यः तदन्तरम् तद् भेत्तुं सौगतसमयाद् अन्यत्वेन व्यवस्थापनशीलेषु, स्थिरस्थूलसाधारणादिस्वभावेषु समस्तवोक्तिन्यायात् (समतन्त्रोक्तिन्यायात्)/ किंभूता? इत्य् आह---निर्निबन्धना आलम्बनरहिता इत्य् अर्थः/ ततो मन्यामहे---बहिर् अन्तश् च बुद्धीनाम् अविशेषेण परमार्थैकतानत्वं नास्तीति शब्दानां निर्विषयत्वं व्यवस्थापयितुकामस्य बुद्धीनां तदाजातं (तदायातम्) अतः "अधिकार्थिन्याः पतितं तद् अपि च यत् पिज्जने लग्नम्/" इत्य् आपतितम्/ बहिर् अन्तश् च कस्यचित् प्रमाणाभावात् तदभावसाधनं त्व (च) सिद्धसाधनम् इति मन्यमानस्य प्रज्ञाकरस्य मतं पूर्वपक्षेणैव दूषयित्वा कारिकाद्वयस्य तात्पर्यं कथयन्न् आह---प्रमाणाभाव इत्यादि/ अस्यायम् अर्थः यद् उक्तम्---"ज्ञानम् एव किं न प्रतिक्षिपेत्" इति/ तत्र तत्प्रतिक्षेपे प्रमाणप्रतिक्षेपो ज्ञानात्मकत्वात् प्रमाणस्य, अस्य वा भावे प्रतिक्षेपासिद्धिः ज्ञानस्य अन्यस्य वा निरासासिद्धिः/ परमार्थसिद्धिवत् तत्प्रतिक्षेपासिद्धिर् अपि प्रमाणम् अन्तरेण नोपपद्यते/ तद् उक्तं न्यायविनिश्चये---"प्रमाणम् आत्मसात्कुर्वन्" [न्यायविनिश्चय 1.49] इत्यादि/ ततो वेदनमात्रम् अस्तु इति मन्यते/ इत्य् एवं चेत्; अत्राह---वाक्यप्रतिक्षेपे ऽपि वाक्यस्य सविषयत्वनिरासे ऽपि न केवलं ज्ञानस्य समानं सदृशम्/ न त्वरो क्रमे (?)/ तद् एव दर्शयन्न् आह---तत्त्व इत्यादि/ तत्त्वस्य क्षणक्षयादेः ([क्षण]क्षयादेः) प्रतिपत्तिं प्रति अनुमानस्य वृत्तौ प्रवृत्तौ/ ननु च तत्प्रतिपत्तिर् एव अनुमानं तत् कथम् इदम् उच्यते इति चेत्? न; उपचारेण अनुमानशब्देन लिङ्गाभिधानात्/ कैः? इत्य् अत्राह---वाक्यविशेषैः त्रिरूपलिङ्गवचनैः/ तस्यां किम्? इत्य् आह---व्यवहर्तुं (व्यवहर्तारो) व्याख्यातारो ऽपि तिसेरते (अतिशेरते) नान्यथा नापरेण प्रकारेण/ इदम् अत्र तात्पर्यम्---"सर्वं वाक्यं बहिरर्थशून्यम्" इति प्रतिपादयतो न तत्र प्रत्यक्षं प्रमाणम्/ यदि पुनः "यद्य् अत्राप्रतिबद्धं न तत् तत्र यथार्थप्रतीतिजनकं यथा धूमो ऽपावके, बहिरर्थाप्रतिबद्धं च सर्वं वाक्यम्" (p. 330) इत्य् अनुमानं तत्र प्रमाणम्/ अस्य वाक्यस्य लिङ्गप्रतिपादने प्रतिज्ञा स्ववचनविरोधिनी, तदप्रतिपादने कुतः परस्य लिङ्गप्रतीतिः इति/ परम् उपहसन्न् आह---तद् अयम् (ततकार्य) इत्यादि/ अग्न्यादेः काष्ठादिजन्मनो ऽपि मण्यादेर् दर्शने तत्कार्यस्य व्यभिचारे ऽपि यथा गमकत्वं (गम[क]त्वं) तथा शब्दस्य क्वचिद् व्यभिचारे ऽपि/ तद् दर्शयन्न् आह---सामग्रीभ्य इत्यादि/ [सामग्रीभ्यो विचित्राभ्यः काष्ठादिभ्यो ऽग्निसंभवे/ प्रतिपद्यते यतस् तत्त्वं किं शब्दं त्यक्तुम् अर्हति॥ 8॥ तत्त्वप्रतिपत्तेः ... शाब्दम् .../ स्वार्थानुमाने ऽपि प्रयोगदर्शनम् अन्यथायुक्तम् एव/] सामग्रीभ्यः कारणकलापेभ्यः/ किंभूताभ्यः? विचित्राभ्यः भिन्नजातीयाभ्यः/ पुनर् अपि किंभूताभ्यः? काष्ठादिभ्यः आदिशब्देन मण्यादिपरिहारः/ तेन काष्ठादय एव विशिष्टाः सामग्रीशब्देन उच्यन्ते नान्या तेभ्यः सा इति दर्शयति/ यदि स्यात् काष्ठादीनाम् इति ब्रूयात्/ किं च, अस्या एव कार्यनिष्पत्तेः काष्ठादिकम् अनर्थकं स्यात्/ [न] चान्यत उत्पन्नं कार्यम् अन्यस्य युक्तम् अतिप्रसङ्गात्/ अथ तत्सम्बन्धिन्या जनकत्वे तस्याः तद् अपि जनकं तत्सम्बन्धनाक (तत्सम्बन्धनात्)/ कुतः तत्र समवायात्/ अस्य सर्वगतत्वे कुतः कस्यचिद् एव सा इति चिन्त्यम्/ यदि पुनः समवायसम्बन्धाविशेषे ऽपि तत्सम्बन्धिविशेष इष्यते; इष्यतां भिन्ना सामग्री तु न सिध्यति/ ययैव प्रत्यासत्त्या समवायाविशेषे ऽपि केचिद् एव काञ्चिद् एव सामग्रीं बिभ्रति तयैव ते तत्कार्यं कुर्वन्तु तया किम्? समवायनिषेधाच् च न तत्सम्बन्धिनी/ कार्यत्वाद् इति चेत्; तां तर्हि काष्ठादयो ऽस्वरूपेण जनयन्ति कार्ये कः प्रद्वेषः यतः तत् ते न जनयन्ति? अपरया सामग्र्येति चेत्; स एव दोषः, अनवस्था चेति/ अग्निसंभवे अपिशब्दा तु (अपिशब्दो ऽत्र) द्रष्टव्यः संभावनायाम्/ न हि अग्निवद् धूमस्यापि विजातीयाभावे कार्यं लिङ्गं संभवति/ तत्संभवे ऽपि कार्यं लिङ्गम् "सुविवेचितं कार्यं कारणं न व्यभिचरति" इति न्यायात् न शब्दः/ किम्? लिङ्गम् इत्य् अनुवर्तते/ किंभूतः? इत्य् आह---यतः शब्दात् तत्त्वं लिङ्गलक्षणम् अन्यद् वा प्रतिपद्यते (प्र[ति]पद्यते) सौगतः/ तथा हि---यो ऽर्थे सति भवतु शब्दः सो ऽन्यः, यश् च तदभावे सो ऽपि अन्यः/ "सुविवेचितं कार्यं कारणं न व्यभिचरति" इत्य् एतत् न सौगतकाककुलचर्वितम्/ न चैतत् चोद्यम्---य एव घटशब्दो घटे सति दृश्यते स एव तदभावे, तत् कथं लिङ्गम् इति; तदेकत्वासिद्धेः, उभयोर् अपि देशादिभेदात् इति/ सादृश्यम् अन्यत्रापि न वार्यते/ स्यान् मतम्---काष्ठादिजन्मना पावकेन मण्यादिजन्यस्य तस्य न सादृश्यं कारणवैसादृश्यात्, (p. 331) न [तादृशात्]/ तादृशाद् धि जायमानं तादृशं नान्यथा/ तादृशान्यादृशव्यद्वि जायमानं तादृशन्नमधा तादृशान्यादृशव्यवस्थैव न स्याद् इति/ तद् एतद् उत्तरं शब्दे ऽपि समानम्/ यथैव च घटशब्दं समानं सर्वत्र जनो मन्यते तथा काष्ठमणिजनितं वह्निम्, सदृशव्यवहारदर्शनात्/ यस् तु मन्यते---इन्धनात् पावको जायते, तदिन्धनं काष्थवत् मणिर् अपि, तत्र तादृशाद् एव तादृशोद्भव इति/ तत्र किम् इदम् इन्धनम्? पावकजननयोग्यं वस्तु इति चेत्; तर्हि धूमो ऽपि तज्जननयोग्यात् शक्रमूर्धादेर् भवन् तादृशात् तादृशः स्यात्/ न चैतावता शक्रमूर्धादिः अग्निर् भवति, इतरथा काष्ठं मणिः स्याद् अविशेषात्/ अन्येषां तु दर्शनम्---वक्तरि शब्दः देशान्तरादौ अर्थः तत् कथं स लिङ्गम्/ न हि महानसधूमो महोदधिदहनस्य लिङ्गम्/ कथं तर्हि पर्णकाद्यादेशान्तरादि (पर्णकाष्ठादिदेशान्तरादि) तल्लीदाहस्य (वल्लीदाहस्य) कथं वा अन्यत्र प्रसुप्तस्य अन्यत्र प्रबोधस्थानान्तरादिचेतसो यतः प्रज्ञाकरस्य निरूपादानः प्रबोधो न भवेत्/ स्वयं च जलचन्द्रादेः चन्द्रादेर् अनुमानम् इच्छति, यद् इदं ([यदि]दं) दर्शनम् अवतिष्ठत (अवतिष्ठते) ततो यत् किञ्चिद् एतत्/ ननु यदि कार्यं कारणं व्यभिचरति मा भूत् ततस् तद् अनुमानम् इति चेत्; एतद् एवाह---सामग्रीभ्यः विचित्राभ्यः काष्थादिभ्यो ऽग्निसंभवे सति कार्यलिङ्गं तल् लिङ्गम् एव [न] भवति/ तत्रोत्तरम् आह---शब्दम् (शब्द[m]) इत्यादि/ यतःशब्दात् तत्त्वम् अभिमतं वस्तु प्रतिपद्यते सौगतः चार्वाको वा स शब्दः किम्? अयम् अत्राभिप्रायः---उक्तदोषाद् अनुमानं त्यजन्न् अपि न शब्दं त्यक्तुम् अर्हति मूकताप्राप्तेः/ तदपरित्यागे कम (प्रत्यक्षादिकं) यद्य् अप्रमाणं न ततः तत्त्वं प्रतिपद्येत, अन्यथा कथं प्रेक्षावान् किमर्थं वा अन्यत्र प्रमाणान्वेषणम्? प्रमाणं चेत्; सिद्धं नः समीहितम्, एवमर्थं चशब्दः/ "किम्" इति सामान्यवचनम्/ कारिकायाः प्रथमार्धस्य तात्पर्यम् आह---"तत्त्वप्रतिपत्तेः" इत्यादिना/ द्वितीयस्य आह "शाब्दम्" इत्यादिना/ ननु शब्दात् तत्त्वप्रतिपत्तेर् अभावाद् असिद्धो हेतुर् इति चेत्; अत्राह---[स्वार्थानुमाने ऽपि इत्यादि] न केवलं परार्थानुमाने अपि तु स्वार्थानुमाने ऽपि प्रयोगदर्शनम् अन्यथा अन्येन तत्त्वप्रयोगदर्शनम् अन्यथा अन्येन तत्त्वप्रतिपत्त्यभावप्रकारेण अयुक्तम् एव तत्प्रयोजनाभावाद् इति भावः/ इदं वा अन्यथा अयुक्तम् एव इति दर्शयन्न् आह---"तत्त्व" इत्यादि/ [तत्त्वप्रत्यायनाद् वादी जयति प्रतिवाद्य् अपि/ भूतदोषं समुद्भाव्य युगपत् संभवात् तयोः॥ 9॥ शब्देन वक्त्रभिप्रायसूचनाङ्गीकरणे वादी निगृह्यते तत्त्वतः साधनाङ्गावचनात्, (p. 332) तथा प्रतिवाद्य् अपि भूतदोषम् अप्रकाशयन्/ तत्त्वं प्रमाणतो ऽप्रतिपादयतः असाधनाङ्गवचनं भूतदोषं समुद्भावयति प्रतिवादीति युगपन् निग्रहप्राप्तिः जयनात्/ तन् न स्वपक्षसिद्धिम् अन्तरेण कस्यचिज् जयो नाम न्यूनतया...मार्गप्रभावनालक्षणत्वाज् जयस्य/ तस्मान् निराकृतपक्षत्वम् एव निग्रहस्थानम्/ कस्यचित् तूष्णींभावे तावता परस्य जयाभावात् कः केन निगृह्यते? साधनदूषणतदाभासानाम् अन्यतरस्य तथोद्भाव्यमाने तूष्णींभावस्यापि युगपत् संभवात्/] तत्त्वस्य तु रूपहेतुरूपस्य (त्रिरूपहेतुरूपस्य), यदि वा साध्यरूपस्य प्रत्यायनाद् सौगतो जयति "प्रतिवादिनम्" इत्य् अध्याहारः/ न केवलं वाद्य् एव अपि तु प्रतिवाद्य् अपि स एव जयति "वादिनम्" इति विभक्तिपरिणामेन सम्बन्धः/ किं कृत्वा? इत्य् आह---भूतदोषं पारमार्थिकासिद्धादिदोषम् उद्भाव्येत (पारमार्थिकासिद्धादिदोषं समुद्भाव्य इति) "अन्यथा अयुक्तम् एव" इत्य् अनुवर्तते, अन्यथा प्रतिपत्त्यभावप्रकारेण तत्त्वप्रत्यायनभूतदोषोद्भावनयोः अत्यन्तम् असंभवात्/ एतद् एव दर्शयन्न् आह---युगपद् इत्यादि/ युगपद् एकदैव संभवात् तयोः जयपराजययोः/ तथा हि---यथा सौगते समीचीनसाधनवति परः तद्विपरीतः पराजयवान् तथा सौगतो ऽपि स्यात्, सतो ऽपि तत्साधनस्य तेनावचनात्/ तथा, यथा सदोषसाधनवादी वैशेषिकादिः निग्रहवान् प्रतिवादी बौद्धो ऽपि तथैव, तेन दोषस्य सतो ऽपि अनुद्भावनात्/ अथ वा, अन्यथा पूर्वपक्षयित्वा कारिकेयं पठितव्या/ यदि शब्दो (सत्त्वं) हेतुः तत एव साध्यसिद्धेः, पुनः कृतकत्वाद्युपादाने हेत्वन्तरं नाम निग्रहस्थानं स्यात्/ एतेन शाब्दं प्रमाणान्तरं च इत्य् एतद् अपि निरूपितम् इति; अत्राह---तत्त्व इत्यादि/ नन्व् एतत् "सम्यग् विचारिता" इत्यादिना शक्यपरिहृतम्, किमर्थं पुनराह (पुनरा[ह?]) दूषणान्तरप्रतिपादनार्थम् इत्य् अदोषः/ वादी जैनो जयति, प्रतिवादिनम्/ कुतः? इत्य् आह---तत्त्वस्य जीवादेः समीचीनसाधनप्रतिज्ञादिवचनेन प्रत्यायनात् प्रतिपाद्येपि (प्रतिवाद्य् अपि) सौगतो वादिनं जयति/ किं कृत्वा? भूतदोषं प्रतिज्ञादिवचनं परमार्थदूषणम् अनुद्भाव्य (परमार्थदूषणं समुद्भाव्य)/ न चैतद् युक्तम् इति मन्यते/ कुतः इत्य् आह---युगपत् संभवात् तयोः जयेतरयोः/ तथा हि---यदैव वादी स्वाभिमतं युक्तितः प्रतिपाद्य परं विजयते, तदैव परो ऽनर्थकप्रतिज्ञादिवचनम् उद्भाव्य, तत्र चैकदा संभवः/ परार्थेन कारिकां विवृण्वन्न् आह---वक्त्रभिप्राय इत्यादि/ वक्त्रभिप्रायस्य सूचनं शब्देन कार्यलिङ्गेन यज्ज्ञापनं तस्य अङ्गीकरणे वादी सौगतो निगृह्यते नैयायिकादिना/ कुतः? इत्य् आह---साधनाङ्गस्य पक्षधर्मत्वादेः/ यदि वा, साधनम् एव अङ्गं साध्यप्रतिपत्तेः निमित्तम्/ अथ वा, सिद्धिः साधनं तस्य अङ्गं कारणं तस्य, अवचनाद् "वादिना" इति विभक्तिपरिणामेन सम्बन्धः/ कथम्? इत्य् आह---तत्त्वतः परमार्थेन/ न हि अन्यसूचकेन तत्त्वतो ऽन्यः सूचितो नाम अतिप्रसङ्गात्/ तथा तेन प्रकारेण प्रतिवाद्य् अपि सौगतो "निगृह्यते" इत्य् अनुवर्तते/ कुतः? (p. 333) इत्य् आह---भूत इत्यादि/ [भूतस्य] सतो ऽपि असिद्धादिदोषस्य अप्रकाशनात्/ द्वितीयेन तां व्याख्यातुकाम आह---तत्त्वम् इत्यादि/ तत्त्वं प्रमाणतः अप्रतिपादयतः ([a]प्रतिपादयतः) सौगतस्य प्रतिज्ञादि असाधनाङ्गवचनम् भूतदोषं समुद्भावयति? काक्वा व्याख्येयम् एतत्/ यदिशब्दो वा अत्र द्रष्टव्यः/ कः? इत्य् आह---प्रतिवादी इति हेतोः युगपन् निग्रहप्राप्तिः/ कुतः? इत्य् आह---जयनात् "युगपद्" इत्य् अनुवर्तते, भूतदोषात् पराजयवत् तत्त्वप्रत्यायनात् जयो ऽपि वादिनो ऽवश्यंभावी इति मन्यते/ उपसंहारम् आह---यत एवं तत् तस्मात् न कस्यचित् जयो नाम/ केन विना? इत्य् आह---स्वपक्ष इत्यादि/ केन कृत्वा? इत्य् आह न्यूनता इत्यादि/ कुतः? इत्य् आह---मार्गस्य सम्यग्गदर्शनादेः प्रभावना प्रकाशनं लक्षणं यस्य [तस्य] भावात् तत्त्वात्/ कस्य? जयस्य इति/ यत एवं तस्मात् निराकृतपक्षत्वम् एव/ निराकृतः पक्षो यस्य तस्य भावः तत्त्वम् एव नान्यत् प्रतिज्ञादिकं निग्रहस्थानं वादिनः प्रतिवादिनो वा/ तत् तु असम्यक्साधनवादिनि जैने सौगतस्य प्रतिज्ञादिवचनम् उद्भावयतो ऽपि अस्तीति स एव निगृह्यते इति भावः/ एतेनेदम् अपि प्रत्युक्तं यद् उक्तम्---"पञ्चावयवोपपन्नः" [न्यायसूत्र 1.2.1] इत्य् अत्र नैयायिकादिना अवयवन्यूनताविपर्यासाधिक्यं निग्रहस्थानम् इति; पर आह अत्यलम् (अत्यल्पम्) इदम् उच्यते---"निराकृतपक्षत्वम् एव निग्रहस्थानम्" इति; यावता तूष्णींभावो ऽपि तद् इति चेत्; अत्राह---कस्यचित् वादिनः प्रतिवादिनो वा तूष्णीम्भावे इति तावता तूष्णीम्भावमात्रेण परस्य प्रतिवादिनो वादिनो वा जयाभावात् कः केन निगृह्यते/ कुतः? इत्य् आह---युगपद् इत्यादि/ न केवलं साधनासाधनाङ्गप्रतिज्ञादिवचनोद्भावनयोः युगपत् संभवः किन् तु तूष्णीम्भावस्यापि युगपत् संभवात्/ एतद् उक्तं भवति---यदि वादिनः तूष्णीम्भावात् पराजयः तस्यापि कदाचित् तद्भावात् वादिनः संभवेद् इति सकृज्जयेतरौ स्याताम् इति/ ननु कस्यचित् तूष्णीम्भावमात्रेण न परस्य तयो (तयोः प्रसङ्गः) येनायं दोषः स्यात्, अपि तु तथोद्भावयतः, न च द्वयोः तूष्णीम्भावे तद् अस्तीति चेत्; अत्राह---साधन इत्यादि/ साधने ये (साधनं च) दूषणं च असिद्धत्वादि, तद् इत्य् अनेन साधनदूषणं परामृश्यते तद् इव आभासत इति तदाभासम् च तत्त्वतो (तेषाम्) असिद्धादेः (अन्यतरस्यापि) तथा भावेन उद्भाव्यमान (उद्भाव्यमाने) (p. 334) तयोश् च "युगपत् संभवात्" इति सम्बन्धः/ एवं मन्यते वादिना असिद्धादीनां साधनदोषाणाम् अन्येन्य तस्मिन् (अन्यतरस्मिन्) प्रयुक्ते तन् नोद्भावयति परः किन् तु अन्यम् एव यदा; तदा कस्य जयः पराजयो वा? न कस्यचित्, अन्यथा द्वयोर् अपि सकृत् स्यात्, समतैव तु न्याय्या/ क एवं व्यवस्थापयति? "सभा" इति चेत्; कुतः? द्वयोर् अपि तत्त्वसिद्धेर् अभावात्, एकस्य दुष्टसाधनवचनाद् अन्यस्य अन्यदोषप्रकाशनात्/ सैव तर्हि तूष्णीम्भावमात्रप्रकाशने ऽपि, कस्यचिद् इष्टसिद्धेर् अभावात् अन्यथा साधनोपयोगाभावं तयोः समतां व्यवस्थापयितुम् अर्हति/ यदि पुनः वादिनः तद्दोषप्रकाशनाद् इतरो जयवान् इत्य् उच्यते; तिष्ठतु तावद् एतद् "असाधनाङ्ग" इत्यादि कारिकया निरूपयिष्यमाणत्वात्/ यदा परस्य अन्यदोषोद्भावनम् उद्भाव्यते तदा वादी जयति इत्य् एके; तत् केन उद्भाव्यते? वादिनेति चेत्; सकृज्जयेतरौ, परस्येव आत्मनो ऽपि दोषस्य तेनैव प्रकाशनात्/ एतेन "सभया" इति निरस्तम्; सा हि यथा (यदा) वादिनो ऽपि सन्तं दोषं नोपलक्ष्यते (नोपलक्षयति तदा) अमध्यस्थताप्रसङ्गाद् इति/ अत्रैव दूषणान्तरं दर्शयन्न् आह---असाधनाङ्ग इत्यादि/ [असाधनाङ्गवचनम् अदोषोद्भावनं द्वयोः/ निग्रहस्थानम् इष्टं चेत् किं पुनः साध्यसाधनैः॥ 10॥ वादिनस् तूष्णींभावाद् असाधनाङ्गवचनाच् च निग्रहस्थानपर्यन्तजल्पपरिसमाप्तौ समम्/] असाधनाङ्गस्य (साधनाङ्गस्य अवचनम्) अनुच्चारणं तूष्णीम्भावः अदोषोद्भावनं दोषस्य सतो ऽपि अप्रकाशनम् उपेक्षणं द्वयोः याथासङ्खेन (याथासङ्ख्येन???) वादिप्रतिवादिनोः निग्रहस्थानम् इष्टं चेत् यदि [किं न] किञ्चित् साध्यैः साधनैश् च "ज्ञातैः" इत्य् अध्याहारः/ ध्यात्रपेक्षया (व्यक्त्यपेक्षया) उभयत्र बहुवचनम्/ पुनः इति वितर्के/ इदम् अत्र तात्पर्यम्---तत्परिज्ञानं यदि स्वार्थम् एव; परप्रतिपादनासंभवात्, कुतः कस्यचित् क्व कारुणिकत्वं यतः शिष्योपाध्यायव्यवस्था/ प्रतिपादकाभावे वा कथं कस्यचित् तत्परिज्ञानम् इत्य् अपि चिन्त्यम्/ स्वत इति चेत्; सर्वस्य स्याद् इति शास्त्रप्रणयनम् अनर्थकम्/ परार्थम् अपैति (वैति) चेत्; किमर्थं तूष्णीम्भूतः कश्चित् निगृह्यते? स तावत् प्रतिपादनीयो यावत् तत्त्वं प्रतिपद्यते अन्यथा किमर्थतृरेवाभिधीयते (किमर्थम् एवम् अभिधीयते)---"तावद् अभिधानीयं यावत् प्रतिपाद्यः प्रतिपद्यते/" इति सुभाषितं स्यात्/ कथं परोपन्यस्तम् अजानन् (अजान[n]) तैः पुनः पुनः प्रतिपाद्यते न पुनः स्वसाधनम् इति को ऽयं नियोगः---अन्यः सर्वः प्रतिपाद्यते न वादी प्रतिवादी वेति च/ "दस्युत्वात्" इति चेत्; कथं (p. 335) दस्युता? समयान्तरावेशात्; तत एव प्रतिपद्यते तदावेशपरित्यागेन प्रतिपादकसमये समावेशो यथा स्यात्/ दृश्यन्ते हि समयान्तरानुषङ्गिणो ऽपि तत्र विशेषप्रतिपादनवशात् अन्यमार्गानुसारिणो भवन्तः/ केचित् न सर्वे इति चेत्; न तर्हि कश्चित् प्रतिपाद्यः, न हि अन्यो ऽपि प्रतिपाद्यमानो ऽभीष्टसमय एव वर्तते, तत्राप्रवर्तनस्य कस्यचित् समयान्तरे प्रवर्तनस्य च दर्शनात्/ कथम् एवं शिष्टादिः दस्युर् न भवेत् वादप्रवृत्तिकाले तत्समावेशात्, इतरथा तत्र प्रवृत्तिः कुतः? सर्वदा नेति चेत्; अन्ययो ऽपि (अन्यस्यापि) सर्वदा स इति कुतो निश्चयः? एतेन चोद्यकृत् शिष्यो ऽपि दस्युः स्याद् इति विज्ञेयम्/ अथ निग्रहबुद्ध्या प्रवृत्तेर् दस्युता; उक्तम् अत्र शिष्टादेः स्यात्/ किञ् च, तूष्णम् आसीनो यदि वादी दस्युत्वान् न प्रतिबोध्यते, केवलं निगृह्यते (न गृह्यते); तर्हि वादिनापि अनेन परो ऽत एव न समीचीनसाधनात् प्रतिबोधनीयः, तं प्रति मौनं विधातव्यं यत् किञ्चिद् वा भाषणीयम्/ एवं सति स एव निगृहीति (निगृह्णातीति) चेत्; तत्र ठकप्रयोगः कर्तव्यः यतो ऽसौ विमुखो भवति, तत्परिज्ञानाय च ठकाः सेवनीयाः वादं चिकीर्षुभिः, न साधनपरिज्ञानार्थं तत्त्ववादिनः/ ततस् तत्प्रयोगात् निर्मुखीभूत एवं वक्तव्यः पर्यनुयोज्यो ऽपि अहम् उपेक्षितस् त्वया ततो निगृहीतो ऽसि इति/ तया असाधुता स्याद् इति चेत्; न; दस्युनिग्रहे तदयोगात्, अन्यत्र समत्वात्/ इदम् अपरं व्याख्यानम्---साधनाङ्गं यन् न भवति तस्य वचनम्, दोषो यो न भवति तस्य उद्भावनं द्वयोर् निग्रहस्थानम् इष्टं चेत् किं पुनः साध्यसाधनैः इति/ तथा हि---प्रतिज्ञादिवचनम् असिद्धादिवचनं च भूतदोषम् उद्भाव्य वादिनि निगृहीते पुनः पुनः स्वपक्षसाधनाय प्रतिवादिनः प्रयासो निग्रहस्थानं स्यात्/ तथा भूतदोषोद्भावनम् उद्भाव्य प्रतिवादिनि वादिना निर्जिते पुनः तस्य स्वपक्षसाधनं तादृशम् एवेति/ परः पुनर् एतत् परिहरति---नैव कश्चित् निग्रहोत्तरकालं स्वपक्षसिद्धये यतते प्रयोजनाभावात्, "वादिना उभयं कर्तव्यम् स्वपक्षसाधनं परपक्षदूषणम्" इति तु वादिप्रवृत्तिनियमार्थम्/ वादिना हि [न] यत् किञ्चन भाषणीयम् अपि तु स्वपरपक्षयोः साधनदूषणे, "वादिना" इति वचनात्, इतरथा तस्य निग्रहः स्याद् इति; तन् न सारम्; यतः नासाधनाङ्गं विरुद्धसाधनम् अत्र गृह्यते, तस्य पक्षसाधनंकत्वेन (परपक्षसाधकत्वेन) साधनाङ्गत्वात्, ततो निग्रहस्याभिमतत्वात्, "तस्मात् निराकृतपक्षत्वम् एव निग्रहस्थानम्" इति वचनात्, अपि तु "असिद्धानैकान्तिकप्रतिज्ञादितद्वचनम् असाधनाङ्गवचनं वादिनो निग्रहस्थानम्/" [वादन्याय पृ. 66] कुत एतत्? ततः तत्पक्षासिद्धेर् इति चेत्; किं पुनः परस्य पक्षसिद्धिर् अस्ति यतो ऽसौ विजयी? न च तज्जयम् अन्तरेण इतरस्य निग्रहो नाम, परस्परापेक्षत्वात् जयपराजययोः/ न स्वपक्षसिद्ध्या (p. 336) परो वादिनम् अभिभवति किन् तु तद्वचनदोषमात्रात्/ न चैवं भ्रूनर्तनादेर् अपि अभिभवेद् अविशेषात्/ भवत्य् एव ततः परपक्षसिद्धिर् इति चेत्; न; इतरदोषमात्रात् तदयोगात्, अन्यथा साध्यस्य यानि साधनानि तदविनाभावीनि तैः किम्? कथं चैवं वादिनो असिद्धादिः विरुद्धाद् विशिष्येत? ततः स्थितम्---असाधनाङ्गस्य वचनं वादिनो निग्रहस्थानम् इष्टं चेत् किं पुनः साध्यसाधनैः इति/ तथा अदोषस्य उद्भावनं प्रतिवादिनो निग्रहस्थानं चिन्त्यम्/ यदा हि वादिना अकलङ्कसाधने उपन्यस्ते परो ऽदोषो ('दोषे) दोषम् उद्भावयति; तदा तत एव चेद् असौ निगृह्येत किं साध्यसाधनैः साध्यस्य सिद्धये यानि साधनानि उपन्यस्तानि तैः न किञ्चित्/ परनिग्रहाय तदुपन्यासः स च अन्यत एव जात इति मन्यते/ ननु तदभावे अदोषोभावनम् एव न ज्ञायते; तस्य अन्यथापि परिज्ञानात्/ किं च, सम्यक्साधनप्रयोगे यदा परो दोषं नोद्भावयति तदा कुतो ऽसौ निगृह्यते? तत्प्रयोगाद् इति चेत्; तत एव अदोषोभावने ऽपि निगृह्यताम्/ न हि तत्प्रयोगः तदा तत्प्रयोगो भवति, अन्यथा अदोषोद्भावनम् अपि दुरन्वयम्/ अथाभ्यत (अथान्यत) एव निग्रहे किं ततः तेन? त (तत) एव तद्भावे किम् अन्यतः तेन इति समानम्/ अत एव आह---किं पुनः साध्यसाधनैः इति/ अस्यायम् अर्थः---अदोषोभावनं परस्य निग्रहस्थानम् इष्टं चेत्; किं पुनः साध्यसाधनैः तत्? "इष्टम्" इत्य् अनुवर्तते/ इष्टं चेत्; अदोषोद्भावनम् अनर्थकम् इति मन्यते/ स्यान् मतम्---अदोषोद्भावनं सद् अपि चेद् वादी निग्रहं नोद्भावयते; तर्हि पर्यनुयोज्योपेक्षणात् स एव निगृह्यते निराकृतपक्षत्वात्/ तदुद्भावने ऽपि सर्वं समानम्/ तदुभयस्य निग्रहस्थानम् (तदुभ[यस्य निग्रह]स्थानम्) इष्टम् इति चेत्; आस्तां तावद् एतत् "वादिनो ऽनेकहेतूक्तौ" [सिद्धिविनिश्चय परिच्छेद 5] इत्यादिना निरूपयिष्यमाणत्वात्/ अपरः प्राह---न साधुसाधनप्रयोगे अदोषोद्भावनं निग्रहस्थानम् इष्टम्, अपि तु तद्विपरीतप्रयोगे इति; तत्राह---किं पुनः साध्यसाधनैः इति/ तात्पर्यम् इदम् अत्र---वादिना हेत्वाभासे प्रयुक्ते प्रतिवादिना च अदोषे समुद्भाविते न वादी प्रतिवादिनं निगृह्णाति; सदोषचेतनस्य (सदोषत्वेन तस्य) जयाभावात्, न तम् अन्तरेण इतरस्य निग्रहो नाम/ तथा सति प्रतिवाद्य् अपि वादिनं निगृह्णीयाद् इति युगपत् जयेतरौ स्याताम्, ततः तयोः समतैव युक्ता/ तथापि प्रतिवादिन एव स्थापयन्तः कथं प्राश्निका मध्यस्था यतो वादे अपेक्षन्ते (अपेक्ष्यन्ते)? साध्यं साध्यते येषु तैः साध्यसाधनैः सभ्यैः किम् इति/ ननु स्यात् समता यदि वादी प्रतिवादिनः अदोषोद्भावनं नाविर्भावयेत्, आविर्भावने तु मतं न यतीति (स तं जयतीति) चेत्; तत्रेदं चिन्त्यते---स्वदोषं प्रकाश्य, अन्यथा वा तद् आविर्भावयेद् इति? तत्र न तावद् अन्त्यः पक्षः; स्वदोषाप्रकाशने "मया प्रयुक्तो दोषः अनेन नोद्भावितो ऽपि कृत्य (तु अन्य) इति ज्ञातुम् अशक्तेः/ नापि आद्यः; "स्वयं स्वदोषप्रकाशनात् (p. 337) तस्यैव निग्रहप्राप्तिः" इत्य् उक्तत्वात्/ यदि पुनः परत्र भूतदोषप्रकाशनात् जयः स्वात्मनि भूतदोषोविर्भावनाद् (भूतदोषाविर्भावनाद्) विपर्ययो ऽपि स्यात्/ अथ भूतदोषोद्भावनगुणेन तिरस्कारात् नासौ दोषः; तेन अस्य तिरस्कारात् कथम् अयं गुणः? किञ् च, यदि अन्यात्मदोषप्रकाशनात् स्वदोषाः स्वात्मनि दोषात्मतां जहति; तर्हि असिद्धादीनां हेत्वाभासानाम् अन्यतमं तदाभासं स्वयम् एवोच्चार्य निव्वरं (निर्भरं) वक्तव्यम्---मया असिद्धो ऽन्यो वा हेतुः प्रयुक्तो ऽपि क्रिया (त्वया) नोद्भावित इति/ तया च सस माह--- (तथा च समम्/ इत्य् आह---) "वादिनः" इत्यादि/ वादिनः ([वादि]नः) पूर्वपक्षवतः तूष्णींभावाद् असाधनाङ्गवचनात् स्वपरपक्षयोः साधनाङ्गं यन् न भवति प्रतिज्ञाद्यदिसिद्धादि (प्रतिज्ञाद्यसिद्धादि), तस्य वचनात्, न पुनः "न साधनाङ्गवचनाद् असाधनाङ्गवचनात्" इति व्याख्यानम्, अस्य "तूष्णींभावात्" इत्य् अनेन गतत्वात्/ "च" इति समुच्चये/ निग्रहस्थानं पर्यन्ते यस्य जल्पस्य (जल्प[स्य]) वादस्य तस्य परिसमाप्तौ सत्याम्/ ननु वादिवत् प्रतिवादिनो ऽपि तूष्णींभावे यत् किञ्चनभाषणभावे वा द्वयोः समत्वान् न तत्परिसमाप्तिर् इति चेत्; अत्राह---भूत इत्यादि/ [भूतदोषं समुद्भाव्य जितवान् पुनर् अन्यथा/ परिसमाप्तेस् तावतैवास्य कथं वादी निगृह्यते॥ 11॥ तन् न सुभाषितम्---"विजिगीषुणोभयं कर्तव्यं स्वपक्षसाधनं परपक्षदूषणं च" इति/] भूतदोषं तूष्णीम्भावादिपरमार्थदोषम् उद्भाव्य (समुद्भाव्य) कथम् उद्भाव्य? इत्य् आह---जितवान् इति/ यदि वा, तम् उद्भाव्य (समुद्भाव्य) वादी जितवान् यतः ततः पुनः पश्चाद् वितर्के च पुनः इति ...[स्व]पक्षसिद्धिप्रतिपतमातः (स्वपक्षसिद्धिं प्रतिपन्नवता) प्रतिवादी निगृह्यते/ कुतः? इत्य् आह---तावतैव भूतदोषोद्भावनमात्रेणैव प्रस्या (अस्य) वादिनिग्रहरूपस्य परिसमाप्तेः इति/ अन्यथा तदपरिसमाप्तिप्रज्ञाकरेण (तदपरिसमाप्तिप्रकारेण) कथं वादी निगृह्यते न कथञ्चित्/ तथा हि---तां प्रति तत्प्रयत्नः वादिनो निग्रहार्थः, प्रतिबोधनार्थः, सताप्रतिबोधनार्थः (सभाप्रतिबोधनार्थः), एवम् एव वादिति (वा स्याद् इति) चत्वारः पक्षः/ तत्र आद्ये पक्षे तद्वैफल्यम्; अन्यत एव तन्निग्रहात्, तूष्णीम्भावादेर् अपि ठकप्रयोगाद् भावात्/ द्वितीये तूष्णीम्भावादेर् निग्रहानुपपत्तेः/ [न] हि परप्रतिपादनाय कृतावासना (कृतौ असता) दोषमात्रेण परान (परान्) निग्रहेण योजयन्ति (p. 338) शिष्याणि (शिष्यान्) च सिद्धान्तद्वयवेदिनं (सिद्धान्तद्वयवेदिनः) प्राश्निकाः/ तृतीयविकल्पवार्तापि न युक्ता/ चतुर्थे तु वक्तुः असम्बद्धाभिधायित्वम्, साक्षिसमक्षम् आत्मोत्कर्षज्ञापनार्थं तां प्रति यतते प्रतिवादी न तत्परिसमाप्तौ नितराम् आलोक्षाथा (?) ज्ञापितः स्याद् इति सैव क्रियताम्/ अथ ततः तत्परिसमाप्तौ न कश्चिद् स्वपक्षसिद्धिं प्रति यतते इति; अत्राह---तन् न इत्यादि/ तत् तस्मात् ततः तत्परिसमाप्तेर् न सुभाषितम्/ किम्? इत्य् आह---विजिगीषुणा वादिना प्रतिवादिना वा उभयं कर्तव्यम् स्वपक्षसाधनं परपक्षदूषणम् इति/ तथा हि---प्रतिवादिना विजिगीषुणा न तावत् तत्कर्तव्यम् अपि तु तेन वादी यतः कुतश्चित् निर्मुखः पिशाचो वा विधातव्यः/ न तेनापि; प्रतिवादी तथा विधातव्यः/ एतेन "अदोषोद्भावनम्" इत्य् अपि व्याख्यातम्/ ततः स्थितम्---कस्यचित् तूष्णीम्भाव इत्यादि/ यदि शाब्दो हेतुः शाब्दं प्रमाणं वा; "अनित्यः शब्दः" इति वचनाद् एव साध्यसिद्धेः किं कृतकत्वादिना, तत्सिद्धौ तद्वचनं निग्रहस्थानम् इति/ अत्रैव दूषणान्तरम् आह---साकल्येन इत्यादि/ [साकल्येनाविनाभावे सिद्धे हेतोः प्रसिध्यति/ ततः सत्त्वादिवादीव पक्षधर्मत्ववाद्य् अपि॥ 12॥ साकल्येन व्याप्तहेतुवचनात् पुनः पक्षधर्मत्ववचनं प्रतिज्ञोपनयवचनेन समानं भवेद् वा न वेति तथागतरागं परित्यज्य चक्षुषी निमील्य समुन्मील्य समुन्मील्य वा चिन्तय तावत् तत् तथा साधर्म्यवैधर्म्ययोः सहवचनेन साधनवाक्यं समानं भवेद् वा न वा? यदि समानम् इति किं प्रतिज्ञादिवचनैर् एव? साधनसामर्थ्यपरिज्ञानम् उभयत्र समानम्/] साकल्येन अनवयवेन (a[न]वयवेन) अविनाभावे सिद्धे निश्चिते सति/ कस्य? हेतोः/ तत एव हेतोः सकाशात् प्रसिध्यति सति साध्य (साध्ये) सत्त्वादिवादीव आदिशब्देन (सत्त्वादिवाद्[ईव आदि]शब्देन) उपनयादिपरिग्रहः/ पक्षधर्मत्ववाद्य् अपि "स्यात्" इत्य् अध्याहारः/ पक्षधर्मत्ववादी सत्त्वादि (सत्त्वा[दि]) वादीव वत् (तद्वत्) सदृशः सत्त्वादिवादी (सत्त्वा[दि]वादी) स्यात् इत्य् अर्थः\ न हि "अनित्यः शब्दः" इत्य् अस्मात् "सन् कृतको वा शब्दः" इत्यादेः विशेषं पश्यामः/ अपिशब्दात् "यत् सत् कृतकं वा तद् अनित्यं यथा घटः, सन् कृतकश् च शब्दः" इत्यादिवाक्यवादी गृह्यते/ हि उपनयतिगमन (उपनयनिगमने) युगपत् साधर्म्यवैधर्म्यप्रयोगवादिनो न विशिष्यते (विशिष्येते) इति प्रवृत्तौ (इति वृत्तौ) निरूपयिष्यते/ कारिकां व्याख्यातुम् आह---"साकल्येन" इत्यादि/ साकल्येन व्याप्तस्य हेतोः "यत् सत् कृतकं वा तद् अनित्यं यथा घटः" इत्यादि यद् वचनं तस्मात् पुनः पश्चात् पक्षधर्मत्ववचनं समानम् सदृशम्/ केन? इत्य् आह---प्रतिज्ञोपनय इत्यादि/ भवेद् वा नवेति तथागतरागं सुगताग्रहम् अथ वा तथा तेन "प्रतिज्ञादिवचनं निग्रहस्थानम्, पक्षधर्मत्ववचनम्" इति प्रकारेण आगतरागं (p. 339) परित्यज्य चक्षुषी निमील्य समुन्मील्य वा चिन्तय तावत् (ता[वत्]) तत् तथा साधर्म्यवैधर्म्ययोः सह युगपत् "यत् सत् तद् अनित्यं यथा घटः, संश् च शब्दः, यदि नित्यं (यद् अनित्यं) न भवति तत् सद् अपि न भवति यथा आकाशं तथा च शब्दः" इति यद् वचनं तेन समानम् "यत् सत् तत् सर्वम् अनित्यम् घटवत्, संश् च शब्दः" इत्यादि साधनवाक्यं भवेद् वा न वा इत्यादि सर्वं वक्तव्यम्/ ननु "अनित्यः शब्दः" इत्य् अनेन प्रतिज्ञावचनेन "संश् च शब्दः" इति पक्षधर्मत्ववचनं समानं भाव्यम्, साध्यस्यैव निर्देशात्/ यथैव हि विप्रतिपन्नं प्रति शब्दस्य अनित्यत्वं साध्यम्, तथा सत्त्वादिकम् अपि अन्यथा तद्वचनानर्थक्यं स्यात्/ "अनित्यः शब्दः, कृतकत्वात्, यत् कृतकं तद् अनित्यं दृष्टं यथा घटः, कृतकश् च शब्दः" इति उपनयवचनेन च/ यथैव हि "शब्दो ऽनित्यः कृतकत्वात्" इत्य् अनेन उक्त एव अर्थः "कृतकश् च शब्दः" इत्य् अनेनोच्यते तथा "यत् कृतकं तद् अनित्यम्" इत्य् अनेनोक्तम् एव "कृतकश् च शब्दः" इत्य् अनेनापि उच्यते/ साकल्यव्याप्तिवचनात् शब्दकृतकत्वाभिधानात् सामान्ये विशेषस्य अन्तर्भावात्/ अन्यथा शब्दकृतकत्ववत् अन्यस्यापि तेनानभिधानाद् व्याप्तिवचनम् अनर्थकम् आपद्येत/ एतेन "तस्माद् अनित्यः" इत्य् अनेन निगमनवचनेन तत् समानम् इति चिन्तितम्/ यथा खलु हेतुसामर्थ्येन उक्त एव अर्थो निगमनेन अभिधीयते तथा व्याप्तिवाक्येन उक्तः पक्षधर्मत्ववचनेन/ तथा साधर्म्यवैधर्म्ययोः सहवचनेन साधनवाक्यं समानम्/ यथा वै खलु निश्चिते ऽन्वये उक्ते व्यतिरेकस्य, अव्यतिरेकान्वयस्य (अव्यतिरेके च अन्वयस्य) अर्थापत्त्या गतिः तथा विपक्षसद्भावबाधकप्रमाणबलात् साकल्येन व्याप्तस्य अवगतस्य हेतोः वचनात् पक्षधर्मत्वं सपक्षे सत्त्वम् अर्थापत्त्या अवगम्यते इति त्रिरूपसाधनवाक्यं क्वोपयुज्यत इति चेत्; अत्राह---यद् असमानम् (यदि समानम्) इति किं प्रतिज्ञादिवचनैर् इव (एव) प्रतिज्ञादिवचनैर् एवकिम् इति, "निगृह्येत" इति पदघटना/ न हि तद्वचनैः हेतोर् व्याप्तिः खण्ड्यते तत्परिज्ञानं वा यतस् तत्प्रतिबन्धः स्यात्/ ननु परार्थम् अनुमानं न हेतुदोषाद् एव दुष्टम् अपि तु वादिदोषाद् अपि, अस्ति च दोषः प्रतिज्ञादिवचनरहितस्यापि साधनस्य साध्यसिद्धौ यत् सामर्थ्यं तद् अपरिज्ञानम्, अन्यथा न तत्प्रयोगं कुर्यात्/ को हि धीमान् अनर्थके ज्ञानं नेव (अनर्थकज्ञानेनैव) आत्मानं क्लेशयति इति चेत्; अत्राह---साधन इत्यादि/ साधनस्य सत्त्वादेः सामर्थ्यस्य परिज्ञानम् उभयत्र प्रतिज्ञादिवचने पक्षधर्मत्वादिवचने च उक्तविधिना समानम्/ ततः सत्त्वादिवादीव पक्षधर्मत्वादिवादी च पक्षधर्मत्वादिवाद्य् अपि निगृह्येत इति मन्यते/ किं च, यदि परार्थे अनुमाने साधनसाधर्म्यापरिज्ञानं (साधनसामर्थ्यापरिज्ञानं) दोषः इति वादी निगृह्येत तर्हि सौगतस्य इदम् अपरं स्याद् इति दर्शयन्न् आह---सत्त्वाद् एव इत्यादि/ [सत्त्वाद् एव क्षणस्थाने उत्पत्त्यादौ निगृह्यते/ धर्माधिकोक्तितो वादी तत्सामर्थ्यानभिज्ञया॥ 13॥ (p. 340) केवलस्यापि भावस्य विनाशसाधनसामर्थ्यात् पुनः उत्पत्तेः कृतकत्वाद् वेति उपाधिविशिष्टोपादानात् निग्रहस्थानम् स्वपरव्यापारापेक्षभावलक्षणत्वात् तेषाम्/ न हि येनावश्यं निग्रहस्थानं तेन शिष्या व्युत्पादनीयाः/ न हि शुद्धस्यापि साधनत्वे पुनर् उपाध्यपेक्षणं युक्तम्/] सत्त्वाद् विद्यमानत्वाद् भिन्नाभिन्नोपाधिरहितात् इति एवकारार्थः (एवकारार्थ[H]) क्षणस्थाने क्वचिद् धर्मिणि क्षणक्षये सिद्धे निश्चिते सति उत्पत्त्यादौ उत्पत्तिः आदिर् यस्य कृतकत्वादेः स तथोक्तः, तस्मिन् "प्रयुक्ते" इत्य् अध्याहारः निगृह्यते "वादी" इति शेषः/ ननु उत्पत्तिशब्देन प्रागसतः आत्मलाभलक्षणं सत्त्वम् उच्यते, कृतकशब्देनापि तद् एतापेक्षितपरव्यापारभावम् (एवापेक्षितपरव्यापारभावम्), एवं प्रयत्नानन्तरीयकत्वादाव् अपि वक्तव्यम्, ततो यथा "अनित्यः शब्दः सत्त्वात्" इत्य् उक्ते न निग्रहः तथा उत्पत्तेः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद् इत्य् उक्ते ऽपि न स युक्तः/ न हि शब्दान्तरेण तद् एव उच्यमानं निग्रहाय जायते अन्यथा धूमो ऽपि तेन उच्यमानो जायेत इति चेत्; अत्राह---धर्म इत्यादि/ धर्मेण प्रागसत्त्वपरव्यापारादिरूपेण भिन्नाभिन्नविशेषणेन अधिकस्योक्तितः उक्ते "सत्त्वस्य" उत्पत्त्यादिना इति उभयत्र विभक्तिपरिणामेन सम्बन्धः/ एतद् उक्तं भवति---यच् छुद्धसत्त्वं सत्त्वशब्देनोच्यते तद् एव उत्पत्त्यादिशब्देन यद्य् उच्येत; न दोषो ऽयं स्यात्/ तद्वचने च "सत्त्वं शुद्धाशुद्धभेदेन भिन्नाभिन्नविशेषणभेदेन च शिष्यव्युत्पादनार्थं सत्त्वकृतकत्वादिशब्दैः अभिधीयते" इति प्लवते/ किं च, कृतकत्वादिशब्देषु सङ्केतमात्राश्रयणं न व्युत्पत्तेः कथम् एवं सति प्रयत्नानन्तरीयकत्वस्य सपक्षैकदेशव्यापकत्वम्, तस्मिन् वा साध्ये अनित्यत्वस्य अनैकान्तिकत्वं शुद्धे सत्त्वे तदयोगात्? अनेन विशिष्टं तद् उच्यते नोत्पत्त्यादिना इति किं कृतो विभागः? एतेन अर्थान्तरं नोच्यते इति निरस्तम्/ ननु भवतु धर्मादिकस्य (धर्माधिकस्य) सत्त्वस्य अभिधानम् उत्पत्त्यादिना तथापि कथं तत्र निगृह्येत इति चेत्; अत्राह---तद् इत्यादि/ तच्छब्देन सत्त्वं परामृश्यते तस्य सामर्थ्यं केवलस्य साधनशक्तिः तस्यानभिज्ञया अपरिज्ञानेन/ एवं मन्यते यदि---शुद्धस्य साधनसामर्थ्यं किं विशेषणननोन्ये (विशेषणेनान्येन) यत् तदुपादानं (तदुपादा[नं]) न निग्रहस्थानम् इति/ अन्ये पुनर् आहुः---नोत्पत्त्यादेः क्वचित् क्षणिकत्वं साध्यते परमार्थतस् तदभावात्, अपि तु (p. 341) तथावभासनात् "यथावभासते" इत्यादि वचनात्/ तद् एव च सत्त्वम् "उपलम्भः सत्ता" [प्रमाणवार्त्तिकालङ्कार 3.54] इति वचनात्, तेनायम् अदोष इति; तेषाम् अपि इदम् एवोत्तरम्/ तद् यथा सत्त्वादेः क्षणिकत्वेन अवभासाद् एव सर्ववस्तूनां क्षणस्थाने सिद्धे निश्चिते अङ्गीक्रियमाणे निगृह्येत सौगतः/ कुतः? इत्य् अत्राह---धर्माधिकोक्तितः इति/ धर्मश् च अधिकश् च तयोः उक्तितः/ न हि एकान्तक्षणिकतावभासनं (एकान्तक्षणिकता[वभा]सनं) सर्वभावानां धर्मिणां धर्मः प्रत्यक्षतो ऽनुमानतो वा सिद्धः/ न तावत् प्रत्यक्षतः; तत्र तदप्रतिभासनात्/ न खलु चक्षुरादिबुद्धौ क्षणिकत्वेन अवभासमाना भावा भासन्त इति निश्चयो ऽस्ति "कुण्डलादिपर्यायानुयायिनः सर्पादयः तत्रावभासन्ते" इति निर्णयात्/ विरोधादयो ऽपि एवं कृतोत्तराः/ भेदाभेदैकान्तसंकल्पः पर्यायतद्वतोः अनैकान्तेन निराकृतः/ तत्र अनवस्थोद्भावनम् अर्चटस्य स्वपक्षघातीव लक्ष्यते/ हेतुत्रिरूपत्वनिश्चये ऽपि तत्संभवात् अभिलाप्येतराकारद्वयस्य तत्रोपगमात्, इतरथा निर्विकल्पकैकान्ते धर्मधर्मिभावाभावान् न हेतुबिन्दोर् अपि कल्पनयापि व्यवस्था/ ननु पूर्वपर्यायप्रत्यक्षस्य नोत्तरपर्याये, तत्प्रत्यक्षस्य पूर्वपर्याये वृत्तिर् इति कथं तेन तदनुयायित्वं कस्यचित् प्रतीयते इति चेत्; तर्हि स्वरूपमात्रपर्यवसितं तत् कथम् अन्येषां ग्राहकं यतः तत् क्षणिकत्वावभासनं प्रतिपद्येत, धर्मप्रतिपत्तेः धर्मिप्रतिपत्तिनान्तरीयकत्वात् इति कथं सिद्धो हेतुः? अत एव नानुमानम्; तदभावे तदभावात्/ यदि पुनः संवृतिसिद्धं सर्वं क्षणिकत्वावभासनम् अभ्युपगम्य हेतोः सिद्धिः प्रार्थ्यते; परो ऽपि संवृतिसिद्धम् एकस्य त्रिकालानुयायित्वावभासनम् अभ्युपगम्य असिद्धं [त]t तथैव व्यवस्थापयेद् अविशेषात्/ अथ स्वयम् उपलभ्यमानाद् भावात् (उपलभ्यमानान् भावान्) क्षणिकत्वावभासनधर्मानुपलभ्य सर्वे ऽपि तद्धर्मका व्यवस्थाप्यन्ते; अत्रापि तदवस्थं चोद्यम्---केन तथा व्यवस्थाप्यन्ते? नाध्यक्षेण अनुमानेन वा; उक्तदोषात्/ संवृत्या तद्व्यवस्थापने ततः क्षणिकत्वम् अपि संवृतिसिद्धं स्याद् इति न पारमार्थिकभावस्वभावनिश्चय इति महती सौगतस्य भावस्वभावनिरूपणकुशलता! किं वा स्वयम् उपलभ्यमानेषु भावेषु क्षणिकत्वम्? अपरापरकोटिविच्छिन्नतेति चेत्; कोटिग्रहणपूर्वकम् अध्यक्षं यदि कस्यचित् तद्विच्छिन्नत्वं गृह्णीयात्, न तर्हि अनुगमग्रहणं दूषितं स्यात्, विच्छिन्नत्ववत् तद्विपर्ययस्य अन्यग्रहणसंभवात्/ अन्यथा चेत्; तथैव अनुयायित्वं (p. 342) गृह्णीयात् इत्य् उक्तम्/ देशव्यवहितवत् कालव्यवहितस्यापि प्रत्यक्षेण ग्रहणम् अविरुद्धम् सारूप्यनिषेधात्/ न दृष्टान्तासिद्धिर् इति चेत् (च)/ तन् न प्रत्यक्षतः पक्षधर्मतासिद्धिर् अस्य/ नाप्य् अनुमानतः; तत्पूर्वकस्य अस्य तदभावे अभावात्/ भवतु वा कुतश्चित् तत्सिद्धिः तथापि हेतुसिद्धित एव साध्यसिद्धेः अनुमानम् अनर्थकम्/ तथा हि---पूर्वापरविच्छिन्नत्वेन भासने क्षणिकत्वावभासनम् अनिश्चितस्य (क्षणिकत्वावभासन[m a]निश्चितस्य) हेतुत्वायोगात्/ तच् चेन् निश्चितम्; किम् अनिश्चितं यद् अनुमानसाध्यम्? तद्व्यवहार इति चेत्; न; अस्य निश्चयात्मकत्वात्/ तद् इदम् आयातम्---घटविविक्तभूतलं निश्चिन्वतो ऽपि न घटाभावविनिश्चय इति/ कथं चैवंवादिनः सविकल्पप्रत्यक्षगृहीते व्यवहाराय मानुमानं (अनुमानं) प्रवर्तेत? कथं वा भावेषु क्षणिकत्वम् अनिच्छन्तः तथावभासनम् इच्छन्ति? परमार्थतः भावधर्मप्रतिपत्तेर् भावप्रतिपत्तिनान्तरीयकत्वात्/ क्षणिकभावधर्मश् च तथावभासनम्, अन्यथा "को हि भावधर्मम् इच्छन् भावं नेच्छेत्" [प्रमाणवार्त्तिकस्ववृत्ति 2.193] इत्यादि सुभाषितं? कथम्? यथा च क्षणिकत्वम् अनिच्छन्तो दृश्यन्ते तथा तथावभासनम् अपि/ ततः स्थितम्---हेतुसिद्धाव् एव सिद्धिः साध्यस्य अनुमानम् अपार्थकम् निग्रहस्थानम्/ एतद् एवाह---अधिकोक्तितः हेतुनिश्चयाद् अधिकस्य अनुमानस्य उक्तितो निगृह्येत इति/ यदि वा, क्षणिकाः सर्वे भावाः तथावभासनात्, यदि पुनः तथावभासमाना अपि तथा न स्युः निरूपता (नीरूपता) स्यात् संविन्निष्ठत्वात् प्रमेयव्यवस्थितेः इति/ एतावतैव चेत् (च) प्रकृतं सिध्येत् नीलादिवद् इत्यने (इति)/ न हि पुरुषाद्वैतवादिनं प्रति दृष्टान्ते ऽपि परमार्थसाधने उपायान्तरम् अस्ति अनवस्थापत्तेः/ न च तं प्रति क्षणिकत्वं साध्यं विवादाविशेषात्/ ततो ऽधिकस्य दृष्टान्तस्य उक्तेः निगृह्येत/ यदि वा, अयम् एकान्तः---यद् यथावभासते तत् तथैव परमार्थसत्; तर्हि स्तम्भादयः स्थूलैकनानात्वस्वभावतया प्रतिभासमानाः तथैव सन्त इति "मायामरीचिप्रभृतिप्रतिभासत्वे ऽपि (मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वे ऽपि) अदोषः" [प्रमाणवार्त्तिकालङ्कार 3.221] इति प्लवते/ अक्रमवत् क्रमेणापि सांशयितैकवस्तुसंभवे (सांशान्वितैकवस्तुसंभवे) च कथं प्रतिज्ञाहेत्वोः संभवः? तत्प्रतिभासनिषेधे च सर्वनिषेधनम् इति नानुमानोत्थानं धर्माद्यसिद्धेः (धर्म्याद्यसिद्धेः)/ असमन्तश् (असन्तश्) चेत् तैर् एव हेतुः अनैकान्तिक इति तद्वचनात् निगृह्येत/ तद् आह---धर्माधिकोक्तितः धर्मश् चासौ अधिकश् च इति कामचारेण विशेषणविशेष्यत्वम् इति अधिकस्य विशेष्यत्वम्/ अधिकत्वं पुनः पक्षसपक्षस्यापि धर्मत्वात् निगृह्येत/ तथा सत्त्वाद् एव क्षणस्थानवद् उत्पत्त्यादौ सिद्धे अङ्गीक्रियमाणे सौगतो विरुद्धाव्यभिचारिहेतुवचनात् निगृह्येत/ उत्पत्त्यादौ इत्य् अत्र आदिशब्देन स्थितिविनाशयोर् ग्रहणम्/ केन हेतुना निगृह्येत? इत्य् अत्राह---तत् इत्यादि/ तस्य हेतुसाधकस्य प्रमाणस्य साध्ये यत् सामर्थ्यम्, अथ वा तस्य हेतोर् दृष्टान्तरहितस्य यत् तत्, यदि वा स्वहेतोर् इव परहेतोर् अपि, तस्यानभिज्ञया/ यद् वा तस्य हेतोर् अभावेन तत्सामर्थ्यस्य (p. 343) वा अनभिज्ञायते (अनभिज्ञया इति)/ कारिकां विवृणोति केवलस्य इत्यादिना/ अपिशब्दो भिन्नप्रक्रमः, केवलस्यापि न केवलं धूमादेः केवलस्य विनाशः साधनं साधर्म्यात् (विनाशसाधनसामर्थ्यात्) कारणात् पुनः इति परामर्शे/ उपाधिना "प्रागसतः" इत्यादिना विशिष्टस्य उपादानाप्रयोगात् (उपादानात् प्रयोगात्) "भावस्य" इत्य् अनुवर्तते/ कथम्? इत्य् आह---उत्पत्तेः कृतकत्वाद् वा इत्य् एव (एवं)/ ततः किम्? इत्य् आह---निग्रहस्थानम् वादिनि (वादिन इति) शेषः/ ननु यथा केवलो भावः सत्त्वशब्देन उच्यते, तद्वद् उत्पत्त्यादिशब्दैर् इति; अत्राह---स्वपर इत्यादि/ स्वपरयोः व्यापारयोः अपेक्षा यस्य तौ वा अपेक्षते इति तदपेक्षः स चासौ भावश् च इति तल्लक्षणत्वात् तेषाम् उत्पत्त्यादीनाम्/ स्वव्यपारापेक्षभावलक्षणा (स्वव्यापारापेक्षभावलक्षणा???) उत्पत्तिः "प्रागसत आत्मलाभ उत्पत्तिः" इति वचनात् अभिन्नविशेषणो भाव एवम् उक्तः/ परव्यापारापेक्षभावलक्षणाः कृतकत्वादयः "अपेक्षितपरव्यापारो हि भावः कृतकः" [न्यायविनिश्चय 3.14] इत्याद्यभिधानात्/ अनेन भिन्नविशेषणः/ शुद्धस्यैव एवम् अभिधाने तद्धर्मानुक्तिः शब्दान्तराप्रयोगाद् इति मन्यते/ क्वचित् "स्वप्रव्यापारापेक्षा" इति पाठः/ तत्र तदपेक्षया भाव इति व्याख्येयम्/ शुद्धस्य सामर्थ्येति (सामर्थ्ये ऽपि) सिद्धव्युत्पादनार्थं (शिष्यव्युत्पादनार्थं) तद्विशिष्टोपादानम् इति चेत्; अत्राह---न हि इत्यादि/ एवं मन्यते---येन प्रयुक्ते (प्रयुक्तेन) अवश्यं निग्रहस्थानम् न तेन शिष्याः तदनुग्रहाप्रवृत्तेः व्युत्पादनीया इति/ इदम् अपरं व्याख्यानम्---केवलस्य सजातीयविजातीयविविक्तनिरंशक्षणस्य यो भावः सत्ता विषयिणि विषयोपचारात्, वस्तुनो वा उपलम्भो वा तस्यापि न केवलम् अन्यस्य यत् परेण विनाशसाधनसामर्थ्यम् अभ्युपगतम्, यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते तत् तत्र नास्ति यथा क्वचित् प्रदेशे तथाविधो घटः, उपलब्धिलक्षणप्राप्तौ च पूर्वापरक्षणौ मध्यक्षणे, सा (असौ) वा तत्र नोपलभ्यते च/ यदि वा "यद् यथावभासते" इत्यादि प्रयोगापेक्षः; तस्मात् तस्य निग्रहस्थानम्/ कस्माद् इव? इत्य् अत्राह---उत्पत्तेः कृतकत्वाद् वा इति/ "वा" इति इवार्थः/ एतद् उक्तं भवति---यथा प्रज्ञाकरस्य निरंशाद्वैतवादिनः न किञ्चित् प्रागसत् उत्पद्यते अपेक्षितपरव्यापारं कृतकं वा, तथापि तद्धेतु (तद्धेतुं) वदतो निग्रहस्थानम् तथा न तस्य कस्यचिद् भाव उपलम्भो वा स्वभावविरुद्धस्थूलैकस्थिरप्रतिभासेन बाधनात्, तथा तस्यैव तत्सामर्थ्यात् पुनः पश्चाद् उपाधिना सपक्षसत्त्वेन विशिष्टोपादान (विशिष्टोपादानं) निग्रहस्थान (निग्रहस्थानम्)/ यदि वा, पक्षधर्मत्वं सपक्षे सत्त्वम् असपक्षे ऽसत्त्वम् उपाधिः तद्विशिष्टहेतोः उपादानाद् इति ग्राह्यम्/ तथा स्व स्ववादी (तथा च वादी) तयोः व्यापारौ साधनप्रयोगौ तदपेक्षो यो भावः तल्लक्षणत्वात् रूपत्वाच् च तेषाम्, प्रज्ञाकरगुप्तम (प्रज्ञाकरगुप्तेन) प्रयुक्तविनाशहेतूनाम् "निग्रहस्थानम्" (p. 344) इति सम्बन्धः/ शक्यं वक्तुं यद् यत्र यथा उपलब्धिलक्षणप्राप्तम् उपलभ्यते तत् तत्त्वतः तथा विद्यते यथा चित्रज्ञानं स्वाकारेषु, कथञ्चिद् उपलभ्यते च तथाविधो भावः स्वपर्यायेषु क्रमभाविषु/ तथा निर्बाधबोधे यद् यथावभासते [तत् तथा परमार्थसत्] स्वसंवेदनवत्, प्रतिभासते च सर्वम् उत्पादव्ययध्रौव्यात्मकत्वेन/ यथा (तथा) "यो यं प्रत्य् अनपेक्षम् (अनपेक्षः)" इत्यादिकम् अपि वाच्यम्/ न हि शुद्धस्यापि हेतुदृष्टान्तरहितस्यापि "भावस्य" इत्य् अनुवर्तते साधनत्वे हेतुहीनस्य प्रत्यक्षत्वेन, साध्यसाधकत्वदृष्टान्तरहितस्य लंगंधे (गमकत्वे) पुनः उपाधिः (उपाधेः) पक्षधर्मत्वारपेक्षणं (पक्षधर्मत्वादेर् अपेक्षणं) यस्मिन् लिङ्गे तत् तथोक्तम्, उपाधिः (उपाधेः) सपक्षसत्त्वस्य अपेक्षणं युक्तं समर्थम् उपपन्नं वा/ पुनर् अपि तत्रैव पूर्वपक्षे दूषणान्तरं दर्शयन्न् आह---सर्वनाम्ना इत्यादि/ [सर्वनाम्ना विना वाक्यं तद्धितेन विना पदम्/ संक्षेप्तव्यं समासार्थनिग्रहस्थानभीरुणा॥ 14॥ यत् सत् उत्पत्तिमत् कृतकं प्रयत्नानन्तरीयकं चेति वाक्यं सदुत्पन्नम् इत्यादि संक्षेप्तव्यं सद् अनित्यम् इति वा/ विपक्षे हेतुसद्भावबाधकप्रमाणबलेन व्याप्तौ सिद्धायां दृष्टान्तस्याकिञ्चित्करत्वात्/ तथा च प्रतिज्ञैवेयं व्याप्तिः स्यात्/ ततो वरं विनाशी शब्द इति प्रकृतं प्रतिज्ञातुम्/] सौगतेन लिङ्गप्रतिपादकं यद् वाक्यम् इष्यते तत् संक्षेप्तव्यम्/ कथम्? इत्य् आह---सर्वनाम्ना विना/ "यत् tat"padaprayogam अन्तरेण/ तत्रैव वाक्ये यत् पदं तद् अपि "संक्षेप्तव्यम्" इति सम्बन्धः/ कथम्? इत्य् आह---तद्धितेन विना/ केन? इत्य् अत्राह---["समा" इत्यादि/] समान एवः (समास एव) पदस्य पदान्तरेण प्रत्ययस्य प्रत्यक्षा (प्रकृत्या) यस्यार्थः स तथोक्तः तेन निग्रहस्थानं तत्र नीरुणा (भीरुणा) सोगतेन (सौगतेन???) नापरेण/ कारिकां विवृणोति---"यत् सद् उत्पत्तिमत् कृतकं प्रयत्नानन्तरीयकं च" इत्यादि/ तत्र प्रतिहेतुवाक्यभेदे ऽपि/ "वाक्यम्" इत्य् एकवचनं जात्यपेक्षम्/ यदि च (यदि वा) (p. 345) इतिशब्दः प्रत्येकम् अभिसम्बध्यते---"यत् सत् तद् अनित्यं यथा घटः संश् च शब्दः" इत्य् एवं वाक्यम्, एवं सर्वत्र योज्यम्/ वाक्यग्रहणम् उपलक्षणम्, तेन सन्न् इत्यादि पदम् अपि गृह्यते/ तत् किं कर्तव्यम्? इत्य् आह---संक्षेप्तव्यम्/ कथम्? इत्य् आह---सद् उत्पन्नम् इत्यादि/ सद् अनित्यम् इति, उत्पन्नम् अनित्यम् इति, एवं सर्वत्र योज्यम्/ ननु "सर्वनाम्ना विना वाक्यं संक्षेप्तव्यम्" इत्य् उक्तम् न "दृष्टान्तेन विना" इति, तत् किं दृष्टान्तो भणनीयः? इत्य् अत्राह---"सद्" इत्यादि/ वा इति पूर्वहेतुसमुच्चये, ततः सद् अनित्यम् उत्पन्नम् अनित्यम् कृतकम् (कृत[क]m) अनित्यम् यन् नित्यम् अनित्यम् इत्य् एवं विपक्षे हेतुसद्भावबाधकप्रमाणबलेन व्याप्तौ सिद्धायां निश्चितायां च दृष्टान्तस्य अकिञ्चित्करत्वात् तथा तत् संक्षेप्तव्यम् इति सम्बन्धः/ तथा संक्षेपे को दोषः; इत्य् अत्राह---तथा च तेनैव अनन्तरोक्तप्रकारेण प्रतिज्ञैवेयं सद् अनित्यम् इत्यादिरूपा व्याप्तिः स्यात्/ न हि "शब्दो ऽनित्यः," "सद् अनित्यम्" इत्य् अवस्थयोः विशेषो ऽस्ति, हेतुर् अत्र न कश्चित् स्याद् इत्य् एवकारार्थः/ तथा हि---सदादेर् एव पुनर् हेतुत्वेन उपादाने प्रतिज्ञार्थैकदेशता/ यदि पुनः सद् एव अनित्यत्वं गमयेत् तर्हि तस्य सर्वदा भावात् सर्वदा ततः साध्यप्रतीतेः विवादाभावः/ भवतु प्रतिज्ञैव तत्र को दोषः? इत्य् अत्राह---ततः तस्माद् उक्तात् न्यायाद् वरं विनाशी शब्दः इत्य् एवं प्रकृतं प्रस्तावगोचरापन्नं प्रतिज्ञातुं यत् प्रकृतं प्रतियतेत शिरस्ताडं क्रन्दतो ऽपि प्रतिज्ञाया अनिवृत्तेर् इति मन्यते/ ननु हेतोः साध्यसिद्धौ किं प्रतिज्ञया? तस्मिन् सिद्धौ किं हेतुना इति चेत्? अत्राह---विनाशी ([वि]नाशी) इत्यादि/ यदि च (वा), उक्तन्यायेन दृष्टान्तस्य अकिञ्चित्करत्वे सिद्धे सति शब्दत्वादेर् असाधारणस्य वचनं हेतोः न निग्रहस्थानम् इति सद्दृष्टान्तं दर्शयन्न् आह---विनाशी इत्यादि/ [विनाशी भाव इति वा हेतुनैव प्रसिध्यति/ अन्तर्व्याप्ताव् असिद्धायां बहिर्व्याप्तिर् असाधनम्॥ 15॥ विपक्षे हेतुसद्भावबाधकप्रमाणव्यावृत्तौ हेतुसामर्थ्यम् अन्यथानुपपत्तेर् एव/ ततो यथा सत्त्वं शब्दस्य नित्यत्वे नोपपद्यते तथा शब्दत्वम्/] वाशब्दः इवार्थः, निपातानाम् अनेकार्थत्वात्, "विनाशी भाव" इत्य् अस्यानन्तरं द्रष्टव्यः/ ततो ऽयम् अर्थः---भावः सन् सर्वो विनाशी "सद् अनित्यम्" इति वचनात्, यथा हेतुनैव न सद् अनित्यम् इति प्रतिज्ञामात्रेण प्रसिध्यति तथा ध्वनिः शब्दो विनाशी इति हेतुनैव प्रसिध्यति/ एवं मन्यते यथा "सद् अनित्यम्" इत्य् उक्त्वा हेतुं वदतो न दोषः तथा शब्दो ऽनित्यः इत्य् उक्त्वापि इति/ (p. 346) ननु न मया सर्वं सद् अनित्यत्वेन व्याप्तं हेतोः साध्यते किन् तु प्रत्यक्षतः/ प्रत्यक्षं हि तद् (सद्) अनित्यम् एव प्रतीयते इति चेत्; अत्राह---अन्तव्याप्तौ असिद्धायां विवादस्थाने साध्येन साधनस्य व्याप्तिः, तस्यां विपक्षे बाधकबलेन असिद्धायां सत्याम्, दृष्टान्ते व्याप्तिः बहिर्व्याप्तिः असाधनं "साध्यस्य" इति शेषः/ ततो ऽन्तर्व्याप्तिसिद्धिम् इच्छता साध्यवत्यवत् (साध्यवत्य् एव) परोक्षा सापि हेतोर् एव साध्येति भावः/ द्वितीयपातनिकायां कारिकाव्याख्यानम्---विनाशी शब्दः इति यत् प्रतिज्ञातम्, तत् प्रसिध्यति/ केन? इत्य् आह---ध्वनिः इति भावप्रधानो ऽयं निर्देशः, इतिशब्दस्य अनन्तरं द्रष्टव्यः ध्वनित्वं शब्दत्वम् इति यो हेतुः तेनैव, न हेत्वन्तरेण/ निदर्शनम् आह---विनाशी इत्यादि/ वाशब्दः पूर्वत्र द्रष्टव्यः, इतिशब्दो ऽत्रापि योज्यः/ ततो यथा भावः विनाशी "भावः" इत्य् अनेनैव हेतुना प्रसिध्यति तथा प्रकृतम् अपि इति/ न हि भावस्य अनित्यत्वेन व्याप्तिसाधने हेत्वन्तरम् अस्ति/ इदम् अत्र तात्पर्यम्---"अनित्यः शब्दः" इत्य् अत्र धर्मिशब्देन अशब्दव्यावृत्तेः उक्तत्वात् पुनः "शब्दत्वाद्" इति यथा भणितुं न लभ्यते तथा "सद् अनित्यम्" इत्य् अत्र सच्छब्देन असद्व्यावृत्तेः कथनात् "सत्त्वात्" इत्य् अपि/ ननु "यत् सत् तत् सर्वम् अनित्यम्" इत्य् एतेन सर्वत्र असतो व्यावृत्तेः उक्तत्वात् "संश् च शब्दः" इत्य् अपि तादृशम् एव/ अयम् अपरो ऽस्य दोषो ऽस्तु/ स्यान् मतम्---अदृष्टान्तं शब्दत्वम् असाधनम् इति; अत्राह---"अन्तः" इत्यादि/ सुगमम्/ कारिकार्थं प्रकटयन्न् आह---विपक्ष इत्यादि/ विपक्षे हेतोः सद्भावबाधकं यत् प्रमाणं तस्य या व्यावृत्तिः तस्यां सत्यां हेतुसामर्थ्यं लिङ्गस्य स्वलिङ्गिज्ञापनशक्तिः/ सा कुतः? इत्य् आह---अन्यथा अन्येन साध्याभावप्रकारेण या अनुपपत्तिः लिङ्गस्य अघटना तस्या एव न पक्षधर्मत्वसपक्षत्वाभ्याम् इति एवकारार्थः, ततो यथा विपक्षे बाधकप्रमाणवृत्त्या हेतुसामर्थ्ये दर्शिते ऽपि दृष्टान्तादिकम् अन्तरेण तदप्रतिपन्नवन्तं प्रति दृष्टान्तवचनं तथा प्रतिज्ञावचनम् अन्तरेणापि तदप्रतिपत्ति ज्ञावचनम् (तदप्रतिपत्तौ प्रतिज्ञावचनम्) इति मन्यते/ द्वितीयम् अर्थं दर्शयति---तत इत्यादिना/ ततो विपक्षबाधकप्रमाणवृत्तिन्यायाद् यथा सत्त्वं शब्दस्य अन्यस्य वा नित्यत्वे सति नोपपद्यते तथैव शब्दत्वम् इति शब्दवत् (सत्त्ववत्) शब्दत्वम् (शब्द[त्व]m) अपि हेतुः इति भावः/ ननु पक्ष एव साधनस्य साध्येन व्याप्तिः अन्तर्व्याप्तिः, सा च "द्विष्ठसम्बन्धसंवित्तिः" [प्रमाणवार्त्तिकालङ्कार 1.1] इत्यादि वचनात् साध्ये प्रतिपन्ने प्रतीयेत नान्यथा/ तत्प्रतिपत्तिश् च यदि प्रमाणान्तरात्; अस्य वैकल्यम्/ [अस्माद् एव;] इति चेत्; अन्योन्यसंश्रयः---सिद्धे (p. 347) अतः साध्ये अस्य अन्तर्व्याप्तिसिद्धिः, अस्याञ् च साध्यसिद्धिः/ ततः साकल्यव्याप्तिः श्रेयसी इति चेत्; अत्राह---साकल्येन इत्यादि/ [साकल्येन कथं व्याप्तिर् अन्तर्व्याप्त्या विना भवेत्/ 1/2/ बहिर्व्याप्तिमात्रं न साधनम्, साकल्यव्याप्तिः साध्यसिद्धिम् आक्षिपत्य् एव, ततः श्रेयान् साध्यनिर्देशः/ क्रम...शब्दत्व.../ ततो ऽन्तर्व्याप्तिर् एव श्रेयसी, तदभावे साकल्येन व्याप्तिसाधने बहिर्दृष्टान्ताभावात् न कश्चित् हेतुः स्यात्/ पक्षकल्पना फलवती/ तद्भावहेतुभावयोर् अवाच्यत्वाद् किं विदुषः प्रति तादात्म्यतदुत्पत्तिप्रदर्शनेन दृष्टान्तेन? यदुक्तस्यासमर्थने साधनस्य निग्रहस्थानं स्यात्/ तत्र साधनस्य दोषवत्त्वान् निग्रहस्थानम् इति युक्तम्/ "दोषवत्त्वे ऽपि यथा वाद्युक्तदोषोद्भावनायां प्रतिवादिनः सामर्थ्यान् निग्रहस्थानम्/" इति परस्य बालभाषितम् अनवस्थाप्रसङ्गात्/ तन् न व्याप्तिवचनं प्रतिज्ञाम् अतिशेते/] साध्यधर्मिणि अत्र (अन्यत्र) च साध्येन साधनस्य व्याप्तिः साकल्येन व्याप्तिः कथं न कथञ्चिद् भवेत् अन्तव्याप्त्या विना तया स्याद् इति यावत्/ बहिर् इव साध्यधर्मिण्य् अपि व्याप्तेःर्वाद् (व्याप्तिः सर्वत्र) इतरथा प्रादेशित्यु (प्रादेशिकी) व्याप्तिः स्यात्/ तयैव भवतु सेति चेत्; तत्प्रतिपत्तौ कथम् आत्मदोषम् आत्मनि परिहरेत्? अथ पक्षे सा न प्रतीयते अपि तु सपक्षे; न तर्हि तत्प्रतिपत्तिः साकल्यव्याप्तिप्रतिपत्तेः अतद्रूपत्वात्/ यदि पुनस् तत्र तत्प्रतिपशेष्यते (तत्प्रतिपत्तिर् नेष्यते); कथम् एवम् अतिप्रसङ्गो न भवेत्/ कारिकार्धं व्याचष्टे---बहिर्व्याप्तिमात्रम् इत्यादिना/ वज्रस्य लोहलेख्यत्वसाधने प्रत्यक्षविरोधात् तन्मात्रं [न] साधनम्/ यत्र तु न तद्विरोधः तत्र साधनम् एव इति परः; न; तादात्म्यप्रतिबंध्यभ्यवेपि (तादात्म्यप्रतिबन्धसद्भावे ऽपि) तद्विरोधसंभवे अन्यत्र कः समाश्वासः? लक्षणयुक्ते बाधासंभवे तल्लक्षणम् एव दूषितं स्यात्/ तत्प्रतिबन्धभावः पुनः काष्ठादौ यत (य[त]) एव पार्थिवत्वं तत एव लोहलेख्यत्वदर्शनात्/ न हि तद्भावे हेत्वंगपेक्षा (हेत्वन्तरापक्षा ) नाम/ तत एव तस्य सद्भावे नित्यं तदभावप्रसङ्गो (तद्भावप्रसङ्गो) नाशवत् इति चेत्; न; योग्यताया नित्यम् अविरोधात्/ काष्ठादेः पार्थिवस्य लोहलेख्यत्वे ऽपि न सर्वस्य तद्भावो विपर्यये बाधकाभावाद् इति चेत्; तर्हि सकलव्याप्तिः अभ्युपगता स्यात्/ तथेति चेत्; अत्राह---साकल्येन व्याप्तिः साध्यसिद्धिम् आक्षिपत्य् एव, तदभावे तत्प्रतिपत्तेर् अयोगात् इति मन्यते/ प्रकृतम् उपसंहरन्न् आह---तत इत्यादि/ यत एवं ततः तस्मात् श्रेयान् साध्यनिर्देशः प्रतिज्ञावचनम्, अन्यथानुपपन्नत्वोपेतहेतुनिर्देशे तदनिर्देशः प्रशस्यः, ततो ऽपि तन्निर्देशो बालबुद्ध्यनुग्रहार्थत्वात् (p. 348) प्रशस्यतर (प्रशस्यत[र]) इति श्रेयान् इत्य् उच्यते/ यदि वा, तस्मात् साकल्येन व्याप्तिः तद्गृहीतिः विषयिणि विषयोपचारात् साध्यसिद्धिम् आक्षिपत्य् एव ततः श्रेयान् साध्यनिर्देशः/ एवं मन्यते---साकल्यव्याप्त्याक्षिप्तस्यापि साध्यस्य पुनः हेतोः साधनं तथा प्रतिज्ञावचनेनापि इति शब्दत्वसाधननिर्देशस्य प्रशस्यम् असमर्थनाह (प्रशस्यत्वम् इति समर्थनार्थम् आह)---क्रम इत्यादि/ नन्व् एतद् "विपक्षे" इत्यादिना समर्थितम् किं पुनः समर्थ्यते? न अस्य अन्यथावतारात्/ तथा हि---साकल्येन व्याप्तिः साध्यसिद्धिम् आक्षिपत्य् एव, यदि सकलव्यापकप्रतिपत्तिनान्तरीयका सकलव्याप्यस्य तदविनाभावसम्बन्धप्रतिपत्तिः/ न चैवम्, किन् तु विपक्षे बाधकप्रमाणपूर्विका इति चेत्; अत्राह---क्रमेत्यादि/ सुगमम्/ शब्दत्वग्रहणम् उपलक्षणम् तेन श्रावणत्वादिग्रहणम्/ ततः किं जातम्? इत्य् आह---यत एवं ततो ऽन्तर्व्याप्तिः एव न बहिर्व्याप्तिः साकल्यव्याप्तिर् वा श्रेयसी इति/ इतश् च सैव श्रेयसी; इत्य् आह---तदभावे विपक्षे बाधकप्रमाणवृत्त्यभावे साकल्येन अनवयवेन सत्त्वादेः अन्यस्य या व्याप्तिसाधने व्याप्तिसिद्धौ क्रियमाणायां बहिर्दृष्टान्ताभावात् न कस्यचित् (कश्चित्) स्वभावः कार्यं वा हेतुः स्यात्/ यद् उक्तं परेण---"लक्षणकाले धर्मी प्रयोगकाले धर्मधर्मिसमुदायः व्याप्तिग्रहणकाले साधनधर्मः (साध्यधर्मः) पक्षः/" इति; तद् अनेन निरस्तम्; न हि यावान् कश्चिद् भावः धूमो वा स सर्वो ऽपि विनाशदहनाभ्यां व्याप्तः इति; अत्राह---न्य पक्षकल्पना (तत्पक्षकल्पना) फलवती/ ननु साकल्येन व्याप्तिसाधने बहिर्दृष्टान्ताभावात् मा भूत् तदन्वेषणम् विपक्षे बाधकवृत्तेः तत्सिद्धेश् च, प्रयोगसमये तु तद्भावाद् (तदभावाद्) अन्वेषणं युक्तम् इति; अत्राह---तद्भाव इत्यादि/ किं न किञ्चित् "प्रयोजनम्" इत्य् आध्याहारः/ केन? इत्य् आह---दृष्टान्तेन/ किंभूतेन? इत्य् आह---तादात्म्यतदुत्पत्तिप्रदर्शनेन/ कान् प्रति? इत्य् आह---विदुषः प्रति विपक्षे ([वि]पक्षे) हेतुसद्भावबाधकप्रमाणप्रवृत्तिप्रविजृम्भितहेतुसामर्थ्यपरिज्ञानवतः प्रति/ कुतः? इत्य् अत्राह---अवाच्यत्वात्/ कयोः? इत्य् अत्राह---तद्भावहेतुभावयोः इति/ अत्रापि "विदुषः प्रति" इति सम्बन्धनीयम्/ एतद् उक्तं भवति---"तादात्म्यतदुत्पत्ती दृष्टान्ते न प्रदर्श्यंते (प्रदर्श्येते) साधनस्य, ते चेद् अन्यतो ज्ञायेते किं तेन? यद् उक्तम्--- "तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः/ ख्याप्येते विदुषां वाच्यो हेतुर् एव हि केवलः॥" [प्रमाणवार्त्तिक 3.27] इति/ किंभूतेन दृष्टान्तेन किम्? इत्य् अत्राह---यदुक्तस्य येन दृष्टान्तेन असमर्थने/ कस्य? साधनस्य लिङ्गस्य/ किंभूतस्य? उक्तस्य उच्चरितस्य निग्रहस्थानं स्यात् "तेन दृष्टान्तेन किम्" इति सम्बन्धः/ अन्यत एव तत्समर्थनात् इति मन्यते/ इदम् अपरम् अस्य व्याख्यानं यत् परेणोक्तम्---अविदुषः प्रति दृष्टान्तेनोक्तस्य स्वशब्देन प्रतिपादितस्य साधनस्यासमर्थने निग्रहस्थानं स्यात्/ इतिशब्दो ऽत्र द्रष्टव्यः/ पूर्वपक्षो ऽयम्; (p. 349) अत्र दूषणम् आह---तत्र इत्यादि/ तत्र पूर्वपक्षे साधनस्य दोषवत्त्वात् निग्रहस्थानं स्यात् इत्य् एव युक्तम् सैव निर्दोषता दृष्टान्तेन प्रकाश्यते इति; न; तस्या अन्यथापि प्रकाशनात् इत्य् उक्तप्रायम्/ पूर्वके तु व्याख्याने "तत्र" इत्यादि दूषणान्तरम् ऊह्यम्/ पर आह---दोषवत्त्वे ऽपि "साधनस्य" इत्य् अनुवर्तते/ यथा येन प्रकारेण वादिना उक्तो दोषः तेन उद्भावनायां प्रतिवादिनः सामर्थ्यं तस्मात् प्रतिवादिनो निग्रहस्थानं युक्तम् अन्यथा दोषस्य सतो ऽप्य् अप्रकाशनात् प्रतिवादी निगृह्येत/ यदि वा, "तथोद्भावने ऽसामर्थ्यात्" इति ग्राह्यम्/ एतच् च प्रतिवादिनो निग्रहस्थानम्/ इदं व्याख्यानं चिन्त्यम्, दोषबद्वेन (दोषवत्त्वेन) साधनस्य, वादिनिग्रहाधिकारे अन्यानधिकारात्/ अत्राह आचार्यः---इत्य् एवं भाषितं परस्य बालभाषितम्/ कुतः? इत्य् आह---अनवस्थाप्रसङ्गात् इति/ तथा हि---वादिना दोष इति (दोषवति) साधने प्रयुक्ते ऽपि यदा प्राश्निकाः तस्य निग्रहं व्यवस्थापयन्ति प्रतिवादिनः तदुद्भावनम् अपेक्ष्य, तदा स तम्, अन्यं दोद्भावयेत् (अन्यं वा दोषम् उद्भावयेत्), न किञ्चिद् वा उद्भावयेत् इति त्रयः पक्षाः/ तत्र प्रथमपक्षे यथा प्रयुक्ते ऽपि दोषे तत्प्रकाशनापेक्षा तथा तत्र प्रकाशिते ऽपि तत्परिहारापेक्षा पुनः तत्समर्थनापेक्षा इत्य् अनवस्था/ यदि पुनः भूतदोषोद्भावनामात्रेण प्रतिवादिनः ते जयं व्यवस्थापयति (व्यवस्थापयन्ति); तर्हि वादिनो ऽपि तद्दोषप्रयोगमात्रेण पराजयं व्यवस्थापयेयुः अलं द्वितीयोपन्यासापेक्षणेन/ अथ तावन्मात्रेण परस्य तथोद्भावनासामर्थ्यं न ज्ञायते इति तदुपन्यासापेक्षणम्; तर्हि तदुपन्यासमात्रेण इतरस्य तत्परिहारसामर्थ्यम् अपि न ज्ञायत इति तृतीयोपन्यासापेक्षणं हठाद् आपतति/ एतेन उत्तरं विकल्पद्वयं निरूपितम्/ प्रकृतम् उपसंहरन्न् आह---तन् न इत्यादि/ यत एवं तत् तस्मात् न "तत् सर्वम् अनित्यम्" इति व्याप्तिवचनं प्रतिज्ञाम् अतिशेते/ तद्वचनं प्रतिज्ञैव स्यात् इत्य् अभिप्रायः/ अत्राह परः---यद् उक्तम् "साकल्येन व्याप्तिसाधने नहिदृष्टान्तो भावात् (बहिर्दृष्टान्ताभावात्)" इति; सारम् (तद् असारम्) विवादगोचरस्य भावस्य क्षणिकत्वेन व्याप्तिसाधने अन्यस्य दृष्टान्तभावाद् इति; तत्रोत्तरम् आह---"न क्षणाद् ऊर्ध्वम् अस्थानम्" इत्यादि/ [न क्षणाद् ऊर्ध्वम् अस्थानं तत्प्रत्यक्षात् प्रसिध्यति/ उपलब्धिलक्षणप्राप्तं तत्रैकान्ते [च] किं पुनः॥ 16॥ अर्थक्रियायाः कुतो विपक्षाद् व्यावृत्तिः क्षणिकपक्षे प्रत्यक्षतानुपपत्तेः/ तन् न आधिक्यदोषम् उद्भाव्य परमार्थवादिनं परो विजयते इति घटाम् उपढौकते/] परिमाणोत्प्रदन्तरव्यतिक्रमकाल[H] (परमाणोस् तदन्तरव्यतिक्रमकालः) क्षणः तत ऊर्ध्वं भावस्य यदवस्थानं (यद् अस्थानं) विनाशः तत्प्रत्यक्षणात् (तत्प्रत्यक्षात्) न प्रसिध्यति/ निरूपितं चैतत् "पश्यन् स्वलक्षणान्य् एकम्" [सिद्धिविनिश्चय 1.9] इत्यादिना/ एतद् उक्तं भवति---यदि क्षणिको (p. 350) भावः क्वचित् प्रत्यक्षसिद्धः स्यात् तन्निदर्शनेन अन्यो ऽपि तथा स्यात्/ न चैवम् इति/ स्यान् मतम्---पूर्वापरकोटिविच्छिन्नस्य मध्यक्षणस्य तद्विविक्तयोर् वा तत्कोट्योः प्रत्यक्षेण उपलम्भाः (उपलम्भात्), अन्यथा एकक्षणमानं (एकक्षणमात्रं) प्रसज्येत, तत्र केवलं दृश्यानुपलब्धेः अभावव्यवहारः साध्यते इति; तत्राह---तत्र इत्यादि/ [तत्र] तस्मिन् बाह्येतरनिरंशनिरन्वयक्षणिकपरमाणुरूपे/ कस्मिन्? इत्य् आह---एकान्ते/ किम्? इत्य् आह---किं पुनर् नैव "प्रसिध्यति" इत्य् अनुवर्तते/ किम्? इत्य् आह---उपलद्ध (उपलब्धि) इत्यादि/ एतुद् (एतद्???) उक्तं भवति---तत्र एकान्ते यदि उपलब्धिलक्षणप्राप्तं किञ्चिद् भवति तस्य अनुपलम्भाभावः (अनुपलम्भाद् अभावः) तद्व्यवहारो वा प्रसिध्येत्, न चैतद् अस्ति इत्य् उक्तप्रायम्/ तल्लक्षणप्राप्तं तस्य अनुपलम्भात् तत्र अभावः सिध्येत्/ स तु नैकान्तेन, अक्रमेणेव क्रमेणापि एकस्य अनेकरूपसंभवाद् इति च, तत् तस्य कस्यचिद् भावस्य क्षणक्षयदर्शनात् सर्वस्य तेन व्याप्तिसिद्धिर् इति स्थितम्/ यत् पुनर् उक्तम् अर्चटेन---"सत्त्वस्य विपक्षाद् व्यावृत्तेः क्षणिकत्वेन व्याप्तिसिद्धिः न बहिर्दृष्टान्तबलेन, दृष्टान्तवचनं तु कार्यहेत्वपेक्षया स्वभावविशेषापेक्षया च/" तन्निराकुर्वन्न् आह---"अर्थ" इत्यादि/ कुतो न कुतश्चित् प्रमाणात् विपक्षाद् अक्षणिकाभिमताद् व्यावृत्तिः/ कस्याः? इत्य् आह---अर्थक्रियायाः/ तया हि सत्त्वं व्याप्तम्, सा ततो व्यावर्तमाना तद् आदाय निवर्तेत; सैव तु ततो न निवर्तते/ कुतः? इत्य् आह---क्षणिकपक्षे प्रत्यक्षतानुपपत्तेः/ "अर्थक्रियायाः" इति सम्बन्धः/ यदा हि क्षणिकपक्षे क्रमयौगपद्याभ्यां प्रत्यक्षा अर्थक्रिया भवति तदा कुतश्चित् तयोः निवृत्तौ सा विनिवर्तते/ यदा तु अक्षणिकवद् इतरत्रापि न प्रत्यक्षा, तदा कुतः सा तत एव व्यावर्तेत इति भावः/ उपसंहारम् आह---तन् नेत्यादि/ यत एवं परस्य सद् अनित्यम् इत्यादि संक्षेपकरणं प्रसक्तम् तत् तस्मात् न आधिक्यादिदोषम् उद्भाव्य परमार्थवादिनं परः प्रतिवादी विजयते इत्य् एतद् घटाम् उपढौकत इति/ यदि पुनः आधिक्यादिदोषम् उद्भाव्य परमार्थवादिनं परो विजयते, नहीदम् (तर्हीदम्) अपरं दूषणम् इति दर्शयन्न् आह---साध्योक्तिः (साध्योक्ति[H]) साधनम् इत्यादि/ [साध्योक्तिः साधनं शब्दाविनिवृत्ताव् असंभवात्/ न भावः कृतकत्वं वा असमर्थितम् असाधनम्॥ 17॥ न हि...एतावता प्रकृतार्थपरिसमाप्तौ किं सत्त्वकृतकत्वादिना? नन्व् एततद् (एतद्???) (p. 351) अप्य् उक्तम्---नासमर्थितम् एव साधनम् इष्यते निग्रहप्राप्तेः (निग्रह[प्राप्तेः]) शब्दत्वं साधनम् एव साध्यव्यापकस्वभावत्वात् साकल्येन अनित्यत्वसाधने सत्त्वादिवत् तदेकलक्षणोपपत्तेः, अन्यथा दृष्टान्ते सत्य् अप्य् अगमकत्वात्/] वचनम् उक्तिः अनित्यत्वविशिष्टा साध्या चासौ उक्तिश् च अनित्यः शब्दः इति/ किं सा? इत्य् अत्राह---साधनं हेतुः इत्य् अर्थः/ कुतः? इत्य् आह---शब्दस्य अविनिवृत्तौ (a[वि]निवृत्तौ) अपरिणामे असंभवात् ([a]संभवात्) कारणात् "साध्योक्तिः साधनम्" इति/ ततः किं जातम्? इत्य् आह---न भावः कृतकत्वं वा "साधनम्" इत्य् अनुवर्तते, शब्दानित्यत्वस्य र वसंभावि (असंभवाद् इति) वचनाद् अन्यत एव सिद्धेः/ यदि पुनः "अनित्यः शब्दः" इत्य् उक्त्वा "सत्त्वात् कृतकत्वाद् वा" इति ब्रूयात्; तर्हि उक्तस्य शब्दत्वस्य स्वयम् ([स्वय]m) असमर्थस्य तत्सामर्थ्यापरिज्ञानेन सत्त्वादिकम् उच्यमानं हेत्वन्तरतया निग्रहस्थानं स्याद् इति मन्यते/ ननु यदि शब्दो हेतुः; तस्य सदा भावात् ततः सदा साध्यप्रतीतेः न कदाचित् कस्यचित् नाम नित्यत्वे विवादः स्याद् इति चेत्; अत्राह---असाधनम् इत्यादि/ "भावः कृतकत्वं वा" एतद् इह अनुवर्तते/ वाशब्द इवार्थे/ ततो ऽयम् अर्थः---भाव इव कृतकत्वम् इव शब्दः साधनं नासमर्थितम् अपि तु समर्थितम् एव/ समर्थनं च तस्य न सदा इति कुतः ततः सर्वदा व्यप्रतीतिः (साध्यप्रतीतिः), इतरथा अन्यत्रापि समानम् एतत्/ न हि इत्यादिना कारिकां विवृणोति/ एतावता शब्दस्य परिणामम् अन्तरेण असंभवमात्रेण प्रकृतार्थपरिसमाप्तौ शब्दपरिणामसिद्धिनिष्पत्तौ किं सत्त्वकृतकत्वादिना "प्रयुक्तेन" इत्य् अध्याहारः/ ननु सर्वस्य सर्वदा भावाद् अर्थप्रतीतेर् न विवाद इति चेत्; अत्राह---ननु इत्यादि/ ननु इति शिरःकम्पे, एतद् अप्य् उक्तम् प्रतिपादितम्/ किम्? इत्य् आह---नासमर्थितम् एव साधनम् इष्यते/ कुतः? इत्य् आह---निग्रह इत्यादि/ न च सर्वदा तत्समर्थनम्, यतस् तथैव साध्यप्रतीतिर् इति भावः/ ननु दृष्टान्तेन तत्समर्थन (तत्समर्थनं न) च सो ऽत्र इति चेत्; अत्राह---शब्दत्वं श्रावणत्वं वा साधनम् एव असाधनं न भवति/ कुतः? इत्य् आह---साध्य इत्यादि/ साध्यश् चासौ व्यापकश् च सः स्वभावो यस्य तस्य भावात् तत्त्वात्/ क्वेव किम् इते त्य् आह (किम् इति चेत्? आह---) साकल्येन अनित्यत्वसाधने सत्त्वादिवत्/ एतद् अपि कुतः? इत्य् आह---तस्य एकं यल्लक्षणं तस्य उपपत्तेः, अन्यथा एकलक्षणोपपत्त्यभावप्रकारेण दृष्टान्ते सत्य् अपि अगमकत्वात्/ यथा "प्रयत्नानन्तरीयकः अनित्यत्वाद् घटवत्" अत्र साध्यसाधनयोः तादात्म्यं सिद्धम्, अन्यथा "अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्" इत्यादि न स्यात्/ न हि इदं साध्यं क्रियमाणं तादात्म्यं जहाति/ न साधनम् इति युक्तम्/ यद् उक्तम् अर्चटेन---"प्रयत्नानन्तरीयकत्वस्वभावम् अनित्यं (p. 352) साधनम् एव तन्मात्रम्" [हेतुबिन्दुटीका पृ. 74] इति; न; सर्वानैकान्तिकविलोपप्रसङ्गात्/ पुनर् अपि आधिक्यादिदोषोद्भावनात् (आधिक्यादिदोषोद्भावना[t]) परमार्थवादिपराजये दूषणं दर्शयन्न् आह---स वाम् (ताम्) अनुक्त्वा इत्यादि/ [स ताम् अनुक्त्वा वानुक्तं साधनं चेत् समर्थ्यते/ साध्यवद् दूष्यम् अन्यच् च अप्रत्युच्चार्य दूष्यते॥ 18॥ पक्षम् अनुक्त्वा साधनं ब्रुवन् स्वयं पक्षीकरोति, पुनः समर्थनात्/ साधनं यदि अनुक्त्वा समर्थयेत् किं यत् कृतकम् इत्यादिना? परस्य साधनम् अप्रत्युच्चार्य दूषणसंभवे कथम् अनुक्तं न समर्थ्यते? तदुभयत्राविशेषात्/ तद् अन्यतरोक्तौ यद् उक्तं निग्रहस्थानं तदुभयवचने ऽपि/] संवास नित्यः (स ताम् "अनित्यः) शब्दः" इति प्रतिज्ञाम् अनुक्त्वा तद्वचने निग्रहप्राप्तिः अनर्थकाभिधानाद् वा वंवेत् (चेत्) किम्? इत्य् आह---साधनं सत्त्वादिलिङ्गम्/ अत्र दूषणम्---समर्थ्यते असिद्धविरुद्धानैकान्तिकत्वमलविकलं क्रियते किन् न, किन्नकारयोः व्यवहितयोः अभिसम्बन्धः/ किंभूतम्? इत्य् आह---अनुक्तम् अनुच्चारितम्/ नन्व् एवं साधनाङ्गस्याबन्धना (साधनाङ्गस्यावचनात्) निग्रहस्थानम्; उक्तस्य समर्थने प्रतिज्ञावचनं स्वयम् अभ्युपगतं निग्रहस्थानम् इत्य् उभयथा याप्तारज्जः (पाशारज्जू)/ स्याद् एतत्, उक्तं साधनं किम् इव समर्थ्यते? इत्य् आह---साध्यवत् शब्दानित्यत्ववद् इति/ अनुक्तस्य समर्थने को दोषः इति चेत्? उच्यते---साध्यवत् तत्र विप्रतिपत्तौ साधनान्तरात् समर्थितात् समर्थनम्, तस्यापि अनुक्तस्यैव समर्थनं तदन्तरात् तस्यापि अनुक्तस्यैव तदन्तरात् इत्य् अनवस्थानात् साधनप्रयोगो ऽनवसरः/ किं च, वादिना उभयं कर्तव्यम्---स्वपक्षसाधनं परपक्षदूषणं च/ तव (तत्र) प्रतिपक्षः तदा दूषितो भवति यदा प्रतिज्ञादिनिगमनपर्यन्तं साधनवाक्यं दूषयति/ तच् च उच्चार्य यदि सौगतो वादी दूषयति; कथं प्रतिज्ञाप्रयोगो निग्रहदायी न भवेत्? इति दर्शयन्न् आह---दूष्यम् इत्यादि/ दूष्यम् निराकरणम् अन्यदीपं (निराकरणीयम् अन्यत्) "साधनम्" इत्य् अनुवर्तते, पक्षादीनाम् उपलक्षणभूतम्/ च इति पूर्वसमुच्चये/ प्रत्युच्चार्य पूर्वपक्षयित्वा दूष्यते निराक्रियते "किम्" इत्य् अनेन सम्बन्धः/ शास्त्रे वादकाले वा पूर्वपक्षो न कर्तव्यः अन्यथा प्रतिज्ञावचनम् अवश्यंभावीति मन्यते/ एतेन नैयायिकादेः वादिनः सौगतः प्रतिवादी साधनं प्रत्युच्चार्य दूषयन् निरस्तो वेदितव्यः/ यदि पुनः नियमेन तद् अप्रत्युच्चार्य दूष्यते; तत्राह---दूष्यं च इत्यादि/ च इति यथार्थे/ यथा साधनम् अप्रत्युच्चार्य दूष्यते तथा अनुक्तं किन् न समर्थ्यते? कारिकार्थं स्पष्टयति---पक्षम् अनुक्त्वा इत्यादिना/ "शब्दो ऽनित्यः" इति पक्षम् अनुक्त्वा साधनं ब्रुवन् सौगतः पक्षीकरोति स्वयम् उच्यमानं साधनं साध्यं करोति/ कुतः? इत्य् अत्राह---पुनः तद्वचनोत्तरकालम् समर्थनाद् असिद्धादिदोषविकलतया व्यवस्थापनात् "साधनस्य" इति विभक्तिपरिणामेन पदघटना/ तच् च अवश्यम् अभ्युपेयम् अन्यथा निग्रहप्राप्तिः/ अनुक्तं तत् (p. 353) समर्थ्यते इत्य् अत्राह---साधनं यदि समर्थयेत् अनुक्त्वा पक्षवत्/ अत्र दोषः किं कुत्सितम्/ किम्? इत्य् आह---यत् कृतकम् इत्यादि स्पष्टम्/ परस्य प्रतिवादिनः साधनम् अप्रत्युच्चार्य/ तत्प्रत्युच्चारणं (तत्प्रत्युच्चारणे) प्रतिज्ञावचनं अवश्यम्भावीति मन्यते/ दूषणसंभवे दूषणोद्भावनं संभवे (दूषणोद्भावनसंभवे) "साधनस्य" इति विभक्तिपरिणामेन सम्बन्धः/ कथम् साधनम् अयुक्तं युक्त्या (साधनम् अनुक्तम् अनुक्त्वा) न समर्थ्यते समर्थ्येतैव/ कुतः? इत्य् आह---तद् इत्यादि/ तद् इति (त[d इति]) निपातः तस्य एतस्यार्थे/ तस्य एवंवचनस्य उभयत्र साधनस्य दूषणा (दूषणे) समर्थने वा (चा) विशेषाद् इति/ ततः किं परस्य जातम्? इत्य् अत्राह---तदन्यतरोक्तौ तयोः साधनतत्समर्थनयोः अन्यतरस्य साधनस्यैव समर्थनरहितस्य समर्थनस्यैव वा साधनरहितस्य उक्तौ सत्यां यत् परेण निग्रहस्थानम् उक्तम् एकत्र उक्तस्य साधनस्य असमर्थनम् अन्यत्र साधनाङ्गस्य अवचनम् तद् अयुक्तम् (अयु[क्त]m) उभयवचने ऽपि तदविशेषात् इति मन्यते/ यद् उक्तं परेण---"शब्दः (शब्द[H]) प्रमाणान्तरं च इत्य् अत्र यदि शब्दो लिङ्गं तत एव तर्हि सकलसमीहितसिद्धेः अन्यहेतूपादानात् वादिनो निग्रहस्थानम्" इति; तत्राह---वादिनो ऽनेकहेतूक्तौ इत्यादि/ [वादिनो ऽनेकहेतूक्तौ निगृहीतिः किलेष्यते/ नानेकदूषणस्योक्तौ वैतण्डिकविनिग्रहः॥ 19॥ साधनस्यैकदोषम् उद्भाव्य शेषस्यानुद्भावनात् प्रतिवादिनः सकृज्जयपराजयौ स्याताम्/ अनेकदोषोद्भावने कथम् अनेकसाधनवादिनम् अतिशयीत?] वादिनो जैनादेः निगृहीतिः कैलेत्यरुवाव् (किलेत्य् अरुचाव्) इष्यते सौगतेन/ कस्मिन्? इत्य् आह---अनेकहेतूक्तौ एकत्र साध्ये अनेकस्य ज्ञापकस्य उक्तौ सत्यां प्रकाशितप्रकाशनवत्, एकेन हेतुना गते ऽर्थे अन्यवैफल्याद् इति मन्यते परः/ तत्रेदं चिन्त्यते---वादिना उभयं कर्तव्यं स्वपक्षसाधनं परपक्षदूषणम् इति सौगतो वादी स्वहेतुम् एकम् अभिधाय परपक्षे अनेकान्ते विरोधवैयधिकरण्यानवस्थाभावादिदोषम् अनेकं वदन् निगृह्यते, एकस्माद् एव दोषात् परपराजये अन्यवैफल्यम्/ तर्हि तेन सर्वत्र एकम् एव दूषणं वक्तव्यम् इति नियमेन कार्त्स्न्येन परपक्षो दूषितः स्यात्/ एवम् अर्थं च "किल" इत्य् उच्यते/ अथ "द्विर् बद्धं सुबद्धम्" इति वचनाद् अनेकदूषणवचने ऽपि न (अनेकदूषणवच[ने ऽपि न]) निगृहीति तेरत (निगृहीतिर् इष्यते, अत) एव अनेकहेतुवचने (अनेक[हेतु]वचने) 'पि न स्यात्/ एतद् एव दर्शयन्न् आह---नानेकदूषणस्योक्तौ वादिनो न गृहीतिः (निगृहीतिः) इत्य् अनुवर्तते/ वैतण्डिकस्य न वादवतो विनिग्रहः/ यदि वा, "वादिनः अनेकहेतूक्तौ निगृहीतिः" इति वचनात् प्रतिवादी तदुद्भावने जयवान् वक्तव्य इतरथा तदयोगात्/ तत्र च वादिनो ऽनेकदोषसंभवः, अनेकस्य वचनं सेन दोषो वचन (चेन् न दोषवचनं) परस्य सर्वस्यावचने अनेकहेतुवचनवत् प्रसङ्गः/ एतद् एव आह---न निगृहीतिः अनेकदूषणस्योक्तौ परस्य/ शेषं पूर्ववद् इति/ (p. 354) कारिकां व्याचष्टे---साधनस्य प्रतिपक्षसाधनस्य वादिना उपन्यस्तस्य च एकदोषम् उद्भाव्य शेषस्य सतो ऽपि दोषस्य अनुद्भावनात् प्रतिवादिनः सकृज्जयपराजयौ स्याताम्/ पुनः अनेकदोषोद्भावने कथम् अनेकसाधनं वा नम (अनेकसाधनवादिनम्) अतिशयीत "प्रतिवादी" इति विभक्तिपरिणामेन सम्बन्धः/ प्रतिज्ञादिवचनोपालम्भच्छलेन न्यायवादिनम् अपि निग्रहणेन संयोज्य आत्मानं मन्यमानं परम् उपहसन्न् आह---पक्षम् इत्यादि/ [पक्षं साधितवन्तं चेद् दोषम् उद्भावयन्न् अपि/ वैतण्डिको निगृहीयाद् वादन्यायो महानयम्॥ 20॥ स्वपक्षस्थापनाहीनो ऽपि प्रतिवादी तत्त्वं साधयन्तं सिद्धेर् अप्रतिबन्धकं दोषं वितण्डयोद्भावयन् जयतीति फल्गुप्रायम्, समर्थयोर् एव विवादात् कथम् अन्यतरो वैतण्डिकः संभाव्येत? न वै तदन्यतरो वैतण्डिकः साधनं प्रत्युचार्य (प्रत्युच्चार्य???) दूषयतः प्रतिवादिनः प्रत्यवस्थानात्, स्वयं कथञ्चिद् उत्तरम् अभिधायेति वा, तथा तयोर् वैतण्डिकत्वे परिपूर्णो वादन्यायः स्यात्/] पक्षम् स्वाभिप्रेतम् अर्थं साध्याविनाभाविसाधनेन साधयन् न निगृह्णीयात्/ अपिशब्दः भिन्नप्रक्रमः वैतण्डिक इत्य् अस्य अनन्तरं द्रष्टव्यः, वैतण्डिको ऽपि स्वपक्षस्थापनाहीनो ऽपि "स प्रतिपक्षस्थापनाहीनो जल्पो वितण्डा" [न्यायसूत्र 1.2.3] इति वचनात्, प्रतिपक्षो हस्तिप्रतिहस्तिन्यायेन स्वपक्ष उच्यते चेद् यदि तत्र दोषो वादन्यायो महानयम् वादन्यायो न भवति किन् तु वितण्डा स्यात्/ प्रतिज्ञादिवचनवत् छलादेर् अप्य् अनर्थकस्य निग्रहबुद्ध्या उद्भावनसंभवाद् इति मन्यते/ किं कुर्वन् स तं निगृह्णीयात्? इत्य् अत्राह---दोषम् उद्भावयन्, "पक्षं साधितवन्तम्" इति वचनात् पक्षसिद्ध्यप्रतिबन्धकम् उद्भावयन्न् इति गम्यते/ कारिकां विवृण्वन्न् आह---स्वपक्षस्थापनाहीनो जयति इति फल्गुप्रायम्/ कः इत्य् आह---प्रतिवादी/ कया? वितण्डया/ किं कुर्वन्? उद्भावयन्/ किंभूतं कम्? इत्य् आह---सिद्धेर् अप्रतिबन्धकं दोषम् इति/ कम्? इत्य् आह---तत्त्वं साधयन्तं वैतण्डिकस्य इयम् एव गतिः यत् यथाकथञ्चित् जयति इति चेत्; अत्राह---समर्थयोः इत्यादि/ समर्थयोर् एव सम्यक्साधनदूषणवचने शक्तयोर् एव नासमर्थयोः वादिप्रतिवादिनोः विवादात् समर्थस्यासमर्थन (समर्थस्यासमर्थेन) तस्य वा समर्थेन सह विवादासंभवात् प्रचण्डभूपतेरे व (प्रचण्डभूपतेर् इव) क्लीबेनेति/ कथम् अन्यतरो वादी [प्रतिवादी] वा वैतण्डिकः संभाव्येत तस्य तद्विपरीतत्वात्/ स्यान् मतम्---वादिना सम्यक्साधने प्रयुक्ते प्रतिवादी भूतदोषम् अपश्यन् यदि प्रतिज्ञादिवचनं सिद्धेर् अप्रतिबन्धकम् अपि सन्तं नोद्भावयेत् तस्य ऐकान्तिकः पराजयः स्यात्/ तदुद्भावने तु तत्र (p. 355) सन्देहः/ यदा वादी तथैव परिहरति तदा पराजयः/ अपरिहारे अन्यथापरिहारे वा वाद्य् एव पराजीयते "ऐकान्तिकपराजयाद् वरं सन्देहः" इति प्रतिवादी वैतण्डिको भूत्वा प्रतिज्ञादिवचनम् उद्भावयति/ तथा वाद्य् अपि तस्मिन् उद्भाविते तथा यदि उत्तरं न वदति तर्हि तस्य ऐकान्तिकः पराजयः स्यात्, उत्तरमात्रे तु उक्ते सन्देहः/ यदा परः तथैव दूषयेत् जयवान् स्यात् अदूषणे अन्यथादूषणे वा पराजयवान् इति ऐकान्तिकपराजयवान् इति, ऐकान्तिकपराजयाद् वरं सन्देहः इति वाद्य् अपि वैतण्डिको भूत्वा उत्तरमात्रं ददातीति (द[दा]तीति) नाथोनरो (नान्यतरो) वैतण्डिकः अपि तु द्वाव् अपि वैतण्डिकाव् इति/ एतद् एव दर्शयन्न् आह---न वै इत्यादि/ न वै नैव तदन्यतरो वादिप्रतिवादिनोः अन्यतरः वैतण्डिकः किन् तु द्वौ अपि वैतण्डिकौ इति भावः/ कुतः? इत्य् आह---प्रत्युच्चाय्यन्ते द्य (प्रत्युच्चार्य इत्यादि), अन्यथा अननुभाषणं निग्रहस्थानं स्यात्/ किम्? इत्य् आह---साधनं वादि हेच्छं (वादिहेतुं) तत् किं कुर्वतः? दूषयतः प्रतिज्ञादिवचनोपालम्भच्छलेन निराकुर्वतः/ कस्य? इत्य् आह---प्रतिवादिनः/ तस्य किम्? इत्य् आह---प्रतिवस्थानात् (प्रत्यवस्थानात्) निराकरणात्/ केन? इत्य् आह---स्वयम् आत्मना वादिनापि/ कथम्? इत्य् आह---कथञ्चित् यत् किञ्चिद् उत्तरम् अभिधाय इतिशब्दः पूर्वपक्षसमाप्तौ, "वा" इति पराभिप्रायद्योतने/ अत्र दूषणम् आह---तथा तेन उक्तप्रकारेण तयोर् वादिप्रतिवादिनोर् वैतण्डिकत्वे अभ्युपगम्यमाने वादन्यायः परिपूरिपूर्णत्यात् (परिपूर्णः स्यात्) उपहसनपरम् एतत्/ वितण्डैव स्यात् न वादन्याय इत्य् अर्थः/ किञ् च, इदम् असिद्धं द्रव्यो (द्वयोः) यदि प्रतिज्ञादिवचनात् समीचीनसाधनवाद्य् अपि वादी निग्रहार्हः कथम् असौ जेता तद्वचनरहितसाधनवचनेन इति चेत्? एतत् पूर्वार्धेन प्रदर्श्य उत्तरार्धेन च दूषयन्न् आह---कारिकां जल्पाक इद का (इत्यादि)/ [जल्पाकः साधयन्न् अर्थम् अनधिकोक्त्या जयत्य् असौ/ प्रतिवादी किन् निगृह्येत न प्रत्युच्चारणादिभिः॥ 21॥ वादिनः...साधननाङ्गवचनात् (साधन[नाङ्गवचनात्] ) प्रतिवादिनो निग्रहस्थानप्राप्तेः तथानुपपत्तेर् इति फल्गुप्रायम् इति; साधनप्रत्युच्चारणवत् दोषान्तरोक्त्यनुक्तिप्रभृतिभिः दोषवत्साधनवादिनापि पुनर् निगृह्येत/ तद् एतेन अप्रतिभादिः प्रत्युक्तः/ कस्यचिद् विप्रतिपत्तौ अप्रतिपत्तौ वा परस्य स्वपक्षसिद्धिम् अन्तरेण जयाभावात् कः केन निगृह्यते? यत् पुनः इष्टस्य अर्थसिद्धिः साधनं च तदङ्गं पक्षधर्मत्वादित्रिलक्षणास् त्रयो हेतवो गमकाः तदविनाभावनियमात्; तत्र पक्षधर्मत्वकार्यत्वपूर्वत्वादिलक्षणम् असाधनम्, अन्यथानुपपत्तिम् अनिश्चिन्वानः साध्यसाधनयोस् तादात्म्यतदुत्पत्ती कथं प्रतिपद्येत? तत्प्रतिपत्तौ किं सम्बन्धान्तरेण अन्तर्गडुना?] (p. 356) जल्पको वादी जयति इति चेत्/ किं कुर्वन्? इत्य् आह---साधयन्/ किम्? इत्य् आह---अर्थं स्वपक्षम्/ कथयेत्य् (कया? इत्य्) आह---अनधिकोक्त्या न विद्यते अधिका (अधिकम्) उपलक्षणम् एतत् तेन न्यूनम् अपि यस्यां सा तथोक्ता तया इति/ तर्हि वादिनो जय एव प्रतिवादिनः पराजय इति कस्याम् अवस्थायां दोषः स्यात्? तदुद्भावनं (त[दु]द्भावनं) वा प्रतिवादिनः पराजयः स्यात्/ न तावद् अनधिकोक्त्या अर्थं साधयान् (साधयेत्)/ अत्रापि इदं चिन्त्यते किं सतो ऽपि (सताम् अपि) स्वदोषाणाम् अनुद्भावनात्, समीचीनसाधनवचनाद् वा वादी जयति? तत्र अन्त्ये पक्षे उक्तं जल्पादि विरुध्येत इति, स एव परस्य पराजय इति/ प्रथमपक्षे ऽपि स एव वादी स्वयं स दोषम् (स्वदोषम्) उद्भाव्य जयति तर्हि तस्य पराजय इत्य् उक्तम्/ यदि पुनः प्राश्निकप्रकाशितात् तदनुद्भावनात्; ते तर्हि यथा दोषस्य अनुद्भावनं परस्य पराजयं व्यवस्थापयन्ति तथा वादिनो ऽपि वचनम् इति यत् किञ्चिद् एतत्/ एतेन सदोषसाधनवचनकालो ऽपि निरूपितः/ तत् तस्मिन् पक्षे च प्रतिवादिनः परोक्तः पराजयः/ एतद् एव दर्शयन्न् आह---प्रतिवादी निगृह्येत किं नैव/ कैः? इत्य् आह---प्रत्युच्चारणादिभिः/ आदिशब्देन दोषोद्भावनादिपरिग्रहः/ कारिकार्थं प्रकाशयन्न् आह---वादिन इत्यादि/ गतार्थम् एतत्/ कुत एतत्? इत्य् अत्राह---साधन इत्यादि/ प्रतिवादिनो निग्रहस्थानप्राप्तेः तथा परोक्तप्रकारेण अनुपपत्तेः फल्गुप्रायम् इति साधनप्रयुच्चारणवद् दोषान्तरोक्तिश् च अनुक्तिश् च प्रभृति येषाम् अदोषोद्भावनादीनां तैः इति वादिजयाद् एव तन्निग्रहस्थानप्राप्तेर् इति मन्यते/ तैर् एव तत्प्राप्तिः नातः इति चेत्; अत्राह---दोषवत्साधनवादिनापि न केवलम् अन्येन पुनः एवं सति निगृह्येत प्रतिवादी इति सम्बन्धः/ शेषम् अत्र चिन्तितम्/ एतद् अन्यत्रातिसं न्न् (अन्यत्रातिदिशन्न्) आह---तद् एतेन इत्यादि/ तद् इत्य् अयं निपातः तेन इत्य् अस्य अर्थे वर्तते/ तेन पक्षस्थापनया इत्यादिना एतेन इदानीं चेतसि प्रत्यक्षतया प्रतिभासमानेन/ "एतेन" इत्य् उच्यमाने अनन्तरे संप्रतिपत्तिः स्यात्, "तेन" इत्य् उच्यमाने चिरव्यवहिते, तस्मात् "तद् एतेन" इत्य् उच्यते/ प्रत्युक्तो निरस्तः [कथम्?] इत्य् आह---अप्रतिभा इत्यादि/ उत्तराप्रतिपत्तिर् अप्रतिभा (उत्तराप्रति[पत्तिर् अप्रति]भा) आदिर् येषां निग्रहस्थानानां तानि तथा/ तेषां प्रपञ्चः स नेह प्रदर्श्यते ग्रन्थगौरवभयात् कथात्रयभङ्गाद् अवगन्तव्यः/ कथं प्रत्युक्त इत्य् उक्तः? इत्यादि (इत्य् आह---) कस्यचिद् वादिनो [प्रतिवादिनो] वा विप्रतिपत्तौ अन्यथा व्यवस्थितस्य परमार्गस्य अन्यथाग्रहणे अप्रतिपत्तौ तद्ग्रहणाभ्य वेच (तद्ग्रहणाभावे च) परस्य प्रतिवादिनो वा स्वपक्षसिद्धिम् अन्तरेण जयाभावात् कारणात् कः केन निगृह्यते न कश्चित् केनचित्? जयपराजययोः अन्योन्यापेक्षत्वाद् इति/ तद् एवं "वादिप्रतिवादिप्राश्निक" इत्यादिना "चतुरङ्ग एव" इत्य् अनेन (इत्यन्तेन) "चतुरङ्गं विदुर् बुधाः" इति व्याख्यातम्/ "वचनस्यापि" इत्यादिना "स्वार्थानुमाने ऽपि (p. 357) प्रयोगप्रदर्शनम् अन्यथायुक्तम् एव" इत्य् अनेन (इत्यन्तेन) च समर्थं च तद्वचनं च इति समर्थवचनम् इत्य् एतच् च, "तत्त्वप्रत्यायनात्" इत्यादिना "मार्गप्रभावनालक्षणत्वात्" इतिपर्यन्तेन पुनः पक्षनिर्णयपर्यन्तेन पुनः "पक्षनिर्णयपर्यन्तं फलं मार्गप्रभावना" इति च/ "कस्यचित् तूष्णींभाव" इत्यादिना विपक्षे बाधकम् उपदर्शितम्/ संप्रति "समर्थस्य साध्य सिच्चो (सिद्धौ) शक्तस्य वचनं जल्पं विदुः" इत्य् एतद् व्यवस्थापयितुकामः परमतं दूषयितुम् उपन्यस्यति "यत् पुनः" इत्यादि/ यद् वादलक्षणं पुनः इति पक्षान्तरद्योतने/ किं तत्? इत्य् आह--इष्टस्य वादिनो ऽभिमतस्य अर्थसिद्धिः साधनम् अनुमेयप्रतीतिः इति यावत्, साध्यते अनेन इति साधनं लिङ्गम् इत्य् अर्थः/ च इति पूर्वसमुच्चयार्थः/ तदङ्गम् तस्य साधनस्य लिङ्गस्य अङ्गम् अवयवः/ किं तत्? इत्य् आह---पूर्वपक्षधर्मत्वादि, आदिशब्देन सपक्षे सपक्षे सत्त्वम् असत्त्वं वा पक्षे (असपक्षे) गृह्यते, तस्य वा सिद्धिः/ उपसाधनस्य (अथ साधनस्य) अङ्गं निमित्तं के? इत्य् आह---त्रिलक्षणाः त्रयः पक्षधर्मत्वादयो लक्षणं येषां ते तथोक्ताः/ कियन्तः ते? त्रय इति कार्यस्वभावानुपलम्भभेदेन/ ते किम्? इत्य् आह---हेताव (हेतवो) गमकाः/ यदि वा, पक्षधर्मत्वादीनि त्रीणि लक्षणानि येषाम् इति ग्राह्यम्/ इदम् अपरं व्याख्यानं नैयायिकाद्यपेक्षया/ तस्य अनन्तरसाधनस्य अङ्गम् अवयवः/ किम्? इत्य् आह---पक्षधर्मत्वादि/ केवलान्वयिनः साधनस्य पक्षधर्मत्वम्/ आदिशब्देन स्वपक्षे सर्वं (सपक्षे सत्त्वं) गृह्यते/ ततः "पूर्ववच्छेषवत्" [न्यायसूत्र 1.1.5] इति सूत्रं संगृहीतम्/ साधनादिभ्यः पूर्वः पक्षः पूर्वम् अभिधानात्, स यस्यास्ति तत् तद्वद् इति/ पक्षाद् उक्ताद् उद्धरितः शेषः सपक्षो यस्यास्ति तत् तद्वत्/ केवलव्यतिरेकिणो लिङ्गस्य ([लि]ङ्गस्य) पक्षधर्मत्वम्, आदिशब्देन सामान्यतोदृष्टं चेति गृह्यते/ तेन "पूर्ववत् सामान्यतोदृष्टं च" [न्यायसूत्र 1.1.5] इति सूत्रपरिग्रहः/ सामान्येन च शब्दाद् विशेषणेनैव (विशेषेणैव) अदृष्टं विपक्षे इत्य् अर्थः/ अन्वयव्यतिरेकवतः अङ्गं पक्षधर्मत्वम्/ आदिशब्देन शेषवत् सामान्यतोदृष्टं च इति गृह्यते/ अतः तृतीयम् अपि सूत्रम् अनुगृहीतम्---"पूर्ववच्छेषवत् सामान्यतोदृष्टं च" [न्यायसूत्र 1.1.5] इति/ तस्याः सिद्धेः अङ्गं निमित्तं तदङ्गं त्रयो हेतवः केवलान्वयकेवलव्यतिरेकान्वयव्यतिरेकिणः (केवलान्वय[केवलव्यतिरेकान्वय]व्यतिरेकिणः)/ (p. 358) किं लक्षणाः? त्रिलक्षणाः/ उपलक्षणम् एतत् तेन द्विलक्षणग्रहणम्/ यदि वा, पक्षधर्मत्वादीनि त्रीणि लक्षणानि येषां ते तथोक्ताः/ उपलक्षणम् एतत् ततः पक्षधर्मत्वादिद्व्यादिलक्षणा अपि गृह्यन्ते/ त्रयो हेतवः कारणाकार्यसामान्यभेदेन (कारणकार्याकार्यकारणसामान्यभेदेन)/ एवं च पूर्ववत् कार्यात् पूर्वं जायमानत्वात् पूर्वं कारणम् अस्य अस्ति इति/ शेषवद् इति शेषं कार्यम् अस्ति इति शेषवद् इति/ सामान्येन अकार्यकारणत्वेन ([a]कार्यकारणत्वेन) सामान्यतोदृष्टं रसादीनि (रसादीति) सूत्रत्रयम् अनुसृतं भवति/ एतेन वीतादि व्याख्यातम्/ कुतः तदङ्गम्? इत्य् आह---तद् इत्यादि/ तेषु पक्षधर्मत्वादिषु त्रिषु हेतुषु वा अविनाभावस्य नियमाद् इति/ वादाधिकारात् तद्वचनपरिग्रहः/ तत्र दूषणम् आह---तत्र इत्यादि/ [तत्र] तस्मिन् पूर्वपक्षे पक्षधर्मत्वं च कार्यत्वं पूर्वत्वं पूर्वत्वं च तदादिर् यस्य तत् तथोक्तं तल्लक्षणं यस्य तद् अपि तथोक्तम्/ आदिशब्दः प्रत्येकम् अभिसम्बध्यते---पक्षधर्मत्वादि, तदस व्याप्तः (तदंशव्याप्तः) इत्य् अस्य संग्रहार्थः/ कार्यत्वादि, ततः स्वभावत्वादिपरिग्रहः/ पूर्ववत्त्वादिः, शेषवत्त्वादेः आदिशब्देन ग्रहणम्/ तदसाधनम् अलिङ्गम्/ कुतः? इत्य् आह---अन्यथा इत्यादि/ ननु भवतु त इहितत्वं (ते ईहितत्वं) तथापि पक्षधर्मत्वकार्यत्वादिलक्षणं साधनम् एव तादात्म्यतदुत्पत्तिप्रतिबन्धाद् इति चेत्; अत्राह---साध्य इत्यादि/ साध्याद् अभेदात् साध्यशब्देन स्वभावहेतुः उच्यते, ततो ऽभेदात्/ साधनशब्देन कारणो हेतुः/ तयोः तादात्म्यं च साध्यरूपता तदुत्पत्तिश् च साध्याद् आत्मलाभः ते तादात्म्यतदुत्पत्ती कथं न कथंचित् प्रतिपद्येत सौगतः/ किं कुर्वन्? अन्यथा साध्याभावप्रकारेण अनुपपत्तिम् अघटां हेतोः सतीम् असतीं वा अनिश्चिन्वानः/ एतद् उक्तं भवति---अन्यथानुपपत्त्या तादात्म्यतदुत्पत्ती व्याप्ते/ न हि यद् यदभावे ऽपि भवति तत् तत्स्वभावं तत्कार्यं वा मनीषिणो मन्यन्ते/ ततः तस्या निश्चयाभावे तयोः अनिश्चयात्/ पूर्वत्वादिकार्यत्वादिलक्षणम् असाधनम् इति निश्चिनोति नाम इति चेत्; अत्राह---तत्प्रतिपत्तौ तस्या अन्यथानुपपत्तेः प्रतिपत्तौ निश्चये अङ्गीक्रियमाणे याः (?) (p. 359) किं सम्बन्धान्तरेण तादात्म्यादिलक्षणेन? किंभूतेन? अन्तर्गडुना अनर्थकेन/ अन्यथानुपपत्तिसम्बन्धेन तत्प्रयोजनप्रसाधनाद् इति मन्यते/ स्यान् मतम्---सम्बन्धान्तरम् अन्तरेण सापि न सती निश्चीयते वा तत् कथं तस्य अन्तरं गतः नेति (अन्तर्गडुतेति) चेत्; एकलक्षणसिद्धिः [इत्यादि]/ [एकलक्षणसिद्धिर् वा साकल्येन कथं तथा/ एतत् पूर्ववद् आदौ च योजनीयम् असाधनम्॥ 22//] एकं प्रधानम् अन्यथानुपपन्नत्वं यत् साधनलक्षणं तस्य सिद्धिः निर्णीतिः साकल्येन कथम् इत्यादिना "कृता" इति अध्याहारः/ वक्ष्यमाणानन्तरपरिच्छेदे करिष्यते इति वा/ एवं तावत् "पूर्वत्वकार्यत्वादिलक्षणं सौगतकल्पितम् अन्यथानुपपत्तिरहितत्वाद् असाधनम्" इति प्रतिपाद्य [नैयायिकं] प्रति पूर्वत्वादिलक्षणं तद्रहितत्वाद् असाधनम्" प्रतिपादयन्न् आह---तथा इत्यादि/ तथा तेन अनन्तरप्रकारेण योजनीयम् असाधनम् इत्य् एतत्/ क्व? इत्य् अत्राह---पूर्ववद् इत्यादि/ आदिशब्देन वीतादिपरिग्रहः/ तथा हि---पूर्ववच्छेषवत् पक्षसपक्षवत्, न साधनम् अन्यथानुपपत्तिरहितत्वात् तदन्यवत्/ इतरथा "विवादास्पदं सर्वम् अनित्यं सत्त्वात् दीपादिवत्" इत्य् अपि स्यात् पूर्ववच्छेषवद् इत्य् अस्य लक्षणस्य भावात्/ अथ अनित्यत्वाभावे ऽपि सत्त्वस्य आत्मादौ भावात् नेदं साधनम्; किं तर्हि स्यात्? यत् तदभावे नियमेन न भवति; अन्यथानुपपत्तिर् इयम्, इति अन्तर्गडुना किं "पूर्ववद्" इत्यादिना? तथा पूर्ववत्सामान्यतोदृष्टं विपक्ष (पक्षविपक्षवत्); इत्य् एतद् अपि तद्रहितं न साधनम्, अन्यथा "स्वसंवेदनं घटादिज्ञानम् आत्मविशेषगुणत्वात्, यः पुनः स्वसंवेदनो न भवति स तद्विशेषगुणो न भवति इति यथा रूपादिः" इत्य् अपि स्यात्, पूर्ववत्त्वस्य विपक्षे सामान्यतो विशेषतो वादर्शनस्य च भावात्/ अथ मतं स्वसंवेदनाभावे ऽपि प्रयत्नादौ तद्विशेषगुणत्वस्य भावात् नेदं साधनम् इति; किं तर्हि स्यात्? यत् तदभावे नियमेन न भवति; उक्तम् अत्र अन्यथानुपपत्तिसमर्थनम् इति/ तथा पूर्ववच्छेषवत् सामान्यतोऽदृष्टम् इति वचनम् अयुक्तम् (वचन[m a]युक्तम्); कथम् अन्यथा "पक्वान्य् एतानि फलानि एवंरसानि च एकशाखाप्रभवत्वाद् उपयुक्तफलवत्, यानि पुनः एवंविधानि न भवन्ति तानि एकशाखाप्रभवाणि न भवन्ति यथा अविवक्षितफलानि" इत्येवमाद्य् अपि युक्तं [न] भवेत्/ बाधितविषयत्वात् नेति चेत्; ननु "लक्षणयुक्ते बाधासंभवे तल्लक्षणम् एव दूषितं स्यात्" [प्रमाणवार्त्तिकस्ववृत्ति पृ. 66] इति कथम् अन्यत्र समाश्वासो यतः पूर्ववत्त्वादि साधनं स्यात्? अबाधितत्वस्यापि तल्लक्षणात् (तल्लक्षणत्वात्)/ नास्य लक्षणयोगः इति चेत्; किम् इदं बाधिततत्त्वम् असाध्याभावे (बाधितत्वम्? साध्याभावे) 'पि साध्यधर्मिणि दर्शनम्; अबाधितत्वं तदभावे नियमेनादर्शनम् इति अन्यथानुपपन्नत्वम्---अबाधितत्वम् इति नानयोः अवस्थयोः विशेषः/ (p. 360) किञ् च, अबाधितविषयत्वं किं बाधकस्यादर्शनात्, उत पूर्ववच्छेषवत् सामान्यतोऽदृष्टम् इत्य् एतस्मात्, आहोस्वित् विपक्षे बाधकप्रमाणद् (बाधकप्रमाणाद्???) इति त्रयः पक्षाः/ तत्र आद्ये पक्षे व्यभिचारः, सतो ऽपि बाधकस्य कुतश्चिद् अदर्शनसंभवात्, पुनः पर्यायेण दर्शनात्, अदृष्टदोषेषु शास्त्रेषु परीक्षया पुनः दोषदर्शन (दोषदर्शनात्)/ कालत्रयबाधादर्शनम् (कालत्रयबाधा[']दर्शनम्) अन्तर्व्याप्तिम् अन्वाकर्षति/ द्वितीये प्रकृतम् अपि परिहृतम्/ तृतीये सिद्धो नः सिद्धान्तः/ यत् पुनर् एतत्---पूर्ववत् कारणवत् इति; तद् अप्य् असारम्; वीतरागाभावप्रसङ्गात्/ क्षणचयान्यो या (कणचरो ऽन्यो वा) वीतरागत्वेन अभिमतो रागादिमान् पुरुषवत्/ पुरुषो हि रागादीनां कारणम् इष्यते बुद्ध्यादीनां कार्याणां तद्विशेषगुणत्वोपगमात्/ वीतरागत्वेनोपगतो न तत्कारणम्; न तर्हि संसारिणो मोक्षः स्यात्, इति तदर्थम् अनुष्ठानम् अनर्थकम्/ न चैतन् मन्तव्यम्---सामग्री रागादिकारणं न केवलः पुरुषः, तस्याः तदनुमाने सिद्धसाधनम्, पुरुषाद् व्यभिचार इति; नित्यस्य अपेक्षानिषेधात् तस्याः तत्कारणत्वानुपपत्तेः/ यदि पुनस् तस्य तत्कृतो ऽवस्थाविशेषः तदव्यभिचारी इति; तत एव तदनुमानम् एकलक्षणशासनम्/ यच् चान्यत्---"शेषवत् कार्यवद्" इति; तद् अप्य् असुन्दरम्; यादृश एव घटादेः संस्थानविशेषः चक्रचीवरनारदण्डादेर् भवति तादृशस्यैव पाकजोत्पत्तौ तदभावे ऽपि स्वयम् अभ्युपगमात्/ एवं च सति चक्रादिवत् उपलब्धिमदभावे ऽपि क्वचित् तत्संभवाशङ्कायां कथम् अतः पर्वतादौ बुद्धिमत्कारणानुमानं न्ःशङ्कम्/ अथ यथा चक्राद्यभावे ऽपि तद्दर्शनं [तथा] बुद्धिमदभावे यदि कदाचित् स्यात् को विरोधः? विरोधे वा तत एव गमकत्वोपगतेः (गमकत्वोपपत्तेः) किं "शेषवत्" इत्य् अनेन/ यत् पुनर् अन्यत्---सामान्यतः सामान्येन अकार्यकारणत्वेन दृष्टं रूपादौ रसादिकम्; तद् अप्य् असमीक्षिताभिधानम्; यतः कुतः कुतश्चित् यस्य कस्यचित् प्रतिपत्तिप्रसङ्गात्/ अथ एकस्मिन् द्रव्ये ततस् तद् अनुमानम्, अतो ऽयम् अदोषः; तर्हि रसाद् रूपवत् क्वचित् फले बुद्ध्यादेर् अनुमानं सहभावस्य कदाचिद् दर्शनं (दर्शनात्)/ तत्र तस्य समवायाच् (तस्यासमवायाच्) चेति चेत्; एकार्थसमवायः तर्हि गमकत्वे निबन्धनम्/ भवतु को दोष इति चेत्; न; ततः तद्वत् कर्मणो ऽनुमितिः स्यात् तदविशेषात्/ तथापि रूपादेर् एव तत्संभवे किम् एकार्थसमवायेन? यदि च रूपरसादेः क्वचित् सहभावदर्शनाद् अन्यत्र रसाद् रूपगतिः; तर्हि स्पर्शवत्त्वादेः तत्र दर्शनात् स्पर्शात् जलादौ गन्धादिप्रतिपत्तिर् अस्तु/ अथ अनुमीयमानजलादिसजातीये गन्धाद्यदर्शनात् नैवम्; अत एव सर्वत्र तद् अनुमानम्/ न चायम् एकान्तः तत्सजातीये एव दृष्टसम्बन्धलिङ्गिनं गमयति तत्, अन्यथाप्य् अविरोधात्, इतरथा कथन् न परमतसिद्धिर् इति यत् किञ्चिद् एतत्/ (p. 361) ननु साकल्येन साध्याभावे साधनाभावस्य प्रत्यक्षतः प्रतिपत्तौ प्रतिपत्तुः सर्वज्ञत्वम्/ अनुमानतो ऽनवस्था/ न च मानान्तरम् इति चेत्; अत्राह---"सत्तर्केणोह्यते रूपम्" इत्यादि/ [सत्तर्केणोह्यते रूपं प्रत्यक्षस्येतरस्य वा/ अन्यथानुपपन्नत्वं हेतोर् एकलक्षणम्॥ 23॥ सन्निकृष्टं विप्रकृष्टं वार्थं साकल्येनेदन्तया नेदन्तया वा व्यवस्थापयितुकामस्य अन्यथाभावविषयस् तर्कः परं शरणं नापरम्, सर्वविषयत्वात् (सर्व[विषयत्वात्]) ततः शब्दविकल्पयोस् तत्त्वसाधनम् अलङ्घ्यशासनं प्रचण्डभूपतेर् वा/] तर्केण (सत्तर्केण) सर्वत्र स्ववेदनाभावे ज्ञानत्वानुपपत्तिलक्षणान्तराभावाद् इति अस्पष्टोहविकल्पेन [न] दर्शनादिना ऊह्यते वितर्क्यते यद् रूपं स्वभावः/ कस्य? इत्य् आह---हेतोः लिङ्गस्य/ किंभूतस्य? प्रत्यक्षस्य प्रत्यक्षग्रहणयोग्यस्य सत्त्वधूमादेः इतरस्य वा तदग्रहणयोग्यस्य वा/ यथा अनन्तज्ञानस्य अनन्तसुखसाधने तस्य वा बुभुक्षाद्यभावे साधने (बुभुक्षाद्यभावसाधने) तत्रैव वा अनन्तवीर्यस्य/ ए न च (एतच् च) अस्मदाद्यपेक्षया उक्तम्; अन्यस्य अशेषं प्रत्यक्षम् एव/ किं तद्रूपम्? इत्य् आह---अन्यथानुपपन्नत्वम् साध्याभावे नियमेन साधनस्य अघटनम्/ तत् किम्? इत्य् आह---तद्रूपम् एकलक्षणं प्रधानलक्षणम्/ कस्य? इत्य् आह---हेतोः इति आवृत्त्या सम्बन्धः/ एतद् उक्तं भवति---न प्रत्यक्षेण अनुमानेन वा निश्चितं रूपम् एकं लक्षणं हेतोः यतः प्रतिपत्तुः सर्वज्ञत्वम् अनवस्था वा, किन् तु मनोविकल्पेन/ सर्वज्ञत्वमतस् तस्येष्यत एव/ यद् आह--- "अशेषविद् इहेष्यते सदसदात्मसामान्यवित्/ जिन प्रकृतिमानुषो ऽपि किम् उताखिलज्ञानवान्॥" [पात्रकेसरिस्तोत्र श्लोक 19] इति/ ननु तर्को नास्ति अनुपलम्भात् खरविषाणवत्, कथं तेन असता किञ्चिद् ऊह्यते? सतो ऽपि वा आनर्थक्यम्, तदर्थस्यान्यतः सिद्धिः तेति (सिद्धेर् इति) चेत्; अत्राह---सन्निकृष्टम् इत्यादि/ सन्निकृष्टं पुरुषमात्रदर्शनयोग्यं विप्रकृष्टं वा तद्विपरीतम् अर्थं सत्त्वधूमादिकम् साकल्येन देशकालान्तरव्याप्त्या इदंतया अनित्याद्यग्निस्वभावकार्यतया नेदंतया वा नित्यानग्निस्वभावकार्यतया अनवस्थापयितुकामस्य (व्यवस्थापयितुकामस्य) लोकस्य तर्कः परं प्रकृष्टं शरणम्/ किंभूतः? अन्यथा साध्याभाव (साध्याभावः) स विषयो यस्य स तथोक्तः/ इदम् उक्तं भवति---अनभिमतपरिहारेण अभिमतं तत्त्वम् अनवयवेन व्यवस्थापयितुम् इच्छता अनुमानम् एष्टव्यम्/ तद् अप्य् अभ्युपगच्छता लिङ्गं साध्याविनाभावनियमैकलक्षणम् तश्चय स च (तन्निश्चयश् च) तर्कात् नान्यतः इति तर्कम् अभ्युपगम्य निषेधतो द्विष्टकामितेति/ यत् पुनर् उक्तम्---स्वतो ऽपि (सतो ऽपि) वानर्थक्यं तदन्यस्य (तदर्थस्य) अन्यतः सिद्धेर् इति; (p. 362) तत्राह---नापरम् इति तर्काद् अन्यद् अपरम् अध्यक्षादि कृतविचारं न "शरणम्" इत्य् अनुवर्तते/ कुतः स एव शरणम्? इत्य् आह---"सर्व" इत्यादि/ प्रकृतं निगमयन्न् आह---तत इत्यादि/ यत एवं ततः शब्दविकल्पयोः शब्दविकल्पाभ्यां तत्त्वसाधनम् अलङ्घ्यशासनम् प्रचण्डभूपतेर् यद् अलङ्घ्यं शासनम् आज्ञापनं वा तद् इव इति/ ननु तर्कविकल्पप्रस्तावे किमर्थम् अप्रस्तुतशब्दग्रहणम् इति चेत्? उच्यते---"वचनस्यापि" इत्याद्यभिधानाद् अस्यापि प्रस्तावात्/ ननु तयोर् अर्थे प्रतिबन्धद्वयस्याभावात् कथं तद्विषयत्वम् इति चेत्? अत्राह---योग्य इत्यादि/ [योग्यः शब्दो विकल्पो वा सर्वः सर्वत्र चेत् स्वतः/ मिथ्यात्वं परतस् तस्य चक्षुरादिधियाम् इव// 24॥ शब्दानां चेत् स्वतो ऽतत्त्वं न प्रयत्नैर् अपि शक्यते/ प्रत्यक्षस्य साध्यत्वात् कुतस् तत्त्वव्यवस्थितिः॥ 25//] योग्यः समर्थः प्रत्यक्षवत् तयोस् तत्र योग्यतासम्बन्धो नान्यः इति तन्निषेधे ऽपि न दोष इति भावः/ कः? इत्य् आह---शब्दो विकल्पो वा/ किं कश्चित्? न इत्य् आह---सर्वः/ कुतः? स्वतः स्वमाहात्म्यात्/ किं च अर्थे किंभूते? सर्वत्र सर्वस्मिन्/ चेच्छब्दः निपातत्वाद् अवधारणार्थः सर्वत्रैव इति/ तन् न युक्तम्---"तयोः नियमार्थयोग्यतायां धूमादिवत् पुरुषेच्छावशाद् अर्थान्तरे वृत्तिर् न स्यात्" इति; तत्रापि तद्योग्यत्वात्/ युगपत् ततः सर्वार्थप्रतिपत्तिः इति चेत्; न; एकत्र अपरेण क्षयोपशमस्य अन्यत्र सङ्केतस्य अनियतस्यापेक्षणात्/ स्वयं योग्यस्य किं तेन? इत्य् अपि वार्तम्; अयोग्यस्य नितरां किं तेन? न हि सिकताः पीडनम् अपेक्ष्य तैलोपादानम् इति/ नन्व् एवम् अर्थाभावे तदप्रवृत्तिः; इत्य् अत्राह---मिथ्यात्वम् इत्यादि/ [मिथ्यात्वं] स्वार्थस्यान्यथा विषयीकरणम् "शब्दस्य विकल्पस्य च" इति विभक्तिपरिणामेन सम्बन्धः/ कुतः? इत्य् आह---परतः कस्यचित् कर्मणः, अन्यस्य मिथ्याज्ञानात्/ तद् उक्तम्--- "विज्ञानगुणदोषाभ्यां वाग्वृत्तेर् गुणदोषता/" [प्रमाणसंग्रह 2.16] इति/ किं स्ये ति कित्य् (किम् इव? इत्य्) आह---चक्षुरादिधियाम् [इव] इति/ "प्रसरम् (प्रभास्वरम्) इदं चित्तं प्रकृत्या" [प्रमाणवार्त्तिक 1.210] इति आसां स्वार्थे सतो (स्वतो) योग्यानां परतः तिमिरादेः यथान्वत् (यथान्यत्वं) तथा प्रकृतस्यापि ([प्र]कृतस्यापि) इति/ (p. 363) ननु शब्दः स्वार्थे योग्यो ज्ञानकार्यजननाद् अवसीयते, तच् च सङ्केताद् इति/ कुतस् तदवसाय इति चेत्? अत्राह---शब्दानां पूर्वं जात्यपेक्षया एकवचनम्, अत्र व्यक्त्यपेक्षया बहुवचनम्/ स्वतः स्वरूपतः तत्त्वं (अतत्त्वं) प्रतिपादनयोग्यत्वे (प्रतिपादनयोग्यत्वं) न चेत् शब्दः पराभिप्रायद्योतने/ प्रयत्नैर् अपि समयकरणैर् अपि न शक्यते कर्तुं तद्योग्यत्वम्/ बहुवचने, न केवलम् एकेन द्वाभ्यां वा अपि तु बहुभिर् अपि इति दर्शयति/ तथा हि---यो यत्र स्वतो ऽयोग्यः स तत्र प्रयत्नैर् अपि तथा न भवति यथा सिकतादिः तैले, स्वतो ऽयोग्याश् च परस्य शब्दाः तत्त्वप्रतिपादने इति/ शक्यते च तत् कर्तुं प्रयत्नैः, ततस् तैः (ते) स्वतो योग्याः, रूपादिप्रतिपत्तिविशेषस्य रूपादिशब्दान्वयदर्शनात्/ तद् उक्तम्---"विशेषं कुरुते हेतुः विस्रसा परिणामिनाम्/" इति मन्यते/ तद् अनेन [एतत्] निरस्तम्; "कार्यदर्शनाद् योग्यता अनुयीयते, योग्यतातः कार्यम् [इति] अन्योन्यसंश्रयात्" इति/ कथम्? योग्यतातः तत्र कार्यप्रतिपत्तेर् अनभ्युपगमात्, तत्कार्यस्य प्रत्यक्षत्वात्/ केवलं तत्कार्ये (तत्कार्यं) किं तादात्म्यादिप्रतिबन्धात् उत अन्यत इति विचारो योग्यतात इति ब्रूमः, तस्या विचारसहत्वाद् इति (i[ति]) स्यात्, तद्भावे (तदभावे) कुतः तत्त्वस्य स्वलक्षणस्य [व्यवस्थितिः] व्यवस्थानम्? कुतश्चिद् अन्यस्य तद्व्यवस्थाहेतोः अभावाद् इति मन्यते/ अविकल्पकप्रत्यक्षाद् इति चेत्; अत्राह---प्रत्यक्षस्य सविकल्पस्य (सविकल्प[स्य]) बौद्धं प्रति विपक्षत्वाद् अविकल्पकस्य इति गम्यते/ साध्यो ऽप्रसिद्धः "साध्यम् अप्रसिद्धम्" [न्यायविनिश्चय श्लोक 172] इति वचनात्, विषयो निरंशक्षणिकज्ञानरूपादिलक्षणो यस्य, अन्यस्य विकल्पविषयत्वात् तत् तथोक्तं तस्यास्य भावात् (तस्या[स्य]भावात्) तथा तत् कुतः तद्व्यवस्था/ यदि वा, साध्यं च तद्द्वयं बुद्ध्यात्मनः पुरुषवद् अप्रसिद्धत्वात् विषयस्य स्वपराव्यवस्थापकत्वेन जडघटाविशेषात् तस्य भावात् तत्त्वाद् इति ग्राह्यम्/ स्यान् मतम्---तत्त्वतः सविकल्पस्य इतरस्य वा क्वचित् प्रमाणेन (प्रमाणत्वन् न) इष्टम् अतस् तदभावो नाद्वैतवादिनो दोषाय, तत्त्वाव्यवस्था वा/ यत् तु इष्टं तद् व्यवहारेण "प्रामाण्यं व्यवहारेण" [प्रमाणवार्त्तिक 1.6] इत्य् अभिधानात् इति वचनात् इति; तत्राह---तत्त्व इत्यादि/ [तत्त्ववित्त्या विना वेति जगत्तत्त्वं क्षणक्षयम्/ वक्ति वागगोचरं हेतुं साधयेत् किम् असाधनैः॥ 26॥ निर्विषयं मिथ्याज्ञानम् अध्यक्षम् अनुमानं च स्थूलैकाकारगोचरं व्यवहारेण प्रमाणीकृत्य तत्त्वं व्यावर्णयितुम् इच्छति प्रतिबन्धादिविकल्पस्य सर्वस्यैव असमीक्षिततत्त्वार्थेन (असमीक्षित[तत्त्वार्थेन]) अतिशयाभावात् परमार्थावताराय लोकप्रतीतिं न प्रमाणं समाश्रयति/ तत्प्रमाणत्वे क्षणक्षयादेः बाधनम्/ तदप्रमाणस्य कुतश्चित् परमार्थसाधनत्वे अन्यत्रापि प्रमाणान्वेषणं कैमर्थक्यं प्रतिपद्यते? साकल्येन तत्त्वावताराय प्रतिबन्धः.../ वक्त्रभिप्रायसूचकैः शब्दैः (वक्त्र[भिप्रायसूचकैः]शब्दैः) (p. 364) परं तत्त्वसाधनं प्रतिपिआदयिषति साधनैः किं पुनस् तत्त्वं न साधयेत् यतस् तेन वादी निगृह्यते/ न च प्रत्यक्षबुद्धिः स्वलक्षणं यथालक्षणं प्रसाधयति, स्थूलस्यैकस्य अनेकावयवरूपादिसाधारणस्य अतद्रूपपरावृत्तवस्तुमात्रस्य च तत्र प्रतिभासनात्/ तदसाधारणस्य संवेदनाभ्युपगमे विकल्पस्यापि तदङ्गीकरणम् अशक्यनिषेधम्? तथा सति संवेदनाद्वैताय साधनादिव्यवहाराय च दत्तो जलाञ्जलिः/ विकल्पाविकल्पयोः प्रतीत्यभावाविशेषात्/ न च प्रतिभासभेदमात्रं बुद्धीनाम् एकविषयत्वेन विरुद्धम्/] अस्यायम् अर्थः---निरंशाः क्षणिका ज्ञानज्ञेयपरमाणवः तथाविधा बहिरर्थशून्या विज्ञानसन्ततयः सर्वाः सर्वथा भ्रान्ताः, सर्वविकल्पातीतं प्रतिभासमात्रं सूकलशून्यतित्वं (सूकलशून्यात्मकम्) तत्त्वम् इति दर्शनभेदः तस्य वित्तिः याथात्म्येन ग्रहणं तया विना ताम् अन्तरेण विकल्पानाम् अतत्त्वविषयत्वाद् वेत्ति जानाति सौगतः/ किम्? इत्य् आह---जगत्तत्त्वम् जगतः स्वरूपम्/ किंभूतम्? क्षणक्षयम् ([क्षण] क्षयम्)/ उपलक्षणम् एतत् [तेन] विज्ञानसन्ततिमात्रम् भ्रान्तिमात्रम् सकलविकल्पविकलप्रतिभासमात्रम् शून्यमात्रम्, अनेन परस्य पूर्वापराभ्युपगमविरोधं दर्शयति/ तथा हि---यदि जगत्तत्त्वं तथाविधं वेत्ति कथं तत्त्ववित्तिः परमार्थतो नास्ति यतः "प्रामाण्यं व्यवहारेण" [प्रमाणवार्त्तिक 1.6] इति ब्रूयात्? अथ नास्ति; कथं विद्यात् तद् इति? "संप्रति त्त्वेव व (संप्रतिष्ठेत्) विरोधवत्" इत्यादिना वक्ति कथयति/ कम्? हेतुम्/ अन्यथा कुतः परार्थानुमानम्/ पूर्वस्यानन्तरम् अस्य वचनम् जगतः क्षणक्षयप्रतिपत्तिम् अभ्युपगमयति इदं दूषणम् इति प्रतिपादनार्थं नान्यथा/ किंभूतम्? इत्य् आह---वागगोचरम् वाचो गोचरो यो न भवति तम् इति, स्वयम् एव वचनागोचरं हेतुं वदति तत्प्रतिपादनार्थं च वाक्यम् उपन्यस्यति इति स्ववचनविरोध इति मन्यते/ ननु व्यवहारेण तत्त्ववित्तिर सि (तत्त्ववित्तिर् अस्ति) हेतुश् च वाग्गोचरो न तत्त्वतः इति चेत्; अत्राह---साधयेत् किं न किञ्चित्/ कैः? असाधनैः/ परमार्थतः साधनानि यानि न भवन्ति तैः इति, स्वयम् असाधनेभ्यो व्यवहारिणा साधनत्वेनोपगतेभ्यः अन्यस्य तत्त्वसिद्धौ सौगतेन उपगतेभ्यो वित्यत्वादिभ्यः (अनित्यत्वादिभ्यः) सुखादौ सांख्यस्य तत्त्वतो ऽचेतनत्वसिद्धिः स्याद् इति मन्यते/ यत् पुनर् अत्रोक्तम्---"यादृशो यक्षः तादृशो बलिः यादृशानि साधनानि तादृशम् एव तत् साध्यम्" इति; तद् अनेन निरस्तम्; परमार्थसाधनाभावे यादृशतादृशप्रतिपत्तेर् अयोगाद् इति/ कारिकां विवृण्वन्न् आह---निर्विषयम् इत्यादि/ विषयान् निष्क्रान्तम् निरस्तविषयं वा मिथ्याज्ञानम् अनुमानम् अध्यक्षं च स्थूलैकाकारगोचरं व्यवहारेण प्रमाणीकृत्य स्वयम् अप्रमाणं प्रमाणयता भ्य (अन्य) तत्त्वं व्यावर्णयितुं व्यवस्थापयितुम् इच्छति सौगतः/ न च तद्व्यवस्था, मरीचिकाजलज्ञानात् सत्यजलव्यवस्थावद् इति मन्यते/ स्याद् एतत्---मा भूत् प्रत्यक्षात् तदाकारगोचरात् (p. 365) तद्व्यवस्था अनुमानात् स्यात् परम्परया तत्प्रतिबद्धात् "भ्रान्तिर् अपि सम्बन्धतः प्रमा" इति वचनाद् इति; तत्राह---प्रतिबन्धादि इत्यादि/ लिङ्गलिङ्गिनोः अविनाभावः प्रतिबन्धः आदिर् यस्य पक्षधर्मत्वादेः तस्य यो विकल्पः तद्ग्राही निश्चयः, अविकल्पस्य तत्राप्रवृत्तेः स्वयम् अविषये तदयोगात् (अविष[ये तद]योगात्)/ न हि "इदम् अतो जातम्, अयम् अस्य स्वभावो अस्य धर्मो वा" इति व्यापारो (व्यापारे) तत्सामर्थ्यम्; कारणादिपरमाणुदर्शनव्यापारस्य परं प्रत्यसिद्धेः/ तस्य अतिशयाभावाद् अनुमानाद् भेदाभावात्/ केन? इत्य् आह---असमीक्षित इत्यादि/ किं कस्यचित्? न; इत्य् आह सर्वस्यैव/ एवम् उक्तं भवति---प्रतिबन्धादिविकल्पस्य मिथ्यात्वे अनुमानस्य वस्तुनि पारम्पर्येणापि न प्रतिबन्धः इति न युक्तम् "लिङ्गलिङ्गिधियोर् एवम्" [प्रमाणवार्त्तिक 2.82] इत्यादि, "मणिप्रदीपप्रभयोर् मणिबुद्ध्या" [प्रमाणवार्त्तिक 2.57] इत्यादि च/ यदि पुनर् एतन् मतम्---न परमाणुदर्शनम् अग्निधूमयोः वृक्षशिंशपयोः, धूमपर्वतस्य अदर्शनम्, अपि तु स्थूलैकत्वदर्शनम् एव लोकस्य तत्रैव प्रमाणादिव्यवहारात् इति, तदप्रमाणं [प्रमाणं] वा भवतः स्यात्? प्रथमपक्षे दोषम् आह---लोक इत्यादि/ लोकप्रतीतिं स्थूलैकाकारसंवित्तिम् किंभूता (किंभूताम्?) न प्रमाणं समाश्रयति/ किमर्थम्? इत्य् आह---परमार्थावताराय इति/ द्वितीये ऽप्य् आह---तत्प्रमाणत्वे, क्षणक्षयादेः आदिशब्देन निरंशत्वादिपरिग्रहः/ वाधनमणाव (बाधनम्, अक्रमवत्) क्रमेणापि एकस्य अनेकाकारसिद्धेः सविकल्पकं प्रमाणं स्याद् इति भावः/ परमार्थावताराय ताम् अप्रमाणं समाश्रयतः को दोषः? इत्य् अत्राह---तदप्रमाणस्य इत्यादि/ सा चासौ लोकप्रतीतिः अप्रमाणं च तदप्रमाणं तस्य परमार्थसाधनत्वे अभ्युपगम्यमाने कुतश्चित् तत एव लोकव्यवहारमिथ्यादेः अन्यत्रापि नित्यत्रापि नित्यत्वादाव् अपि प्रमाणान्वेषणं कैमर्थक्यं प्रतिपद्यते प्रमाणम् अन्तरेण अन्यस्यापि सिद्धेर् इति/ एतद् एव दर्शयन्न् आह---साकल्येन इत्यादि/ तत्त्वावताराय आत्मेश्वरादितत्त्वप्रवेशार्थम् सार्थकम् ("सात्मकं) जीवच्छरीरम्" इत्यादि, "विमत्यधिकरणभावापन्नं तन्वादि बुद्धिमत्कारणम्" इत्यादि वा अनुमानम्/ मिथ्याज्ञानाद् अनुमानान् न क्षणक्षयादिसिद्धिः/ "अग्निर् अत्र" इत्य् अनुमानात् ([इत्य् अनु]मानात्) कथम् अग्निसिद्धिर् इति? तथा परेणाप्य् उच्यते---ततो मिथ्याज्ञानाद् आत्माद्यसिद्धौ कथं क्षणक्षयादिसिद्धिर् इति? ननु यथा लोकतः क्षणक्षयादौ सत्त्वादिप्रतिबन्धसिद्धिः नैवम् आत्मादौ प्राणादिमत्त्वादेः इति चेत्; उक्तम् अत्र---प्रतिबन्धेत्यादि/ अपरम् अप्य् उच्यते---शब्दैः इत्यादि/ तत्त्वस्य क्षणक्षयादेः सम्बन्धि साधनं लिङ्गं प्रतिपिपादयिषति परं प्रति/ कैः? इत्य् आह शब्दैः/ किंभूतैः? इत्य् आह---वक्त्र इत्यादि/ साधनाप्रतिबद्धैर् इति भावः/ किं पुनः तत्त्वं न साधयेत्? साधयेद् एव/ कैः? इत्य् आह---असाधनैः (p. 366) साध्याप्रतिबद्धैः (साध्या[प्रतिबद्धैः]) प्राणादिमत्त्वादिभिः यतो ऽसाधनैः ([']साधनैः) तत्त्वसाधनं तेन निगृह्येत वादी/ यत इति वा आक्षेपे नैव इति/ ननु अनुमानानुमेययोर् अभावात् सन्ति च क्रमात् तस्य हेतुत्वादिप्रभेदविकलस्य भावात् (?) तस्य स्वसंवेदनाध्यक्षतः सिद्धेः नायं दोषः इत्य् अपरः/ तं प्रति आह---न च इत्यादि/ स्यान् मतम्---एतत् "प्रतिबन्धादि" इत्यादिना उक्तम् इति किमर्थं पुनर् उच्यते इति चेत्? सत्यम् उक्तम्, तथापि--- "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना/ लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥" [माध्यमिककारिका 24.8] इति वचनात् लोकसंवृतिसत्यापेक्षया तद् उक्तम्, प्रतिभासाद्वैतपरमार्थसत्यापेक्षया इदम् उच्यते---न च नैव प्रत्यक्षबुद्धिः स्वसंवेदनाध्यक्षं स्वलक्षणं स्वस्वरूपं प्रसाधयति संशयादिरहितं व्यवस्थापयति/ किं मनाग् अपि न? इत्य् आह---यथालक्षणं यत् तस्य परेण ग्राह्यग्राहकाकारसंवित्तिरहिततया अविभागलक्षणम् उच्यते तदनतिक्रमेण/ कुतः? इत्य् अत्राह---स्थूलस्यैकस्य इत्यादि/ तात्पर्यम् इदम् अत्र---नीलादेः शरीरसुखादिनीलादिव्यतिरिक्तस्य ग्राहकस्याभावात्, अवभासमानस्य स्वतः ज्ञानात्मकत्वम् इति परः, तस्य स्थूलैकस्य अनेकावयवरूपादिसाधारणस्य केवलं तत्र प्रत्यक्षबुद्धौ प्रतिभासनात्/ तस्यान्मथाव भासन्ते (स्यान् मतम्---यद् यथावभासते) तथा तद्द्वयं निरंशं भावे ऽपि क्रमवद् भासत इति/ तद् उक्तम्--- "मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः" [प्रमाणवार्त्तिक 2.355] इत्यादि/ "[दूरे] यथा वा मरुषु महान् अल्पो ऽपि भासते/" इत्यादि "अविभागो ऽपि" [प्रमाणवार्त्तिक 2.354] इत्यादि चेति/ तत्राह---अतद्रूपपरावृत्तवस्तुमात्रं च तस्य स्थूलैकस्य तत्र प्रतिभासनात्/ एतद् उक्तं भवति---यदा परपरिकल्पिततत्त्वं (परपरिकल्पि[त]तत्त्वं) तदवभासात् पूर्वं पश्चाद् वा प्रमाणतः सिद्धं भवति यथा गजादिप्रतिभासात् मूछलादयः (मृच्छकलादयः) तदा तत् तथा प्रतिभासत इति युक्तम्/ न चैवम्, आबोधिमार्ग घहारात् (आबोधिमार्गं व्यवहारात्) तस्यैव प्रतिभासनात्/ तथापि तस्यैव प्रतिभासोपगमो (प्रतिभासोपगमे) न किञ्चित् स्वरूपेण प्रतिगतं स्यात्, कदाचित् तत्रापि अन्यस्य तथावभासकल्पनाद् इति/ ननु अस्थूलापेक्षया स्थूलम् अनेकापेक्षया च एकः कल्प्यते/ न च अपेक्षया पारमार्थिका धर्मा भवन्ति; अतिप्रसङ्गात्/ न स्थूलस्यैकस्य प्रत्यक्षबुद्धौ प्रतिभासनम् अपि तु विकल्पे, तत्र ज्ञानपरमाण्वभासनम् इति चेत्; अत्राह---तदसाधारण इत्यादि/ तस्य परकीयस्य असाधारणस्य सर्वतो व्यावृत्तस्य संवेदनाभ्युपगमे/ किम्? इत्य् आह---विकल्पस्यापि न केवलम् अध्यक्षस्य तदङ्गीकरणं (p. 367) स्वपरासाधारणसंवेदनाङ्गीकरणम् अशक्यनिषेधम् अङ्गीकरणस्य इच्छातो ऽविशेषात्/ स तथा सति संवेदनाद्वैताय साधनादिव्यवहाराय च दत्तो जलाञ्जलिः तस्य कल्पितसामान्यगोचरत्वाद् इति/ अथ मतम्---विकल्पात् तत्प्रतिभासाभावान् न तदङ्गीकरणम् इति; तत्राह---प्रतीत्य इत्यादि/ विकल्पाविकल्पयोः यो ऽयम् असाधारण (असाधारणं) प्रतीत्यभावः तस्य अविशेषात्/ एवं सति प्रत्यक्षबुद्धौ असाधारणप्रतीत्यभावे "यद् अवभासते तज् ज्ञानम्" इत्यादौ ""यद् यथावभासते इत्यादौ च धर्मिप्रभृति सर्वम् असिद्धम्/ तत्र तत्प्रतीत्यभ्युपगमे विकल्पे ऽपि स्वपरयोः तथाविधयोः प्रतीतिर् इति/ (प्रतीतिर् अस्ति न वेति)/ प्रथमे; अनैकान्तिको हेतुः/ परत्र; असिद्धः/ एकस्य स्वपरयोर् इव पूर्वापरयोर् अपि ग्रहणम् अविरुद्धम् इति/ ततः स्थितम्---तत्त्ववित्त्या विना इत्यादि/ ननु च सिद्धि (?) "शब्देनाभ्याम् अनाक्षस्वबुद्धाव् (शब्देनाव्यापृताक्षस्य बुद्धाव्) अप्रतिभासनात्/ अर्थस्य तद्दृष्टाव् इव तदनिर्दिष्टस्य वेदकम्॥" इति/ तत् कथम् उच्यते---"वक्त्यं वाग्गोचरं (वक्ति वागगोचरं) हेतुम्" इति "योग्यः शब्दः [विकल्पो वा] सर्वः सर्वत्र" इति वेति (चेति) चेत्; अत्राह---न च इत्यादि/ न च नैव प्रतिभासभेदमात्रम्/ कासाम्? बुद्धीनाम् एकविषयत्वेन विरुद्धम् एकविषयत्वे ऽपि तन्मात्रस्य संभवात्, विशिष्टस् तु तद्भेदः तेन् न (तेन) विरुद्ध्यते इति मात्रशब्देन दर्शयति/ तद् एव सदृष्टान्तं दर्शयन्न् आह---दूरासन्नादि इत्यादि/ [दूरासन्नादिसामग्रीप्रत्यक्षैकार्थसंविदाम्/ प्रतिभासो यथा भिन्नः प्रत्यक्षेतरयोस् तथा॥ 24॥ चक्षुरादिज्ञानम् एकत्र प्रतिभासभेदम् अनुभवद् यदीष्यते; प्रत्यक्षादीनां सामग्रीभेदात् प्रतिभासभेदे ऽपि एकविषयत्वं कथन् न स्यात्? विकल्पस्य अतस्मिंस् तद्ग्रहान् निर्विषयत्वं वदन् हतस् त्वम् असाधनाङ्गवचनात्/ सम्बन्धस्य एकान्तेन अतत्त्वरूपत्वात्/ यथादर्शनं च तत्त्वम्; अन्यथा तत्त्वानुपपत्त्या अनेकान्तसिद्धिः/ कथम्? तल्लक्षणसिद्धिर् अन्यानपेक्षणम् अनन्तरं वक्ष्यामः/] दूरासन्नशब्दौ भावप्रधानौ, तेन दूरत्वम् आसन्नत्वम् आदिर् यासाम्/ आदिशब्देन दूरतरत्वासन्नतरत्वादिपरिग्रहः, अथ वा मन्दलोचनत्वादिपरिग्रहः (मन्दलोचनत्वादि[परि]ग्रहः), ता तथोक्तेः (तास् तथोक्ता) सामग्र्यो यामां (यासां) ता अपि तथा ताश् च ताः प्रत्यक्षाश् च पुनर् अपि ता एकार्थसंविदश् (p. 368) च तासां प्रतिभासो यथा येन विशदेतरप्रकारेण भिन्नः प्रत्यक्षेतरयोः इन्द्रियशब्दज्ञानयोः तथा प्रतिभासो भिन्नः इत्य् अनुवर्तते/ कारिकां विवृण्वन्न् आह---"चक्षुरादि" इत्यादि/ चक्षुरादिर् यस्य घ्राणादेः तस्य ज्ञानम् एकत्र ग्राह्ये प्रतिभासभेदं विशदेतरनिर्भासातिशयम् अनुभवद् यदीष्यते सौगतेन/ कुतः? सामग्रीभेदात्/ कथं न स्यात् स्याद् एव/ किम्? इत्य् आह---एकविषयत्वम्/ कासाम्? इत्य् आह---प्रत्यादि (प्रत्यक्षेत्यादि)/ कस्मिन्न् अपि? इत्य् आह---प्रतिभासभेदे ऽपि/ ततो निराकृतम् एतत्---"यौ भिन्नप्रतिभासौ प्रत्ययौ न भावैकविषयौ (तावैकविषयौ) यथा रूपरसप्रत्ययौ, भिन्नप्रतिभासौ च शाब्देन्द्रियप्रत्ययौ/ तथा "यौ एकविषयौ तौ न भिन्नप्रतिभासौ यथा सन्निहिते नीले पुरुषद्वयस्य तत्प्रत्ययौ, एकविषयौ न (च) परस्य प्रकृत अव्ययौ (प्रत्ययौ)/" इति; कथम्? एकविषयत्वे ऽपि मन्देतरचक्षुषोः प्रत्ययप्रतिभासातिशयोपगमेन व्यभिचारात्/ यस् त्व् आह---प्रज्ञाकरः "तद्विषयस्य परं प्रति असिद्धेः तत्रापि अविशदनिर्भासस्य एकविषयत्वाभावाद् अन्यत्वातदभावात् (अन्यथा तदभावात्) सामग्रीभेदात् तद्भावो ऽखण्डैकविषयत्वे ऽपि चक्षुरादिबुद्धीनां रूपादिप्रतिभासभेदः सामग्रीविशेषात् इति स्यात्" इति; स न प्रेक्षावान्; यतः अविशदनिर्भासिनो विज्ञानाद् द्वंद्व (?) सौगतानाम् अर्थे प्रवृत्त्यभावप्रसङ्गः/ न हि निर्विषयतां जानन्न् एव जातस्य त नः (?) प्रेक्षाकारी प्रवर्तते, सर्वत्र प्रमाणपरीक्षाभावप्रसङ्गात्/ प्रवर्तमाने च अविसंवादभाग् न भवेत्/ भवति च, लिप्यादौ तद्व्यवहारदर्शनात्/ "ममैवं प्रतिभासो ऽयम्" [प्रमाणवार्त्तिकालङ्कार 1.1] इत्याद्यनुमानाद् अविशदनिर्भासात् (अविशदनिर्भासा[t]) तत्र ते प्रवर्तन्ते न इन्द्रियग्रामाद् इति महती काहलता! पुनर् अपि अनुमाने अनवस्था/ तन् न किञ्चिद् एतत्/ अथ स्वलक्षणविषयत्वाद् विशदेतरेन्द्रियज्ञानयोः एकविषयत्वम् अस्तु न प्रत्यक्षपरोक्षयोः, अवस्तुसामान्यविषयत्वात् परोक्षस्येति; तद् एवाह---विकल्प इत्यादि/ अतस्मिन् न [स्वलक्षणे तद्ग्रहात्] स्वलक्षणग्रहात् निर्विषयत्वम् इत्य् एवं वेदन् स (इत्य् एवं वदन्) हतो निराकृतस् त्वं पूर्वम् एवेति/ कुतः? इत्य् अत्राह---"असाधनाङ्ग" इत्यादि/ एतद् उक्तं भवति---यदावस्तुसत्सामान्यविषयो (यदा [a]वस्तुसत्सामान्यविषयो) विकल्पः तदा तत्प्रभवं वचनम् अपि तद्विषयम् इति न परमार्थसाधनाङ्गविषयम् इति तदवचनात् निगृहीतेः अर्हन् न (अर्हन्) हतस् त्वम् इति/ विकल्पस्य परम्परया स्वलक्षणप्रतिबन्धात् तत्प्रभवस्य वचनस्यापि तत्र स इति चेत्; अत्राह---सम्बन्धस्य परस्पराविनाभावस्य एकान्तेन नियमेन [अतत्त्वरूपत्वात्] अतत्त्वं तदवस्तुरूपत्वात्/ परपरिकल्पितस्वलक्षणस्य कुतश्चिद् असिद्धेः कथं तत्र साक्षाद् अन्यथा वा कस्यचित् तत्त्वतः प्रतिबन्धो (प्रति[बन्धो]) भवेत्? तदसिद्धो (तदसिद्धौ) किं तत्त्वम् इति चेत्? अत्राह---तत्त्वम् इत्यादि/ दर्शनानतिक्रमेण यथादर्शनं ([यथा]दर्शनं) च स्थूलादेः इति भावः/ ततः किं जातम्? इत्य् आह---अन्यथा इत्यादि/ अन्यथा अन्येन अनेकान्तसिद्धेर् (p. 369) अभावप्रकारेण तत्त्वस्य या अनुपपत्तिः तया अनेकान्तसिद्धिः/ अत्र परः पृच्छति सूरिम् "कथम्" इत्यादिना? संपृष्ट (सः पृष्ट) आह---तल्लक्षण इत्यादि/ तस्य हेतोः लक्षणसिद्धिः अनन्तरं वक्ष्यमाणप्रस्तावः तत्र, अन्यस्य पक्षधर्मत्वादेः अनपेक्षणं वक्ष्यामः इति/ तद् एवं जल्पस्वरूपं निरूप्य अधुना सदसि तदुपन्यासप्रयोजनं दर्शयन्न् आह---स्याद्वादेन इत्यादि/ [स्याद्वादेन समस्तवस्तुविषयेणैकान्तवादेष्व् अभिध्वस्तेष्व् एकमुखीकृता मतिमतां नैयायिकी शेमुषी/ तत्त्वार्थाभिनिवेशिनी निरुपमञ् चारित्रम् आसादयन्त्य् अद्धानन्तचतुष्टस्य महतो हेतुर् विनिश्चीयते॥ 28//] स्यात् इति निपातः प्रशस्तार्थः/ स्याद्वादेन च प्रशस्तजल्पेन/ किंभूतेन? समस्तवस्तुविषयेण समस्तेन संपूर्णेन वस्तुविषयेण ताद्धिकेन (सामस्त्येन) वस्तु विषयो यस्य/ किम्? इत्य् आह---अभिध्वस्तेषु निराकृतेषु/ केषु? इत्य् आह---एकान्तवादेषु एकान्तसंबन्धिं कथाभेदेषु/ बहुवचनात् सकलकथाप्राप्तेः/ तेषु सत्सु किम्? इत्य् आह---एकमुखीकृता अन्यकथाभ्यो विनिवर्त्य प्रशस्तजल्पनियता कृता च (का?) इत्य् आह---सेमुखी (शेमुषी)/ किंभूता? नैयायिकी न्यायनियुक्ता/ केषाम्? इत्य् आह---मतिमतां प्राज्ञानाम्/ सा तथा कुतः? इत्य् आह---तत्त्व इत्यादि/ तत्त्वार्थाभिनिवेशिन्य् एव न्याययुक्ता भवति/ किं कुर्वाणा? इत्य् आह---आसादयन्ती/ किम्? चारित्रम् वादिप्रतिवादिपक्षयोः माध्यस्थ्यम्, अनुपमम् उपमम् (निरुपमम् अनुपमम्) द्वाद्भदिति (अद्धा झटिति) हेतुर् लिङ्गं विनिश्चीयते/ सकलविप्रतिपत्तिमलविविक्ता (सकलविप्रतिपत्तिमलविविक्तं) व्यवस्थाप्यते/ कस्य सम्बन्धि? इत्य् आह---अनन्तचतुष्टयस्य महत इति/ ननु पावकादेर् अपि हेतुः विनिश्चेतव्यः; सत्यम्; तथापि प्रधाने कृतो यत्नः अन्यत्रापि भवति/ अत एव उच्यते महत इति/ यदि वा प्रस्तोष्यमाणप्रस्तावपातनिकावृत्तम् एतत्/ अस्य एवं प्रवेशः/ हेतुवद् अनुमेयज्ञाने ऽपि विवादभावात् तद् अपि विनिश्चीयताम्; इत्य् अत्राह---स्याद्वादेन अनेकान्तशासनेन समस्तवस्तुविषयिणा (समस्तवस्तुविषयेण) "उन्मिषितम् अपि अनेकान्तम् अन्तरेण न संभवति" इति वचनाद् एकान्तवादेषु सौगतादिसमयेषु अभिध्वस्तेषु एकमुखीकृता अनेकान्ताभिमुखीकृता शेषं पूर्ववत्/ अतः तस्य हेतुर् एव विनिश्चीयते नानुमेयज्ञानम् इति/ ननु हेतुवत् तद्वाक्ये ऽपि विवादवृत्तेः तद् अपि परैर् इव भवद्भिर् अपि किन् न विनिश्चीयते इति चेत्? न; अस्य अनन्तरं विचारितत्वात्/ अत एव परार्थानुमानावचनम् इति/ (p. 370) मार्गप्रभावनायाः किं फलम् इति वा शङ्क्यते स्याद्वादेन इत्यादि/ नैयायिकी प्रमाणप्रमेयन्यायनियुक्ता शेमुषी सम्यग्ज्ञानम् इति यावत्/ तत्त्वार्थाभिनिवेशिनी तत्त्वार्थाभिरुचिसंप्रयुक्ता निरुपमं चारित्रम् पापक्रियानिवृत्तिम्/ आसादयन्ती झटित्य् अद्वा (झटित्य् अद्धा) अनन्तचतुष्टयस्य अनन्तज्ञानादेः महतो हेतुः कारणम् तत्पलेति (तत् तथेति) विनिश्चीयते/ इति रविभद्रपादोपजीव्यनन्तवीर्यमुनिविरचितायां सिद्धिविनिश्चयटीकायां जल्पसिद्धिः पञ्चमः प्रस्तावः/