%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %Yogabindu of Haribhadra: %Based on the edition edited by Luigi Suali %Bhavnagar 1911 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% योगबिन्दुः/ नमो जिनाय/ सद्योगचिन्तामणितो ऽनणीयो येनाधिजग्मे जगतः पतित्वम्/ स योगिवृन्दारकवन्दनीयो द्यताद् अवद्यानि घनं जिनो नः॥ 1॥ सुधाबिन्दोर् इवानन्दम् अमन्दम् उपचिन्वतः/ योगबिन्दोः समासेन वृत्तिर् एषा विधीयते॥ 2॥ गुरूपदेशो न च तादृग् अस्ति मतिर् न वा काचिद् उदाररूपा/ तथापि योगप्रियतावशेन यत्नस् तदभ्यासकृते ममायम्॥ 3॥ तस्य चेदम् आदिसूत्रं "नत्वा" इत्यादि श्लोकद्वयम्/ नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम्/ योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्ध्यै महोदयम्॥ 1॥ सर्वेषां योगशास्त्राणाम् अविरोधेन तत्त्वतः/ सन्नीत्या स्थापकं चैव मध्यस्थांस् तद्विदः प्रति॥ 2॥ नत्वाभिवन्द्य, आदिः प्रथमभावः, अन्तः पर्यवसानं, ताभ्यां विनिर्मुक्तं विरहितम्/ किम् इत्य् आह "शिवं" सकलोपप्लवकलाविकलं देवताविशेषम्/ कीदृशम् इत्य् आह "योगीन्द्रवन्दितं" गणधरादिमहामुनिनमस्कृतम्/ किम् इत्य् आह "योगबिन्दुं" योगस्य मोक्षहेतोर् अनुष्ठानस्य बिन्दुर् अवयवो योगबिन्दुः; तत्प्रतिपादकतया प्रकरणम् अपि योगबिन्दुर् उच्यते; (p. 2) ततो योगबिन्दुनामकं प्रकरणम्/ "प्रवक्ष्यामि" अभिधास्ये/ किमर्थम् इत्य् आह "तत्त्वसिद्ध्यै" आत्मादितत्त्वप्रतीतिनिमित्तम्/ पुनर् अपि कीदृशं योगबिन्दुम् इत्य् आह "महोदयं" महान् प्रशस्य उदयो निःश्रेयसाभ्युदयसंसिद्धिरूपो यस्मात्, स तथा/ तम्/ पुनर् अपि कीदृशं योगबिन्दुम् इत्य् आह "सर्वेषां" कपिलसुगतादिप्रणीत---"योगशास्त्राणां" अध्यात्मग्रन्थानां "अविरोधेन" अविघटनेनोपलक्षितम्/ "तत्त्वतः" ऐदंपर्यपर्यालोचनेन न पुनः शाब्दन्यायेनापि तस्य प्रतिदर्शनं, अन्यथान्यथाप्रवृत्तत्वात्/ पठ्यते च/ प्रशान्तवाहितासंज्ञं विसभागपरिक्षयम्/ शिववर्त्म ध्रुवाद् वेति योगिभिर् गीयते ह्य् अदः॥ इति॥ तथा सन्नीत्या अन्वयव्यतिरेकशुद्धयुक्तिरूपया/ स्थापकम् अविसंवादापादनेन प्रतिष्ठाकारि सर्वयोगशास्त्राणाम् एव/ "चैव" इति समुच्चये/ ननु योगशास्त्रकाराणां निजनिजमतात्यन्ताभिनिवेशेन विप्रतिपन्नत्वात् कथं सर्वयोगशास्त्राणां संस्थापकम् इदं प्रकरणं स्याद् इत्य् आशंक्याह "मध्यस्थान्" स्वदर्शनरागपरदर्शनद्वेषयोर् मध्यभागवर्तिनः "तद्विदः" योगशास्त्रविदः zrotQN "प्रति" इति स्वदर्शनं प्रतीत्य, अमध्यमेषु श्रोतृषु वस्तुस्थापनायोगात्/ तथा चोक्तम्/ "आग्रही बत निनीषति युक्तिं तत्र यत्र मतिर् अस्य निविष्टा/ पक्षपातरहितस्य तु युक्तिर् यत्र तत्र मतिर् एति निवेशम्॥" इति॥ "आद्यन्तविनिर्मुक्तं" इति च विशेषणं शिवसंतानापेक्षम्/ न पुनर् एकः कश्चिद् अनादिशुद्धः शिवः समस्ति, तस्य शास्त्रान्तरे महता प्रबन्धेन प्रतिषिद्धत्वात्/ अत्र च "नत्वा शिवं" इत्य् अनेन विघ्नापोहहेतुशास्त्रमूलमङ्गलम् उक्तम्/ "योगबिन्दुं" (p. 3) इत्य् अनेन प्रेक्षावत्प्रवृत्त्यर्थम् अभिधेयम्/ "तत्त्वसिद्ध्यै" इत्य् अनेनानन्तरप्रयोजनम्/ "महोदयं" इत्य् अनेन तु परंपराप्रयोजनम् अभिहितम्/ अभिधानाभिधेयलक्षणश् च संबन्धः स्वयम् एव वाच्य इति "सर्वेषां योगशास्त्राणाम् अविरोधेन" इत्य् उक्तम्॥ अथ तम् एव भावयन्न् आह/ मोक्षहेतुर् यतो योगो भिद्यते न ततः क्वचित्/ साध्याभेदात् तथाभावे तूक्तिभेदो न कारणम्॥ 3॥ मोक्षहेतुर् निवृत्तिनिमित्तं, यतो यस्मात् कारणात्, योगः सर्वैर् योगशास्त्रकारैः संगीयते, भिद्यते भेदम् अनुभवति, न नैव, ततो मोक्षहेतुत्वाद् धेतोः, क्वचिद् योगशास्त्रे/ एतद् अपि कुत इत्य् आह "साध्याभेदात्" साध्यस्य योगाभ्यासनिष्पाद्यस्य मोक्षस्याभेदाद् एकरूपत्वात्/ सकलकर्मक्लेशक्षयलक्षणो हि मोक्षः/ न तत्र कश्चिद् भेद इति/ एवं सति यत्सिद्धं तद् आह "तथाभावे तु" मोक्षाभेदभावे पुनः सति "उक्तिभेदः" योगशास्त्रेष्व् आत्मादीनां योगाङ्गानां यो भणितः स "न कारणं" हेतुर् योगभेदस्य/ न हि नाममात्रभेदेन भावा भिद्यन्ते, एकस्यापि शक्रादेर् अनेकेन नाम्ना व्यवह्रियमाणत्वात्॥ अथात्रैव विशेषम् आह "मोक्षहेतुत्वं" इत्यादि/ मोक्षहेतुत्वम् एवास्य किं तु यत्नेन धीधनैः/ सद्गोचरादिसंशुद्धं मृग्यं स्वहितकांक्षिभिः॥ 4॥ मोक्षहेतुत्वम् एव मोक्षनिमित्तभाव एव नापरं किंचिद् अस्य योगस्य, किं तु केवलं, यत्नेनादरेण, धीधनैर् बुद्धिमद्भिः/ "मृग्यम्" इत्य् उत्तरेण योगः/ कीदृशम् इत्य् आह/ सतानुपचरितेन गोचरादिनानन्तरम् एव दर्शयिष्यमाणेन संशुद्धम् अनवद्यम्/ (p. 4) मृग्यं कीदृशैः/ आत्मादौ मोक्षहेतुर् योगो युज्यत इत्येवंरूपेण निपुणोहापोहयोगेन गवेषणीयं स्वहितकांक्षिभिर् आत्मकल्याणचिन्तकैः/ योगवञ्चनायां हि सर्वपुरुषार्थवञ्चना नियमात् संपद्यते/ यद् अवाचि/ एसो य उत्तमो जं पुरिसत्थो एत्थ वञ्चिओ नियमा/ वञ्चिज्जइ सव्वेसुं कल्लाणेसुं न संदेहो॥ अथ कस्माद् अस्य गोचरादिशुद्धिर् मृग्यत इत्य् आशंक्याह/ गोचरश् च स्वरूपं च फलं च यदि युज्यते/ अस्य योगस् ततो ऽयं यन् मुख्यशब्दार्थयोगतः॥ 5॥ गोचरो विषयः परिणामिजीवलक्षणः/ स्वरूपं सर्वार्थेषूचितप्रवृत्तिलक्षणम्/ फलं मोक्षात्मकम्/ चकारा उक्तसमुच्चये/ "यदि" इत्य् अभ्युपगमे/ युज्यते घटते/ अस्य योगस्य योगः/ ततो गोचरादियोगाद् अयं प्रस्तुतो यद् यस्मात् स्यात्/ एतद् अपि कुत इत्य् आह/ मुख्यस्यानुपचरितस्य शब्दार्थस्य मोक्षेण योजनाद् योग इत्येवंलक्षणस्य योगतो घटनात्॥ अथ यथोद्देशं निर्देशाद् गोचरादिशुद्धिम् एव भावयति/ आत्मा तदन्यसंयोगात् संसारी तद्वियोगतः/ स एव मुक्त एतौ च तत्स्वाभाव्यात् तयोस् तथा॥ 6॥ आत्मा जीवः/ तदन्यसंयोगात् तस्माद् आत्मनो ऽन्येन कर्मणा संबन्धात्/ किम् इत्य् आह "संसारी" नारकादिपर्यायवान्/ तथा तद्वियोगतस् तदन्यविरहात्/ स एव द्रव्यरूपतयात्मा संसारी न पुनर् अन्यः/ मुक्तो मोक्षभाक्/ एतौ च संसारमोक्षौ पुनः/ तत्स्वाभाव्यात् संसारहेतुर् मोक्षहेतुश् च स्वभावो (p. 5) ययोस् तौ तथा, तद्भावस् तस्मात्/ तयोस् तदन्यसंयोगवियोगयोः/ "तथा" इति वक्तव्यान्तरसमुच्चयार्थः॥ एतद् एवाह/ अन्यतो ऽनुग्रहो ऽप्य् अत्र तत्स्वाभाव्यनिबन्धनः/ अतो ऽन्यथा त्वदः सर्वं न मुख्यम् उपपद्यते॥ 7॥ "महेशानुग्रहाद् बोधनियमौ" इति वचनाद् अन्यतो महेशाद् अनुग्रहो ऽप्य् उपकारो ऽपि शुद्धज्ञानक्रियालाभलक्षणः किं पुनः पूर्वोक्तौ संसारापवर्गाव् इत्य् अपिशब्दार्थः/ अत्र योगचिन्तायाम्/ किम् इत्य् आह "तत्स्वाभाव्यनिबन्धनः" स महेशानुग्रहयोग्यः स्वभावो यस्य स तथा; तद्भावस् तत्स्वाभाव्यम्; तन्निबन्धनं हेतुर् यस्य स तथा/ विपर्यये बाधाम् आह "अतः" तत्स्वाभाव्यात् "अन्यथा तु" अन्येन प्रकारेण पुनः केवलमहेशानुग्रहादिरूपेण "अदः" संसारित्वादि "सर्वं" कृत्स्नं "न" नैव "मुख्यं" अनुपचरितं "उपपद्यते" घटते/ यथा हि कर्पासादिः स्वभावत एवायोग्यो लाक्षारसादिना रज्यमानो ऽपि न तात्त्विकं रागं प्रतिपद्यते किं तु रागाभासम् एव, एवम् आत्मनां योग्यताविरहे महेशेन क्रियमाणाव् अप्य् अनुग्रहनिग्रहौ न तात्त्विकौ स्याताम् इति तत्स्वाभाव्यम् अवश्यम् अभ्युपगन्तव्यम्/ तदभ्युपगमे च तत एव संसारमोक्षोपपत्त्या न किंचिन् महेशानुग्रहादिना प्रयोजनम् अस्तीति सिद्धं "आत्मा तदन्ययोगात् संसारी" इत्यादि॥ इत्थं महेशवादिमतम् अपास्यात्रैव पुरुषाद्वैतमतम् अपाकुर्वन्न् आह/ (p. 6) केवलस्यात्मनो न्यायात् सदात्मत्वाविशेषतः/ संसारी मुक्त इत्य् एतद् द्वितयं कल्पनैव हि॥ 8॥ केवलस्य तदन्यादृष्टादिविकलस्यात्मनो जीवस्य न्यायाद् युक्तिमार्गात् सदाकालम् अपि/ आत्मत्वस्य स्वरूपमात्ररूपस्याविशेषतो विशेषकारणकर्मसंयोगादेर् अनभ्युपगमात्/ किम् इत्य् आह "संसारी मुक्त इत्य् एतत्" पूर्वम् एव प्रपञ्चितं "द्वितयं" आत्मावस्थाद्वयलक्षणं वस्तु/ "कल्पनैव" स्वविकल्परूपैव केवला/ हि स्फुटम्/ न पुनर् अस्त्व् अपि तथा वर्तत इति॥ एतद् एव दृष्टान्तोपन्यासेन भावयन्न् आह/ काञ्चनत्वाविशेषे ऽपि यथा सत्काञ्चनस्य न/ शुद्ध्यशुद्धी ऋते शब्दात् तद्वद् अत्राप्य् असंशयम्॥ 9॥ काञ्चनत्वस्य सुवर्णभावस्याविशेषे ऽप्य् अभेदे ऽपि/ भेदे पुनर् भवत एवेत्य् अपिशब्दार्थः/ "यथा" इति दृष्टान्तार्थः/ सत्काञ्चनस्य सर्वमलविकलस्य कल्याणनाम्नो हेम्नः/ किम् इत्य् आह "न" नैव "शुद्ध्यशुद्धी" निर्मलतामलिनतारूपे स्याताम्/ किं सर्वथा नेत्य् आह "ऋते" विना "शब्दात्" वाचकाद् विकलपुरुषप्रयुक्तात् "तद्वत्" सत्काञ्चनशुद्ध्यशुद्धिवत् "अत्रापि" केवल आत्मन्य् अभ्युपगते किं पुनः सत्काञ्चन इत्य् अपिशब्दार्थः/ "असंशयं" असंदेहम् ऋते शब्दात् संसारित्वमुक्तत्वे न भवेताम् इति॥ ननु यत् प्राक्तदन्यदुक्तं तत् किल कर्म तच् च क्रियमाणत्वेनावश्यं कर्तारम् आत्मानम् अपेक्षते, स च कर्मणः प्राग् एव सिद्धरूपो ऽभ्युपगन्तव्यः, समकालभाविनोः सव्येतरगोविषाणयोर् इव कार्यकारणभावाभावाद् इति, कथं तस्य स्वरूपमात्रस्थितस्यात (p. 7) एव शुद्धरूपस्य प्रथमः कर्मसंयोगः संसारित्वहेतुर् इत्य् आशंक्याह/ योग्यताम् अन्तरेणास्य संयोगो ऽपि न युज्यते/ सा च तत्तत्त्वम् इत्येवं तत्संयोगो ऽप्य् अनादिमान्॥ 10॥ योग्यतां कर्मसंयोगानुकूलपरिणतिरूपाम् अन्तरेण विनास्यात्मनः संयोगो ऽपि कर्मणा सह संबन्धः, किं पुनः कर्मसंयोगाभावे संसारित्वम् इत्य् अपिशब्दार्थः/ न युज्यते न घटत एव/ यदि नामैवं ततः किम् इत्य् आह "सा च" सा पुनर् योग्यता "तत्तत्त्वं" तस्यात्मनस् तत्त्वं स्वभावभूतत्वं वर्तते न पुनर् उपाधिजन्यं किंचिद्रूपम्/ "इत्येवं" अनेन प्रकारेणात्मस्वभावभवनरूपेण योग्यतायाः/ "तत्संयोगो ऽपि" कर्मसंयोगः किं पुनर् जीव इत्य् अपिशब्दार्थः/ "अनादिमान्" प्रवाहापेक्षयातीतवदादिकालविकलः॥ एतद् अपि कथम् इत्य् आह/ योग्यतायास् तथात्वेन विरोधो ऽस्यान्यथा पुनः/ अतीतकालसाधर्म्यात् किं त्व् आज्ञातो ऽयम् ईदृशः॥ 11॥ योग्यताया उक्तरूपायास् तथात्वेन जीवस्वभावभूतत्वाद् अनादित्वेन हेतुना/ अत्रैव विपर्यये दोषम् आह/ "विरोधः" विघटमानता "अस्य" बन्धस्य "अन्यथा पुनः" आदिमत्त्वे योग्यताया अभ्युपगम्यमाने सति/ तथा हि/ यद्य् आदिमती योग्यता, तदा बन्धो ऽप्य् आदिमान् एव प्राप्नोति/ न चैवं, तस्यानादित्वेन सर्वैर् एवाभ्युपगतत्वात्/ तथा शुद्धस्याप्य् अकस्माद् एव कर्मसंयोगाभ्युपगमे सिद्धानाम् अपि तत्प्रसङ्गाद् अनाश्वासः संपद्येत इति/ तस्माद् योग्यता तदुद्भवश् च बन्धो द्वाव् अप्य् अनादिमन्ताव् अभ्युपगन्तव्याव् इति/ ननु कृतकत्वेन (p. 8) कथम् अनादिमत्त्वं बन्धस्य श्रद्धानम् उचितम्/ सत्यम्/ अतीतकालसाधर्म्याद् अतिक्रान्तकालसादृश्येन "किं तु" केवलं "आज्ञातः" आगमात् "अयं" कर्मबन्धः "ईदृशः" अनादिः स्यात्/ यथा ह्य् अतीतकालः प्रतिक्षणम् अपरापररूपेण भूतो ऽपि प्रवाहापेक्षयानादिः, तथा बन्धो ऽपि जिनवचनप्रामाण्याद् अवगन्तव्य इति॥ अनुग्रहो ऽप्य् अनुग्राह्य योग्यतापेक्ष एव तु/ नाणुः कदाचिद् आत्मा स्याद् देवतानुग्रहाद् अपि॥ 12॥ अनुग्रहो ऽपि महेशकृतः किं पुनः शेषक्रियाविशेष इत्य् अपिशब्दार्थः/ अनुग्राह्यस्यानुग्रहविषयस्य जन्तोर् योग्यतापेक्ष एव तु योग्यताम् एवापेक्ष्य न पुनर् अन्यथा/ अमुम् एवार्थं प्रतिवस्तूपमया भावयति/ "न" नैव "अणुः" पुद्गलविशेषः "कदाचित्" क्वापि काले "आत्मा" जीवः स्यात्/ कुतो ऽपीत्य् आह "देवतानुग्रहाद् अपि" देवताया दिव्यविशेषरूपाया अनुग्रहः प्रसादः, तस्माद् अपि किं पुनस् तदभाव इत्य् अपिशब्दार्थः॥ अमुम् एवार्थं भावयति/ कर्मणो योग्यतायां हि कर्ता तद्व्यपदेशभाक्/ नान्यथातिप्रसङ्गेन लोकसिद्धम् इदं ननु॥ 13॥ कर्मणः क्रियाविषयस्य सामान्येन मुद्गादेर् वस्तुनो योग्यतायां योग्यभावे/ हि यस्मात् कारणात्/ कर्ता पाचकादिः/ तद्व्यपदेशभाक् तं पाचकादिरूपं व्यपदेशं भजते यः स तथा/ विपक्षे बाधाम् आह/ "न" नैव "अन्यथा" अन्येन प्रकारेण कर्मणः पाकादियोग्यताविरहे कर्ता तद्व्यपदेशभाक्/ कथम् इत्य् आह "अतिप्रसङ्गेन" अतिव्याप्तिलक्षणेन/ (p. 9) लोकसिद्धं बालाबालादिजनप्रतीतम्/ इदं पूर्वोक्तं वस्तु/ ननु निश्चितम्/ नास्मिन्न् अर्थे ऽन्यत् प्रमाणं गवेषणीयम् इति भावः॥ पुनर् अप्य् अमुम् एवार्थं पुरस्कृत्याह/ अन्यथा सर्वम् एवैतद् औपचारिकम् एव हि/ प्राप्नोत्य् अशोभनं चैतत् तत्त्वतस् तदभावतः॥ 14॥ अन्यथा स्वयोग्यताम् अन्तरेणापि कर्मणो यदि कर्ता तद्व्यपदेशभाग् इष्यते, तदा सर्वम् एवैतद् बाह्यम् आभ्यन्तरं च कार्यजातं किम् इत्य् आह "औपचारिकम् एव" उपचारमात्रोद्भवम् एव "हि" स्फुटं "प्राप्नोति" प्रसज्यते माणवकसिंहत्ववत्/ यदि नामैवं, तथापि को दोष इत्य् आह "अशोभनं च" अशोभनं पुनः "एतत्" सर्वम् एवौपचारिकतयाभ्युपगम्यमानम्/ कुत इत्य् आह "तत्त्वतः" पारमार्थिक्या वृत्त्या "तदभावतः" औपचारिकवस्तुनो ऽभावात्/ न ह्य् उपचरिता भावा माणवकसिंहतादयः पारमार्थिकं सिंहादिरूपं भजन्ते/ एवं मोक्षादयो ऽप्य् आत्मनः स्वयोग्यताया विरहे महेशानुग्रहादेः परैर् अभ्युपगम्यमाना न पारमार्थिकरूपभाजो भवेयुर् इति॥ किं च/ उपचारो ऽपि च प्रायो लोके यन्मुख्यपूर्वकः/ दृष्टस् ततो ऽप्य् अदः सर्वम् इत्थम् एव व्यवस्थितम्॥ 15॥ उपचारो ऽपि चोपचरितवस्तुव्यवहाररूपः किं पुनर् मुख्यपूर्वको व्यवहार इत्य् अपिचशब्दार्थः/ प्रायो बाहुल्येन/ लोके व्यवहारार्हे जने/ यद् यस्मान् मुख्यपूर्वकः निरुपचरितवस्तुव्यवहारापेक्षः/ दृष्ट उपलब्धः/ प्रायोग्रहणं क्वचिद् व्यभिचारार्थं (p. 10) "तेन मेरुमन्थानेन मथितो नीरनिधिः सुरैः" इत्यादयो ऽत्यन्तम् असंबद्धाः केचिल् लोकव्यवहारपूर्वकाः किं तु मिथ्याविकल्पवासनाप्रकोपपूर्वका इति/ ततो ऽपि मुख्यपूर्वकत्वाद् अप्य् उपचारस्य किं पुनः प्रागुक्तयुक्तेर् इत्य् अपिशब्दार्थः/ अद एतत् स्वयोग्यताया एव सकाशात् कर्मबन्धादि/ सर्वं निरवशेषम्/ इत्थम् एव व्यवस्थापितनीत्यैव/ व्यवस्थितं प्रतिष्ठितम्॥ सांप्रतम् उक्तग्रन्थस्य भावमानाविष्करणाय प्राह/ ऐदंपर्यं तु विज्ञेयं सर्वस्यैवास्य भावतः/ एवं व्यवस्थिते तत्त्वे योगमार्गस्य संभवः॥ 16॥ ऐदंपर्यं तु परमार्थः पुनर् विज्ञेयम् अवगन्तव्यं सर्वस्यैवास्योपन्यस्तग्रन्थस्य/ कीदृशम् इत्य् आह "भावतः" परमार्थतः "एवं" उक्तन्यायेन "व्यवस्थिते तत्त्वे" आत्मादौ "योगमार्गस्य" वक्तुम् उपक्रान्तस्य "संभवः" घटना भवेत्/ एवम् एव तत्त्वे व्यवस्थिते योगमार्गस्य भावतः संभव इत्य् ऐदंपर्यं विज्ञेयम् इत्य् अर्थः॥ कुत इत्य् आह/ पुरुषः क्षेत्रविज् ज्ञानम् इति नाम यद् आत्मनः/ अविद्या प्रकृतिः कर्म तदन्यस्य तु भेदतः॥ 17॥ पुरुषो जैनवेदान्तिकानां, क्षेत्रवित् सांख्यानां, ज्ञानम् इति बौद्धानाम्/ इत्य् अनेन प्रकारेण/ नाम संज्ञा/ यद् यस्मात् कारणात्/ आत्मनो जीवस्य/ तथा/ अविद्या बौद्धवेदान्तिकानां, प्रकृतिः सांख्यानां, कर्म जैनानाम्/ तदन्यस्य तु तस्माद् आत्मनो ऽन्यस्य कर्मणः पुनः/ "नाम" इत्य् अनुवर्तते/ भेदतो दर्शनभेदेन// (p. 11) तथा/ भ्रान्तिप्रवृत्तिबन्धास् तु संयोगस्येति कीर्तितम्/ शास्ता वन्द्यो ऽविकारी च तथानुग्राहकस्य तु॥ 18॥ भ्रान्तिर् वेदान्तिकसौगतानां, प्रवृत्तिः सांख्यानां, बन्धः पुनर् जैनानां संयोगस्य तदन्यसंबन्धलक्षणस्येत्येवं भेदेन कीर्तितम्/ "नाम" इत्य् अनुवर्तते/ शास्ता जैनानां, वन्द्यः सौगतानाम् अविकारी च शैवभागवतानाम्/ "तथा" इत्य् उक्तसमुच्चये/ अनुग्राहकस्य तु अनुग्रहविधातुर् जिनादेः पुनर् नाम/ इदम् उक्तं भवति/ इहात्मादीनि योगोपयोगीनि यावन्ति वस्तूनि जैनमते प्रपञ्चितानि, तावन्त्य् एव दर्शनान्तरेष्व् अपि, परं नामभेदेन/ न च नामभेदो बाधकः, एकस्याप्य् अनेकभेदसंभवात्; किं तु परिणामिन्य् आत्मनि स्वयोग्यतयैव च कर्मसंयोगं तद्वियोगं चानुभवति सत्य् अभ्युपगते सर्वदर्शनोक्तो योगो घटते/ अतः सर्वैः स तथाभ्युपगन्तव्य इति॥ तस्मात् किं सिद्धम् इत्य् आह/ साकल्यस्यास्य विज्ञेया परिपाकादिभावतः/ औचित्याबाधया सम्यग्योगसिद्धिस् तथा तथा॥ 19॥ साकल्यस्यात्मतदन्यसंयोगादिभावसंयोगलक्षणस्य/ अस्यानन्तरम् एवोपन्यस्तस्य/ विज्ञेया बोद्धव्या/ परिपाकस्य भव्यत्वपाकरूपस्य/ आदिशब्दात् तदन्यसंयोगह्रासस्य शास्तुर् अनुग्रहस्य च यो भावः, तस्मात्/ या औचित्याबाधा अयोग्यप्रवृत्तिलक्षणा तया/ किम् इत्य् आह "सम्यग्योगसिद्धिः" निरुपचरितयोगनिष्पत्तिः/ तथा तथा तेन तेनापुनर्बन्धकाद्यनुष्ठानाराधनारूपेण जायत इति॥ (p. 12) किं च/ एकान्ते सति तद्व्यत्नस् तथासति च यद् वृथा/ तत् तथायोग्यतायां तु तद्भावेनैष सार्थकः॥ 20॥ इह परमार्थचिन्तायाम् आत्मादयो भावाः स्वरूपेण सन्तः पररूपेण चासन्तः/ एवं चैकान्ते सत्य् एकान्तेनैव स्वरूपेण पररूपेण चेत्य् अर्थः/ सति विद्यमाने/ "आत्मनि" इति गम्यते/ तद्यत्नः योगप्रयत्नः/ "तथा" इति समुच्चये/ असति चैकान्तेनैव/ किम् इत्य् आह "यत्" यस्मात् "वृथा" निरर्थको योगः/ तथा हि/ यदि योगी सर्वथासन्न् एवाभ्युपगम्यते, तदा तस्य योगिरूपेण सत्त्वात् पररूपप्रवेशेन स्वरूपव्याहितः स्यात्/ तथा च योगिनः स्वरूपाभावाद् योगाभ्यासो निरर्थक एव स्यात्, परकीययोगेनोपहतत्वात्/ एकान्तासत्त्वे त्व् आत्मनः स्वरूपस्याप्य् अभावात् को नाम योगाभ्यासवान् तत्फलभोगी च स्यात्/ न हि खरविषाणं क्वचित् प्रवर्तते फलं वासादयतीति/ तर्हि कथं न वृथैष स्याद् इत्य् आह/ तस्यात्मनः "तथायोग्यतायां तु" स्वरूपपररूपपेक्षया सत्त्वासत्त्वयोग्यतायां सत्यां पुनः/ किम् इत्य् आह "तद्भावेन" आत्मनः फलरूपतया परिणामलक्षणेन "एष" योगः "सार्थकः" स्वसाध्यनिष्पादक इति/ यदा हि स्वरूपेण सत्पररूपेण चासन्न् आत्मा परिणामी चेष्यते, तदायमवृथा योगः स्यात्, न पुनर् अन्यथेति॥ एवं नित्यानित्ये सदसद्रूपे चात्मनि प्रसाधिते यदन्यद् अपि सिद्धं तद् दर्शयति/ दैवं पुरुषकारश् च तुल्याव् एतद् अपि स्फुटम्/ युज्येते एवम् एवेतु चक्ष्याम्य् ऊर्ध्वम् अदो ऽपि हि॥ 21॥ (p. 13) दैवं पूर्वकृतकर्म/ पुरुषकारः पुरुषव्यापारः/ चकारः समुच्चये/ तुल्यौ समसामर्थ्यौ पुरुषार्थसिद्धिं प्रतीति/ यच् छास्त्रान्तरेषु गीयते, एतद् अपि, किं पुनः प्रस्तुतो योग इत्य् अपिशब्दार्थः/ स्फुटं व्यक्तम्/ युज्यते घटते/ एवम् एवेत्य् उक्तनीत्यैव/ इतिः पादपरिसमाप्तौ/ तथा वक्ष्यामि भणिष्यामि/ ऊर्ध्वम् एतद्ग्रन्थोपरिभोगे/ अदो ऽपि हि दैवपुरुषकारतुल्यत्वं, न केवलं प्रस्तुतं योगम् इत्य् अपिहिशब्दार्थः आह/ किमर्थं गोचरादिशुद्ध्या योगो मृग्यत इत्य् आशंक्याह/ लोकशास्त्राविरोधेन यद्योगो योग्यतां व्रजेत्/ श्रद्धामात्रैकगम्यस् तु हन्त नेष्टो विपश्चिताम्॥ 22॥ लोकशास्त्रयोर् लोकप्रतीत्यागमयोर् अविरोधेनाविघटनेन यद् यस्माद् योगो वक्तुम् उपक्रान्तो योग्यतां फलं प्रति योगभावं तात्त्विकं व्रजेत्/ न ह्य् एकान्तेन नित्ये ऽनित्ये वात्मनि योगो युज्यते, आत्मावस्थान्तरतया लोकशास्त्रयोः प्रतीयमानत्वात् तस्य च/ न च नित्यस्यावस्थान्तरप्रतिपत्तिर् अस्ति, तस्य सर्वदैकरूपत्वात्, अनित्यस्य च क्षणक्षयित्वेनेति/ इति योगस्य गओचरादिशुद्धिर् अन्विष्यत इति/ ननु गोचराद्यशुद्धाव् अपि कपिलादिभिर् योगो निरूप्यमाण उपलभ्यत इत्य् आशंक्याह/ श्रद्धामात्रेण पूर्वापरविमर्शविकलेन, अत एवैकेन स्वदर्शनपक्षपातरूपेण गम्यते निश्चीयते यः स तथा/ तुर् विशेषणे "हन्त" कोमलामन्त्रणे/ नेष्टो नाभिमतः/ विपश्चितां मतिमताम्/ कषायोच्छेदतापशुद्धवस्तुश्रद्धालुत्वात् तेषाम् इति॥ तथा/ वचनाद् अस्य संसिद्धिर् एतद् अप्य् एवम् एव हि/ दृष्टेष्टाबाधितं तस्माद् एतन् मृग्यं हितैषिणा॥ 23॥ (p. 14) वचनाद् आगमाद् अस्य योगस्य संसिद्धिः प्रतीतिर् जायते, न पुनर् अन्यथा, "परलोकविधौ मानं वचनं" इति वचनप्रामाण्यात्/ यदि नामैवं, ततः किम् इत्य् आह "एतद् अपि" वचनं, किं पुनर् योग इत्य् अपिशब्दार्थः/ "एवम् एव हि" योगवद् एव परिणामिन्य् एवात्मनि घटते, भाषकपरिणामान्तरसंभवेन वचनप्रवृत्तेर् उपपद्यमानत्वात्/ तत् तु वचनम् अनेकम् इति हृदि व्यवस्थाप्याह/ दृष्टेष्टाभ्यां वक्ष्यमाणरूपाभ्यां "अबाधितं" अविरुद्धं "तस्मात्" योगसिद्धिहेतुत्वात् "एतत्" वचनं "मृग्यं" गवेषणीयं "हितैषिणा" मनीषिणेति॥ आह किमर्थम् ईदृशं वचनं मृग्यते/ उच्यते/ दृष्टबाधैव यत्रास्ति ततो ऽदृष्टप्रवर्तनम्/ असच्छ्रद्धाभिभूतानां केवलं बाध्यसूचकम्॥ 24॥ दृष्टेनैव प्रत्यक्षोपलब्धेनैव द्रव्यरूपत्वावस्थितस्यात्मादेर् अर्थस्य परिणामेन किं पुनर् अन्यप्रमाणोपलब्धेनेत्य् एवकारार्थः/ बाधा विरोधः/ यत्र शास्त्रे प्रज्ञाप्यमानस्य नित्यत्वादेर् अस्ति विद्यते/ ततः शास्त्राद् अदृष्टे ऽर्थे ऽदृष्टफलविषयत्वेन यमनियमादाव् अनुष्ठाने प्रवर्तनम्/ असत्यसुन्दरा या श्रद्धा रुचिः भक्षितधत्तूराणाम् इवेष्टकाखण्डादौ सुवर्णश्रद्धासमाना तयाभिभूतानां विह्वलीकृतानाम्/ किम् इत्य् आह "केवलं" नापरं किंचित् "बाध्यसूचकं" भ्रान्त्याविर्भावकम्/ न ततः काचिद् इष्टफलसिद्धिर् इति भावः॥ तर्हि कीदृशाद् वचनात् प्रवृत्तिर् ज्यायसीत्य् आह/ प्रत्यक्षेणानुमानेन यदुक्तो ऽर्थो न बाध्यते/ दृष्टे ऽदृष्टे ऽपि युक्ता स्यात् प्रवृत्तिस् तत एव तु॥ 25॥ प्रत्यक्षेण चाक्षुषादिनानुमानेन लिङ्गलिङ्गिसंबन्धग्रहणोद्भवेन यदुक्तो यत्र भणितो ऽर्थ आत्मादिर् न बाध्यते न विरोधम् आनीयते/ दृष्टे, स्वसंवेदनादिसिद्धे/ अदृष्टे ऽपि स्वर्गापवर्गादाव् (p. 15) अर्थे/ किं पुनर् दृष्ट इत्य् अपिशब्दार्थः/ युक्ता घटमाना स्यात् प्रवृत्तिर् हानोपादानरूपा/ तत एव तु तस्माद् एव वचनात्, न पुनर् अन्यतो ऽपि, व्यंसकवचनस्य महानर्थहेतुत्वाद् इति॥ अत्रैव विपक्षे बाधाम् आह/ अतो ऽन्यथाप्रवृत्तौ तु स्यात् साधुत्वाद्य् अनिश्चितम्/ वस्तुतत्त्वस्य हन्तैवं सर्वम् एवासमञ्जसम्॥ 26॥ अत उक्तगुणाद् वचनाद् अन्यथा तु यतः कुतो ऽपि वचनात्/ प्रवृत्तौ पुनर् धर्मार्थिनः सत्याम्/ स्याद् भवेत्/ साधुत्वादि साधुत्वम् असाधुत्वं च/ अनिश्चितम् अनिर्धारितम्/ कस्येत्य् आह "वस्तुतत्त्वस्य" आत्मादिरूपस्य परिशुद्धवचनपूर्वकत्वाद् वस्तुतत्त्वनिश्चयस्य, तस्य च धर्मार्थिनो यदृच्छावचनपूर्वकतया प्रवृत्तत्वात्/ एवम् अपि किम् इत्य् आह "हन्त" इति पूर्ववत्/ "एवं" वस्तुतत्त्वानिश्चयेन प्रवृत्तौ "सर्वम् एव" ऐहिकम् आमुष्मिकं च "असमञ्जसं" असंगतार्थं स्यात्/ न हीहानिश्चितव्यवहारतत्त्वा व्यवहारिणो ऽपि किंचित् फलम् अवाप्नुवन्ति, किं त्व् अनर्थम् एवेति॥ तर्हि कथं वस्तुव्यवस्था स्याद् यत्पूर्वकं प्रवृत्तः पुमान् न फलेन बन्ध्यत इत्य् आह/ तद् दृष्टाद्यनुसारेण वस्तुतत्त्वव्यपेक्षया/ तथा तथोक्तिभेदे ऽपि साध्वी तत्त्वव्यवस्थितिः॥ 27॥ तत् तस्माद् दृष्टस्य प्रत्यक्षोपलब्धस्य/ आदिशब्दात् तथाविधार्थान्यथानुपपत्तिवशेनानुमितस्य चात्मादेर् अर्थस्य/ अनुसारेणानुवर्तनेन/ यद् वस्तुतत्त्वं परिणामित्वादिर् वस्तुस्वभावः, तस्य व्यपेक्षा आश्रयणरूपा, तया/ "साध्वी तत्त्वव्यवस्थितिः" इत्य् उत्तरेण योगः/ तथा तथा तेन तेन प्रकारेण प्रतिदर्शनं प्रज्ञापनाम् आश्रित्योक्तिभेदे ऽपि पुरुषः क्षेत्रविज् ज्ञानम् इत्यादि प्राग् निरूपितरूपे, अपिशब्दात् किं पुनस् (p. 16) तदभेदे/ साध्व्य् अविरुद्धा तत्त्वव्यवस्थितिर् जीवादितत्त्वव्यवस्थारूपा॥ कुत एतद् एवम् इत्य् आह/ अमुख्यविषयो यः स्याद् उक्तिभेदः स बाधकः/ हिंसाहिंसादिवद् यद् वा तत्त्वभेदव्यपाश्रयः॥ 28॥ अमुख्यविषयो ऽपरमार्थगोचरो यः स्याद् भवेद् उक्तिभेदः शब्दप्रवृत्तिवैसदृश्यलक्षणः स बाधको विरुद्धः/ दृष्टान्तम् आह/ हिंसाहिंसादिवन् नित्यरूपे ऽनित्यरूपे वैकान्तेनात्मनि हिंसावद् अहिंसावच् च/ यद् वाथवा/ तत्त्वभेदो द्रव्यगुणादिषट्तत्त्वरूपः/ सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर् महान्, महतो ऽहंकार इत्यादि पञ्चविंशतितत्त्वलक्षणो वा/ स व्यपाश्रयो ऽपेक्षणीयो यस्योक्तिभेदस्य तथा/ "यथा" इति गम्यते॥ एतद् एव व्यतिरेकत आह/ मुख्ये तु तत्र नैवासौ बाधकः स्याद् विपश्चिताम्/ हिंसादिविरताव् अर्थे यमव्रतगतो यथा॥ 29॥ मुख्ये तु परिणामित्वादिधर्मभाज्यनुपचरिते पुनः/ तत्र तत्त्व आत्मादौ/ नैवासाव् उक्तिभेदो बाधको विघटमानः स्याद् विपश्चितां मतिमताम्/ दृष्टान्तम् आह/ हिंसादिविरतौ हिंसानृतस्तेयादिविरमणरूपे ऽर्थे पदार्थे/ यमव्रतगतः यमगतः सांख्यानां व्रतगतो जैनानां संज्ञाभेदः/ "यथा" इति दृष्टान्तार्थः॥ इत्थं योगगोचरादिकम् अभिधाय सांप्रतं प्रस्तुतम् उपक्रम्यते/ मुख्यतत्त्वानुवेधेन स्पष्टलिङ्गान्वितस् ततः/ युक्तागमानुसारेण योगमार्गो ऽभिधीयते॥ 30॥ मुख्यतत्त्वस्यात्मादेर् अनुपचरितस्यानुवेधेनानुगमेन स्पष्टलिङ्गान्वितः स्फुटलक्षणोपेतः/ ततो यत एवम् अनेकधा योगो (p. 17) वचनभेदात् ततः कारणाद्युक्तागमानुसारेणानुमानाप्तवचनानुवर्तनेन योगमार्गो योग एव निर्वाणपुरप्रापकतया मार्गो योगमार्गो ऽभिधीयते निरूप्यते/ स्पष्टलिङ्गानि चात्रैव वक्ष्यमाणानि/ यथा/ किं चान्ययोगतः स्थैर्यं धरिअयं श्रद्धा च जायते/ मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम्॥ इत्यादि/ योगमार्गम् एव भेदतो ऽभिव्यनक्ति/ अध्यात्मं भावनाध्यानं समता वृत्तिसंक्षयः/ मोक्षेण योजनाद् योग एष श्रेष्ठो यथोत्तरम्॥ 31॥ अध्यात्मं 1 भावना 2 आध्यानं 3 समता 4 वृत्तिसंक्षयः/ किम् इत्य् आह "मोक्षेण" सह "योजनात्" संयोगकरणात् "योग एष" उक्तभेदः "श्रेष्ठो" भावरूपतया निरुपचरितः "यथोत्तरं" योगस्योत्तर इति॥ तथा/ तात्त्विको ऽतात्त्विकश् चायं सानुबन्धस् तथापरः/ सास्रवो ऽनास्रवश् चेति संज्ञाभेदेन कीर्तितः॥ 32॥ तात्त्विकः परमार्थवान्/ अतात्त्विकश् च तदितरः/ अयं योगः/ सानुबन्धो ऽनुबन्धवान्/ "तथा" इति समुच्चये/ अपरो निरनुबन्धः/ तथा सास्रवो दीर्घसंसारफलकर्मबन्धयुक्तः/ अनास्रवश् च तदितरः/ इत्य् एवम्/ संज्ञाभेदेन नामान्तररूपेण/ कीर्तितो निरूपितो योगशास्त्रकारैर् एष योग इति॥ अथैनम् एव तात्त्विकादिभेदं व्याचष्टे/ तात्त्विको भूत एव स्याद् अन्यो लोकव्यपेक्षया/ अच्छिन्नः सानुबन्धस् तु च्छेदवान् अपरो मतः॥ 33॥ तात्त्विको भूत एव निर्वाणैकाभिलाषितया सद्भूत एव यः स स्यात्/ अन्यो ऽतात्त्विको यो लोकव्यपेक्षया लोकचित्ताराधनरूपतया/ (p. 18) तथा/ अच्छिन्न आ मुक्तिप्राप्तेर् अत्रुटितो यः सः/ सानुबन्धः पुनः/ तथा छेदवान् छिन्नसंतानो योगः/ अपरो ऽसानुबन्धो मतो मतिमताम् इति॥ सास्रवो दीर्घसंसारस् ततो ऽन्यो ऽनास्रवः परः/ अवस्थाभेदविषयाः संज्ञा एता यथोदिताः॥ 34॥ सास्रवो योगः क इत्य् आह/ दीर्घो भूयान् संसारो यत्र स दीर्घसंसारः/ ततः सास्रवाद् अन्यो विलक्षणो ऽनास्रवो योगः/ परः प्रकृष्टः/ अवस्थाभेदो विषयो गोचरो यासां तास् तथा/ संज्ञा नामानि/ एता अनन्तरनिरूपिताः/ यथोदिता यथार्थाः॥ अथ तद्योगभेदगतम् एव किंचिद् आह/ स्वरूपं संभवं चैव वक्ष्याम्य् ऊर्ध्वम् अनुक्रमात्/ अमीषां योगभेदानां सम्यक्शास्त्रानुसारतः॥ 35॥ स्वरूपं स्वलक्षणं तथा संभवं चैवोत्पत्तिम् एव च/ वक्ष्यामि भणिष्यामि/ ऊर्ध्वम् उपर्य् अनुक्रमात् परिपाट्या/ अमीषाम् अध्यात्मादीनाम् एकादशानां योगभेदानाम्/ कथम् इत्य् आह/ सम्यक्शास्त्रं जिनागमरूपं, तस्यानुसारतो ऽनुसारेण// इदानीं तु समासेन योगमाहात्म्यम् उच्यते/ पूर्वसेवाक्रमश् चैव प्रवृत्त्यङ्गतया सताम्॥ 36॥ इदानीं तु सांप्रतं पुनः समासेन संक्षेपेण योगमाहात्म्यं योगसामर्थ्यलक्षणम् उच्यते निरूप्यते/ तथा पूर्वसेवाया योगस्यैव प्रथमभूमिकारूपाया गुरुदेवादिपूजादिलक्षणायाः/ क्रमश् चैव परिपाटिश् चोच्यते/ कथम् इत्य् आह "प्रवृत्त्यङ्गतया" योगप्रवृत्तिहेतुत्वेन "सतां" प्रेक्षावताम् इति॥ यथोद्देशनिर्देशाद् योगमाहात्म्यम् एवाह/ योगः कल्पतरुः श्रेष्ठो योगश् चिन्तामणिः परः/ योगः प्रधानं धर्माणां योगः सिद्धे स्वयंग्रहः॥ 37॥ (p. 19) योग उक्तः निरुक्तः कल्पतरुः कल्पद्रुमः श्रेष्ठो ऽन्यकल्पद्रुमेभ्यो ऽतिशायी/ तथा योगश् चिन्तामणिश् चिन्तारत्नं परः प्रकृष्टः/ योगः प्रधानं वस्तु धर्माणां शेषधर्मस्थानानाम्/ तथा योगः सिद्धेर् निवृत्तिलक्षणायाः स्वयंग्रहहेतुत्वात् स्वयंग्रहः/ यद् अत्र पुनः पुनर् योगशब्दोपादानं, तद् अस्यात्यन्तम् आदरणीयताख्यापनार्थम् इति॥ तथा च जन्मबीजाग्निर् जरसो ऽपि जरा परा/ दुःखानां राजयक्ष्मायं मृत्योर् मृत्युर् उदाहृतः॥ 38॥ "तथा च" इति समुच्चये/ जन्मबीजाग्निः पुनः पुनर्जन्मकारणकर्मशक्तिदाहकारी/ तथा जरसो ऽपि जराया अपि जरा वयोहानिकारणत्वात् परा प्रकृष्टा/ तथा/ दुःखानां शारीरमानसाबाधारूपाणां राजयक्ष्मा राजमान्द्यम् इव/ अयं योगः/ तथा मृत्योर् अन्तकस्य मृत्युर् उदाहृतः शास्त्रकारैर् निरूपितः॥ किं च/ कुण्ठीभवन्ति तीक्ष्णानि मन्मथास्त्राणि सर्वथा/ योगवर्मावृते चित्ते तपश्छिद्रकराण्य् अपि॥ 39॥ कुण्ठीभवन्ति मन्दानि जायन्ते/ तीक्ष्णानि निशितानि/ मन्मथास्राणि कामशास्त्राणि शब्दादिविषयरूपाणि/ सर्वथा सर्वप्रकारैः/ क्वेत्य् आह "योगवर्मावृते" योगसन्नाहवति "चित्ते" मनसि/ कीदृशानीत्य् आह "तपश्छिद्रकराण्य् अपि" मासक्षपणादितपोभ्रंशकारीण्य् अपि तथाविधयोगविकलानां तपस्विनाम् इति॥ अक्षरद्वयम् अप्य् एतच् छ्रूयमाणं विधानतः/ गीतं पापक्षयायोच्चैर् योगसिद्धैर् महात्मभिः॥ 40॥ अक्षरद्वयम् अपि किं पुनः पञ्चनमस्कारादीन्य् अनेकान्य् अक्षराणीत्य् अपिशब्दार्थः/ एतत् "योगः" इति शब्दलक्षणं श्रूयमाणम् (p. 20) आकर्ण्यमानम्/ तथाविधार्थानवबोधे ऽपि विधानतो विधानेन श्रद्धासंवेगादिशुद्धभावोल्लासकरकुड्मलयोजनादिलक्षणेन/ गीतम् उक्तं पापक्षयाय मिथ्यात्वमोहाद्यकुशलकर्मनिर्मूलनायोच्चैर् अत्यर्थम्/ कैर् गीतम् इत्य् आह "योगसिद्धैः" योगः सिद्धो निष्पन्नो येषां ते तथा, तैर् जिनगणधरादिभिः "महात्मभिः" प्रशस्तस्वभावैर् इति॥ तथा/ मलिनस्य यथा हेम्नो वह्नेः शुद्धिर् नियोगतः/ योगाग्नेश् चेतसस् तद्वद् अविद्यामलिनात्मनः॥ 41॥ मलिनस्य ताम्रादिमलबहुलस्य/ "यथा" इति दृष्टान्तार्थः/ हेम्नः सुवर्णस्य/ वह्नेर् वैश्वानरात्/ शुद्धिर् निर्मलता/ नियोगतो नियमेन, शुद्धकारणानां स्वकार्याव्यभिचारात्/ योगाग्नेर् योगवह्नेः/ चेतसो मनसः/ शुद्धिस् तद्वद् धेमवत्/ कीदृशो मनस इत्य् आह "अविद्यामलिनात्मनः" सद्भूतवस्तुविषयभ्रान्तिवशाशुद्धीभूतस्वरूपस्येति॥ तथा/ अमुत्र संशयापन्नचेतसो ऽपि ह्य् अतो ध्रुवम्/ सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते॥ 42॥ अमुत्र परलोकविषये संशयापन्नचेतसो भवान्तरं समस्ति न वेति भ्रान्तमनसः किं पुनर् अन्यस्येत्य् अपिहीतिशब्दार्थः/ अतो योगात्/ ध्रुवम् असंशयम्/ सत्स्वप्नप्रत्ययादिभ्यः सत्स्वप्नान् निद्रायमाणावस्थायां स्वर्गादिभवान्तरदर्शनलक्षणाख्यः प्रत्ययः प्रतीतिर् भवान्तरस्य, आदिशब्दान् निजोहापोहतथाविधागमाभ्यासजन्यप्रत्ययग्रहास् तेभ्यः सकाशात् संशयः संदेहो विनिवर्तत उपरमति/ शुद्धसमाचारा हि साधवः/ सत्स्वप्नलाभेन निजोहापोहयोगेन सदागमाभ्यासेन च प्राक् संशयितमनसो ऽपि व्यावर्तितविपर्यासहेतुमिथ्यात्वादिमोहोदया (p. 21) अभ्रकगृंहान्तर्ज्वलितप्रदीपप्रभोदाहरणेन भवान्तरं निर्णयन्त्य् एवेति/ न च वक्तव्यं "स्वप्नो ऽपि कथं लभ्यते" इति, यतः श्रद्धालेशान् नियोगेन बाह्ययोगवतो ऽपि हि/ शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः॥ 43॥ श्रद्धालेशाद् बहुमानाङ्गान् नियोगेन बाह्ययोगवतो ऽपि हि तथाविधोपयोगशून्यतया भावयोगानुरूपक्रियामात्रयुक्तस्य किं पुनर् अबाह्ययोगवत इत्य् अपिहीतिशब्दार्थः/ किम् इत्य् आह "शुक्लस्वप्नाः" अमलीमसाः स्वप्ना "भवन्ति" जायन्ते "इष्टदेवतादर्शनादयः" दिवसारब्धाराधनजिनगुरुधार्मिकदर्शनादिलक्षणाः॥ तथा/ देवान् गुरून् द्विजान् साधून् सत्कर्मस्था हि योगिनः/ प्रायः स्वप्ने प्रपश्यन्ति त्दृष्टान् (हृष्टान्???) सन्नोदनापरान्॥ 44॥ देवान् आराध्यतमान् जिनादीन्, गुरून् धर्माचार्यादीन् मातापित्रादीन् वा, द्विजान् लब्धदीक्षानामकद्वितीयजन्मनो मुनीन्, साधून् शेषशिष्टलोकान्/ सत्कर्मस्थाः स्वसिद्धान्ताविरुद्धक्रियास्थिताः/ हि प्राग्वत्/ योगिनो योगाभ्यासपराः प्राणिनः/ किम् इत्य् आह "प्रायः" बाहुल्येन "स्वप्ने" प्रतीतरूप एव "प्रपश्यन्ति" प्रेक्षन्ते "हृष्टान्" हर्षवतः/ तथा सन्नोदनापरान् शुद्धार्थविषयप्रेरणपरायणान्॥ न चासौ भ्रान्तेति भावयन्न् आह/ नोदनापि च सा यतो यथार्थैवोपजायते/ तथाकालादिभेदेन हन्त नोपप्लवस् ततः॥ 45॥ नोदनापि च न केवलं देवतादर्शनादि/ सा देवादिकृता/ यतो यस्मात् कारणाद् यथार्थैव सूचितप्रयोजनफलैवोपजायते/ कथम् इत्य् आह "तथाकालादिभेदेन" तत्प्रकारकालक्षेत्रभावविशेषेण/ (p. 22) "हन्त" इति प्राग्वत्/ "न" नैव "उपप्लवः" वातादिधातुविकारजनितश् चित्तसंक्षोभो वर्तते प्रेरणा/ "ततः" यथार्थत्वाद् धेतोः/ न हि यथार्थफलभाजः प्रतिभासाः अविसंवादिरूपत्वाल् लोक उपप्लवरूपतांलभन्ते, किं तु सत्यरूपताम् एवेति॥ तथा/ स्वप्नमन्त्रप्रयोगाच् च सत्यस्वप्नो ऽभिजायते/ विद्वज्जने ऽविगानेन सुप्रसिद्धम् इदं तथा॥ 46॥ स्वप्नमन्त्रप्रयोगाच् च स्वप्नलाभफलो मन्त्रविषयः तत्प्रयोगाच् चकाराच् छुद्धयोगाच् च/ सत्यः स्वप्नो यथार्थस्वप्नः/ अभिजायते आविर्भवति/ एतद् एव दृढीकुर्वन्न् आह "विद्वज्जने" मतिमल्लोके "अविगानेन" अविप्रतिपत्त्या "सुप्रसिद्धं" अतीव ख्यातिम् आगतं "इदं" स्वप्नमन्त्रप्रयोगात् सत्यः स्वप्नो जायत इत्य् एतत् "तथा" तेन प्रकारेण// नैवंभूतहेतुको ऽयं व्यवहार इति दर्शयति/ न ह्य् एतद् भूतमात्रत्वनिमित्तं संगतं वचः/ अयोगिनः समध्यक्षं यन् नैवंविधगोचरम्॥ 47॥ न हि नैवैतद् उक्तरूपं देवतादर्शनादि/ भूतमात्रत्वनिमित्तं भूतमात्रत्वं केवलभूतभाव एव निमित्तं हेतुर् यस्य तत् तथा/ इत्येवं परेण प्रवर्तमानं संगतं घटमानकं वचो वचनम्/ एतत् स्वप्नदर्शनादि यत् कैश्चिद् भूतमात्रनिमित्तम् इत्य् उच्यते तद् असंगतं वच इत्य् अर्थः/ कुत इत्य् आह "अयोगिनः" अर्वाग्दर्शिनः प्रमातुः "समध्यक्षं" प्रत्यक्षं चाक्षुषादि "यत्" यस्मात् "न" नैव "एवंविधगोचरं" एवंविधः स्वप्नदर्शनादिर् अतीन्द्रियो ऽर्थो भूतमात्रनिमित्तो न तु देवतानुग्रहमन्त्रप्रयोगादिनिमित्तक इत्यादिको ऽर्थो गोचरो विषयो यस्य तत् तथा/ इदम् उक्तं भवति/ छद्मस्थस्य पृथिव्यादिरूपभूतमात्रपरिहारेणातीन्द्रिये (p. 23) देवतादाव् अर्थे विधिप्रतिषेधयोः प्रत्यक्षम् अक्षमम् एव, तस्य तदविषयत्वाद् इति॥ एतद् एव भावयति/ प्रलापमात्रं च वचो यद् अप्रत्यक्षपूर्वकम्/ यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः॥ 48॥ प्रलापमात्रम् अनर्थकम् एव/ चः समुच्चये/ वचो वचनम्/ कीदृशम् इत्य् आह "यद् अप्रत्यक्षपूर्वकं" प्रत्यक्षेणानुपलभ्य यद् भाषितम्/ दृष्टान्तम् आह/ "यथेह" मर्त्यलोके कश्चिद् वक्त्य् असर्वज्ञवादी मीमांसकादिः "अप्सरसः" मेनकारम्भाद्याः "स्वर्गे" सन्ति "मोक्षे" मुक्तौ पुनः "आनन्दः" आह्लादः "उत्तमः" सर्वातिशायी साक्षाद् अदृष्टे हि वाच्य अप्सरःप्रमुखे ब्रुवाणो मीमांसकादिः प्रलापमात्रकार्येव स्यात्/ एवं नास्तिको ऽप्य् अतीन्द्रियं देवतादिकं निह्नुवान इति॥ अथैवम् अनवकाशीकृतः कदाचित् परलोकसंशयवादी मीमांसको वा ब्रूयाद् यथा/ योगिनो यत् समध्यक्षं ततश् चेद् उक्तनिश्चयः/ आत्मादेर् अपि युक्तो ऽयं तत एवेति चिन्त्यताम्॥ 49॥ योगिनो दिव्यदृशः प्रमातुर् यत् समध्यक्षं प्रत्यषज्ञानं ततस् तत्समध्यक्षाच् चेद् यदि उक्तनिश्चयो ऽप्सरसः स्वर्गे मोक्षे चानन्द इति प्रागुक्तार्थनिर्णयो जायते/ एवं तर्ह्य् आत्मादेर् अप्य् अतीन्द्रियार्थस्य किं पुनः प्रस्तुतस्येत्य् अपिशब्दार्थः/ युक्तो घटमानो ऽयं निश्चयः/ तत एव योगिसमध्यक्षाद् एव/ इत्य् एतच् चिन्त्यतां विमृश्यताम् इति॥ एतद् एव भावयति/ अयोगिनो हि प्रत्यक्षगोचरातीतम् अप्य् अलम्/ विजानात्य् एतद् एवं च बाधात्रापि न विद्यते॥ 50॥ (p. 24) अयोगिनो ऽर्वाग्दृशः प्रमातुः/ हिर् यस्मात्/ प्रत्यक्षगोचरातीतम् अपि ऐन्द्रियकाध्यक्षविषयभावातिक्रान्तम् अप्य् आत्मादिस् तु किं पुनर् इतररूपम् इत्य् अपिशब्दार्थः/ अलम् अत्यर्थं हस्ततलन्यस्तनिस्तलस्थूलमुक्ताफलावलोकनोदाहरणेन/ विजानाति प्रेक्षते/ एतद् योगिसमध्यक्षं दिव्यदर्शनत्वात् तस्य/ यदि नामैवं ततः किं सिद्धम् इत्य् आह/ "एवं च" अस्मिंश् च प्रकारे सति "बाधा" अघटनालक्षणा "अत्रापि" आत्मादिनिश्चये न केवलम् अप्सरःप्रभृताव् अर्थ इत्य् अपिशब्दार्थः/ "न विद्यते" नास्ति॥ इत्थम् आगमगम्यत्वम् अभिधायाधुनानुमानविषयत्वम् आह/ आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः/ परोक्षम् अपि चान्येषां न हि युक्त्या न युज्यते॥ 51॥ आत्मादि आत्मकर्मसर्वज्ञादि/ अतीन्द्रियम् इन्द्रियविषयभावातीतं वस्तु/ "न हि न युज्यते" इत्य् उत्तरेण योगः/ कीदृशम् इत्य् आह "योगिप्रत्यक्षभावतः" सर्वज्ञज्ञानविषयभावेन "परोक्षम् अपि च" इन्द्रियज्ञानागोचरम् अपि किं पुनर् अपरोक्षम् इत्य् अपिचशब्दार्थः/ "अन्येषां" अस्मादृशाम् अर्वाग्दृशां "न हि" नैव "युक्त्या" शुद्धहेतुप्रयोगरूपया "न युज्यते" किं तु युज्यत एव/ तत्र युक्तिः/ अचेतनानि भूतानि न तद्धर्मो न तत्फलम्/ चेतनास्ति च यस्येह स एवात्मेति बुध्यताम्॥ 1॥ यदीयं भूतधर्मः स्यात् प्रत्येकं तेषु सर्वदा/ उपलभ्येत सत्त्वादि कठिनत्वादयो यथा॥ 2॥ काठिन्यादिस्वभावानि भूतान्य् अध्यक्षसिद्धितः/ चेतना तु न तद्रूपा सा कथं तत्फलं भवेत्॥ 3॥ इत्यादि॥ तुल्यप्रतापोद्यमसाहसानां केचिल् लभन्ते निजकार्यसिद्धिम्/ (p. 25) परे न ताम् अत्र निगद्यतां मे कर्मास्ति हित्वा यदि को ऽपि हेतुः॥ 1॥ विचित्रदेहाकृतिवर्णगन्धप्रभावजातिप्रभवस्वभावाः/ केन क्रियन्ते भुवने ऽङ्गिवर्गाश् चिरन्तनं कर्म निरस्य चित्राः॥ 2॥ विवर्ध्य मासान्नवगर्भमध्ये बहुप्रकारैः कललादिभावैः/ उद्वर्त्य निष्कासयते सवित्र्याः को गर्भतः कर्म विहाय पूर्वम्॥ 3॥ इत्यादि॥ वीतरागो ऽस्ति सर्वज्ञः प्रमाणाबाधितत्वतः/ सर्वदा विदितः सद्भिः सुखादिकम् इव ध्रुवम्॥ 1॥ क्षीयते सर्वथा रागः क्वापि कारणहानितः/ ज्वलनो हीयते किं न काष्ठादीनां वियोगतः॥ 2॥ प्रकर्षस्य प्रतिष्ठानं ज्ञानं क्वापि प्रपठ्यते/ परिमाणम् इवाकाशे तारतम्योपलब्धितः॥ 3॥ इत्यादि॥ अत्रैवाभ्युप्च्चयम् आह/ किं चान्यद् योगतः स्थैर्यं धैर्यं श्रद्धा च जायते/ मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम्॥ 52॥ "किं च" इत्य् अभ्युच्चये/ अन्यत् प्रागुक्ताद् विलक्षणं योगफलम् अस्ति/ तद् एव दर्शयति/ योगतो योगात् स्थैर्यं स्थिरभावः प्रतिपन्ननिर्वाहणो धैर्यं व्यसनाशनिसन्निपाते ऽप्य् अविचलितप्रकृतिभावः श्रद्धा च रुचिस् तत्त्वमार्गानुगा जायते आविर्भवति/ मैत्री सर्वसत्त्वेषु मित्रभावः/ जनप्रियत्वं च शिष्टलोकवल्लभभावः/ प्रातिभं सहजप्रतिभाप्रभवम्/ तत्त्वभासनं जीवादितत्त्वावलोकनं भवतीति॥ तथा/ विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता/ (p. 26) तदभावश् च लाभश् च बाह्यानां कालसंगतः॥ 53॥ विनिवृत्ताग्रहत्वं च निर्मुक्तानुचितार्थाभिनिवेशित्वं च/ तथा द्वन्द्वसहिष्णुता निरुपक्रमक्लिष्टकर्मोदयापादितानाम् इष्टवियोगानिष्टसंयोगादीनां व्यसनानां सम्यक्सहनभावः/ तदभावश् च द्वन्द्वविनाशश् च प्रायः परिशुद्धयोगोपहतशक्तिकत्वात् द्वन्द्वविनाशश् च प्रायः परिशुद्धयोगोपहतशक्तिकत्वात् द्वन्द्वसंपादकोपायानाम्/ लाभश् च प्राप्तिश् च/ बाह्यानां निर्वाहादीनां समाधिहेतूनाम्/ कालसंगतो यो यत्र काले योग्य इति॥ तथा/ धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया/ आदेयता गुरुत्वं च शमसौख्यम् अनुत्तरम्॥ 54॥ धृतिर् येन केनचिद् वसनभोजनादिना निर्वाहमात्रनिमित्तेन संतोषः/ क्षमा सत्येतरदोषश्रवणेन कार्यतत्त्वम् अविचार्यान्तर् बहिश् च कोपोदयाद् विक्रियाम् आपाद्यमानस्यात्मनो निरोधनम्/ सदाचारः सर्वोपकारप्रियवचनाकृत्रिमोचितस्नेहादिका सज्जनचेष्टा/ योगवृद्धिः सम्यग्दर्शनादिमुक्तिबीजोत्कर्षरूपा/ शुभोदया प्रशस्तफलोद्गमहेतुः, धृत्यादेः प्रत्येकविशेषणम् एतत्/ आदेयता परैर् आदरणीयवचनचेष्टनरूपता/ गुरुत्वं च सर्वत्र गौरवलाभलक्षणम्/ तथा शमसौख्यम् अतिमन्दीभूतकषायविषदोषतया प्रशमशर्म/ अनुत्तरं विषयसेवाजनितानन्दातिशायि/ यतः पठ्यते/ निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम्/ विनिवृत्तपराशानाम् इहैव मोक्षः सुविहितानाम्॥ इति॥ अत्र च श्लोकत्रये चकारास् तथाशब्दश् च समुच्चयार्थाः॥ आविद्वदङ्गनासिद्धम् इदानीम् अपि दृश्यते/ एतत् प्रायस् तदन्यत् तु सुबह्वागमभाषितम्॥ 55॥ आविद्वदङ्गनासिद्धम् A-विद्वद्भ्य A-अङ्गनाभ्यश् च यो (p. 27) लोकस् तस्येत्य् अर्थः/ सिद्धं प्रतीतम्/ इदानीम् अपि दुःषमायां किं पुनः सुषमदुःषमादाव् इत्य् अपिशब्दार्थः/ दृश्यते ऽवलोक्यते/ एतत् प्रागुक्तं योगफलम्/ प्रायो बाहुल्येन/ तदन्यत् तूक्ताद् अन्यत् पुनर् योगफलम्/ सुबहु अतिभूति/ आमर्षौषध्यादिकं हि प्राप्तिरूपम्/ आगमभाषितम् आवश्यकनिर्युक्त्यादिनिरूपितम्/ यद् उक्तं तत्र/ आमोसहिविप्पोसहिखेलोसहिजल्लओसही चेव/ संभिन्नसो य उज्जमई सव्वोसही चेव बोधव्वा॥ चारणआसीविसकेवली य मणणाणिणो य पुव्वधरा/ अरहन्तचक्कवट्टी बलदेवा वासुदेवा य// तथा/ अलौल्यम् आरोग्यम् अनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषम् अल्पम्/ कान्तितः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि लिङ्गम्॥ 1॥ मैत्र्यादियुक्तं विषयेष्य् चेतः प्रभाववद्धैर्यसमन्वितं च/ द्वन्द्वैर् अधृष्यत्वम् अभीष्टलाभो जनप्रियत्वं च तथा परं स्यात्॥ 2॥ दोषव्यपायः परमा च तृप्तिर् औचित्ययोगः समता च गुर्वी/ वैरादिनाशो ऽथ कृतंभरा धीर् न्ष्पन्नयोगस्य तु चिह्नम् एतत्॥ 3॥ अथोक्ताद् एव योगफलात् तत्त्वान्तरप्रसिद्ध्यर्थम् आह/ न चैतद् भूतसंघातमात्राद् एवोपपद्यते/ तदन्यभेदकाभावे तद्वैचित्र्याप्रसिद्धितः॥ 56॥ न च नैवैतद् योगमाहात्म्यं भावयोगिषूपलभ्यमानम्/ भूतसंघातमात्राद् एव पृथ्व्यादिमहाभूतसंघातात् केवलादात्मादिरूपतत्त्वान्तरशून्याद् (p. 28) उपपद्यते घटते/ कुत इत्य् आह "तदन्यभेदकाभावे" तस्माद् भूतसंघाताद् यदन्यत् तत्त्वान्तरम् आत्मादिलक्षणं भेदकं विशेषकारि तस्याभावे "तद्वैचित्र्याप्रसिद्धितः" तेषां भूतसंघातानां कायाकारपरिणतानाम् अपि वैचित्र्यस्य नानात्वस्य योगमाहात्म्ययुक्तत्वेतरलक्षणस्याप्रसिद्धेर् अघटनात्/ अतो बलाद् अनुमिमीमहे भूतसंघातातिरिक्तं विचित्रशक्तिसंगतं तत्त्वान्तरं समस्ति यद्वशाद् अयं योगमाहात्म्यभावाभावलक्षणो भेदः संपद्यते॥ अथ योगमाहात्म्याद् एव प्रकारान्तरेण परलोकसिद्धिम् आह/ ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च/ विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च// 57॥ ब्रह्मचर्येण भावतो वस्तिनिरोधरूपेण, तपसोपवासादिना, सद्वेदाध्ययनेन च सता सुन्दरेणात्मानुग्रहादिपरिणामयुक्ततया वेदस्य सद्भूतार्थागमस्याध्ययनेन वाचनापृच्छनादिस्वभावेन/ चः समुच्चये/ विद्यामन्त्रविशेषेण समाधना स्त्रीस्वामिका वा विद्या मन्त्रश् च तदितररूपः/ ततो मन्त्रव्याकरणप्रसिद्धयोर् विद्यामन्त्रयोर् विशेषेण भेदेन/ सत्तीर्थासेवनेन च सतः सातिशयस्य व्यसनसलिलनिधिनिस्तारणोपायस्य स्थावरजङ्गमभेदभिन्नस्य तीर्थस्यासेवनेन पर्यनुपासनेन/ चः प्राग्वत्॥ तथा/ पित्रोः सम्यगुपस्थानाद् ग्लानभैषज्यदानतः/ देवादिशोधनाच् चैव भवेज् जातिस्मरः पुमान्॥ 58॥ पित्रोर् जननीजनकयोः सम्यग्यथावद् उपस्थानात् त्रिसंध्यप्रणामादिविनयरूपात्, "पूजनं चास्य विज्ञेयं त्रिसंध्यं नमनक्रिया" इत्यादि वक्ष्यमाणात्/ ग्लानभैषज्यदानतो ग्लानानां ज्वरादिरोगोपहतशरीरशक्तीनां भैषज्यस्यौषधस्य दानतो (p. 29) वितरणात्/ देवादिशोधनाच् चैव देवदेवस्थानपुस्तकसाधूपाश्रयादेर् धर्मकार्योपयोगिनः शोधनात् तथाविधमलापनयनेन निर्मलीकरणाद् भवेज् जायेत जातिस्मरो ऽनुभूतभवस्मर्ता पुमान् प्राणी, ब्रह्मचर्यादीनां योगविशेषाणां ज्ञानावरणह्रासान्तरङ्गकरणत्वात्॥ अत्रैव प्रसङ्गसिद्धिम् आह/ अत एव न सर्वेषाम् एतद् आगमने ऽपि हि/ परलोकाद् यथैकस्मात् स्थानात् तनुभृताम् इति॥ 59॥ अत एव ब्रह्मचर्यादेर् जातिस्मरणहेतुत्वाद् एव न नैव सर्वेषां देहिनाम्/ एतज् जातिस्मरणम् आगमने ऽपि ह्य् आगताव् अपि किं पुनर् लोकायतमतेन तदभाव इत्य् अपिहिशब्दार्थः/ परलोकात् परभवात्/ "यथा" इति दृष्टान्तार्थे/ एकस्मात् स्थानात् पाटलिपुत्रकादेर् आगमने ऽपि तनुभृतां तत्रानुभूतार्थस्मरणम्/ इतिः वाक्यपरिसमाप्तौ/ इदम् उक्तं भवति/ यथैकस्मात् पाटलिपुत्रकादेः स्थानाद् आगतानाम् अपि सुबहूनां पथिकानां क्वचिद् विवक्षिते स्थाने न सर्वेषां प्रागनुभूतार्थस्मृतिर् उपजायते किं तु केषांचिद् एव, एवं भवान्तरस्मृताव् अपि योजना स्याद् इति न चाल्यबहुत्वेन smartQNAM दृष्टान्तदार्ष्टान्तिकयोर् वैषम्यम् उद्भावनीयं, समतृणसंभवमात्रस्य प्रतिपादयितुम् इष्टत्वाद् दृष्टान्तदार्ष्टान्तिकयोः सर्वदा-साधर्म्याभावाच् च// एतद् एव भावयन्न् आह/ न चैतेषाम् अपि ह्य् एतद् उन्मादग्रहयोगतः/ सर्वेषाम् अनुभूतार्थस्मरणं स्स्याद् विशेषतः॥ 60॥ न च नैव/ एतेषाम् अप्य् एकस्थानाद् आगतानां किं पुनर् भवान्तराद् आगतानाम् अपीत्य् अपिशब्दार्थः/ हिर् यस्मात्/ एतद् इदम्/ उन्मादग्रहयोगत उन्मादो मोहावेशो ग्रहश् च भूतावेशस् तत उन्मादग्रहयोर् योगः संबन्धस् तस्मात्/ सर्वेषां समस्तानाम्/ (p. 30) किम् इत्य् आह "अनुभूतार्थस्मरणं स्यात्" भवेत् "विशेषतः" सर्वान् विशेषान् प्रतीत्य किं तु सामान्येनैव// अथ दार्ष्टान्तिके सर्वेषां सामान्येन स्मृतिर् यथा स्यात् तथाह/ सामान्येन तु सर्वेषां स्तनवृत्त्यादिचिह्नितम्/ अभ्यासातिशयात् स्वप्नवृत्तितुल्यं व्यवस्थितम्॥ 61॥ सामान्येन साधारणतया/ तुर् विशेषणार्थः/ सर्वेषां समस्तानां प्राणिनाम्/ स्तनवृत्त्यादिचिह्नितं स्तनवृत्तिस् तदहर्जातानां स्तनपानरूपा/ आदिशब्दाद् रमणीयरूपकन्दुकाद्यवलोकनकुतूहलादिका विविधा चेष्टा गृह्यते/ तया चिह्नितं व्यक्तिभावम् आनीतम्/ "जातिस्मरणं" इति गम्यते/ कीदृशम् इत्य् आह/ "अभ्यासातिशयात्" पुनः पुनर् आसेवनम् अभ्यासस् तस्यातिशय उत्कर्षस् तस्मात्/ "स्वप्नवृत्तितुल्यं" स्वप्नकालोपलभ्यमानदिवसानुभूतवनदेवकुलादिविहारादिव्यवहारसमम्/ "व्यवस्थितं" प्रतिष्ठितम्/ यथाभ्यासातिशयात् स्वप्ने दिनानुभूतो ऽर्थ उपलभ्यते, एवं स्तनवृत्त्यादिको व्यवहारः प्राग्भवानुभूतो भवान्तर इति॥ ननु स्वप्नवृत्तिः पश्चाद् अपि स्मर्यते न त्व् एवं स्तनादिवृत्तिर् भवान्तरसंबन्धिनीह स्मर्यत इति कथम् अनयोर् दृष्टान्तदार्ष्टान्तिकभाव इत्य् आशंक्याह/ स्वप्ने वृत्तिस् तथाभ्यासाद् विशिष्टस्मृतिवर्जिता/ जाग्रतो ऽपि क्वचित् सिद्धासूक्ष्मबुद्ध्या निरूप्यताम्॥ [62]॥ स्वप्ने वृत्तिर् उक्तरूपा तथाभ्यासात् तत्प्रकाराद् अभ्यासात्; मन्दाभ्यासाद् इत्य् अर्थः/ विशिष्टस्मृतिवर्जिता स्फुटप्रतिभासरूपस्मरणरहिता/ "क्वचित् सिद्धा" इत्य् उत्तरेण योगः/ तथा/ जाग्रतो ऽपि क्षीणनिद्रस्य कस्यचित् किं पुनर् अन्यस्येति क्वचित् क्षेत्रे काले वा सिद्धा सर्वलोकसंमत्या प्रतिष्ठिता वृत्तिर् गच्छत्तृणस्पर्शादिका तथाभ्यासाद् एव स्मृतिवर्जिता/ एतद् अर्थप्रतीताव् उपदेशम् अह "सूक्ष्मबुद्ध्या" निपुणाभोगेन (p. 31) "निरूप्यतां" परिभाव्यताम् एतद् अन्यथोक्तस्याप्य् अर्थस्य सम्यगवगमाभावात्॥ अथ प्रकारान्तरत एव जातिस्मरणाद् आत्मसिद्धिम् अभिधित्सुर् आह/ श्रूयन्ते च महात्मान एते दृश्यन्त इत्य् अपि/ क्वचित् संवादिनस् तस्माद् आत्मादेर् हन्त निश्चयः॥ 63॥ श्रूयन्ते समाकर्ण्यन्ते कथानकेषु भरुकच्छादौ शकुनिकाजीवराजपुत्रीसुदर्शनादयः/ चकारो हेत्वन्तरसमुच्चये/ महात्मानः प्रशस्तस्वभावाः/ एते जातिस्मरकाः/ दृश्यन्त इत्य् अपि दृश्यन्ते साक्षाद् एव क्वचिद् इदानीम् अप्य् उपलभ्यन्ते/ कीदृशा इत्य् आह "संवादिनः" विसंवादविकलवचनाः/ ततः किम् इत्य् आह "तस्मात्" जातिस्मरकादिसंवादात् "आत्मादेः" जीवकर्मादेर् अतीन्द्रियस्यापि कथंचित्/ "हन्त" इति कोमलामन्त्रणे/ निश्चयः संपद्यत इति॥ अथ निगमयन्न् आह/ एवं च तत्त्वसंसिद्धेर् योग एव निबन्धनम्/ अतो यन् निश्चितैवेयं नान्यतस् त्व् ईदृशी क्वचित्॥ 64॥ एवं चोक्तन्यायेनैव तत्त्वसंसिद्धेर् आत्मादृष्टादिप्रतीतेर् योग एव नापरं किंचिन् निबन्धनं हेतुर् वर्तते/ एतद् अपि कुत इत्य् आह "अतः" योगात् "यत्" यस्मात् "निश्चितैव" अविपर्यासवत्य् एव "इयं" तत्त्वसिद्धिः स्यात् "न" नैव "अन्यतः" अन्यस्माद् वादप्रतिवादादेः, "तुः" पुनरर्थे, "ईदृशी" निश्चितरूपा तत्त्वसंसिद्धिः "क्वचित्" क्षेत्रादौ॥ अतो ऽत्रैव महान् यत्नस् तत्तत्तत्त्वप्रसिद्धये/ प्रेक्षावता सदा कार्यो वादग्रन्थास् त्व् अकारणम्॥ 65॥ अतो ऽस्मात् कारणात्/ अत्रैव योगे/ महान् अन्योपायातिशायी यत्न आदरः/ तस्य तस्य तत्त्वस्य स्वर्गनरकादेः/ (p. 32) प्रसिद्धये प्रतीत्यर्थम्/ प्रेक्षावता शुद्धिमता/ सदा सर्वकालम्/ कार्यो विधेयः/ उपायान्तरप्रतिषेधम् आह "वादग्रन्थाः" परपक्षनिराकरणेन स्वपक्षप्रतिष्ठापनानि तर्कप्रकरणानि/ "तुः" प्राग्वत्/ "अकारणं" तत्त्वप्रतीतेर् अहेतवः॥ एतद् एव समर्थयमान आह/ उक्तं च योगमार्गज्ञैस् तपोनिर्धूतकल्मषैः/ भावियोगिहितायोच्चैर् मोहदीपसमं वचः॥ 66॥ उक्तं च निरूपितं पुनर् योगमार्गज्ञैर् अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिस् तपोनिर्धूतकल्मषैः प्रशमप्रधानेन तपसा क्षीणमार्गानुसारिबोधबाधकमोहमलैः/ भावियोगिहिताय भविष्यद्विवादबहुलकलिकालयोगिहितार्थम्/ उच्चैर् अत्यर्थम्/ मोहदीपसमं मतिमोहान्धकारप्रदीपस्थानीयम्/ वचो वचनम्॥ एतद् एव दर्शयति/ वादांश् च प्रतिवादांश् च वदन्तो निश्चितांस् तथा/ तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ॥ 67॥ वादांश् च पूर्वपक्षरूपान् प्रतिवादांश् च परोपन्यस्तपक्षप्रतिवचनरूपान्/ चौ समुच्चये/ वदन्तो ब्रुवाणाः/ निश्चितान् असिद्धानैकान्तिकादिहेतुदोषपरिहारेण/ तथा तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धेन सर्वे ऽपि दर्शनिनो मुमुक्षवो ऽपि/ किम् इत्य् आह "तत्त्वान्तं" आत्मादितत्त्वप्रसिद्धिरूपं "नैव गच्छन्ति" प्रतिपद्यन्ते "तिलपीलकवत्" निरुद्धाक्षसंचारतिलयन्त्रवाहननियुक्तैकगोमहिषादिवत् "गतौ" वहनरूपायां सत्याम् इति/ यथासौ तिलपीलको गवादिर् निरुद्धाक्षतया नित्यं भ्राम्यन्न् अपि न तत्परिमाणम् अवबुध्यते, एवम् एते ऽपि वादिनः स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तो ऽपि नोच्यमानतत्त्वं प्रतिपद्यन्त इति॥ (p. 33) तर्हि कस् तत्र प्रतिपत्त्युपाय इत्य् आशंक्याह/ अध्यात्मम् अत्र परम उपायः परिकीर्तितः/ गतौ सन्मार्गगमनं यथैव ह्य् अप्रमादिनः॥ 68॥ अध्यात्मं वक्ष्यमाणरूपम्/ अत्र तत्त्वप्रतिपत्तौ/ परमः प्रकृष्टः/ उपायो हेतुः/ परिकीर्तितः प्रज्ञप्तः/ दृष्टान्तम् आह/ "गतौ" विशिष्टनगरप्राप्तौ "सन्मार्गगमनं" सताविसंवादकेन मार्गेण यथा गमनम्/ "यथैव" इति दृष्टान्तार्थः/ "हि" स्फुटम्/ "अप्रमादिनः" गन्तुर् उपाय इति॥ एवं सति यद् विधेयं तद् आह/ मुक्त्वातो वादसंघट्टम् अध्यात्मम् अनुचिन्त्यताम्/ नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते॥ 69॥ मुक्त्वा प्रोज्झ्य/ अतो ऽध्यात्मस्यैव तत्त्वप्रतिपत्त्युपायत्वाद् धेतोः/ वादसंघट्टं सभ्यसभापतिनिरुल्बणेन वादप्रतिवादरूपम्/ अध्यात्मम् अनुचिन्त्यताम्/ कुतः/ यतो न नैव अविधूते ऽनिर्घाटिते तमस्कन्धे मिथ्यात्वाभिनिवेशाद्यन्धकारप्रबन्धे ऽध्यात्मानुचिन्तनदीपेन ज्ञेय आत्मादौ ज्ञानं प्रतीतिरूपं प्रवर्तते संजायत इति॥ एतद् एव भावयन्न् आह/ सदुपायाद् यथैवाप्तिर् उपेयस्य तथैव हि/ नेतरस्माद् इति प्राज्ञः सदुपायपरो भवेत्॥ 70॥ सदुपायाद् उपायाभासपरिहारेण सामान्येन सम्यगुपायात्/ "यथैव" इति दृष्टान्तार्थः/ आप्तिर् उपलम्भः/ उपेयस्य साध्यस्य/ तथैव हि सदुपायाद् एव/ न नैव/ इतरस्माद् असदुपायात्/ इति अस्माद् धेतोः/ प्राज्ञो युक्तायुक्तविभागज्ञः पुमान् सदुपायपरः सर्वत्र विमृश्य सम्यगुपायपरायणो भवेज् जायेत/ अन्यथा प्राज्ञतैव न स्यात्॥ (p. 34) अथ प्रस्तुतम् एवाधिकृत्याह/ सदुपायश् च नाध्यात्माद् अन्यः संदर्शितो बुधैः/ दुरापं किं त्व् अदो ऽपीह भवाब्धौ सुष्ठु देहिनाम्॥ 71॥ सदुआयश् च सम्यगुपायः पुनर् नाध्यात्माद् अन्यो विलक्षणः/ संदर्शितो निरूपितः/ बुधैः पूर्वशास्त्रकारैस् तत्त्वप्रतीताव् इति/ दुरापं दुर्लभम्/ किं तु किं पुनः/ अदो ऽपि अध्यात्मम् अपि किं पुनस् तत्त्वप्रतीतिर् इत्य् अपिशब्दार्थः/ इह भवाब्धौ भवसमुद्रे/ सुष्ठु अतिशयेन दोहिनां जन्तूनाम् इति॥ अध्यात्मदुरापत्वम् एव भावयति/ चरमे पुद्गलावर्ते यतो यः शुक्लपाक्षिकः/ भिन्नग्रन्थिश् चरित्री च तस्यैवैतद् उदाहृतम्॥ 72॥ चरमे पर्यन्तवर्तिनि/ पुद्गलावर्ते द्रव्यतः सामान्येन सर्वपुद्गलग्रहणोज्झनरूपे प्रवृत्ते सति/ यतो यस्मात्/ यः कश्चिद् भव्यविशेषस् तत्रापि शुक्लपाक्षिकोपार्धपुद्गलावर्तान्तर्गतसंसारः/ यत उक्तम्/ जेसि अवट्टो पोग्गलपरियट्टो सेसओ उ संसारो/ ते सुक्कपक्खिया खलु अहिए पुणः कण्हपक्खि त्ति॥ तत्रापि भिन्नग्रन्थिर् अपूर्वकरणवज्रप्रहारविदारितघनरागद्वेषमोहपरिणामस् तत्रापि चरित्री देशतः सर्वतो वा सावद्याचारनिवृत्तः/ चः प्राग्वत्/ तस्यैव नान्यस्य/ एतद् अध्यात्मम्/ उदाहृतम् उक्तम् इति॥ अथ कथम् अन्यथा न भवतीत्य् आशंक्याह/ प्रदीर्घभवसद्भावान् मालिन्यातिशयात् तथा/ अतत्त्वाभिनिवेशाच् च नान्येष्व् अन्यस्य जातुचित्॥ 73॥ प्रदीर्घभवसद्भावात् प्रदीर्घस्यातिद्राघीयसो भवस्य संसारस्य सद्भावात् संभवात्/ मालिन्यातिशयात् तथा भव्यापरिपाकलक्षणात्/ "तथा" इति हेत्वन्तरसमुच्चये/ अतत्त्वाभिनिवेशाद् (p. 35) विपरीतवस्तुस्वभावात्यन्ताग्रहात्/ चः प्राग्वत्/ नान्येषु पुद्गलावर्तेषु चरमे ऽपि नान्यस्योक्तगुणविकलस्य भवय्स्यापि/ जातुचित् कदाचिद् अपि/ चरमे पुद्गलावर्त इत्य् उक्तम्॥ अथान्ये ऽपि किं ते सन्तीत्य् आशंक्याह/ अनादिर् एष संसारो नानागतिसमाश्रयः/ पुद्गलानां परावर्ता अत्रानन्तास् तथा गताः॥ 74॥ अनादिर् अविद्यमानमूलारम्भः/ एष प्रत्यक्षतो दृश्यमानः/ संसारो भवः/ कीदृश इत्य् आह "नानागतिसमाश्रयः" नरकादिचित्रपर्यायपात्रं वर्तते/ ततश् च पुद्गलानाम् औदारिकादिवर्णारूपाणां सर्वेषां परावर्ता ग्रहणमोक्षात्मका अत्र संसारे ऽनन्ता अनन्तवारस्वभावास् तथा तेन समयप्रसिद्धप्रकारेण गता अतीताः॥ केषाम् इत्य् आह/ सर्वेषाम् एव सत्त्वानां तत्स्वाभाव्यनियोगतः/ नान्यथा संविद् एतेषां सूक्ष्मबुद्ध्या विभाव्यताम्॥ 75॥ सर्वेषाम् एव सत्त्वानां प्राणिनाम्/ तत्स्वाभाव्यम् अनन्तपुद्गलपरावर्तपरिभ्रमणस्वभावता, तस्य नियोगो व्यापारस् तस्मात्/ अत्रैव व्यतिरेकम् आह "न" नैव "अन्यथा" तत्स्वाभाव्यनियोगम् अन्तरेण "संविद्" अवबोधो घटते/ "एतेषां" अनन्तपुद्गलपरावर्तानाम्/ "सूक्ष्मबुद्ध्या" निपुणाभोगेन "विभाव्यतां" अनुचिन्त्यताम् एतत्॥ एतद् एव भावयति/ यादृच्छिकं न यत् कार्यं कदाचिज् जायते क्वचित्/ सत्त्वपुद्गलयोगश् च तथा कार्यम् इति स्थितम्॥ 76॥ यादृच्छिकं यदृच्छानिमित्तम्/ न नैव/ यद् यस्मात्/ कार्यं कदाचित् कुत्रापि काले जायते भवति क्वचित् क्षेत्रे/ इत्थं (p. 36) सामान्येन कारणपूर्वकत्वं कार्यस्य प्रसाध्य प्रस्तुते योजयन्न् आह "सत्त्वपुद्गलयोगश् च तथा कार्यं" इति/ तथा च सत्त्वपुद्गलयोगो जीवपुद्गलसंबन्धः कार्यं ततो ऽनुमीयते ऽस्य किंचित् कारणम्/ यच् च कारणं तन्नियमाज् जीवतत्स्वाभाव्यनियोगम् अन्तरेण नान्यद् उपपद्यते/ "इति स्थितं" एवं प्रतिष्ठितं तत्स्वाभाव्यनियोगनिमित्तत्वं पुद्गलपरावर्तानाम् इति॥ अथ तत्स्वाभाव्यस्यैव वैचित्र्यं साधयन्न् आह/ चित्रस्यास्य तथा भावे तत्स्वाभाव्याद् ऋते परः/ न कश्चिद् धेतुर् एवं च तद् एव हि तथेष्यताम्॥ 77॥ चित्रस्य कस्यचिज् जन्तोः कियत्संख्यारूपतया विचित्ररूपभाजो ऽस्यानन्तपुद्गलपरावर्तरूपकार्यस्य/ तथा देशकालनियमेन/ भावे संभवे/ तत्स्वाभाव्याद् ऋते तत्स्वाभाव्यम् अन्तरेण/ परो विलक्षणः/ न नैव कश्चिद् धेतुर् एवं चानेन च कार्यवैचित्र्यप्रकारेण. तद् एव हि तत्स्वाभाव्यम् एव/ तथा विचित्रताया इष्यताम् अङ्गीक्रियताम् इति॥ अत्रैव परमतम् आशंक्य परिहरन्न् आह/ स्वभाववादापत्तिश् चेद् अत्र को दोष उच्यताम्/ तदन्यवादाभावश् चेन् न तदन्यानपोहनात्॥ 78॥ स्वभाववादापत्तिः/ कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च/ स्वभावतः सर्वम् इदं प्रवृत्तं न कामचारो ऽस्ति कुतः प्रयत्नः॥ एवंलक्षणो यः स्वभाववादस् तस्यापत्तिः प्रसङ्गस् तत्स्वाभाव्यात् कार्योत्पत्त्यभ्युपगमे चेद् यदि, ब्रूष आचार्यः "अत्र" स्वभाववादापत्तौ "को दोष उच्यतां" भण्यताम्/ "तदन्यवादाभावः" कालादिशेषकारणापलापः "चेत्" यदि, (p. 37) ब्रूष आचार्यः "न" नैव "तत्" परोक्तम्/ कुत इत्य् आह "तदन्यानपोहनात्" तस्मात् तत्स्वाभाव्याद् ये ऽन्ये कालादयस् तेषाम् अनपोहनाद् अनिराकरणात्, तेषाम् अपि कारणत्वेनाभ्युपगमात्॥ एतद् एव भावयन्न् आह/ कालादिसचिवश् चायम् इष्ट एव महात्मभिः/ सर्वत्र व्यापकत्वेन न च युक्त्या न युज्यते॥ 79॥ कालादिसचिवश् च कालादिसहायः पुनः/ अयं स्वभावः/ इष्ट एव संमत एव/ महात्मभिः सिद्धसेनमल्लवादिप्रभृतिभिर् अस्मत्स्वयूथ्यैः/ कथम् इत्य् आह "सर्वत्र" कार्ये "व्यापकत्वेन" कार्त्स्न्यवृत्त्या संमतिप्रभृतिशास्त्रेषु न चेष्टमात्रम् एवेदं किं तु युक्तियुक्तम् अपीत्य् आह "न च" नैव "युक्त्या" उपपत्त्या न युज्यते किं तु युज्यत एव// तथा हि/ तथात्मपरिणामात् तु कर्मबन्धस् ततो ऽपि च/ तथा दुःखादि कालेन तत्स्वभावाद् ऋते कथम्॥ 80॥ तथात्मपरिणामात् तु तत्प्रकारात्मपरिणतेर् एव/ कर्मबन्धः कर्मोपादानं संपद्यते/ ततो ऽपि च कर्मबन्धाच् च/ तथा दुःखादि तत्प्रकारसुखदुःखलक्षणं कार्यम् उज्जृम्भते/ कालेन ग्रीष्मवर्षादिरूपेण/ तत्स्वभावाद् ऋते तत्स्वभावं विना/ कथं केन प्रकारेण/ नैवेत्य् अर्थः/ तत्स्वाभाव्ये तु सति स्वपरिणामाद् एवोपात्तकर्म तथाविधकालबलेन सुखदुःखभागात्मा भवतीति॥ एवं च तत्स्वाभाव्याधीने सति सर्वस्मिन् कार्ये, वृथा कालादिवादश् चेन् न तद्बीजस्य भावतः/ अकिंचित्करम् एतच् चेन् न स्वभावोपयोगतः॥ 81॥ वृथा विफलः कालादिवादस् तत्स्वाभाव्यविलक्षणकारणाभ्युपगमः (p. 38) चेद् यदि, ब्रूषे/ "न" नैवैतद् यद् उक्तं परेण/ कुत इत्य् आह "तद्बीजस्य" कालादिबीजस्य तच्छक्तिरूपस्य/ भावतः सत्त्वात् तत्स्वाभाव्याधीनतायाम् अपि कार्याणाम्/ "अकिंचित्करं" कार्याकारि/ एतत्कार्यादिबीजम्॥ "चेत्" यद्य् उच्यते परेण/ "न" नैव/ एतत् कुत इत्य् आह "स्वभावोपयोगतः" स्वभावे सर्वभावानां कार्येषु स्वत एव प्रवर्तमाने/ उपयोगतः कालादिबीजानां सहकारित्वेन व्यापारान्मृद इव घटपरिणतौ चक्रचीवरादीनाम् इति॥ एतद् एव भावयति/ सामग्र्याः कार्यहेतुत्वं तदन्याभावतो ऽपि हि/ तदभावाद् इति ज्ञेयं कालादीनां नियोगतः॥ 82॥ सामग्र्याः समग्रसंयोगलक्षणायाः/ कार्यहेतुत्वं सामान्येन घटादिसाध्यनिमित्तत्वम्/ तदन्याभावतो ऽपि हि तस्य परिणामिकारणस्य यान्य् अन्यानि सहकारिकारणानि तेषाम् अभावतो ऽभावात्, किं पुनः परिणामिहेतोर् अभाव इत्य् अपिहिशब्दार्थः/ तदभावात् कार्याभावात्/ इत्य् अस्मात् कारणात्/ ज्ञेयम् अवगन्तव्यम्/ प्रस्तुतम् अपि कार्यं कालादीनां सहकारिणां नियोगतो व्यापारात् तत्स्वाभाव्ये सत्य् अपि न पुनर् अन्यथेति॥ प्रस्तुतम् एवाश्रित्याह/ एतच् चान्यत्र महता प्रपञ्चेन निरूपितम्/ नेह प्रतन्यते ऽत्यन्तं लेशतस् तूक्तम् एव हि॥ 83॥ एतच् चैतत् पुनः सामग्र्याः कालादिकायाः कार्यहेतुत्वम्/ अन्यत्र शास्त्रवार्तादिसमुच्चयादिषु/ महता बृहता प्रपञ्चेन निरूपितं चर्चितं यतः, ततो न नैवेह शास्त्रे प्रतन्यते विस्तार्यते/ अत्यन्तम् अतीव/ लेशतस् तु संक्षेपेण पुनरुक्तम् एव हि दर्शितम् एव हि॥ (p. 39) अत एवाह/ कृतम् अत्र प्रसङ्गेन प्रकृतं प्रस्तुमो ऽधुना/ नाध्यात्मयोगभेदत्वाद् आवर्तेष्व् अपरेष्व् अपि॥ 84॥ कृतं पर्याप्तम्/ अत्र स्थाने/ प्रसङ्गेन प्रबन्धेन कालादिसामग्रीविषयेण/ प्रकृतं प्रारब्धम्/ प्रस्तुमः प्रवर्तयामः/ अधुना संप्रति/ तद् एव च दर्शयति/ न नैवाध्यात्मयोगभेदत्वाद् योगविशेषत्वात्/ आवर्तेषु पुद्गलपरावर्तरूपेषु/ अपरेष्व् अपि चरमव्यतिरेकेषु चरमे तावद् भवत्य् एवेत्य् अपिशब्दार्थः॥ अत्र हेतुम् आह/ तीव्रपापाभिभूतत्वाज् ज्ञानलोचनवर्जिताः/ सद्वर्त्मावतरन्त्य् एषु न सत्त्वा गहनान्धवत्॥ 85॥ तीव्रपापाभिभूतत्वात् तीव्रेणातिदारुणेन पापेन मिथ्यात्वादिनाभिभूतत्वात् परतन्त्रीकृतत्वात्/ अत एव ज्ञानलोचनवर्जिता युक्तायुक्तविवेचननिपुणसंवेदननयनरहिताः/ किम् इत्य् आह "सद्वर्त्म" सन्मार्गं "अवतरन्ति" आगच्छन्ति "एषु" अन्येष्य् परावर्तेष्य् "न" नैव "सत्त्वाः" जन्तवः/ दृष्टान्तम् आह "गहनान्धवत्" महाकान्तारपतितजात्यन्ध इवेति॥ एतद् अपि कुत इत्य् आह/ भवाभिनन्दिनः प्रायस् त्रिसंज्ञा एव दुःखिताः/ केचिद् धर्मकृतो ऽपि स्युर् लोकपक्तिकृतादराः॥ 86॥ जातिजरामरणाद्युपद्रवव्रातविधुरितम् अपि भवम् अभिनन्दन्ति तच्छीलाश् च ये ते तथा/ प्रायो बाहुल्येन त्रिसंज्ञा एव तिस्रा आहारभयपरिग्रहरूपाः संज्ञा येषां ते तथा/ मैथुनसंज्ञायाश् च कदाचित् केषांचिद् अव्यक्तावस्थायाम् अपि भावात् प्रायस् त्रिसंज्ञा एवेत्य् एवम् उक्तम् इति/ अत एव दुःखिता दुःखापोहकविवेकस्य स्वप्ने ऽप्य् अभावात् सततम् एव दुःखभाजः/ तथा (p. 40) केचिन् न सर्वे धर्मकृतो ऽपि लौकिकलोकोत्तरप्रव्रज्यादिधर्मकारिणः किं पुनस् तदकारिण इत्य् अपिशब्दार्थः/ स्युर् भवेयुः/ कीदृशा इत्य् आह "लोकपक्तिकृतादराः" लोकपक्तिर् लोकसदृशभावसंपादनरूपा तस्यां कृतयत्नाः/ "अन्यावर्तेषु" इति वर्तत इति॥ अथ भवाभिनन्दिस्वरूपम् आह/ क्षुद्रो लाभरतिर् दीनो मत्सरी भयवान् शठः/ अज्ञो भवाभिनन्दी स्यान् निष्फलारम्भसंगतः॥ 87॥ क्षुद्रः कृपणो, लाभरतिर् याञ्चाशीलः [दीनः सदवादृष्टकल्याणः] मत्सरी परकल्याणदुःस्थितः भयवान् नित्यभीतः, शठो मायावी, अज्ञो मूर्खः/ भवाभिनन्दी "असारो ऽप्य् एष संसारः सारवान् इव लक्ष्यते/ दधिदुग्धाम्बुताम्बूलपुण्यपण्याङ्गनादिभिः"॥ इत्यादि वचनैः संसाराभिनन्दशीलः स्याद् भवेत्/ कीदृश इत्य् आह/ "निष्फलारम्भसंगतः" सर्वत्रातत्त्वाभिनिवेशाद् वन्ध्यक्रियासंपन्न इति॥ संप्रति लोकपक्तिस्वरूपं व्याचष्टे/ लोकाराधनहेतोर् या मलिनेनान्तरात्मना/ क्रियते सत्क्रिया सात्र लोकपक्तिर् उदाहृता॥ 88॥ लोकाराधनहेतोर् लोकचित्तावर्जननिमित्तं या मलिनेन कीर्तिस्पृहादिमालिन्यवता/ अन्तरात्मना चित्तरूपेण/ क्रियते विधीयते/ सत्क्रिया शिष्टसमाचाररूपा/ सा/ अत्र यो गनिरूपणायाम्/ लोकपक्तिः प्रागुद्दिष्टा/ उदाहृता योगशास्त्रज्ञैः॥ अथैतां दूषयन्न् आह/ भवाभिनन्दिनो लोकपक्त्या धर्मक्रियाम् अपि/ महतो हीनदृष्ट्योच्चैर् दुरन्तां तद्विदो विदुः॥ 89॥ (p. 41) भवाभिनन्दिनो जीवस्य लोकपक्त्योक्तरूपया धर्मक्रियाम् अपि किं पुनर् इतरक्रियाम् इत्य् अपिशब्दार्थः/ किम् इत्य् आह "महतः" अधरीकृतकल्पद्रुमचिन्तामणिकामधेनोर् धर्मस्य "हीनदृष्ट्या" बुद्धिमताम् अत्यन्तम् अनादेयस्य कीर्त्यादिमात्रस्य हेतुभावेन नियोजनाद् धीनतयावलोकनेन "उच्चैः" अत्यर्थं शेषानर्थहेतुभ्यः सकाशात् "दुरन्तां" दारुणपरिणामां "तद्विदः" लोकपक्तिस्वरूपविदः "विदुः" जानत इति लोकपक्तिस् त्याज्यैवेति॥ अथैषापि विवेकिनः सुन्दरपरिणामा स्याद् इत्य् अभिधित्सुर् आह/ धर्मार्थं लोकपक्तिः स्यात् कल्याणाङ्गं महामतेः/ तदर्थं तु पुनर् धर्मः पापायाल्पधियाम् अलम्॥ 90॥ धर्मार्थं सम्यग्दर्शनादि मोक्षबीजाधाननिमित्तम्/ लोकपक्तिर् दानसन्मानोचितसंभाषणादिभिश् चित्रैर् उपायैः स्याद् भवेत् कल्याणाङ्गं श्रेयःकारणं महामतेः प्रशस्तबुद्धेः/ अत एवोच्यते/ युक्तं जनप्रियत्वं शुद्धं सद्धर्मसिद्धिफलदम् अलम्/ धर्मप्रशासनादेर् बीजाधानादिभावेन// इति॥ व्यतिरेकम् आह "तदर्थं तु" लोकपक्तिनिमित्तम् एव "पुनर्धर्मः" सदाचाररूपः "पापाय" पापकर्मनिमित्तं "अल्पधियां" तुच्छबुद्धीनां पुंसां "अलं" अत्यर्थम् इति॥ अत्रैव कंचिद् विशेषम् आह/ लोकपक्तिमतः प्राहुर् अनाभोगवतो वरम्/ धर्मक्रियां न महतो हीनतात्र यतस् तथा॥ 91॥ लोकपक्तिमतो लोकचित्ताराधनप्रधानस्य प्राहुर् ब्रुवते/ कीदृशस्येत्य् आह "अनाभोगवतः" सन्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः "वरं" पूर्वोक्ताल्पबुद्धिधर्मक्रियायाः सकाशात् प्रधानं यथा भवति "धर्मक्रियां" सदाचाररूपाम्/ (p. 42) कुत इत्य् आह "न" नैव "महतो" धर्मस्य "हीनता" हीनभावः "अत्र" अनाभोगवतो धर्मक्रियायां "यतः" यस्मात् कारणात् "तथा" तेन प्रकारेण यथामलिनात्मारब्धधर्मक्रियायाम्/ इदम् उक्तं भवति/ अनाभोगवतो लोकाराधनप्रधानस्य कीर्त्यादिस्पृहामलिनात्मधर्मक्रियायाः सकाशान् मनाक् सुन्दरैव धर्मक्रिया महतो धर्मस्य तत्र हीनतयानवलोकनाद् इति॥ तत्त्वेन तु पुन्र् नैकाप्य् अत्र धर्मक्रिया मता/ तत्प्रवृत्त्यादिवैगुण्याल् लोभक्रोधक्रिया यथा॥ 92॥ तत्त्वेन तु पुनस् तत्त्ववृत्त्या पुनः/ न नैवैकापि किं पुनर् द्वे इत्य् अपिशब्दार्थः/ अत्रानयोर् मलिनान्तरात्मानाभोगवत्पुरुषकृतयोर् धर्मक्रिययोर् मध्ये धर्मक्रिया मता संमता/ कुत इत्य् आह "तत्प्रवृत्त्यादिवैगुण्यात्" तत्र धर्मे प्रवृत्तिविघ्नजयसिद्धिविनियोगानां वैगुण्याद् अभावात्/ दृष्टान्तम् आह "लोभक्रोधक्रिया" प्रतीतरूपा "यथा" येन प्रकारेणेति॥ अथ निगमयन्न् आह/ तस्माद् अचरमावर्तेष्व् अध्यात्मं नैव युज्यते/ कायस्थितितरोर्यद्वत् तज्जन्मस्वामरं सुखम्॥ 93॥ ततः तस्माल् लोकपक्तिमात्रफलाया अधर्मत्वाद् धेतोः/ अचरमावर्तेषूक्तरूपेषु/ अध्यात्मं नैव युज्यते/ अत्र दृष्टान्तम् आह/ कायस्थितितरोः काये वनस्पतिकाय एवानन्तोत्सर्पिण्यवसर्पिणीप्रमाणा स्थितिर् अवस्थानं यस्य स तथा/ तस्य तरोर् वनस्पतेर् यद्वद् यथा तज्जन्मसु वनस्पतिजन्मस्वनन्तानन्तरूपेषु/ आमरम् अमरसंबन्धि सुखं, तत्सुखकारणानाम् अणुव्रतमहाव्रतादीनां तेषु कदाचिद् अप्य् अभावात्॥ तथा/ तैजसानां च बीजानां भव्यानाम् अपि नो तदा/ यथा चारित्रम् इत्येवं नान्यदा योगसंभवः॥ 94॥ (p. 43) तैजसाना चकाराद् वायूनां च मनुष्यत्वमात्रत्वस्याप्य् अयोग्यानां जीवानाम्/ भव्यानाम् अपि किं पुनर् इतरेषाम्/ नो नैव च/ तदा तैजसावस्थाकाले/ "यथा" इति दृष्टान्तार्थः/ चारित्रं देशतः सर्वतो वा/ इत्येवं दार्ष्टान्तिकार्थम्/ नान्यदान्यावर्तेषु योगसंभव इति॥ तथा/ तृणादीनां च भावानां योग्यानाम् अपि नो यथा/ तदा घृतादिभावः स्यात् तद्वद् योयो (योगो???) 'पि नान्यदा॥ 95॥ तृणादीनां तृणपत्रपुष्पफलखलादीनां गवादिचारणार्हाणाम्/ चकारो दृष्टान्तान्तरसमुच्चये/ भावानां पदार्थानाम्/ योग्यानाम् अपि घृतादिप्रतीत्यानन्तरम् एवोत्पत्तिहेतुरूपाणां किं पुनर् इतरेषाम् इत्य् अपिशब्दार्थः/ नो यथा तदा तृणादिकाले घृतादिभावो घृतदुग्धदध्यादिभावः स्याद् भवेत्/ तद्वत् तथा योगो ऽप्य् अध्यात्मादिकं किं पुनर् घृतादिकं तृणादिकाल इत्य् अपिशब्दार्थः/ नान्यदेति॥ अत एवाह/ नवनीतादिकल्पस् तत् तद्भावे ऽत्र निबन्धनम्/ पुद्गलानां परावर्तश् चरमो न्यायसंगतम्॥ 96॥ नवनीतं म्रक्षणम्/ आदिशब्दाद् दधिदुग्धादिग्रहः/ ततो घृतादिपरिणामे नवनीतादिकल्पः/ तत् तस्मात्/ तद्भावे ऽध्यात्मादिपरिणामे/ अत्र योगविचारे/ निबन्धनं हेतुः/ पुद्गलानां परावर्त उक्तरूपः/ चरमो ऽपश्चिमः/ न्यायसंगतं युक्तम् एतत्॥ अत एवेह निर्दिष्टा पूर्वसेवापि या परैः/ सासन्नान्यगता मन्ये भवाभिष्वङ्गभावतः॥ 97॥ अत एव चरमावर्ते ऽध्यात्मभावाद् एव/ इह योगप्रज्ञापनायाम्/ निर्दिष्टा निरूपिता/ पूर्वसेवापि भोगाद्यर्थं यमनियमाराधनरूपा (p. 44) किं पुनर् लोकपक्तिमात्रम् इत्य् अपिशब्दार्थः/ या परैः कापिलादिभिः सा आसन्नान्यगता चरमावर्तासन्नान्यतरपरावर्तवर्तिनीति मन्ये ऽहं न पुनश् चरमावर्तगतेति/ कुत इत्य् आह "भवाभिष्वङ्गभावतः" अत्यन्तदृढसंसारिकफलबन्धात्॥ एनाम् एवाधिकृत्याह/ अपुनर्बन्धकादीनां भवाब्धौ चलितात्मनाम्/ नासौ तथाविधा युक्ता वक्ष्यामो युक्तिम् अत्र तु॥ 98॥ अपुनर्बन्धकादीनाम् अपुनर्बन्धकसम्यग्दृष्ट्यादीनाम्/ भवाब्धौ संसारजलधौ चलितात्मनां विनिवर्तमानात्मनाम्/ किम् इत्य् आह "नासौ" पूर्वसेवा "तथाविधा" अपरोपन्यस्तपूर्वसेवासदृशी "युक्ता"/ कुतः/ यतः/ "वक्ष्यामो" भणिष्यामो "युक्तिं" हेतुं "अत्र तु" अनयोः पुनः पूर्वसेवयोर् विशेषगताम् इति॥ युक्तिम् एवाह/ मुक्तिमार्गपरं युक्त्या युज्यते विमलं मनः/ सद्बुद्ध्यासन्नभावेन यद् अमीषां महात्मनाम्॥ 99॥ मुक्तिमार्गपरं निर्वाणपथपरायणम्/ युक्त्या युज्यते घटते/ किम् इत्य् आह "विमलं" अतितीव्रमिथ्यात्वादिमलविकलं "मनः" अन्तःकरणं "सद्बुद्ध्यासन्नभावेन" सम्यक्त्वाद्युत्तरोत्तरशुद्धगुणस्थानसमीपभावेन "यत्" यस्मात् "अमीषां" अपुनर्बन्धकादीनां "महात्मनां" प्रशस्तस्वभावानां न पुनरावर्तान्तरवर्तिनां, यमनियमानुष्ठाने ऽप्य् अतिदृढभवाभिष्वङ्गभावाद् इति॥ अथैतद् एव तीर्थान्तरीयमतेन संवादयन्न् आह/ तथा चान्यैर् अपि ह्य् एतद् योगमार्तकृतश्रमैः/ संगीतम् उक्तिभेदेन यद् गौपेन्द्रम् इदं वचः॥ 100॥ (p. 45) "तथा च" इति पूर्वोक्तार्थभावनार्थः/ अन्यैर् अपि हि किं पुनर् अस्माभिर् इत्य् अपिहिशब्दार्थः/ एतच् चरमावर्त एव विमलमनोलक्षणं वस्तु/ योगमार्गकृतश्रमैर् योगमार्गविहिताभ्यासैः/ संगीतम् उक्तम्/ उक्तिभेदेन शब्दविशेषलक्षणेन/ कुतः/ यद् यस्मात्/ गौपेन्द्रं भगवद्गोपेन्द्रोक्तम्/ इदम् अनन्तरम् एव वक्ष्यमाणम्/ वचो वचनम्॥ एतद् एव दर्शयति/ अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि/ न पुंसस् तत्त्वमार्गे ऽस्मिञ् जिज्ञासापि प्रवर्तते॥ 101॥ अनिवृत्ताधिकारायाम् अनिवृत्तो ऽव्यावृत्तो ऽधिकारः पुरुषाभिभवरूपो यस्याः सा तथा, तस्याम्/ प्रकृतौ प्रधानाभिधानायाम्/ सर्वथैव हि सर्वैर् एव प्रकारैर् अपुनर्बन्धकस्याप्य् अप्राप्ताव् इत्य् अर्थः/ न नैव/ पुंसः पुरुषस्य/ तत्त्वमार्गे ऽस्मिन् वक्तुम् उपक्रान्ते/ जिज्ञासापि योगमार्गं ज्ञातुम् इच्छा किं पुनस् तदभ्यास इत्य् अपिशब्दार्थः/ प्रवर्तते संजायत इति॥ तद् एव भावयति/ क्षेत्ररोगाभिभूतस्य यथात्यन्तं विपर्ययः/ तद्वद् एवास्य विज्ञेयस् तदावर्तनियोगतः॥ 102॥ क्षेत्ररोगाभिभूतस्य क्षेत्ररोगेण रोगान्तराधारभूतेन कुष्ठादिनाभिभूतस्य/ "यथा" इति दृष्टान्तार्थः/ अत्यन्तम् अतीव/ विपर्ययो मतिभ्रंशरूपः स्यात्/ "तद्वद् एव" इति दार्ष्टान्तिकार्थः/ अस्यानिवृत्तप्रकृत्यधिकारस्य पुंसः/ विज्ञेयो विपर्ययो योगमार्गाप्रतिपत्तिरूपः/ कुत इत्य् आह "तदावर्तनियोगतः" तस्यानिवृत्ताधिकारप्रकृतिकालभाविन आवर्तस्य प्रकृतेर् एव परिवर्तस्य नियोगतो व्यापारात्॥ एतद् अपि कथम् इत्य् आह/ (p. 46) जिज्ञासायाम् अपि ह्य् अत्र कश्चित् सर्गो निवर्तते/ नाक्षीणपाप एकान्ताद् आप्नोति कुशलां धियम्॥ 103॥ जिज्ञासायाम् अपि ज्ञातुम् इच्छायां किं पुनर् अभ्यास इत्य् अपिशब्दार्थः/ हिर् यस्मात्/ अत्र योगे विषयभूते/ कश्चिद् अनिर्धारितरूपः/ सर्गः प्रकृतेः पुरुषाभिभवलक्षणः/ निवर्तते/ एतद् अपि कुत इत्य् आह "न" नैव "अक्षीणपापः" अव्यावृत्तकल्मषः पङ्कान्तकः "एकान्तात्" एकान्तेनैव "आप्नोति" लभते प्राणी "कुशलां" मुक्तिपथानुवर्तिनीं "धियं" बुद्धिम् इति किं तु कथंचित् क्षीणपापः॥ ततस् तदात्वे कल्याणम् आयत्यां तु विशेषतः/ मन्त्राद्य् अपि सदा चारु सर्वावस्थाहितं मतम्॥ 104॥ ततः कुशलधीप्राप्तेः/ तदात्वे कुशलधीप्राप्तिकाले/ कल्याणं श्रेयःसमागमरूपम्/ आयत्यां त्व् आगामिनि काले पुनः कुशलबुद्धिप्रभावोपात्तपुण्यपरिपाकवशेन/ विशेषतो विशेषणेन/ एतद् एव प्रतिवस्तूपमया दर्शयति/ मन्त्राद्य् अपि मन्त्रमण्यौषध्यादि किं पुनः प्राकृतो योगः/ सदा सर्वकालम्/ चारु सुन्दरस्वभावम्/ सर्वावस्थाहितं सर्वास्व् अवस्थासु व्यापारणाव्यापारणरूपासु हितं कल्याणावहम्/ मतम् इष्टं मतिमताम् इति॥ इत्थं गोपेन्द्रमतम् अनूद्य वस्तुस्थितिं प्रतिपादयन्न् आह/ उभयोस् तत्स्वभावत्वात् तदावर्तनियोगतः/ युज्यते सर्वम् एवैतन् नान्यथेति मनीषिणः॥ 105॥ उभयोः पुरुषप्रकृत्योः/ तत्स्वभावात्वत् (तत्स्वभावत्वात्???) प्रकृतेर् व्यावृत्त्यधिकारस्वभावत्वात् तद्व्यावृत्त्याधिकारत्वे च पुरुषस्य कुशलबुद्धिप्रापकस्वभावत्वात्/ तदावर्तनियोगतस् तस्य चरमावर्तस्य नियोगतः सामर्थ्यात्/ युज्यते घटते/ सर्वम् एवैतत् कुशलधीप्राप्त्यादि/ (p. 47) नान्यथा उभयोस् तत्स्वभावत्वाभावे/ इत्य् एतत् प्राहुः/ मनीषिणो मतिमन्तः॥ तथा/ अत्राप्य् एतद् विचित्रायाः प्रकृतेर् युज्यते परम्/ इत्थम् आवर्तभेदेन यदि सम्यग् निरूप्यते॥ 106॥ अत्राप्य् उभयोस् तत्स्वभावत्वे किं पुनस् तदभावे न घटत इत्य् अपिशब्दार्थः/ एतन् निवृत्ताधिकारत्वम्/ विचित्रायास् तत्सामग्रीवशेन नानारूपायाः/ प्रकृतेः कर्मरूपायाः/ युज्यते/ परं केवलम्/ इत्थम् उक्तप्रकारेण/ आवर्तभेदेन चरमावर्तरूपेण यदि चेत्/ सम्यग् यथावत्/ निरूप्यते विमृश्यत इति॥ अत्रैव विपक्षे बाधाम् आह/ अन्यथैकस्वभावत्वाद् अधिकारनिवृत्तितः/ एकस्य सर्वतद्भावो बलाद् आप्द्यते सदा॥ 107॥ अन्यथा प्रकृतिवैचित्र्याभावे/ एकस्वभावत्वाद् एकं कथंचिद् अविचलितः स्वभावो यस्याः सा तथा, तद्भावस् तत्त्वं, तस्मात्/ अधिकारनिवृत्तितो ऽधिकारनिवृत्तौ सत्याम् इत्य् अर्थः/ एकस्य पुंसः/ सर्वतद्भावः सर्वेषु पुरुषेष्व् अधिकारनिवृत्तिभावः/ बलाद् एकस्वभावत्वसामर्थ्यात्/ आपद्यते प्राप्नोति/ सदा सर्वकालम्/ अन्यथा सर्वत्रापि जगति तस्या एकस्वभावत्वायोगात्॥ दूषणान्तरम् आह/ तुल्य एव तथा सर्गः सर्वेषां संप्रसज्यते/ ब्रह्मादिस्तम्बपर्यन्त एवं मुक्तिः ससाधना॥ 108॥ तुल्य एव सदृश एव/ "तथा" इति दूषणान्तरार्थः/ सर्गः स्वर्गादिसृष्टिरूपः/ सर्वेषां सृष्टिमताम्/ संप्रसज्यत आपद्यते/ ब्रह्मादिर् ब्रह्मलोकप्रभृतिकः स्तम्बपर्यन्तो नारकतिर्यग्रूपलोकपर्यवसानः (p. 48) सांख्यसमयप्रसिद्धः/ तथा च ते पठन्ति/ ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः/ मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः॥ एवं सर्गवत्/ मुक्तिर् मोक्षः/ सर्वपुरुषाणां ससाधना यमनियमानुष्ठानसहिता तुल्या संपद्यते॥ इत्थं योगमाहात्म्यं तद्दुरापतां चाभिधाय सांप्रतं प्रागुद्दिष्टपूर्वसेवाक्रमम् आह/ पूर्वसेवा तु तन्त्रज्ञैर् गुरुदेवादिपूजनम्/ सदाचारस् तपो मुक्त्यद्वेषश् चेह प्रकीर्तिता॥ 109॥ पूर्वसेवा तु योगप्रसादप्रथमभूमिकारूपा पुनः/ तन्त्रज्ञैः सम्यगधिगतशास्त्रैः/ "प्रकीर्तिता" इत्य् उत्तरेण योगः/ कीदृशीत्य् आह "गुरुदेवादिपूजनं" वक्ष्यमाणरूपं 1 तथा "सदाचारः" 2 "तपो" 3 "मुक्त्यद्वेषश् च" 4 "इह" योगचिन्तायां "प्रकीर्तिता" निरूपिता॥ एतद् एव क्रमेण व्याचष्टे/ माता पिता कलाचार्य एतेषां ज्ञातयस् तथा/ वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः॥ 110॥ माता जननी/ पिता जनकः/ कलाचार्यो लिप्यादिकलाशिक्षणोपाध्यायः/ एतेषां मातृप्रभृतीनां ज्ञातयो भ्रातृभगिन्यादयः/ "तथा" इति समुच्चये/ वृद्धाः श्रुतवयोवृद्धलक्षणाः/ कीदृशा इत्य् आह "धर्मोपदेष्टारः" धर्मोपदेशप्रवर्तकाः/ किम् इत्य् आह "गुरुवर्गः" गौरव्यलोकसमुदायरूपः "सतां" शिष्टानां "मतः" अभीष्ट इति॥ पूजनं चास्य विज्ञेयं त्रिसंध्यं नमनक्रिया/ तस्यानवसरे ऽप्य् उच्चैश् चेतस्य् आरोपितस्य तु॥ 111॥ पूजनं च पूजनं पुनः/ अस्य गुरुवर्गस्य/ विज्ञेयम् अवगन्तव्यम्/ (p. 49) किम् इत्य् आह "त्रिसंध्यं" संध्यात्रयाराधनेन "नमनक्रिया" प्रमाणरूपा/ यदि कथंचित् साक्षाद् असौ प्रणन्तुं न पार्यते, तदा किं कृत्यम् इत्य् आह "तस्य" गुरुवर्गस्य "अनवसरे ऽपि" तथाविधप्रघट्टकवशात् किं पुनर् अवसर इत्य् अपिशब्दार्थः/ "उच्चैः" अत्यर्थं "चेतसि" मनसि "आरोपितस्य तु" पूर्ववद् गुरुवर्गस्य पूजनम् इति॥ तथा/ अभ्युत्थानादियोगश् च तदन्ते निभृतासनम्/ नामग्रहश् च नास्थाने नावर्णश्रवणं क्वचित्॥ 112॥ अभ्युत्थानादियोगो ऽभ्युत्थानासनप्रदानस्थितपर्युपासनादिविनयव्यापाररूपः/ च (चः???) समुच्चये/ तदन्ते गुरुवर्गान्ते/ निभृतासनम् अप्रगल्भतयावस्थानम्/ नामग्रहश् च नामोच्चारणरूपः/ न नैव/ अस्थाने मूत्रपुरीषोत्सर्गादिस्थानरूपे/ न नैव/ अवर्णश्रवणम् अवर्णवादाकर्णनम्/ क्वचित् परपक्षम् अध्यावस्थाने ऽपीति॥ तथा/ साराणां च यथाशक्ति वस्त्रादीनां निवेदनम्/ परलोकक्रियाणां च कारणं तेन सर्वदा॥ 113॥ साराणां चोत्कृष्टानाम्/ यथाशक्ति यस्य यावती शक्तिस् तया/ वस्त्रादीनां वसनभोजनालंकारादीनाम्/ निवेदनं समर्पणम्/ तथा परलोकक्रियाणां च देवातिथिदीनानाथप्रतिपत्तिप्रभृतीनाम्/ कारणं विधापनम्/ तेन गुरुवर्गेण/ सर्वदा सर्वकालम्॥ तथा/ त्यागश् च तदनिष्ठानां तदिष्टेषु प्रवर्तनम्/ औचित्येन त्व् इदं ज्ञेयं प्राहुर् धर्माद्यपीडया॥ 114॥ (p. 50) त्यागश् च प्रोज्झनम्/ तदनिष्टानां गुरुवर्गासंमतानां व्यवहाराणाम्/ तदिष्टेषु गुरुवर्गप्रियेषु व्यवहारेष्व् एव प्रवर्तनम्/ अत्रापवादम् आह/ "औचित्येन तु" औचित्यवृत्त्या पुनः "इदं" पूजनं "ज्ञेयं प्राहुः" उक्तवन्तः/ पूर्व औचित्यम् एव व्यनक्ति/ धर्माद्यपीडया धर्मादीनां पुरुषार्थानाम् अबाधया/ यदि तदनिष्टेभ्यो निवृत्तौ तदिष्टेषु च प्रवृत्तौ धर्मादयः पुरुषार्था बाध्यन्ते, तदा न तन्निवृत्तिपरेण भाव्यं किं तु पुरुषार्थाराधनपरेणैव, अतिदुर्लभत्वात् पुरुषार्थाराधनकालस्येति॥ तथा/ तदासनाद्यभोगश् च तीर्थे तद्वित्तयोजनम्/ तद्बिम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा॥ 115॥ तदासनाद्यभोगश् च गुरुवर्गस्यासनशयनभोजनपात्रादीनाम् अभोगो ऽपरिभोगः/ तीर्थे देवतायतनादौ/ तद्वित्तयोजनम् अलंकारादिगुरुवर्गद्रव्यनियोजनम्/ अन्यथा तत्स्वयंग्रहे गुरुवर्गमरणाद्यनुमतिप्रसङ्गः स्यात्/ तद्बिम्बन्याससंस्कारस् तस्य गुरुवर्गस्य यो बिम्बन्यासः प्रतिबिम्बस्थापनारूपस् तस्य संस्कारो धूपपुष्पादिपूजारूपः/ तत्कारितदेवतादेः पूजारूप इत्य् अन्ये/ ऊर्ध्वदेहक्रिया गुरुदेवपूजनादिमृतकार्यकरणरूपा/ परा दर्शितादरा॥ अथ देवपूजाविधिम् आह/ पुष्पैश् च बलिना चैव वस्त्रैः स्तोत्रैश् च शोभनैः/ देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम्॥ 116॥ पुष्पैर् जातिशतपत्रिकादिसंभवैः/ बलिना पक्वान्नफलाद्युपहाररूपेण/ वस्त्रैर् वसनैः/ स्तोत्रैः स्तवनैः/ चशब्दौ चैवशब्दश् च समुच्चयार्थाः/ शोभनैर् आदरोपहितत्वेन सुन्दरैः/ देवानाम् आराध्यतमानाम्/ पूजनं ज्ञेयम्/ कीदृशम् इत्य् आह (p. 51) "शौचश्रद्धासमन्वितं" शौचेन शरीरवस्त्रव्यवहारशुद्धिरूपेण श्रद्धया च बहुमानेन समन्वितं युक्तम् इति॥ एतच् च/ अविशेषेण सर्वेषाम् अधिमुक्तिवशेन वा/ गृहिणां माननीया यत् सर्वे देवा महात्मनाम्॥ 117॥ अविशेषेण साधारणवृत्त्या/ सर्वेषां पारगतसुगतहरहरिहिरण्यगर्भादीनाम्/ पक्षान्तरम् आह/ अधिमुक्तिवशेन वा अथवा यस्य यत्र देवतायाम् अतिशयेन श्रद्धा तद्वशेन/ कुत इत्य् आह "गृहिणां" अद्यापि कुतो ऽपि मतिमोहाद् अनिर्नीतदेवताविशेषाणां (अनिर्णीतदेवताविशेषाणां???) "माननीयाः" गौरवार्हाः "यत्" यस्मात् "सर्वे देवाः" उक्तरूपाः "महात्मनां" परलोकप्रधानतया प्रशस्तात्मनाम् इति॥ एतद् अपि कथम् इत्य् आह/ सर्वान् देवान् नमस्यन्ति नैकं देवं समाश्रिताः/ जितेन्द्रिया जितक्रोधा दुर्गाण्य् अतितरन्ति ते॥ 118॥ सर्वान् देवान् नमस्यन्ति नमस्कुर्वते/ व्यतिरेकम् आह "नैकं" कंचन "देवं समाश्रिताः" प्रतिपन्ना वर्तन्ते, यतो "जितेन्द्रियाः" निगृहीतहृषीकाः "जितक्रोधाः" अभिभूतकोपाः "दुर्गाणि" नरकपातादीनि व्यसनानि "अतितरन्ति" व्यतिक्रामन्ति "ते" सर्वदेवनमस्कर्तारः॥ ननु नैव ते लोके व्यवह्रियमाणाः सर्वे ऽपि देवा मुक्तिपथस्थितानाम् अनुकूलाचरणा भवन्तीति कथम् अविशेषेण नमस्कारणीयतेत्य् आशंक्याह/ चारिसंजीवनीचारन्याय एष सतां मतः/ नान्यथात्रेष्टसिद्धिः स्याद् विशेषेणादिकर्मणाम्॥ 119॥ चारेः प्रतीतरूपाया मध्ये संजीवन्य् औषधिविशेषश् चारिसंजीवनी (p. 52) तस्याश् चारश् चरणं स एव न्यायो दृष्टान्तश् चारिसंजीवनीचारन्यायः/ एषो ऽविशेषेण देवतानमस्कारणीयतोपदेशः/ सतां विशिष्टानाम्/ मतो ऽभिप्रेतः/ भावार्थस् तु कथागम्यः स चायम् अभिधीयते/ अस्ति स्वस्तिमती नाम नगरी नागराकुला॥ 1॥ तस्याम् आसीत् सुता काचिद् ब्राह्मणस्य तथा सखी/ तस्याम् एव परं पात्रं सदा प्रेम्णो गतावधेः॥ 2॥ तयोर् विवाहवशतो भिन्नस्थाननिवासिनोः/ जज्ञे ऽन्यदा द्विजसुता जाता चिन्तापरायणा॥ 3॥ कथम् आस्ते सखीत्येवं ततः प्राधूर्णिका गता/ दृष्टा विषादजलधौ निमग्ना सा तया ततः॥ 4॥ प्रपच्छ किं त्वम् अत्यन्तविच्छायवदना सखी/ तयोचे पापसद्माहं पत्युर् दुर्भगतां गता॥ 5॥ मा विषीद विषादो ऽयं निर्विशेषो विषात् सखि/ करोम्य् अनड्वाहम् अहं पतिं ते मूलिकाबलात्॥ 6॥ तस्याः सा मूलिकां दत्त्वा संनिवेशं निजं ययौ/ अप्रीतमानसा तस्य प्रायच्छत्ताम् असौ ततः॥ 7॥ अभूद् गौरुद्धुरस्कन्धो झगित्य् एव च सा हृदि/ विद्राणैष कथं सर्वकार्याणाम् अक्षमो भवेत्॥ 8॥ गोयूथान्तर्गतो नित्यं बहिश् चारयितुं स कः/ तयारब्धो वटस्याधः सो ऽन्यदा विश्रमं गतः॥ 9॥ तच्छाखायां नभश्चारिमिथुनस्य कथंचन/ विश्रान्तस्य मिथोजल्पप्रक्रमे रमणो ऽब्रवीत्॥ 10॥ नात्रैष गौः स्वभावेन किं तु वैगुण्यतो ऽजनि/ पत्नी प्रतिबभाषे सा पुनर् नासौ कथं भवेत्॥ 11॥ मूलान्तरोपयोगेन क्वास्ते सास्य तरोरधः/ श्रुत्वैतत् सा पशोः पत्नी पश्चात् तापितमानसा॥ 12॥ अभेदज्ञस् ततश् चारिं सर्वां चारयितुं तकाम्/ प्रवृत्तो मूलिकाभोगात् सद्यो ऽसौ पुरुषो ऽभवत्॥ 13॥ (p. 53) अजानानो यथा भेदं मूलिकायास् तथा पशुः/ चारितः सर्वतश् चारिं पुनर् नृत्वोपलब्धये॥ 14॥ तथा धर्मगुरुः शिष्यं पशुप्रायं विशेषतः/ प्रवृत्ताव् अक्षमं ज्ञात्वा देवपूजादिके विधौ॥ 15॥ सामान्यदेवपूजादौ प्रवृत्तिं कारयन्न् अपि/ विशिष्टसाध्यसिद्ध्यर्थं न स्याद् दोषी मनाग् अपि॥ 16॥ इति॥ विपक्षे बाधाम् आह/ "न" नैव "अन्यथा" चारिसंजीवनीचारन्यायम् अन्तरेण "अत्र" देवपूजनादौ प्रस्तुते "इष्टसिद्धिः" विशिष्टमार्गावताररूपा "स्यात्" भवेत्/ अयं चोपदेशो यथा येषां दातव्यस् तद् आह "विशेषेण" सम्यग्दृष्ट्याद्युचितदेशनापरिहाररूपेण "आदिकर्मणां" प्रथमम् एवारब्धस्थूलधर्माचाराणाम्/ न ह्य् अत्यन्तमुग्धतया कंचन देवतादिविशेषम् अजानाना विशेषप्रवृत्तेर् अद्यापि योग्याः, किं तु सामान्यरूपाया एवेति॥ तर्हि कदा विशेषप्रवृत्तिर् अनुमन्यत इत्य् आशंक्याह/ गुणाधिक्यपरिज्ञानाद् विशेषे ऽप्य् एतद् इष्यते/ अद्वेषेण तदन्येषां वृत्ताधिक्ये तथात्मनः॥ 120॥ गुणाधिक्यपरिज्ञानाद् देवतान्तरेभ्यो गुणाधिकस्य गुणवृद्धेर् अवगमात्/ विशेषे ऽप्य् अर्हदादौ किं पुनः सामान्येन/ एतत् पूजनम् इष्यते/ कथम् इत्य् आह "अद्वेषेण" अमत्सरेण "तदन्येषां" पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां "वृत्ताधिक्ये" आचाराधिक्ये सति/ "तथा" इति विशेषणसमुच्चये/ "आत्मनः" स्वस्य देवतान्तराणि प्रतीत्येति॥ गुरुदेवादिपूजनम् इत्य् अत्रादिशबप्रगृहीतं पूजनीयान्तरम् अधिकृत्याह/ पात्रे दीनादिवर्गे च दानं विधिवद् इष्यते/ पोष्यवर्गाविरोधेन न विरुद्धं स्वतश् च यत्॥ 121॥ (p. 54) पात्रे दायकलोकरक्षाकरे निर्दिक्ष्यमाणलक्षणे/ दीनादिवर्गे च भणिष्यमाणरूप एव/ दानं स्वविभवातिसर्गरूपम्/ विधिवद् विधियुक्तम्/ इष्यते मतिमद्भिः/ कथम् इत्य् आह "पोष्यवर्गाविरोधेन" मातापित्रादिपोषणीयलोकस्य वृत्तेर् अनुच्छेदनेन/ "न विरुद्धं" न दायकग्राहकयोर् धर्मबाधाकारि हलमुसलादिवत्/ "स्वतश् च" स्वात्मना च "यत्" दीयमानम् इति॥ एतद् एव भावयति/ व्रतस्था लिङ्गिनः पात्रम् अपचास् तु विशेषतः/ स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि॥ 122॥ वरतस्था हिंसानृतादिपापस्थानविरतिमन्तः/ लिङ्गिनो व्रतसूचकतथाविधानेपथ्यवन्तः/ पात्रम्/ अविशेषेण वर्तन्ते/ अत्रापि विशेषम् आह/ अपचास् तु स्वयम् एवापाचकाः पुनरुपलक्षणत्वात् परैर् अपाचयितारः पच्यमानाननुमन्तारश् च लिङ्गिन एव/ विशेषतो विशेषेण पात्रम् इति/ तथा स्वसिद्धान्तविरोधेन स्वशास्त्रोक्तक्रियानुल्लङ्घनेन वर्तन्ते चेष्टन्ते ये/ सदैव हि सर्वकालम् एवेति॥ दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः/ निःस्वाः क्रियान्तराशक्ता एतद्वर्गो हि मीलकः॥ 123॥ दीनान्धकृपणा दीनाः क्षीणसकलपुरुषार्थशक्तयो ऽन्धा नयनरहिताः कृपणाः स्वभावत एव सतां कृपास्थानम्/ ये तु ये च/ व्याधिग्रस्ताः कुष्ठाद्यभिभूताः/ विशेषतो ऽत्यन्तम्/ तथा निःस्वा निर्धनाः/ कीदृशा एत इत्य् आह "क्रियान्तराशक्ताः" निर्वाहहेतुव्यापारान्तरासमर्था ये प्राणिविशेषाः/ किम् इत्य् आह "एतद्वर्गः" दीनादिवर्गो यः प्रागुद्दिष्टः/ हि (हिः???) पादपूरणार्थः/ "मीलकः" दीनादीनाम् एवेति॥ विधिवद् इत्य् उक्तम् अथ तद् एव व्य्चाचष्टे/ (p. 55) दत्तं यद् उपकाराय द्वयोर् अप्य् उपजायते/ नातुरापथ्यतुल्यं तु तद् एतद् विधिवन् मतम्॥ 124॥ दत्तं वितीर्णम्/ यद् अन्नादि/ उपकारायानुग्रहाय/ द्वयोर् अपि दायकग्राहकयोर् उपजायते न पुनर् एकस्यैवेत्य् अपिशब्दार्थः/ व्यतिरेकम् आह/ न नैव/ आतुरापथ्यतुल्यं तु ज्वरादिरोगविधुरस्य घृतादिदानसदृशं पुनः/ यन् मुसलहलादि तद्दायकग्राहकयोर् अपकारि/ एतद् दत्तं विधिवन्मतम् अभीष्टम्॥ अथ दानम् एव स्तुवन्न् आह/ धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम्/ जनप्रियकरं दानं दानं कीर्त्यादिवर्धनम्॥ 125॥ धर्मस्य श्रेयोरूपस्य/ आदिपदं प्रथमस्थानम्/ दानम् उक्तलक्षणम्/ दानं दारिद्र्यनाशनं, इहपरभवयोर् लोभान्तरायकर्मोपघातेन विशिष्टलाभसंभवाद् दौर्गत्यापोहकारि/ जनप्रियकरं लोकसंतोषहेतुर् दानम्/ दानं कीर्त्यादिवर्धनं कीर्तिः स्वचित्तसंतोषजनसौभाग्यादिवृद्धिहेतुः/ यद् अत्र पुनः पुनर् दानशब्दोच्चारणं तदत्यन्तादरणीयताख्यापनार्थम् इति॥ अथ सदाचारम् आह/ लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः/ कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः॥ 126॥ लोकापवादभीरुत्वं यतः कुतो ऽपि लोकापवादान् मरणान् निर्विशिष्यमाणाद् भीतभावः/ दीनाभ्युद्धरणादर उपलक्षणत्वाद् दीनानाथोपकारप्रयत्नः/ कृतज्ञता परकृतोपकारपरिज्ञानम्/ सुदाक्षिण्यं गम्भीरधीरचेतसो निर्मत्सरस्य च प्रकृत्यैव परकृत्याभियोगपरता/ किम् इत्य् आह "सदाचारः" प्रागुपन्यस्यः "प्रकीर्तितः" प्रज्ञप्तः॥ तथा/ सर्वत्र निन्दासंत्यागो वर्णवादश् च साधुषु/ (p. 56) आपद्यदैन्यम् अत्यन्तं तद्वत् संपदि नम्रता॥ 127॥ सर्वत्र जघन्यमध्यमोत्तमजनेषु निन्दासंत्यागः परिवादापनोदः/ वर्णवादश् च प्रशंसारूपः साधुषु सदाचारेषु जनेषु/ आपदि व्यसने/ अदैन्यम् अदीनभावः/ अत्यन्तम् अतीव/ तद्वद् आपद्यदैन्यवत्/ संपदि विभवसमागमे नभ्रता औचित्येन नमनशीलता॥ तथा/ प्रस्तावे मितभाषित्वम् अविसंवादनं तथा/ प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम्॥ 128॥ प्रस्तावे भाषणावसर उपलब्धे मितभाषित्वं मितहितभाषणशीलता अविसंवादनं विसंवादवतः स्ववचनस्याकरणम्/ तथा प्रतिपन्नक्रिया चेति प्रतिपन्नस्य व्रतनियमादेः क्रियानिर्वाहणं, इति पदसमाप्तौ/ कुलधर्मानुपालनम् अविरुद्धस्वकुलाचारानुवर्तनम्॥ असद्व्ययपरित्यागः स्थाने चैतत्क्रिया सदा/ प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम्॥ 129॥ असद्व्ययपरित्यागो ऽसतः पुरुषार्थानुपयोगित्वेनासुंदरस्य व्ययस्य वित्तवियोगरूपस्य परित्यागः/ स्थाने च स्थान एव देवपूजनादौ/ एतत्क्रिया व्ययक्रिया/ सदा सर्वकालम्/ प्रधानकार्ये विशिष्टफलदायिनि प्रयोजने/ निर्बन्ध आग्रहः/ प्रमादस्य मद्यपानादिरूपस्य/ विवर्जनम् उज्झनम्॥ लोकाचारानुवृत्तिश् च सर्वत्रौचित्यपालनम्/ प्रवृत्तिर् गर्हितेनेति प्राणैः कण्ठगतैर् अपि॥ 130॥ लोकाचारानुवृत्तिश् च बहुजनरूढाविरोधिलोकव्यवहारानुपालनरूपा/ सर्वत्र स्वपक्षे परपक्षे चउचित्यपालनं समुचिताचाररूपम्/ प्रवृत्तिर् गर्हिते कुत्सिते कुलदूषणादौ/ न (p. 57) नैव/ इति प्राग्वत्/ प्राणैर् उच्छ्वासरूपैः/ कण्ठगतैर् अपि गलस्थानप्राप्तैः किं पुनः स्वभावस्थैर् इत्य् अपिशब्दार्थः॥ अथ तपः प्राह/ तपो ऽपि च यथाशक्ति कर्तव्यं पापतापनम्/ तच् च चान्द्रायणं कृच्छ्रं मृत्युघ्नं पापसूदनम्॥ 131॥ तपो ऽपि च किं पुनः प्रागुक्तम् अनुष्ठानम्/ यथाशक्ति यस्य यावती शक्तिस् तया कर्तव्यं विधेयम्/ कीदृशम् इत्य् आह "पापतापनं" स्मृत्यादिप्रसिद्धं तथाविधापराधवशसमुत्पन्नाशुभकर्मतापकारि/ "तच् च" तत् पुनः "चान्द्रायणं कृच्छ्रं मृत्युघ्नं पापसूदनं" इति चतुःप्रकारम्॥ इदम् एव श्लोकचतुष्टयेन व्याचष्टे/ एकैकं वर्धयेद् ग्रासं शुक्ले कृष्णे च हापयेत्/ भुञ्जीत नामावास्यायाम् एष चान्द्रायणो विधिः॥ 132॥ एकैकं न तु द्व्यादिरूपम्/ ग्रासं कवलम् अन्नस्य शुक्ले शुक्लपक्षे प्रतिपत्तिथेरारभ्य यावत्पौर्णमास्यां पञ्चदश कवलाः/ तथा कृष्णे च कृष्णपक्षे पुनश् चतुर्दश्यादौ कृत्वा/ हापयेद् धीनं कुर्याद् एकैकं ग्रासम् एकं यावत् अमावास्यां/ ततो भुञ्जीत नामावास्यायां तस्यां सकलकवलक्षयात्/ एष उक्तरूपश् चान्द्रायणश् चन्द्रेण वृद्धिभाजा क्षयभाजा च सहेयते गम्यते यत् तच् चान्द्रायणं तस्यायम् इति चान्द्रायणो विधिः करणप्रकार इति/ एतच् च चान्द्रायणं लौकिकशास्त्रोक्तं प्रथमधार्मिकयोग्यतया चेहोपन्यस्तं, लोकोत्तरं त्व् इत्थम् अन्यथा च शास्त्रान्तराद् अवसेयम् इति॥ संतापनादिभेदेन कृच्छ्रम् उक्तम् अनेकधा/ अकृच्छ्राद् अतिकृच्छ्रेषु हन्त संतारणं परम्॥ 133॥ इह कृच्छ्रम् अनेकधा यथा संतापनकृच्छ्रं पादकृच्छ्रं संपूर्णकृच्छ्रम् इत्यादि/ तत्र संतापनकृच्छ्रम्/ (p. 58) त्र्यहम् उष्णं पिबेद् अम्बु त्र्यहम् उष्णं घृतं पिबेत्/ त्र्यहम् उष्णं पिबेन् मूत्रं त्र्यहम् उष्णं पिबेत् पयः॥ तथा/ एकभक्तेन भुक्तेन तथैवायाचितेन च/ उपवासेन चैकेन पादकृच्छ्रं विधीयते॥ संपूर्णकृच्छ्रं पुनर् एतद् एव चतुर्गुनम् इति॥ ततः संतापनं संतापनकृच्छ्रम् आदौ यस्य स तथा/ स चासौ भेदश् च विशेषस् तेन कृच्छ्रनामकम् उक्तम् अनेकधानेकप्रकारं तपः शास्त्रेषु/ कीदृशम् इत्य् आह "अकृच्छ्रात्" अकृच्छ्रेण "अतिकृच्छ्रेषु" नरकादिपातफलेष्व् अपराधेषु विषये/ "हन्त" इति प्रत्यवधारणे/ "संतारणं" संतरणहेतुः "परं" प्रकृष्टं प्राणिनाम् इति॥ मासोपवासम् इत्य् आहुर् मृत्युघ्नं तु तपोधनाः/ मृत्युंजयजपोपेतं परिशुद्धं विधानतः॥ 134॥ मासं यावद् उपवासो यत्र तत् तथा/ इत्य् एतत्/ आहुर् उक्तवन्तः/ मृत्युघ्नं तु मृत्युघ्ननामकं पुनस् तपः/ तपोधनास् तपःप्रधाना मुनयः/ मृत्युंजयजपोपेतं पञ्चपरमेष्ठिनमस्कारादिरूपं मृत्युंजयसंज्ञमन्त्रस्मरणसमन्वितम्/ परिशुद्धम् इह लोकाशंसादिपरिहारेण/ विधानतः कषायनिरोधब्रह्मचर्यदेवपूजादिरूपाद् विधानात्॥ पापसूदनम् अप्य् एवं तत्तत्पापाद्यपेक्षया/ चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशेषितम्॥ 135॥ पापसूदनम् अपि किं पुनर्मृत्युघ्नम् इत्य् अपिशब्दार्थः/ एवं परिशुद्धं विधानतश् च ज्ञेयम्/ कथम् इत्य् आह "तत्तत्पापाद्यपेक्षया" तत्तच्चित्ररूपं यत्पापं साधुद्रोहादि/ आदिशब्दाज् ज्ञानावरणाद्यष्टविधं कर्मापेक्ष्येति/ तत्र महुराए जउणराया जउणाबङ्के य डण्डमणगारे/ वहणं च कालकरणं सव्वागमणं च पव्वज्ज// इति॥ (p. 59) अत्र कथानके डन्डानगारहन्तुर्यमुनराजस्य तत्पापशुद्ध्यर्थम् अङ्गीकृतप्रव्रज्यस्य साधुवधस्मरणे तद्दिनप्रतिपन्नाभोजनाभिग्रहस्य षण्मासान्यावज्जातव्रतपर्यायस्य सम्यक्संपन्नाराधनस्य किल न क्वचिद् दिनभोजनम् अजनीति तत्तत्पापापेक्षया पापसूदनम् इति/ कर्मसूदनतपस् तु प्रतिकर्मेत्थम् आचरितं दृश्यते/ उपवासैकाशनैकसिक्थैकस्थानकैकदन्तिनिर्विकृतिकाचाम्लाष्टकबलानि/ कीदृशम् एतद् इत्य् आह "चित्रमन्त्रजपप्रायं" चित्रो नानाविधः "ओं ह्रीं असि आ उसा नमः" इत्यादिमन्त्रस्मरणरूपो जपः प्रायो बहुलो यत्र तत् तथा/ प्रत्यापत्तिविशोधितं प्रत्यापत्तिस् तत्तदपराधस्थानान् महता संवेगेन प्रतिक्रांतिस् तया विशोधितं विशुद्धिम् आनीतम्॥ अथ मुक्त्यद्वेषम् अभिधित्सुर् आह/ कृत्स्नकर्मक्षयान् मुक्तिर् भोगसंक्लेशवर्जिता/ भवाभिनन्दिनाम् अस्यां द्वेषो ऽज्ञाननिबन्धनः॥ 136॥ कृत्स्नकर्मक्षयान् निखिलमलप्रलयान् मुक्तिर् निवृत्तिः संजायते/ कीदृशीत्य् आह "भोगसंक्लेशवर्जिता" इन्द्रियार्थाभिष्वङ्गरूपदुःखविकला/ ततो भवाभिनन्दिनाम् अत्यन्तासारम् अपि संसारं प्रति बहुमानवतां जन्तूनाम्/ अस्यां मुक्तौ सर्वाङ्गसुखानि भूतायां केषांचिद् यो द्वेषो मत्सरः सो ऽज्ञाननिबन्धनो मुक्तिस्वरूपापरिज्ञाननिमित्तः/ न हि स्वभावसुन्दरे वस्तुनि तथैव च ज्ञाते कश्चिद् विपश्चिद् द्वेषं प्रतिपद्यत इति॥ न च वक्तव्यं "असौ द्वेषो ऽसंभाव्यः" इत्य् आशंक्याह/ श्रूयन्ते चैतदालापा लोके तावद् अशोभनाः/ शास्त्रेष्व् अपि हि मूढानाम् अश्रोतव्याः सदा सताम्॥ 137॥ श्रूयन्त आकर्ण्यन्ते/ चकारः पूर्वोक्तभवनार्थः/ एतदालापा मुक्तिद्वेषवचनानि/ लोके सव्यवहारार्हे जने/ तावच्छब्दः क्रमार्थः/ अशोभना अश्रेयोरूपाः/ तथा च पठन्ति/ (p. 60) जै तत्थ नत्थि सीमंतिणीओ मणहरपियंगुवन्नाओ/ ता रे सिद्धन्तियबन्धनं खु मोख्को न सो मोख्को॥ तथा शास्त्रेष्व् अपि हि तथाविधस्मृतिपुराणरूपेषु किं पुनर् लोक इत्य् अपिहीतिशब्दार्थः/ मूढानां तत्त्वं प्रति व्यामोहवतां शास्त्रकृताम्/ कीदृशा इत्य् आह "अश्रोतव्याः" श्रोतुम् अनर्हाः/ सदा सर्वकालम्/ सतां शिष्टानाम्॥ एतद् एव दर्शयति/ वरं वृन्दावने रम्ये क्रोष्टुत्वम् अभिवाञ्छितम्/ न त्व् एवाविषयो मोक्षः कदाचिद् अपि गौतम// 138॥ वरं प्रधानम्/ वृन्दावने यमुनानदीतटवर्तिनि मथुरोपवनविशेषे/ रम्ये रमणीये/ क्रोष्टुत्वं शृगालत्वम्/ अभिवाञ्छितम् अभिलषितम्/ न त्व् एव नैव पुनः/ अविषयः कयाचित् क्रियया सावयितुम् अयोग्यः/ मोक्षो ऽपवर्गः/ कदाचिद् अपि क्वाप्य् अवस्थाविशेषे वाञ्छितः/ "गौतम" इति गालवेन निजशिष्यविशेषस्यामन्त्रणं कृतम् इति॥ महामोहाभिभूतानाम् एवं द्वेषो ऽत्र जायते/ अकल्याणवतां पुंसां तथा संसारवर्धनः॥ 139॥ महामोहाभिभूतानाम् अतिनिबिडमिथ्यात्वादिमोहनीयविपाकविसंस्थुलानाम्/ एवम् उक्तप्रकारेण/ द्वेषो ऽत्र मुक्तौ जायते/ अकल्याणवतां संमुखीभूतातिप्रभूताशुभानां पुंसाम्/ तथा संसारवर्धनः/ तथा तत्प्रकारस्यानन्तानन्तकालप्रमितस्य संसारस्य वर्धनो वृद्धिहेतुः॥ विपर्यये गुणम् आह/ नास्ति येषाम् अयं तत्र ते ऽपि धन्याः प्रकीर्तिताः/ भवबीजपरित्यागात् तथा कल्याणभागिनः॥ 140॥ न नैव/ अस्ति विद्यते/ येषां भव्यविशेषाणाम्/ अयं (p. 61) द्वेषः/ तत्र मुक्तौ/ ते ऽपि किं पुनस् तत्रानुरागभाज इत्य् अपिशब्दार्थः/ धन्या धर्मधनलब्धारः प्रकीर्तिताः/ पुनर् अपि कीदृशा इत्य् आह "भवबीजपरित्यागात्" मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात् "तथा" तेन प्रकारेण चरमपुद्गलपरिवर्तव्यवधानादिना "कल्याणभाजिनः" तीर्थकरादिपदप्राप्तिद्वारेण शिवशर्मभाज इति॥ किं च/ सज्ज्ञानादिश् च यो मुक्तेर् उपायः समुदाहृतः/ मलनायैव तत्रापि न चेष्टैषां प्रवर्तते॥ 141॥ सज्ज्ञानादिश् च सम्यग्ज्ञानदर्शनचारित्ररूपः पुनः/ यो मुक्तेर् निवृत्तेर् उपायः पन्था समुदाहृतस् तीर्थकरैः प्रज्ञप्तः, तस्य मलनायैव विनाशनिमित्तम् एव किं तु कदाचिद् आराधनार्थम् अपि/ तत्रापि तस्मिन्न् अपि मुक्त्यद्वेषे सति किं पुनस् तदनुराग इत्य् अपिशब्दार्थः/ न नैव/ चेष्टा मनोवाक्कायप्रवृत्तिरूपा/ एषां मुक्त्यद्वेषवतां जन्तूनाम्/ प्रवर्तते समस्ति॥ अथ मुक्त्युपायस्यैवामलनादृष्टान्तान् मलनायाः फलम् आह/ स्वाराधनाद् यथैतस्य फलमुक्तम् अनुत्तरम्/ मलनायास् त्व् अनर्थो ऽपि महान् एव तथैव हि॥ 142॥ स्वाराधनाद् विधिवदनुवर्तनात्/ यथा येन प्रकारेण/ एतस्य मुक्त्युपायस्य/ फलं कार्यम् उक्तम् अनुत्तरं सर्वफलातिशायि/ मलनायास् तु मलनायाः सकाशात् पुनः मुक्त्युआयस्यैवानर्थो ऽपि किं पुनर् आराधनातो ऽनुत्तरं फलम् इत्य् अपिशब्दार्थः/ महान् एव नरकादिपातरूपः/ तथैव हि स्वाराधनाफलप्रकारेणैव// एतद् एव भावयति/ उत्तुङ्गारोहणात् पातो विषान्नात् तृप्तिर् एव च/ अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम्॥ 143॥ (p. 62) उत्तुङ्गारोहणात् पर्वतशिखराद्यध्यासनात्/ पातो ऽधस्तात् पतनम्/ विषान्नाद् विषमिश्रभोजनात् तृप्तिर् एव च तृप्तिश् चानर्थायाकल्याणाय/ यथा येन प्रकारेणात्यन्तं मलनापि मुक्त्युपायस्य तथेक्ष्यताम् अवलोक्यताम् इति॥ एतद् एव समर्थयमान आह/ अत एव च शस्त्राग्निव्यालदुर्ग्रहसन्निभः/ श्रामण्यदुर्ग्रहो ऽस्वन्तः शास्त्र उक्तो महात्मभिः॥ 144॥ अत एव मुक्त्युपायमलनस्यानर्थहेतुत्वाद् एव हेतोः/ चकारः पूर्वोक्तभावनार्थः/ शस्त्राग्निव्यालदुर्ग्रहसन्निभः शस्त्रस्य क्षुरिकादेर् अग्नेः प्रतीतरूपस्य व्यालस्य च दुष्टश्वापदभुजगलक्षणस्य यो दुर्ग्रहो दुर्गृहीतत्वं तेन सन्निभः सदृशः/ क इत्य् आह/ "श्रामण्यदुर्ग्रहः" असम्यक्तदङ्गीकारः "अस्वन्तः" असुन्दरपरिणामः "शास्त्रे" योगस्वरूपनिरूपके ग्रन्थे "उक्तः" निरूपितः "महात्मभिः" पूर्वमुनिभिः/ तथा च पठन्ति/ जह चेव उ मोक्खफला ANA आराहिया जिणिन्दाणं/ संसारदुक्खफलया तह चेव विराहिया नवरं॥ ननु दुर्गृहीताद् अपि श्रामण्यात् सुरलोकलाभो भवति, अतः कथम् अस्यास्वन्ततेत्य् आशंक्याह "ग्रैवेयक" इत्यादि/ ग्रैवेयकाप्तिर् अप्य् एवं नातः श्लाघ्या सुनीतितः/ यथान्यायार्जिता संपद् विपाकविरसत्वतः॥ 145॥ ग्रैवेयकाप्तिर् अपि शुद्धसमाचारवत्सु साधुषु चक्रवर्त्यादिभिः परपुरुषैः पूज्यमानेषु दृष्टेषु संपन्नतत्पूजास्पृहाणां तथाविधान्यकारणवतां च केषांचिद् व्यापन्नदर्शनानाम् अपि प्राणिनां या नवमग्रैवेयकप्राप्तिः किं पुनः शेषसुरस्थानाप्तिर् इत्य् अपिशब्दार्थः/ एवम् अस्वन्तत्वेन/ न नैव/ अतो दुर्गृहीतश्रामण्यात्/ श्लाघ्या प्रशंसनीया/ सुनीतितः परिणामविमर्शकविचारात्/ (p. 63) अत्र दृष्टान्तम् आह "यथान्यायार्जिता" चौर्यद्यूतरमणस्वामिद्रोहादिनान्यायेन लब्धा "संपत्" विभूतिर् न श्लाघ्या/ कुत इत्य् आह/ "विपाकविरसत्वतः" परिणतिविरसभावात्/ ते हि ग्रैवेयकेभ्यश् च्युता निर्वाणबीजस्यैकान्तेनासत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वादिमोहाः, अत एव सर्वेष्व् अप्य् अकार्येष्व् अस्खलितप्रवृत्तयो नरकादिपातहेतुम् उपार्ज्य पापप्राग्भारं पश्चाद् अधस्तान् नरकभाजो भवन्तीति॥ अथ व्यापन्नदर्शनानाम् अप्य् अखण्डद्रव्यश्रामाण्यपरिपालनातोया नवमग्रैवेयकप्राप्तिः, तत्रापि मुक्त्यद्वेष एव कारणम् इत्य् अभिधातुकामः प्राह/ अनेनापि प्रकारेण द्वेषाभावो ऽत्र तत्त्वतः/ हितस् तु यत् तद् एते ऽपि तथाकल्याणभागिनः॥ 146॥ अनेनापि प्रकारेण लब्धिपूजाद्यर्थत्वरूपेण किं पुनर् इतरथेत्य् अपिशब्दार्थः/ द्वेषाभावो मुक्त्यमत्सरः/ अत्र द्रव्यश्रामण्ये/ तत्त्वत ऐदंपर्यात्/ हितस् तु हितः पुनर् न तु द्रव्यक्रियैव/ यद् यस्मात् कारणात्/ तत् तस्मात्/ एते ऽपि द्रव्यश्रामण्यभाजः किं पुनस् तदन्य इत्य् अपिशब्दार्थः/ तथाकल्याणभागिनः ग्रैवेयकाद्युत्पत्तिरूपश्रेयःस्थानभाजनम् इति॥ अथ प्रस्तुतम् एवाधिकृत्याह/ येषाम् एव न मुक्त्यादौ द्वेषो गुर्वादिपूजनम्/ त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः॥ 147॥ एषां भव्यविशेषाणाम्/ एवं चरमपुद्गलावर्तवर्तित्वेन/ न नैव/ मुक्त्यादौ मुक्तौ मुक्त्युपाये मुक्तिपथप्रस्थितेषु भाजनेषु/ द्वेषो मत्सरः/ गुर्वादिपूजनं योगपूर्वसेवास्वभावम्/ त एव मुक्त्याद्यद्वेषिणः/ चारु विधिसमन्वितं कुर्वन्ति/ व्यवच्छेद्यम् आह "नान्ये" मुक्त्यादिद्वेषिणः/ कुत इत्य् आह "तद्गुरुदोषतः" समुक्त्यादिद्वेषलक्षण्णे (समुक्त्यादिद्वेषलक्षणो???) गुरुर् महान् यो दोषस् तस्मात्॥ (p. 64) एतद् एव भावयति/ सच्चेष्टितम् अपि स्तोकं गुरुदोषवतो न तत्/ भौतहन्तुर् यथान्यत्र पादस्पर्शनिषेधनम्॥ 148॥ सच्चेष्टितम् अपि सुन्दरम् अपि चेष्टितम् अनुष्ठानम्/ स्तोकम् अल्पम्/ गुरुदोषवतः सच्चेष्टितापेक्षया बहुदपराधसमन्वितस्य/ न नैव/ तत् सच्चेष्टितं वर्तते/ दृष्टान्तम् आह/ भौतहन्तुर् भौतानां भस्मवृत्तिनां हन्तुर् घातकस्य/ "यथा" इति दृष्टान्तार्थः/ अन्यत्र सच्चेष्टिते कर्तव्ये/ पादस्पर्शननिषेधनं पादस्पर्शस्य चरणसंघट्टनरूपस्य निषेधनं हन्तव्यान् भौतान् प्रतीत्येति/ तथा हि/ किल कस्यचिच् छबरस्य कुतो ऽपि प्रस्तावात् तपिधनानां पादेन स्पर्शनं महते ऽनर्थाय संपद्यत इति/ श्रुतधर्मशास्त्रस्य कदाचिन् मयूरपिच्छैः प्रयोजनम् अजायत/ यदासौ निपुणम् अन्यत्रान्वेषमाणो न लेभे, तदा श्रुतम् अनेन यथा भौतसाधुसमीपे तानि सन्ति/ ययाचिरे च तानि तेभ्यः परं न किंचिल् लेभे/ ततो ऽसौ शस्त्रव्यापारपूर्वकं तान् निगृह्य जग्राह तानि पादेन स्पर्शं च परिहृतवान्/ यथास्य पादस्पर्शपरिहारो गुणो ऽपि शस्त्रव्यापारेणोपहतत्वान् न गुणः किं तु दोषः, एवं मुक्तिद्वेषिणां गुरुदेवादिपूजनं योजनीयम् इति॥ एतद् एवाह/ गुर्वादिपूजनान् नेह तथा गुण उदाहृतः/ मुक्त्यद्वेषाद् यथात्यन्तं महापायनिवृत्तितः॥ 149॥ गुर्वादिपूजनाद् उक्तरूपात् सकाशात्/ न नैव/ इह पूर्वसेवायाम्/ तथा गुणः पूजकोपकारः/ उदाहृतो मतिमद्भिः/ मुक्त्यद्वेषाद् गुर्वादिपूजाभावे ऽपि यथात्यन्तम् अतीव गुणो महापायनिवृत्तितो महापायस्य संसारनामकस्याव्यापारकारणान् निवृत्तेः॥ (p. 65) अत एवाह/ भवाभिष्वङ्गभावेन तथा नाभोगयोगतः/ साध्वनुष्ठानम् एवाहुर् नैतान् भेदान् विपश्चितः॥ 150॥ भवाभिष्वङ्गभावेन भवप्रतिबन्धसत्तया द्वयोर् अनुष्ठानयोः/ "तथा" इति हेत्वन्तरसमुच्चये/ अनाभोगयोगतः संमूर्छनजप्रवृत्तितुल्यतयाभोगविरहाद् एकत्रानुष्ठाने/ किम् इत्य् आह "साध्वनुष्ठानम् एव" परिपूर्णयत्य् अनुष्ठानम् अपि सदा/ आहुर् ब्रुवते/ न नैव/ साध्वनुष्ठानतयेति/ गम्यते/ कान् इत्य् आह "एतान्" वक्ष्यमाणान् "भेदान्" अनुष्ठानविशेषांस् त्रीन् विषादीन् "विपश्चितः" विद्वांसः, एकान्तेनैव द्रव्यानुष्ठानत्वात् तेषाम् इति॥ अमुम् एवार्थं भावयन्न् आह/ इहामुत्रफलापेक्षा भवाभिष्वङ्ग उच्यते/ तथानध्यवसायस् तु स्याद् अनाभोग इत्य् अपि॥ 151॥ इह मनुष्यम् एव, अमुत्र स्वर्गादौ फलापेक्षा इह कीर्त्यादेर् अमुत्र च सुरविभूत्यादेः फलस्यापेक्षा स्पृहारूपा/ किम् इत्य् आह "भवाभिष्वङ्ग" उक्तरूपः "उच्यते" निगद्यत इति/ "तथा" इति समुच्चये/ अनध्यवसायस् तु विधीयमानानुष्ठानोचिताध्यवसायाभावः पुनः/ स्याद् भवेत्/ अनाभोगो यः प्रागुक्तः/ इत्य् अपि एष एवेति॥ ततः किम् इत्य् आह/ एतद्युक्तम् अनुष्ठानम् अन्यावर्तेषु तद्ध्रुवम्/ चरमे त्व् अन्यथा ज्ञेयं सहजाल्पमलत्वतः॥ 152॥ एतद्युक्तं भवाभिष्वङ्गानाभोगसंगतम् अनुष्ठानं गुरुदेवादिपूजनरूपम्/ अन्यावर्तेषु चरमावर्तविलक्षणेषु तत्पूर्वसेवारूपतयोपन्यस्तम्/ ध्रुवं निश्चितम्/ चरमे तु चरमे पुनः परावर्ते/ अन्यथान्यप्रकारं ज्ञेयम्/ कुत इत्य् आह "सहजाल्पमलत्वतः" (p. 66) स्वाभाविककर्मबन्धयोग्यतालक्षणमलतुच्छभावात्॥ ततो ऽपि किम् इत्य् आह/ एकम् एव ह्य् अनुष्ठानं कर्तृभेदेन भिद्यते/ सरुजेतरभेदेन भोजनादिगत< यथा॥ 153॥ एकम् एव ह्य् एकाकारम् एव/ अनुष्ठानं देवतापूजनादि/ कर्तृभेदेन चरमाचरमावर्तवर्तितया कारकजन्तुनानात्वेन/ भिद्यते विशिष्यते/ दृष्टान्तम् आह "सरुजेतरभेदेन" सरोगनीरोगभोक्तृभेदेन "भोजनादिगतं" भोजनपानशयनासनादिगतं "यथा" येन प्रकारेण/ एकस्य रोगवृद्धिहेतुत्वाद् अन्यस्य च बलोपचयार्थत्वाद् इति॥ एतद् एव दृढयन्न् आह/ इत्थं चैतद् यतः प्रोक्तं सामान्येनैव पञ्चधा/ विषादिकम् अनुष्ठानं विचारे ऽत्रैव योगिभिः॥ 154॥ इत्थम् इदंप्रकारम्/ चकारः पूर्वोक्तभावनार्थः/ एतद् अनुष्ठानभेदलक्षणं वस्तु/ यतो यस्मात्/ प्रोक्तम्/ सामान्येनैव न तु चरमाचरमावर्तभेदम् अपेक्ष्य/ पञ्चधा पञ्चभिः प्रकारैः विषादिकं विषगरादिभेदम् अनुष्ठानं प्रस्तुतम् एव/ विचारे पर्यालोचने/ अत्रैवास्मिन्न् एव योगमते/ योगिभिः पतञ्जलिप्रभृतिभिः/ इदम् एव दर्शयति/ विषं गरो ऽननुष्ठानं तद्धेतुर् अमृतं परम्/ गुर्वादिपूजानुष्ठानम् अपेक्षादिविधानतः॥ 155॥ विषं स्थावरजङ्गमभेदभिन्नम्/ ततो विषम् इव विषयेदम्/ एवं गरो ऽपि योजनीयः/ परं गतः कुद्रव्यसंयोगजो विषविशेषः/ अननुष्ठानम् अनुष्ठनाभासम्/ तथा तद्धेतुर् अनुष्ठानहेतुर् अमृतम् इवामृतम् अमरणहेतुत्वात्/ परं प्रकृष्टं गुर्वादिपूजानुष्ठानम्/ (p. 67) प्रकृतम् एव वर्तते/ कुत इत्य् आह "अपेक्षादिविधानतः" अपेक्षाया इहलोकपरलोकफलस्पृहानुरूपाया आदिशब्दाद् अनाभोगादेश् च यद्विधानं विशेषस् तस्मात्॥ विषादित्वम् एव भावयन्न् आह/ विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात्/ महतो ऽल्पार्थनाज् ज्ञेयं लघुत्वापादनात् तथा॥ 156॥ विषं लब्ध्याद्यपेक्षातो लब्धिकीर्त्यादिस्पृहालक्षणायाः सकाशाद् इदम् अनुष्ठानं वर्तते/ कुत इत्य् आह "सच्चित्तमारणात्" परिशुद्धान्तःकरणपरिणामविनाशनात्/ महतो ऽनुष्ठानस्य/ अल्पार्थनाद् अतितुच्छलब्ध्यादिस्पृहणात् सकाशात्/ यल्लघुत्वापादनं लघुभावाधानं तस्मात्/ "तथा" इति हेत्वन्तरभावनार्थः/ ज्ञेयम् इदं विषम् इति॥ दिव्यभोगाभिलाषेण गरमाहुर् मनीषिणः/ एतद् विहितनीत्यैव कालान्तरनिपातनात्॥ 157॥ दिव्यभोगाभिलाषेणैहिकभोगनिःस्पृहस्य स्वर्गस्थानभवभोगाभिष्वाङ्गरूपेण/ गरम् अनुष्ठानम्/ आहुर् मनीषिणो मतिमन्तः/ एतद् देवादिपूजाद्यनुष्ठानम्/ विहितनीत्यैव सच्चित्तमारणादिरूपयैव, परं कालान्तरनिपातनात् कालान्तरे भवान्तरे ऽनर्थसंपादनाद् आत्मनः किल विषं सद्य एव विनाशहेतुर् गरश् च कालान्तरेणेत्येवम् उपन्यस्तम् इति॥ अनाभोगवतश् चैतद् अनुष्ठानम् उच्यते/ संप्रमुग्धं मनो ऽस्येति ततश् चैतद् यथोदितम्॥ 158॥ अनाभोगवतश् चेहलोकपरलोकयोर् अपि संमूर्छनजतुल्यप्रवृत्तितया क्वचिद् अप्रणिहितमनसः पुनः पुंसः/ एतद् गुरुदेवपूजाद्यनुष्ठानं तथाविधसमुदयादिवशाद् विधीयमानम् अपि/ अननुष्ठानम् उच्यत अननुष्ठानम् एव न भवतीत्य् अर्थः/ कुत एतद् इत्य् आह "संप्रमुग्धं" "सं" इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव (p. 68) मोहम् अनध्यवसायमात्ररूपम् आपन्नं "मनः" अन्तःकरणं "अस्य" अनाभोगवतः/ इतिः पादपरिसमाप्तौ/ यत एवं ततश् च मनःसंप्रमोहाद् एव हेतोः/ एतत् प्रागुक्तम्/ यथोदितं यथा निरूपितं तथैवेति॥ एतद्रागाद् इदं हेतुः श्रेष्ठो योगविदो विदुः/ सदनुष्ठानभावस्य शुभभावांशयोगतः॥ 159॥ एतद्रागात् सदनुष्ठानम् इव भावबहुमानात्/ इदम् आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम्/ हेतुः कारणम्/ श्रेष्ठो ऽवन्ध्यो वर्तते/ एतद्योगविदो विदुर् जानते/ कस्य हेतुर् इत्य् आह "सदनुष्ठानभावस्य" तात्त्विकदेवपूजाद्याचारपरिणामस्य/ कुत इत्य् आह "शुभभावांशयोगतः" मुक्त्यद्वेषेण मनाग्मुक्त्यनुरागेण वा शुभभावलेशसंगमात्/ जिनोदितम् इति त्व् आहुर् भावसारम् अदः पुनः/ संवेगगर्भम् अत्यन्तम् अमृतं मुनिपुङ्गवाः॥ 160॥ जिनोदितं जिननिरूपितम्/ इति तु अनेनैवाभिप्रायेण विधीयमानम्/ आहुर् ब्रुवते/ भावसारं शुद्धश्रद्धाप्रधानम्/ अदो ऽनुष्ठानम्/ पुनः/ तथा/ संवेगगर्भम् अन्तःप्रवेशितनिर्वाणाभिलाषम्/ अत्यन्तम् अतीव/ अमृतम् अमरणहेतुत्वाद् अमृतसंज्ञम्/ मुनिपुङ्गवा गौतमादिमहामुनय इति॥ अथ प्रस्तुतम् एवाधिकृत्याह/ एवं च कर्तृभेदेन चरमे ऽन्यादृशं स्थितम्/ पुद्गलानां परावर्ते गुरुदेवादिपूजनम्॥ 161॥ एवं चास्मिंश् चानुष्ठानपञ्चविधाअत्वे स्थिते सति/ कर्तृभेदेनानुष्ठातृविशेषेण/ चरमे ऽपञ्चिमे/ अन्यादृशं मुक्त्यद्वेषादेः पूर्वपरावर्तकालभाविनो देवादिपूजनाद् विलक्षणम्/ स्थितं प्रतिष्ठितम्/ पुद्गलानां परावर्ते गुरुदेवादिपूजनम् उक्तरूपम् एवेति॥ (p. 69) एतद् एव समर्थयते/ यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः/ तद्योगयोग्यताभेदाद् इति सम्यग् विचिन्त्यताम्॥ 162॥ यतः यस्मात् कारणात्/ विशिष्टो विलक्षणः/ कर्ता देवपूजनादीनाम्/ अयं चरमावर्तवर्ती जन्तुः/ तदन्येभ्यः प्राच्यपरावर्तवर्तिभ्यः कर्तृभ्यः/ नियोगतो नियमेन/ कुत इत्य् आह "तद्योगयोग्यताभेदात्" स चासौ योगयोग्यताया योगनिमित्तभावस्य भेदो विशेषस् तस्मात्/ इति एवम्/ सम्यग् विचिन्त्यतां विमृश्यताम् इति/ पूर्वं ह्य् एकान्तेन योगायोग्यस्यैव देवादिपूजनम् आसीच् चरमावर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजनाद् अन्यादृशत्वम् इति॥ एतेषु च यच् चरमावर्ते स्यात् तद् आह/ चतुर्थम् एतत् प्रायेण ज्ञेयम् अस्य महात्मनः/ सहजाल्पमलत्वं तु युक्तिर् अत्र पुरोदिता॥ 163॥ चतुर्थं तुरीयम्/ एतद् अनुष्ठानं तद्धेतुनामकम्/ प्रायेण बाहुल्येन/ ज्ञेयम् अस्य चरमावर्तभाज आदिधार्मिकस्य/ महात्मनः प्रशस्तभावस्यानाभोगादिभ्यः कदाचिद् अन्यथापि स्याद् इदम् इति प्रायोग्रहणम्/ एतद् अपि कुतः/ यतः सहजाल्पमलत्वं तु सहजो जीवसमानकालभावित्वेनाल्पस् तुच्छो मलो वक्ष्यमाणरूपो यस्य स तथा, तद्भावस् तत्त्वं पुनः/ युक्तिर् हेतुः/ अत्रास्मिन्न् अर्थे/ पुरोदिता प्रागुपन्यस्तेति॥ अथ मलम् एवाधिकृत्याह/ सहजं तु मलं विद्यात् कर्मसंबन्धयोग्यताम्/ आत्मनो ऽनादिमत्त्वे ऽपि नायम् एनां विना यतः॥ 164॥ (p. 70) सहजं तु पुनर् मलं विद्याज् जानीयात्/ काम् इत्य् आह "कर्मसंबन्धयोग्यतां" ज्ञानावरणादिकर्मसंश्लेषनिमित्तभावम्/ कस्येत्य् आह "आत्मनः" जीवस्य/ कुत इत्य् आह "अनादिमत्त्वे ऽपि" बन्धस्य "न" नैव "अयं" बन्धः "एनां" योग्यतां जीवस्य "विना" अन्तरेण "यतः" यस्मात् कारणात्/ किलानादिमान् भावो गमनादिर् न कंचन हेतुं स्वस्वभावलाभे ऽपेक्षते, बन्धस् तु प्रवाहापेक्षयैवानादिमान्/ ततो न जीवयोग्यताम् अन्तरेणैष उपपद्यते, अन्यथानेकदोषप्रसङ्गात्॥ एतद् एव दर्शयति/ अनादिमान् अपि ह्य् एष बन्धत्वं नातिवर्तते/ योग्यताम् अन्तरेणापि भावे ऽस्यातिप्रसङ्गता॥ 165॥ अनादिमान् अपि हि आदिभूतबन्धकालविकलो ऽपि प्रवाहापेक्षया किं पुनर् युक्तिम् अपेक्ष्यादिमान् इत्य् अपिहिशब्दार्थः/ एष बन्धः/ बन्धत्वं जीवेन गृह्यमाणकार्मणवर्गणापुद्गलरूपतया कृतकत्वम्/ नातिवर्तते ऽतिक्रामति/ ततो यो यो बन्धः स स बध्यमानयोग्यताम् अपेक्षते, यथा वस्त्रकम्बलादीनां मञ्जिष्ठालाक्षादिरागरूपः, बन्धश् च जीवस्य कर्मणा संयोगः, तस्माद् अवश्यं तयोर् योग्यताम् अपेक्षत इति/ अत्रैव विपक्षे बाधाम् आह/ योग्यतां योग्यकषायपरिणतिरूपाम् अन्तरेणापि विना किं पुनः प्राच्यप्राच्यतरादिबन्धम् इत्य् अपिशब्दार्थः/ भावे सत्तायाम् अस्य बन्धस्याभ्युपगम्यमाने ऽतिप्रसङ्गतातिव्याप्तेः सत्त्वम् इति॥ इदम् एव भावयति/ एवं चानादिमान् मुक्तो योग्यताविकलो ऽपि हि/ बध्येत कर्मणा न्यायात् तदन्यामुक्तवृन्दवत्॥ 166॥ एवं चातिप्रसङ्गे च सति/ अनादिमान् मुक्तः सदा---शिवरूपः (p. 71) परपरिकल्पितः/ किम् इत्य् आह "योग्यताविकलो ऽपि हि" प्रस्तुतयोग्यतारहितः किं पुनस् तद्युक्त इत्य् अपिहिशब्दार्थः/ "बध्येत" पारवश्यम् अनीयेत (आनीयेत???) "कर्मणा" अदृष्टसंज्ञेन "न्यायात्" योग्यतावैकल्याविशेषलक्षणात्/ दृष्टान्तम् आह "तदन्यामुक्तवृन्दवत्" तस्माद् अनादिमतो मुक्ताद् यदन्यद् अमुक्तवृन्दं संसारिजीवलक्षणं तद्वत्॥ अत्र परः/ तदन्यकर्मविरहान् न चेत् तद्बन्ध इष्यते/ तुल्ये तद्योग्यताभावे न तु किं तेन चिन्त्यताम्॥ 167॥ तदन्यकर्मविरहात् तस्मात् संप्रतिबन्द्धुम् इष्टाद् यदन्यत् प्राक्कालबद्धं कर्म तद्विरहात्/ न चेद् यदि/ तद्बन्धस् तस्माद् अनादिमतो मुक्तस्य बन्ध इष्यते ऽभिमन्यते आचार्यः/ तुल्ये समाने सर्वजन्तुषु/ तद्योग्यताभावे कर्मबन्धयोग्यताया विरहः/ "न तु" इति परपक्षाक्षमायाम्/ किं प्रयोजनं तेन प्राच्यकर्मबन्धविरहेणोत्तरतया परिकल्पितेन/ चिन्त्यतां परिभाव्यताम् एतत्/ अयम् अभिप्रायः/ यदि योग्यताम् अन्तरेणापि शेषसंसारिणां कर्मबन्धो ऽभ्युपगम्यते तदानादिमुक्ते ऽपि सो ऽस्तु, उभयत्रापि योग्यताविरहाविशेषात्॥ अथोपसंहरन्न् आह/ तस्माद् अवश्यम् एष्टव्या स्वाभाविक्य् एव योग्यता/ तस्यानादिमती सा च मलनान् मल उच्यते॥ 168॥ तस्माद् अनादिमुक्तकर्मबन्धप्रसङ्गाद् धेतोः/ अवश्यं नियमेन/ एष्टव्या स्वाभाविक्य् एव स्वभावभूतैव योग्यता कर्मबन्धं प्रति/ तस्यात्मनः/ अनादिमती अनादिकालप्रवृत्ता/ सा च योग्यता पुनः मलनाज् जीवस्वभावविष्कम्भणान् मल उच्यत इति॥ एनाम् एव तन्त्रान्तरमताविष्करणेन समर्थयमान आह/ (p. 72) दिदृक्षाभवबीजादिशब्दवाच्या तथा तथा/ इष्टा चान्यैर् अपि ह्य् एषा मुक्तिमार्गावलम्बिभिः॥ 169॥ पुरुषस्य प्रकृतिविकारान् द्रष्टुम् इच्छा दिदृक्षा सांख्यानां, भवबीजं शैवानां, भ्रान्तिरूपाविद्या वैदान्तिकानां, अनादिक्लेशरूपा वासना सौगतानां, ततो दिदृक्षाभवबीजादिभिः शब्दैर् उच्यते या सा/ तथा तथा तेन तेन दर्शनभेदप्रकारेण/ इष्टा चाभिमतैव/ अन्यैर् अप्य् अस्मद्विलक्षणैः किं पुनर् अस्माभिर् इत्य् अपिहिशब्दार्थः/ एषा कर्मबन्धयोग्यता/ मुक्तिमार्गावलम्बिभिर् निर्वृतिपुरपथप्रस्थितैर् इति॥ एवं सति यत्सिद्धं तद् आह/ एवं चापगमो ऽप्य् अस्याः प्रत्यावर्तं सुनीतितः/ स्थित एव तदल्पत्वे भावशुद्धिर् अपि ध्रुवा॥ 170॥ एवं चास्यां च कर्मबन्धयोग्यतायां सत्याम्/ अपगमो ऽपि व्यावृत्तिरूपो ऽनपगमस् तावद् अस्त्य् एवेत्य् अपिशब्दार्थः/ अस्या योग्यतायाः प्रत्यावर्तं प्रतिपुद्गलपरावर्तं नैकस्मिन्न् एव चरमावर्त इत्य् अर्थः/ सुनीतितो दोषाणां क्रमह्रासलक्षणात् सन्न्यायात्/ स्थित एव प्रतिष्ठित एव/ ततस् तदल्पत्वे मलाल्पत्वे/ भावशुद्धिर् अपि परिणतिनिर्मलता किं पुनः प्रत्यावर्तं मलापगम इत्य् अपिशब्दार्थः/ ध्रुवा निश्चिता स्थिता, अन्यथा मलापगमस्यैवाभावाद् इति॥ ततः शुभम् अनुष्ठानं सर्वम् एव हि देहिनाम्/ विनिवृत्ताग्रहत्वेन तथाबन्धे ऽपि तत्त्वतः॥ 171॥ ततो भावशुद्धेः सकाशाच् छुभं श्रेयस्कार्य् अनुष्ठानं धर्मार्थादिगोचरं सर्वम् एव/ हि स्फुटम्/ देहिनां शरीरभाजाम्/ केनेत्य् आह "विनिवृत्ताग्रहत्वेन" व्यावृत्तात्यन्तवितथाभिनिवेशभावेन/ तथाबन्धे ऽपि तत्प्रकाराल्पाल्पतरबन्धसद्भावे (p. 73) किं पुनस् तस्याप्य् अभाव इत्य् अपिशब्दार्थः/ तत्त्वतो निश्चयवृत्त्या जायत इति॥ नात एवाणवस् तस्य प्राग्वत् संक्लेशहेतवः/ तथान्तस्तत्त्वसंशुद्धेर् उदग्रशुभभावतः॥ 172॥ न नैव/ अत एव विनिवृत्ताग्रहत्वाद् एव अणवो ज्ञानावरणादिकर्माणवः/ तस्य चरमपुद्गलपरावर्तवर्तिनो जन्तोः/ प्राग्वत् प्राच्यपरावर्तेष्व् इव/ संक्लेशहेतवो मालिन्यनिबन्धना जायन्ते/ "तथा" इति हेत्वन्तरसमुच्चये/ अन्तस्तत्त्वसंशुद्धेर् अन्तस्तत्त्वम् आत्मा तस्य संशुद्धेः स्वभावभूतमलक्षयात्, उअ य्दग्र उत्कटः शुभो भावस् तस्मात्॥ अयं चास्य तथाविधकर्मबन्धो भवन्न् अपि न तथाविधभयाय संपद्यत इति दर्शयन्न् आह/ सत्साधकस्य चरमा समयापि विभीषिका/ न खेदाय यथात्यन्तं तद्वद् एतद् विभाव्यताम्॥ 173॥ सत्साधकस्य तथाविधां विद्यां सम्यक् साधयितुं प्रवृत्तस्य पुंसः/ चरमा पर्यन्तवर्तिनी/ समयापि सन्निहितापि किं पुनर् दूर इत्य् अपिशब्दार्थः/ विभीषिका वेतालादिदर्शनरूपा/ न खेदाय श्रमाय/ यथात्यन्तम् अतीव/ तद्वत् साधकचरमविभीषिकावत्/ एतच् चरमावर्तबन्धरूपं वस्तु/ विभाव्यतां विमृश्यताम्/ विवेकवतां प्रधानानागतवस्तुप्रतिबन्धाच् चेतस इति॥ दृष्टान्तम् एवाधिकृत्याह/ सिद्धेर् आसन्नभावेन यः प्रमोदो विजृम्भते/ चेतस्य् अस्य कुतस् तेन खेदो ऽपि लभते ऽन्तरम्॥ 174॥ सिद्धेर् विद्याविवशीभावस्य/ आसन्नभावेन सन्निहितत्वेन/ यः कश्चिन् निर्देष्टुम् अशक्यः/ प्रमोदो हर्षः/ विजृम्भते समुच्छलति/ चेतस्य् अन्तःकरणे/ अस्य/ कुतः कस्माद् धेतोः/ तेन (p. 74) प्रमोदविजृम्भणेन खेदो ऽपि/ यः प्रागत्यन्तरूपतयोक्तः प्रमोदस् तावज् जृम्भत एवेति शब्दार्थः/ लभते प्राप्नोत्य् अन्तरम् अवकाशम् इति॥ अथ दार्ष्टान्तिकम् अधिकृत्यैतद् विशेषम् आह/ न चेयं महतो ऽर्थस्य सिद्धिर् आत्यन्तिकी न च/ मुक्तिः पुनर् द्वयोपेता सत्प्रमोदास्पदं ततः॥ 175॥ न च नैव/ इयं विद्यादिविषया/ महतो गरीयसः/ अर्थस्य साध्यस्य/ सिद्धिर् उक्तरूपा/ आत्यन्तिकी अत्यन्तभवा/ न च भूत्वापि पुनर्विनाशात्/ मुक्तिः पुनर्द्वयोपेता महत्वात्यन्तिकभावयुक्ता/ सत्प्रमोदास्पदं सतः सर्वातिशायिनः प्रमोदस्य स्थानम्/ ततो द्वयोपेतत्वाद् धेतोर् इति॥ ननु सन्निहितायां मुक्तौ स्याद् एतत्परं तत्सन्निधानम् अप्य् असंभाव्यम् इत्य् आशंक्याह/ आसन्ना चेयम् अस्योच्चैश् चरमावर्तिनो यतः/ भूयांसो ऽमी व्यतिक्रान्तास् तद् एको ऽत्र न किंचन// 176॥ आसन्ना चाभ्यर्णवर्तिन्य् एव/ इयं मुक्तिः/ अस्योच्चैर् अतीव/ चरमावर्तिनश् चरमपुद्गलपरावर्तलाभो जीवस्य/ यतः कारणात्/ भूयांसो ऽतीवबहवः/ अमी आवर्तः/ व्यतिक्रान्ता अनादौ संसारे व्यतीताः/ तत् ततः/ एको ऽपश्चिमः/ अत्र जगति/ न किंचन न किंचिद् भयस्थानम् एष इत्य् अर्थः॥ अत एव च योगज्ञैर् अपुनर्बन्धकादयः/ भावसारा विनिर्दिष्टास् तथापेक्षादिवर्जिताः॥ 177॥ अत एव च मुक्त्यासन्नभावाद् एव च/ योगज्ञैः शास्त्रकारैः/ अपुनर्बन्धकादयो ऽपुनर्बन्धकसम्यग्दृष्टिचारित्रिणो (p. 75) धर्माधिकारिणः/ भावसारास् तत्त्वपरिणतिप्रधानाः/ विनिर्दिष्टाः प्रज्ञप्ताः/ "तथा" इति विशेषणसमुच्चये/ अपेक्षादिवर्जिता उक्तरूपापेक्षानाभोगरहिताः, अपुनर्बन्धकप्रभृतिकत्वाद् धर्माधिकारिणाम्॥ तम् एवादाव् आचष्टे/ भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर् युतः/ वर्धमानगुणप्रायो अपुनर्बन्धको मतः॥ 178॥ भवाभिनन्दिदोषाणां क्षुद्रो लोभरतिर् दानो मत्सरीत्यादिना प्राग् एवोक्तानाम्/ प्रतिपक्षगुणैर् अक्षुद्रतानिर्लोभतादिभिर् युतो वर्धमानगुणप्रायो वर्धमानाः शुक्लपक्षक्षपापतिमण्डलम् इव प्रतिकालम् उल्लसन्तो गुणा औदार्यदाक्षिण्यादयः प्रायो बाहुल्येन यस्य स तथा/ अपुनर्बन्धको धर्माधिकारी मतो ऽभिप्रेतः॥ अस्यैषा मुख्यरूपा स्यात् पूर्वसेवा यथोदिता/ कल्याणाशययोगेन शेषस्याप्य् उपचारतः॥ 179॥ अस्यापुनर्बन्धकस्यैषा प्रागुक्ता मुख्यरूपा निरुपचरिता/ स्याद् भवेत्/ पूर्वसेवा देवादिपूजारूपा/ यथोदिता यत्प्रकारा निरूपिता प्राक्/ कल्याणाशययोगेन मनाग् मुक्त्यनुकूलशुभभावसंबन्धेन/ शेषस्याप्य् अपुनर्बन्धकापेक्षया विलक्षणस्य सकृद्बन्धकादेः/ उपचारत औपचारकी पूर्वसेवा स्याद् अद्यापि तथाविधभववैराग्याभावात् तस्य// इह केचिन् मार्गपतितमार्गाभिमुखाव् अपि शेषशब्देनाहुः/ तच् च न युज्यते, अपुनर्बन्धकावस्थाविशेषरूपत्वात् तयोर् अपुनर्बन्धकग्रहणेनैव गतत्वात्, यतो ललितविस्तरायां मार्गलक्षणम् इत्थम् उक्तम्/ इह मार्गश् चेतसो ऽवक्रगमनं भुजगगमनलिकायाम् अतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेष इति/ तत्रप्रतिष्ठो मार्गपतितः मार्गप्रवेशयोग्यभावापन्नो (p. 76) मार्गाभिमुखः/ एवं च नैताव् अपुनर्बन्धकावस्थायाः परपरतरावस्थाभाजौ वक्तुम् उचितौ, भगवदाज्ञावगमयोग्यतया पञ्चसूत्रकवृत्ताव् अनयोर् उक्तत्वात्/ यथोक्तं तत्र/ इयं च भागवती सदाज्ञा सर्वैवापुनर्बन्धकादिगम्या/ अपुनर्बन्धकादयो ये सत्त्वा उत्कृष्टां कर्मस्थितिं तथापुनर्बन्धकत्वेन क्षपयन्ति, ते खल्व् अपुनर्बन्धकाः/ आदिशब्दान् मार्गपतितमार्गाभिमुखादयः परिगृह्यन्ते, दृढप्रतिज्ञालोचनादिगम्यलिङ्गाः/ एतद्गम्येयं न संसाराभिनन्दिगम्येति/ संसाराभिनन्दिनश् चापुनर्बन्धकप्रागवस्थाभाजो जीवा इति॥ ननूपचरितं वस्त्व् एव न भवति, तत् कथम् उपचारतः शेषस्य पूर्वसेवा स्याद् इत्य् आशंक्याह/ कृतश् चास्या उपन्यासः शेषापेक्षो ऽपि कार्यतः/ नासन्नो ऽप्य् अस्य बाहुल्याद् अन्यथैतत्प्रदर्शकः॥ 180॥ कृतश् च कृतः पुनर् इह/ अस्याः पूर्वसेवायाः/ उपन्यासः प्रज्ञापनारूपः/ शेषापेक्षो ऽपि अपुनर्बन्धकभावासन्नजीवान् आश्रित्य/ कार्यतो भाविनीं भावरूपां पूर्वसेवाम् अपेक्ष्य नड्वलोदकं पादरोग इत्यादिदृष्टान्तात्/ यतः/ न नैव/ आसन्नो ऽपि समीपवर्त्य् अपि जीवो ऽस्यापुनर्बन्धकाभावस्य किं पुनर् अयम् एवेत्य् अपिशब्दार्थः/ बाहुल्यात् प्रायेण/ अन्यथा पुनर्बन्धाचारविलक्षणो वर्तत इति/ एतस्यार्थस्य प्रदर्शको व्यापकः/ न हि मृत्पिण्डादि कारणं कार्याद् घटादेर् बाहुल्येन वैलक्षण्यम् अनुभवद् दृश्यते किं तु कथंचित् तुल्यरूपताम् इति॥ इदम् एवाधिकृत्याह/ शुध्यल् लोके यथा रत्नं जात्यं काञ्चनम् एव वा/ गुणैः संयुज्यते चित्रैस् तद्वद् आत्मापि दृश्यताम्॥ 181॥ शुध्यच् छुद्धिम् अनुभवत्क्षारमृत्पुटपाकादिसंयोगेन/ लोके व्यवहारार्हजनमध्ये/ यथा रत्नं पद्मरागादि/ जात्यम् अकृत्रिमम्/ (p. 77) काञ्चनम् एव वा चामीकरं वा/ गुणैः कान्त्यादिभिः/ संयुज्यते संश्लिष्यति/ चित्रैर् नानाविधैस् तदुचितैः/ तद्वद् रत्नकाञ्चनवत्/ आत्मापि जीवः शुध्येत्, किं पुना रत्नकाञ्चन इत्य् अपिशब्दार्थः/ दृश्यताम् ऊहापोहचक्षुषावलोक्यताम् इति॥ अत्रैव मतान्तरम् आह/ तत्प्रकृत्यैव शेषस्य केचिद् एनां प्रचक्षते/ आलोचनाद्याभावेन तथानाभोगसंगताम्॥ 182॥ सा वक्ष्यमाणविशेषणानुरूपा या प्रकृतिः स्वभावस् तया/ शेषस्य सकृद्बन्धकादेः/ केचिच् छास्त्रकाराः/ एनां पूर्वसेवाम्/ प्रचक्षते व्याकुर्वते/ न पुनः सर्वे/ कीदृशीम् इत्य् आह "आलोचनाद्यभावेन" आलोचनस्योहस्यादिशब्दाद् अपोहस्य निर्णयस्य मार्गविषयस्याभावेन/ "तथानाभोगसंगतां" तथा तत्प्रकारः कथंचिद् अपि भवस्वरूपानिर्णायको यो ऽनाभोग उपयोगाभावस् तत्संगतां पूर्वकारणभावेनोपचरितत्वम् उक्तम् अत्र चानाभोगद्वारेणेति॥ एतद् एव समर्थयमान आह/ युज्यते चैतद् अप्य् एवं तीव्रे मलविषे न यत्/ तदावेगो भवासङ्गस् तस्योच्चैर् विनिवर्तते॥ 183॥ युज्यते च घटत एव/ एतद् अप्य् अनन्तरोक्तं वस्तु किं पुनः परंपरोक्तम् इत्य् अपिशब्दार्थः/ एवं यथा केचित् प्रचक्षते/ अत्र हेतुः/ तीव्रे ऽत्यन्तम् उत्कटे मलविषे कर्मबन्धयोग्यतालक्षणः/ न नैव/ यद् यस्मात्/ तदावेगो मलविषावेगः/ किंरूप इत्य् आह "भवासङ्गः" संसारप्रतिबन्धः/ तस्य शेषजीवस्य/ उच्चैर् अत्यन्तम्/ विनिवर्तते/ मनाग् अपि हि तन्निवृत्तौ तस्यापुनर्बन्धकत्वम् एव स्याद् इत्य् औपचारिक्य् एव शेषस्य पूर्वसेवेति स्थितम्॥ (p. 78) अथ यां प्रकृतिम् आश्रित्य पूर्वसेवा स्यात् तां तद्विपर्ययं चाह// संक्लेशायोगतो भूयः कल्याणाङ्गतया च यत्/ तात्त्विकी प्रकृतिर् ज्ञेया तदन्या तूपचारतः॥ 184॥ संक्लेशायोगतो भूयः पुनर् अपि तीव्रसंक्लेशायोगेन/ कल्याणाङ्गतया चोत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावेन वा/ यद् यस्माद् वर्तते या सा तस्मात् तात्त्विकी वास्तवरूपा प्रकृतिः स्वभावलक्षणा धर्मार्हजीवस्य ज्ञेया/ तदन्या तु तस्या अन्या पुनः प्रकृतिः/ उपचारत उपचरितरूपा, तात्त्विकप्रकृतिविलक्षणत्वात् तस्याः॥ एनां चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते/ ततश् चाधिकृतं वस्तु नान्यथेति स्थितं ह्य् अदः॥ 185॥ एनां चैनाम् एव तात्त्विकीं प्रकृतिम्/ आश्रित्यापेक्ष्य/ शास्त्रेषु योगप्रतिबद्धेषु/ व्यवहारः पूर्वसेवादिः/ प्रवर्तते प्रज्ञापनीयताम् एति/ ततश् च तस्माद् एव हेतोः/ अधिकृतं पूर्वसेवालक्षणं वस्तु तात्त्विकम्/ नान्यथापुनर्बन्धकं व्यतिरिच्य/ इति स्थितं प्रतिष्ठितम्/ हि स्फुटम्/ अद एतत्॥ तथा/ शान्तोदात्तत्वम् अत्रैव शुद्धानुष्ठानसाधनम्/ सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम्॥ 186॥ शान्तस् तथाविधेन्द्रयकषायविकारविकल उदात्त उच्चोच्चतराद्याचरणस्थितिबद्धचित्तस् ततः शान्तश् चासाव् उदात्तश् च शान्तोदात्तस् तस्य भावस् तत्त्वम्/ अत्रैव प्रोक्तप्रकृतौ सत्यां जायते शुद्धानुष्ठानसाधनं निरवद्याचरणकारणम्/ तथा सूक्ष्मभावोहसंयुक्तं बन्धमोक्षादिनिपुणभावपर्यालोचनयुतम्/ अत एव तत्त्वसंवेदनानुगं तत्त्वसंवेदनसंज्ञितज्ञानविशेषसमन्वितम्॥ (p. 79) ततः/ शान्तोदात्तः प्रकृत्येह शुभभावाश्रयो मतः/ धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा॥ 187॥ शान्तोदात्त उक्तरूपः/ प्रकृत्या स्वभावेन/ इह जने/ शुभभावाश्रयः परिशुद्धचित्तपरिणामस्थानम्/ मतो जन्तुः/ अत्र दृष्टान्तम् आह/ धन्यः सौभाग्यादेयतादिना धनार्हः/ भोगसुखस्येव शब्दरूपरसगन्धस्पर्शसेवालक्षणस्य यथाश्रयः/ वित्ताढ्यो विभवनायकः/ रूपवान् शुभशरीरसंस्थानः/ युवा तरुणः पुमान्॥ एतद् एव व्यतिरेकत आह/ अनीदृशस्य च यथा न भोगसखम् उत्तमम्/ अशान्तादेस् तथा शुद्धं नानुष्ठानं कदाचन// 188॥ अनीदृशस्य च धन्यादिविशेषणविकलस्य पुनः/ यथा न भोगसुखं शब्दादिविषयानुभवलक्षणम्/ उत्तमं प्रकृष्टम्/ अशान्तादेर् अशान्तस्यानुदात्तस्य च/ तथा भोगसुखवत्/ शुद्धं निर्वाणावन्ध्यबीजकल्पम्/ नाणुष्ठानं देवपूजनादि/ कदाचन क्वचिद् अपि काले॥ तर्हि किं स्याद् इत्य् आशंक्याह/ मिथ्याविकल्परूपं तु द्वयोर् द्वयम् अपि स्थितम्/ स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः॥ 189॥ मिथ्याविकल्परूपं तु मरुमरीचिकादिषु मुग्धमृगादीनां जलादिप्रतिभासाकारं पुनः द्वयोर् उक्तविलक्षणयोर् भोगिधार्मिकयोः/ द्वयम् अपि भोगसुखानुरूपं किं पुनर् एकैकम् इत्य् अपि शब्दार्थः/ स्थितं प्रतिष्ठितम्/ किम् उक्तं भवति/ स्वबुद्धिकल्पनाशिल्पिनिर्मितम्/ स्वबुद्धिकल्पना स्वच्छन्दमतिविकल्परूपा सैव शिल्पी वैज्ञानिकस् तेन निर्मितं घटितम्/ न (p. 80) तु न पुनः/ तत्त्वतः परमार्थतः/ तद्भोगसुखं धर्मानुष्ठान चेति॥ तद्भावनार्थम् आह/ भोगाङ्गशक्तिवैकल्यं दरिद्रायौवनस्थयोः/ सुरूपरागाशङ्के च कुरूपस्य स्वयोषिति॥ 190॥ इह भोगाङ्गानि रूपादीनि/ यद् आह वात्स्यायनः/ "रूपवयोवैचक्षण्यसौभाग्यमाधुर्यैश्वर्याणि भोगसाधनम्" इति "तत्रापि रूपवयोवित्ताढ्यत्वानि प्रधानानि" इति/ एतद् एव त्रितयम् अपेक्ष्याह "भोगाङ्गशक्तिवैकल्यं" भोगाङ्गानां रूपादीनां शक्तेर् भोगासेवनलक्षणाया वैकल्यम् अभावः/ दरिद्रायौवनस्थयोर् दरिद्रस्य भोगाङ्गविरहो ऽयौवनस्थस्य त्व् अशक्तिर् इति/ सुरूपरागाशङ्के च सुरूपे भोक्तुम् आरब्धे स्त्रीगते सुन्दरे संस्थाने रागो ऽभिष्वङ्गातिरेक आशङ्का च स्त्रीगतानुरागसंदेहरूपा तस्मिन्/ ततः सुरूपरागश् चाशङ्का च सुरूपरागाशङ्के पुनः/ कुरूपस्य तु पुंसः स्वयोषिति स्वस्त्रियाम् इति॥ ततश् च/ अभिमानसुखाभावे तथा क्लिष्टान्तरात्मनः/ अपायशक्तियोगाच् च न हीत्थं भोगिनः सुखम्॥ 191॥ अभिमानसुखाभावे ऽहं सुखीत्येवंचित्तप्रतिपत्तिरूपलक्षणस्याभिमानसुखस्याभावे सति/ "तथा" इति विशेषणसमुच्चये/ क्लिष्टान्तरात्मनो ऽपूर्यमाणेच्छत्वेन साबाधचित्तस्य/ अपायशक्तियोगाच् चापायस्य निर्वाहशरीरव्यवच्छेदरूपस्य दरिद्रायौवनस्थयोः कुरूपस्य वा रुचिमत्स्त्रीकृतोच्चाटनादेर् या शक्तिर् योग्यता तस्या योगात् संबन्धात्/ चः समुच्चये/ किम् इत्य् आह "न हि" नैव "इत्थं" अनाद्यत्वादिविशिष्टस्य (p. 81) "भोगिनः सुखं" भोगजं यद्विचक्षणैर् मृग्यत इति॥ यथा च तद्भोगसुखम् अनुष्ठानं च दृष्टान्तदार्ष्टान्तिकभावेन स्यातां तथाह/ अतो ऽन्यस्य तु धन्यादेर् इदम् अत्यन्तम् उत्तमम्/ यथा तथैव शान्तादेः शुद्धानुष्ठानम् इत्य् अपि॥ 192॥ अतः प्रागुक्ताद् भोगिनः सकाशात्/ अन्यस्य तु अन्यप्रकारभाजः पुनः/ धन्यादेर् उक्तरूपस्य भोगिनः/ इदं भोगसुखम्/ अत्यन्तम् उत्तमं शेषभोगसुखातिशायि यथा स्यात् तथैव शान्तादेः शान्तोदात्तप्रकृतेर् अनुष्ठानं प्रस्तुतम् इत्य् अपीदम् अपि ज्ञेयम् इति॥ एवं सति यत् स्यात् तद् आह/ क्रोधाद्यबाधितः शान्त उदात्तस् तु महाशयः/ शुभानुबन्धिपुण्याच् च विशिष्टमतिसंगतः॥ 193॥ क्रोधाद्यबाधितः शान्त उदात्तस् तूदात्तः पुनर् महाशयो गाम्भीर्यादिगुणोपेतत्वेन महाचेताः/ शुभानुबन्धिपुण्याच् च पुण्यानुबन्धिनः पुण्यात् सकाशात् पुनः/ विशिष्टमतिसंगतो मार्गानुसारिप्रौढप्रज्ञानुगतः सन्॥ किम् इत्य् आह/ ऊहते ऽयम् अतः प्रायो भवबीजादिगोचरम्/ कान्तादिगतगेयादि तथा भोगीव सुन्दरम्॥ 194॥ ऊहते वितर्कयति/ अयम् अपुनर्बन्धकः/ अतो विशिष्टमतिसांगत्यात्/ प्रायो बाहुल्येन/ कथम् इत्य् आह "भवबीजादिगोचरं" भवबीजं भवकारणम्/ आदिशब्दाद् भवस्वरूपं भवफलं च गृह्यते/ यथा/ एस णं अणाइजीवे अणाइजीवस्स भवे अणाइकम्मसंयोगनिव्वत्तिए (p. 82) दुरकरूवे दुरकफले दुरकाणुबन्धित्ति॥ ततो भवबीजादिगोचरो यत्र तत् तथा/ क्रियाव्शेषणम् एतत्/ अथ वा भवबीजादिगोचरो विषय ऊहनीयतया भवबीजादिगोचरस् तम्/ अत्र दृष्टान्तः/ कान्तादिगतगेयादि/ कान्ता वल्लभा/ आदिशब्दात् तदन्यगायनादिग्रहः/ तद्गतं तत्प्रतिबद्धं यद्गेयं गीतम्/ आदिशब्दाद् रूपरसादिशेषेन्द्रियविषयग्रहः/ तथा तत्प्रकारो गेयाद्यूहयोग्यः/ भोगी स इव सुन्दरं मनोहारीन्द्रियविषयस्थानम् आगतम् इति/ यथा विचक्षणो भोगी सुन्दरं कान्तादिगतगेयाद्य् ऊहते, तथायं भवबीजादिकम् इति भावः॥ यथोहते तथैवाह/ प्रकृतेर् भेदयोगेन नासमो नाम आत्मनः/ हेत्वभेदाद् इदं चारु न्यायमुद्रानुसारतः॥ 195॥ प्रकृतेः परपरिकल्पितायाः सत्त्वरजस्रमोरूपायाः स्वप्रक्रियायाश् च ज्ञानावरणादिलक्षणायाः/ भेदयोगेनैकान्तेनैव भेदेनेत्य् अर्थः/ न नैव/ असमो विसदृशो नामः परिणामश् चैतन्यश्रद्धानोन्मीलनादिकः प्रत्यक्षत एवोपलभ्यमान आत्मनो जीवस्य स्यात्, किं तु सर्वजीवानां सर्वदैव सम एव प्राप्नोति/ कुत इत्य् आह "हेत्वभेदात्" हेतोः प्रकृतिभेदलक्षणस्याभेदात् नानात्वात्, न ह्य् अभिन्ने हेतौ क्वचिद् अपि फलभेद उपपद्यत इति कृत्वा, इदम् अनेकान्तेनैव प्रकृतिभेद आत्मनः परिणामवैसदृश्यासांगत्यलक्षणं वस्तु चारु संगतं वर्तते/ कुत इत्य् आह "न्यायमुद्रानुसारतः" न्यायस्य मुद्रा कृतप्रयत्नैर् अपि परैर् अनुल्लङ्घनीयत्वाद् राजादिमुद्रावत् तस्या अनुसारतो ऽनुवर्तनात्/ तथा हि/ यदि प्रकृतिभेदे सत्य् अपि परिणामनानात्वम् आत्मन इष्यते, तदा मुक्तानाम् अपि प्राप्नोति, संसारिणां मुक्तानाम् अपि च प्रकृतिभेदाविशेषात्॥ (p. 83) एवं च सर्वस् तद्योगाद् अयम् आत्मा तथा तथा/ भवे भवेद् अतः सर्वप्राप्तिर् अस्याविरोधिनी॥ 196॥ एवं च प्रकृतिभेद आत्मनः परिणामनानात्वसांगत्ये सति पुनः किं स्याद् इत्य् आह "सर्वः" निरवशेषः "तद्योगात्" प्रकृतिसंयोगात् कथंचिद् ऐक्यापत्तिलक्षणात् "अयं" अपुनर्बन्धकाद्यवस्थाभाक् "आत्मा" जीवः "तथा तथा" नरनारकादिपर्यायभाक्त्वेन "भवे" संसारे "भवेत्" स्यात्/ "अतः" तथा तथा भवनात् "सर्वप्राप्तिः" संसारापवर्गावस्थालाभरूपा "अस्य" आत्मनः "अविरोधिनी" अविघटमाना संपद्यते/ प्रकृतियोगात् तस्य संसारावस्था विप्रयोगाच् च मुक्तावस्थेति भावः॥ संसिद्धिकमलाद् यद् वा न हेतोर् अस्ति सिद्धता/ तद् भिन्नं यद् अभेदे ऽपि तत्कालादिविभेदतः॥ 197॥ सांसिद्धिकमलात् कर्मबन्धयोग्यतालक्षणाद् अनादिस्वभावात्/ सांसिद्धिकमलं परिहृत्येत्य् अर्थः/ "यद् वा" इत्य् ऊहस्यैव पक्षान्तरसूचकः/ न नैव/ हेतोर् अन्यस्येश्वरानुग्रहादेः परिणामचित्रतायां साध्यायां सिद्धता प्रमाणप्रतिष्ठिता/ ईश्वरो ह्य् अप्रतिस्खलितवैराग्यवान्/ यतः पठ्यते/ ज्ञानम् अप्रतिघं यस्य वैराग्यं च जगत्पतेः/ ऐश्वर्यं चैव धर्मश् च सहसिद्धं चतुष्टयम्॥ ततः कथम् असौ कंचनानुगृह्णीयान् निगृह्णीयाद् वा किं चासौ योग्यताम् अपेक्ष्य प्रवर्तत इतरथा वेति द्वयी गतिः/ किं चातः/ यदि प्रथमः पक्षः, तदा सैव योग्यता हेतुः, किम् ईश्वरानुग्रहनिग्रहाभ्याम्/ अथेतरथा, तदा सार्वत्रिकाव् एवानुग्रहनिग्रहौ स्यातां न तु विभागेन न वा क्वचित्, निमित्ताभावात्/ यतः पठ्यते/ नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात्/ अपेक्षातो हि भावानां कादाचित्कत्वसंभवः॥ इति/ (p. 84) सांसिद्धिकमलम् एवात्मनां परिणामवैचित्र्यहेतुः/ अत्र हेतुः/ तत् सांसिद्धिकमलम्/ भिन्नं नानारूपम्/ यद् यस्मात् कारणात्/ अभेदे ऽपि कथंचित् सामान्यरूपतया/ एतद् अपि कुत इत्य् आह "तत्त्वकालादिभेदतः" ते शास्त्रान्तरप्रसिद्धा ये कालादयः कालस्वभावनियतिपूर्वकृतपुरुषकारलक्षणा हेतवः सर्वजगत्कार्यजनकाः, तेषां विभेदतो वैसदृश्यात्/ इदम् उक्तं भवति/ कालादिभेदात् तत्सांसिद्धिकं मलम् आत्मना सह भेदाभेदवृत्ति सद् यतो नानावृत्तं रूपं वर्तते, ततस् तद्वशाद् एव परिणामवैचित्र्यम् आत्मनाम् अनुपचरितम् एवोपपद्यते न पुनर् ईश्वरानुभावात्, प्रागुक्तयुक्त्या तस्य निराकृतत्वात्, इति वा चिन्तयत्य् असाव् इति॥ इदम् एव समर्थयति/ विरोधिन्य् अपि चैवं स्यात् तथा लोके ऽपि दृश्यते/ स्वरूपेतरहेतुभ्यां भेदादेः फलचित्रता॥ 198॥ विरोधिन्य् अपि च विघटमानैव च "सर्वार्थप्राप्तिः" इत्य् अनुवर्तते/ न पुनः कथंचिद् अपि विरोधिनी/ एवं सांसिद्धिकमलाद् अन्यहेत्वभ्युपगमे सति/ स्याद् भवेत्/ यथा च विरोधिनी सर्वप्राप्तिः, तथानन्तरम् एव दर्शितेति/ "तथा" इति हेत्वन्तरसमुच्चये/ लोके ऽपि शास्त्रे तावद् दर्शितैवेत्य् अपिशब्दार्थः/ दृश्यते विलोक्यते/ स्वरूपेतरहेतुभ्यां स्वरूपेतरहेतुः परिणामिकारणम्/ यथा मृद्घटस्येतरः पुनर् निमित्तहेतुर् यथा तस्यैव चक्रचीवरादि ताभ्यां ताव् आश्रित्येत्य् अर्थः/ भेदादेर् भेदाद् अभेदाच् च यथायोगं संबन्धात् स्वरूपहेतुम् अपेक्ष्याभेदाद् इतरापेक्षया च भेदात्/ किम् इत्य् आह "फलचित्रता" कार्याणां नानारूपता/ यदि हि मृन्मात्रक एव घटः स्यात्, तदा सर्वघटानां मृन्मयत्वाविषेशाद् एकाकारतैव स्यात्/ तथा बाह्यमात्रनिमित्तत्वे परिणामिकारणविरहेण कूर्मरोमादेर् इव न कस्यचित् कार्यस्योत्पत्तिः स्याद् इति स्वरूपेतरहेतू (p. 85) समाश्रित्याभेदवृत्त्या च कार्यम् उत्पद्यमानं चित्ररूपतां प्रतिपद्यते/ एवं च सांसिद्धिके मले सर्वजीवानां परिणामिकारणे सति तत्कालादिबाह्यकारणसव्यपेक्षतायां चित्रकर्मबन्धकानां नानापरिणामप्राप्त्या सर्वो लोकः शास्त्रप्रसिद्धो नरनारकादिपर्यायः, तद्ग्रासात् पुनर् अपुनर्बन्धकत्वादियावत्सर्वक्लेशप्रहाणिलक्षणा मुक्तिर् इति सर्वम् अनुपचरितम् उपपद्यत इत्य् ऊहत इति॥ ततः किम् इत्य् आह/ एवम् ऊहप्रधानस्य प्रायो मार्गानुसारिणः/ एतद्वियोगविषयो ऽप्य् एष सम्यक् प्रवर्तते॥ 199॥ एवम् उक्तरूपेण/ ऊहप्रधानस्य वितर्कसारस्य/ प्रायो बाहुल्येन/ मार्गानुसारिणो निर्वाणपथानुकूलस्य, अपुनर्बन्धकत्वेन क्वचिद् अन्यथापि प्रवृत्तिर् अस्य स्याद् इति प्रायोग्रहणम्/ एतद्वियोगविषयो ऽप्य् आत्मना सह प्रकृतिविघटनगोचरः किं पुनर्भवबीजादिगोचर इत्य् अपिशब्दार्थः/ एष ऊहः सम्यगूहनीयार्थाव्यभिचारी प्रवर्तते समुन्मीलति/ इदम् उक्तं भवति/ यथा भवबीजादिगोचरम् अतिनिपुणम् ऊहते, तथा क्रमेणात् मनः कर्मणा वियोगो घटत एवम् अप्य् ऊहत इति॥ एवं सति यत्सिद्धं तद् आह/ एवंलक्षणयुक्तस्य प्रारम्भाद् एव चापरैः/ योग उक्तो ऽस्य विद्वद्भिर् गोपेन्द्रेण यथोदितम्॥ 200॥ एवंलक्षणयुक्तस्य पूर्वोक्तोहगुणसमन्वितस्य/ प्रारम्भाद् एव प्रारम्भम् एव पूर्वसेवालक्षणम् आश्रित्य/ अपरैस् तीर्थान्तरीयैः/ योगो वक्ष्यमाणनिरुक्त उक्तो ऽस्यापुनर्बन्धकस्य/ विद्वद्भिर् विचक्षणैः/ गोपेन्द्रेण योगशास्त्रकृता/ यथोदितं यत्प्रकारम् इदं वस्तु तथोदितम् इति॥ तद् एव दर्शयति/ (p. 86) योजनाद् योग इत्य् उक्तो मोक्षेण मुनिसत्तमैः/ स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः॥ 201॥ योजनाद् घटनात्/ "मोक्षेण" इत्य् उत्तरेण संबन्धः/ योग इत्य् अस्माद् धेतोर् उक्तो मुनिसत्तमैर् ऋषिपुङ्गवैः/ स योगः/ निवृत्ताधिकारायां व्यावृत्तपुरुषाभिभवायां प्रकृतौ/ लेशतः किंचिद्धृत्या ध्रुवो निश्चितः/ कीदृश इत्य् आह/ वेलावलनवन् नद्यास् तदापूरोपसंहृतेः/ प्रतिस्रोतोनुगत्वेन प्रत्यहं वृद्धिसंयुतः॥ 202॥ वेलावलनवद् वेला जलवृद्धिस् तस्या वलनं व्यावृत्तिस् तद्वत्/ नद्या गङ्गादिकायाः/ कुतो यद्वलनम् इत्य् आह "तदापूरोपसंहृतेः" महासमुद्रक्षोभेण यस् तस्या नद्या आपूर आपूरणं तस्योपसंहृतेर् उपसंहारान् निवृत्तप्रकृत्यधिकारस्य पुंसः/ प्रतिस्रोतोनुगत्वेन हेतुनेन्द्रियकषायानुकूला वृत्तिर् अनुस्रोतस् तत्प्रतिकूला तु प्रतिस्रोत्रः, ततः प्रतिस्रोतो ऽनुगच्छति यः स प्रतिस्रोतोनुगः, तद्भावस् तत्त्वं, तेन/ किम् इत्य् आह "प्रत्यहं" प्रतिदिवं "संवृद्धिसंयुतः" वृद्धिम् अनुभवन्/ यथा नद्या आपूरोपसंहाराद् वेलावलनं प्रत्यहं प्रवर्धते, तथा प्रतिस्रोतोनुगामित्वान् निवृत्तप्रकृत्यधिकारस्य योग इति भावः॥ द्रव्यत एवायं योग इत्य् अर्थाद् दर्शयन्न् आह/ भिन्नग्रन्थेस् तु यत् प्रायो मोक्षे चित्तं भवे तनुः/ तस्य तत् सर्व एवेह योगो योगो हि भावतः॥ 203॥ भिन्नग्रन्थेस् तु विदारितातितीव्ररागद्वेषपरिणामस्य पुंसः पुनः/ यद् यस्मात्/ प्रायो बहुत्वात्/ मोक्षे निवृत्तौ/ चित्तम् अन्तःकरणम्/ तथा भवे भवकृत्येष्व् इत्य् अर्थः/ तनुः शरीरं वर्तते/ तस्य भिन्नग्रंथेः/ तत् तस्मात्/ सर्व एवेह योगविचारे (p. 87) धर्मार्थादिगोचरो योगो व्यापारः/ किम् इत्य् आह "योगो हि" योग एव सम्यग्दर्शनादिरूपः "भावतः" निश्चयवृत्त्या चित्तानुरूपफलत्वात् सर्वव्यापाराणाम् इति मोक्षाकांक्षा क्षणिकचित्तस्य सम्यग्दृष्टेर् या चेष्टा सा सा मोक्षप्राप्तिपर्यवसानफलेत्य् उपपद्यत एवास्य भावतो योग इति॥ एतद् एव दृष्टान्ततो भावयन्न् आह/ नार्या यथान्यसक्तायास् तत्र भावे सदा स्थिते/ तद्योगः पापबन्धश् च तथा मोक्षे ऽस्य दृश्यताम्॥ 204॥ नार्यास् तथाविधायाः स्त्रियः/ "यथा" इति दृष्टान्तार्थः/ अन्यसक्ताया अन्यस्मिन् स्वभर्तुः पुरुषान्तरे रिरंसातिरेकात् प्रतिबद्धचित्तायाः संबन्धिनि/ तत्रान्यस्मिन् भावे मनःपरिणामे/ सदा सर्वकालम्/ स्थित आरूढे सति/ किम् इत्य् आह "तद्योगः" तस्मिन्न् अनुरागविषये पुरुषे योगो व्यापारः स्वभर्तृशुश्रूषणादिको ऽपि तथा पापबन्धो जायते भावतः परपुरुषपरिभोगजन्यः/ चः पूर्ववत्/ "तथा" इति दार्ष्टान्तिकार्थः/ मोक्षे मोक्षविषये/ अस्य भिन्नग्रन्थेः कुटुम्बचिन्तनादिको ऽपि व्यापारो योगो निर्जराफलश् च दृश्यतां विमृश्यताम् इति॥ इदम् एव भावयन्न् आह/ न चेह ग्रन्थिभेदेन पश्यतो भावम् उत्तमम्/ इतरेणाकुलस्यापि तत्र चित्तं न जायते॥ 205॥ न च नैवेह/ ग्रन्थिभेदेनोक्तरूपग्रन्थिविघटनेन/ पश्यतो निरीक्षमाणस्य/ भावं पदार्थम्/ उत्तमं मोक्षरूपम्/ किम् इत्य् आह "इतरेण" पुत्रकलत्रप्रतिबन्धादिरूपेण भावेन "आकुलस्यापि" दुर्निवारतया कर्मपरिणतेर् आक्षिप्यमाणस्य किं पुनर् नाकुलस्येत्य् अपिशब्दार्थः/ तत्रोत्तमभावे/ चित्तम् अन्तःकरनं (p. 88) न जायते किं तु जायत एवोत्तमभावदर्शनस्य, अन्यथा तत्त्वायोगाद् इति॥ ननु किम् अनेन मोक्षचित्तेन येन भिन्नग्रन्थेर् भावतो योग उच्यते क्रियाया एव फलदानप्रत्ययत्वात्, यतः पठ्यते क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम्/ यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत्॥ इत्य् आशंक्याह/ चारु चैतद् यतो ह्य् अस्य तथोहः संप्रवर्तते/ एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत्॥ 206॥ चारु च सुन्दरम् एव/ एतन् मोक्षचित्तम् अभिलाषरूपम्/ यतो यस्मात्/ हि स्फुटम्/ अस्य भिन्नग्रन्थेः/ तथा तत्प्रकारः/ ऊहो विमर्शः/ संप्रवर्तते स्वयम् एव जायते/ एतद्वियोगविषयो भवपार्थक्यगोचरः/ तथा शुद्धानुष्ठानभाक् परिशुद्धशुश्रूषाधर्मरागादिसमाचारभाक्/ स भिन्नग्रन्थिर् जीवः/ यद् यस्माद् वर्तते इति॥ अथैवाभ्युच्चयम् आह/ प्रकृतेर् आ यतश् चैव नाप्रवृत्त्यादिधर्मताम्/ तथा विहाय घटत ऊहो ऽस्य विमलं मनः॥ 207॥ प्रकृतेः कर्मसंज्ञितायाः/ आ अर्वाक्/ यतश् चैव यत एव च हेतोः/ न नैव/ अप्रवृत्त्यादिधर्मताम् अप्रवृत्तिनिवृत्ताधिकारित्वं, आदिशब्दात् तथाविधान्यप्रकृतिधर्मसंग्रहः/ ततो ऽप्रवृत्त्यादयो धर्मा यस्याः सा तथा, तद्भावस् तत्ता, ताम्/ तथा तेन प्रकारेण विहाय घटते युज्यते/ ऊह उक्तरूपः/ अस्य भिन्नग्रन्थेः/ किंलक्षणो ऽसाव् इत्य् आह "विमलं" अमलीमसं "मनः" चित्तम् इति/ अयम् अभिप्रायः/ प्रकृतेर् अप्रवृत्त्यादिधर्मतां विहायार्वाक् न संसारिणो जीवस्योक्तलक्षण ऊहो घटते किं तु निवृत्त्यादिषु सतीष्व् इति॥ (p. 89) ततः/ सति चास्मिन् स्फुरद्रत्नकल्पे सत्त्वोल्बणत्वतः/ भावस्तैमित्यतः शुद्धम् अनुष्ठानं सदैव हि॥ 208॥ सति च विद्यमाने पुनः/ अस्मिन्न् ऊहे विमलमनोरूपे/ स्फुरद्रत्नकल्पे समुज्जृम्भमाणरुचिजालजटिलपद्मरागादिमणिविशेषसमाने/ किम् इत्य् आह "सत्त्वोल्बणत्वतः" सत्त्वं वीर्यं तस्योल्बणत्वम् उदग्रत्वं; तस्मात्/ भावस्तैमित्यतो भावो ऽन्तःकरणं, तस्य स्तैमित्यं क्षुद्रतादिभिर् भवाभिनन्दिचित्तदोषैर् अक्षोभणीयता; तस्मात्/ शुद्धम् अनवद्यम्/ अनुष्ठानं धर्मशास्त्रशुश्रूषणादि/ सदैव हि सर्वकालम् एव स्यात्, परिशुद्धोहापोहयोगस्य सम्यगनुष्ठानावन्ध्यकारणत्वात्/ एवं च सदूहभाजः शुद्धानुष्ठानभाक्त्वं प्रागाक्षिप्तं साधितं भवतीति॥ इदम् एवानुष्ठानम् अधिकृत्याह/ एतच् च योगहेतुत्वाद् योग इत्य् उचितं वचः/ मुख्यायां पूर्वसेवायाम् अवतारो ऽस्य केवलम्॥ 209॥ एतच् चैतत् पुनः शुद्धम् अनुष्ठानम्/ योगहेतुत्वान् मोक्षसंयोगकारणत्वाद् योगो वर्तते/ इत्य् एवंरूपम्/ उचितं योग्यं वचो वचनं सार्थकत्वाद् इन्द्रपुरन्दरादिशब्दवत्, न पुनर् अन्यद् अपुनर्बन्धकादिगतम् इति भावः/ अत्रैव विशेषम् आह "मुख्यायां" प्रकृष्टायां "पूर्वसेवायां" देवगुरुपूजादिरूपायां "अवतारः" अवकाशः "अस्य" शुद्धानुष्ठानस्य "केवलं" परम्/ अन्यदानुजायमानम् अप्य् एतत् तदाभासम् एव स्यात्॥ अथ योगम् एवाधिकृत्याह/ त्रिधा शुद्धम् अनुष्ठानं सच्छास्त्रपरतन्त्रता/ सम्यक्प्रत्ययवृत्तिश् च तथात्रैव प्रचक्षते॥ 210॥ त्रिधा त्रिभिः प्रकारैर् वक्ष्यमाणैः/ शुद्धम् अनुष्ठानं, तथा (p. 90) सच्छास्त्रपरतन्त्रता सम्यक्श्रुतग्रन्थाधीनभावः, सम्यक्प्रत्ययवृत्तिः सम्यक्प्रत्यय आत्मगुरुलिङ्गशुद्धिभेदास् त्रिधा/ तस्मिन् सन्निवृत्तिः प्रवर्तनम्/ चकार उक्तसमुच्चये/ "तथा" इति वक्तव्यान्तरसमुच्चये/ अत्रैव योगप्रक्रमे योगो वर्तत इति प्रचक्षते ब्रुवते धार्मिका इति॥ एतद् एव भावयन्न् आह/ विषयात्मानुबन्धैस् तु त्रिधा शुद्धम् उदाहृतम्/ अनुष्ठानं प्रधानत्वं ज्ञेयम् अस्य यथोत्तरम्॥ 211॥ विषयात्मानुबन्धैस् तु विषयेण गोचरेणात्मना स्वरूपेणानुबन्धेन चोत्तरत्रानुवृत्तिलक्षणेन पुनः/ त्रिधा शुद्धम् अनवद्यम् उदाहृतम् उक्तम् अनुष्ठानं तत्प्रतिपत्तिलक्षणम्/ अत्र प्रधानत्वं ज्येष्ठत्वं ज्ञेयम् अवगम्यम् अस्य त्रिधानुष्ठानस्य यथोत्तरम्/ यतो ऽनुष्ठानम् उत्तरं तत्तदपेक्षया प्रधानम् इति भावः॥ अथेदम् एव क्रमेण दर्शयति/ आद्यं यद् एव मुक्त्यर्थं क्रियते पतनाद्य् अपि/ तद् एव मुक्त्युपादेयलेशभावाच् छुभं मतम्॥ 212॥ आद्यं विषयशुद्धम् अनुष्ठानम्/ यद् एव किंचित्/ मुक्त्यर्थं मुक्तये मुक्तिर् मे भूयाद् इतो ऽनुष्ठानाद् इति प्रणिधानेन क्रियते/ पतनाद्य् अपि तत्र पतनं हिमपथभृगुपातादिलक्षणं, आदिशब्दाच् छास्त्रपाठनं गृध्रपृष्ठार्पणादिः शेषः स्वघातोपायः परिगृह्यते, किं पुनः शेषं तस्याहिंसकम् इत्य् अपिशब्दार्थः/ तद् एव तद् अप्य् अनुष्ठानम्/ मुक्त्युपादेयलेशभावाद् भावप्रधानत्वान् निर्देशस्य मुक्त्युपादेयतासंभवात्/ शुभं शोभनम्/ मतम् अभिप्रेतम्/ न तु स्वरूपतः, अत्यन्तासावद्यरूपत्वात्॥ द्वितीयं तु यमाद्य् एव लोकदृष्ट्या व्यवस्थितम्/ न यथाशास्त्रम् एवेह सम्यग्ज्ञानाद्ययोगतः॥ 213॥ (p. 91) द्वितीयं तु क्रमप्रामाण्यात् स्वरूपशुद्धानुष्ठानं पुनः/ यमाद्य् एव पञ्चयमपञ्चनियमरूपम् एव तत्/ कीदृशम् इत्य् आह "लोकदृष्ट्या" स्थूलव्यवहारिणो लोकस्य मतेन "व्यवस्थितं" प्रसिद्धम्/ अत एव "न" नैव "यथाशास्त्रम् एव" शास्त्रं सद्भावशासनाद् दुःखत्राणायोच्यते तच् च जैनम् एव/ यथोक्तम्/ शासनसामर्थ्येन तु संत्राणबलेन चानवद्येन/ युक्तं यत् तच्छास्त्रं तच् चैतत् सर्वविद्वचनम्॥ ततो यथा येन प्रकारेण शास्त्रं व्यवस्थितं तेनैवेह योगचिन्तायाम्/ कुत इत्य् आह "सम्यग्ज्ञानाद्ययोगतः" सम्यग्ज्ञानश्रद्धानाभावात्, न हि सम्यग्ज्ञानाद्यभावे दूरं संसारविरक्तो ऽपि यथाशास्त्रम् एव प्रवृत्तिम् अवलम्बितुं क्षमः किं तु घुणाक्षरवृत्त्यैव कदाचित् किंचिद् एव/ अयम् अत्र भावः/ ये ऽमी पूरणादयः प्रथमगुणस्थानकवर्तिनो ऽपि तथाविधसंसारवैराग्याल् लोकदृष्टिप्रतिष्ठितयमान् नियमांश् च जीवादितत्त्वम् अजानानाः सन्तः समनुतिष्ठन्ति तत्स्वरूपशुद्धम् अनुष्ठानम् उच्यत इति॥ तृतीयम् अप्य् अदः किं तु तत्त्वसंवेदनानुगम्/ प्रशान्तवृत्त्या सर्वत्र दृढम् औत्सुक्यवर्जितम्॥ 214॥ तृतीयम् अप्य् अनुष्ठानम्/ अदो यमाद्य् एव/ किं तु पुनः/ तत्त्वसंवेदनानुगं जीवादितत्त्वसम्यक्परिज्ञानानुगतम्/ तथा प्रशान्तवृत्त्या कषायादिविकारनिरोधरूपया/ सर्वत्र कार्ये/ दृढम् अत्यर्थम्/ औत्सुक्यवर्जितं त्वरापरिहीणं, अप्रशान्तवृत्त्या देवउत्सुक्यदोषावकाशात्॥ अथैतदनुष्ठानत्रयस्य प्रत्येकं फलम् आह/ आद्यान् न दोषविगमस् तमोबाहुल्ययोगतः/ तद्योग्यजन्मसंधानम् अत एके प्रचक्षते॥ 215॥ आद्याद् विषयानुष्ठानात्/ न नैव/ दोषविगमो मोक्षलाभबाधकदोषपरिहाणिरूपः/ (p. 92) कुत इत्य् आह "तमोबाहुल्ययोगतः" तमसो ऽज्ञानस्य बाहुल्यं बहुलभावस् तद्योगात्/ आत्मघातादिप्रवृत्तिव्यङ्गो ह्य् असाव् एतत्प्रधानं न प्रथमानुष्ठानम्/ अत्रैव मतान्तरम् आह "तद्योग्यजन्मसंधानं" दोषविगमोचितस्य जातिकुलादिगुणयुक्तत्वेन जन्मनो भवान्तरोत्पत्तिलक्षणस्य संधानं घटनम्/ "अतः" अनुष्ठानात् "एके" शास्त्रकृतः "प्रचक्षते" प्रज्ञापयन्ति॥ अत्र हेतुः/ मुक्ताव् इच्छापि यच् छ्लाघ्या तमःक्षयकरी मता/ तस्याः समन्तभद्रत्वाद् अनिदर्शनम् इत्य् अदः॥ 216॥ मुक्ताव् इच्छापि किं पुनर् एतद्विषया क्रियेत्य् अपिशब्दार्थः/ यद् यस्मात्/ श्लाघ्या प्रशस्या/ तमःक्षयकरी मोहविध्वंसकारिणी/ मता मतिमतां परं तस्या मुक्तेः/ समन्तभद्रत्वात् सर्वतः कल्याणरूपत्वात्/ अनिदर्शनम् अतीव वैसदृश्याद् अननुरूपम्/ इत्य् एवम् अतिसावद्यप्रकृतित्वेन/ अदो विषयानुष्ठानं वर्तते/ सदृशो हि भावः सदृशस्य हेतुर् भवति, यथा मृद्घटस्य; विषयानुष्ठानं त्व् अतीव सावद्यरूपत्वात् कथम् एकान्तनिरवद्यरूपाया मुक्तेर् हेतुः स्यात्/ अतो न तन्मुक्तिहेतुः किं तु तद्गतमुक्तीच्छामात्रम् एव// द्वितीयाद् दोषविगमो न त्व् एकान्तानुबन्धनात्/ गुरुलाघवचिन्तादि न यत् तत्र नियोगतः॥ 217॥ द्वितीयाद् अनुष्ठानात्/ दोषविगमः कषायादिनिरोधरूपः संपद्यते/ न तु न पुनः/ एकान्तानुबन्धाद् भस्मीकृतदर्दुरचूर्णविनाशवद् एकान्तेन सर्वथोत्तराप्य् अनुवृत्तिमान्/ अत्र हेतुः गुरुलाघवचिन्तादि गुणदोषविषया गुरुलघुभावमीमांसा गुरुलाघवचिन्ता/ आदिशब्दात् प्रवृत्तिश् च/ न यद् यस्मात्/ तत्र स्वरूपशुद्धानुष्ठाने/ नियोगतो नियमेन/ तथा हि/ तथाविधविवेकवैकल्येन (p. 93) कायमात्रक्रियाप्रधानत्वान् नात्यन्तिको दोषविगमो ऽत्र/ यतः पठ्यते/ कायकिरियाए दोसा खविया मण्डुक्कचुण्णतुल्ल त्ति/ सव्वावणए ते पुण नेया तच्छारसारिच्छा॥ अत एवेदम् आर्याणां बाह्यम् अन्तर्मलीमसम्/ कुराजपुरसच्छालयत्नकल्पं व्यवस्थितम्॥ 218॥ अत एव दोषविगमैकान्तानुबन्धाभावाद् एव/ इदं स्वरूपशुद्धानुष्ठानम्/ आर्याणां सर्वहेयधर्मेभ्य आराद्भागयायिनां मतेन/ बाह्यम् अप्रधानम्/ अत एवान्तर् मध्ये मलीमसं मलिनम्/ कुराजपुरसच्छालयत्नकल्पं कुराजस्य कुनृपतेर् यत् पुरं नगरं तस्य यः सत्सुन्दरः परैर् अधृष्यत्वाच् छालः प्राकारस् तत्र यो यत्न आदरातिरेकः कुराजस्यैव तत्कल्पं तत्तुल्यं व्यवस्थितं प्रतिष्ठितम्/ यथा हि विहितपराधृष्यप्राकारम् अपि पुरं कुत्सितराजाधिष्ठितं तथाविधां वृद्धिं लब्धुम् अलं लोकलुण्ठनादिभिस् तदुपद्रवैर् नित्यम् एव तस्य दुःखीकृतत्वात्, एवं स्वरूपशुद्धानुष्ठानम् इति बाह्यदोषाभावे ऽपि तत्त्वज्ञानविकलस्य पुंसो ऽत एव कुराजसदृशस्य न परां गुणवृद्धिं प्राप्तुम् उत्सहते, अज्ञानदोषोपघाताद् एव// तृतीयाद् दोषविगमः सानुबन्धो नियोगतः/ गृहाद्यभूमिकापाततुल्यः कैश्चिद् उदाहृतः॥ 219॥ तृतीयात् सानुबन्धानुष्ठानात्/ दोषविगमः/ सानुबन्धो नियोगतो नियमेन वर्तते/ अयं च गृहाद्यभूमिकापाततुल्यो गृहस्य देवगृहादेर् आद्यभूमिका दृढपीठबन्धरूपा तस्या आपात आरम्भस् तत्तुल्यस् तत्सदृशः/ कैश्चित् तीर्थान्तरीयैः/ उदाहृत उक्तः/ अयं चास्माकम् अपि संमत एव/ यथा हि गृहस्य सम्यगादिभूमिकाप्रारम्भो नोपरिविरच्यमानगृहभङ्गफलः संपद्यते किं तु तदनुबन्धप्रधान एव, एवं तत्त्वसंवेदानुगतम् (p. 94) अनुष्ठानम् उत्तरोत्तरदोषविगमावहम् एव भवति न तु कदाचनाप्य् अन्यथारूपम् इति॥ एतद् एव भावयति/ एतद् ध्य् उदग्रफलदं गुरुलाघवचिन्तया/ अतः प्रवृत्तिः सर्वैव सदैव हि महोदया॥ 220॥ एतद् अनुबन्धप्रधानम् अनुष्ठानम्/ हिर् यस्मात्/ उदग्रफलदम् उदारफलदायि/ कथम् इत्य् आह "गुरुलाघवचिन्तया" सर्वकार्येषु गुणदोषयोर् गुरुलघुभावालोचनेन/ एतद् अपि कथम् इत्य् आह "अतः" गुरुलाघवचिन्तातः "प्रवृत्तिः" चेष्टा "सर्वैव" न पुनः काचिद् एव "सदैव" सर्वकालम् एव "हि" यस्मात् "महोदया" अतिप्रशस्तफला स्याद् इति॥ अथ सच्छास्त्रपारतन्त्र्यम् अधिकृत्याह/ परलोकविधौ शास्त्रात् प्रायो नान्यद् अपेक्षते/ आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः॥ 221॥ परलोकविधौ परलोकफले प्रयोजने कर्तव्ये/ शास्त्राद् उक्तनिरुक्तात्/ प्रायो बाहुल्येन/ न नैव/ अन्यल्लोकरूढ्यादि/ अपेक्षत आलम्बते/ क इत्य् आह "आसन्नभव्यः" दूरभव्यव्यवच्छेदार्थम् एतत्/ मतिमान् मार्गानुसारी प्रज्ञः/ तथा श्रद्धाधनसमन्वितः श्रद्धानुष्ठानाभिलाषरूपधनसमन्वितः॥ उपदेशं विनाप्य् अर्थकामौ प्रति पटुर् जनः/ धर्मस् तु न विना शास्त्राद् इति तत्रादरो हितः॥ 222॥ उपदेशं शास्त्रप्रज्ञापनम्/ विनाप्य् अन्तरेणापि किं पुनर् इतरथेत्य् अपिशब्दार्थः/ अर्थकामौ प्रतीतरूपाव् एव/ प्रतीत्य् आश्रित्य/ पटुर् जनो लोकरूढिप्रामाण्याद् अपि तत्सिद्धिसंभवात्/ धर्मस् तु धर्मः पुनरुक्तनिरुक्तः/ न विना शास्त्रात्/ इत्य् अस्माद् (p. 95) धेतोः/ तत्र शास्त्रे/ आदरो यत्नः/ हितः कल्याणरूपः संपद्यत इति॥ अर्थादाव् अविधाने ऽपि तदभावः परं नृणाम्/ धर्मे ऽविधानतो ऽनर्थः क्रियोदाहरणात् परः॥ 223॥ अर्थादाव् अर्थकामलक्षणविषये/ अविधाने ऽप्य् अविधाव् अपि क्रियमाणे विधौ तावत् सर्वानर्थाभाव इत्य् अपिशब्दार्थः/ तदभावो ऽर्थाद्यभावः/ परं केवलं नान्यः कश्चिद् अनर्थः/ नृणां पुंसां संपद्यत इति/ धर्मे धर्मविषये/ अविधानतो ऽविधानात्/ अनर्थो ऽकल्याणम्/ क्रियोदाहरणाच् चिकित्सादृष्टान्तात् परः प्रकृष्टः/ यथोक्तम्/ पडिवज्जिऊण किरियं तीए विरुद्धं निसेवै जो u/ अपवत्तगा उ अहियं सिग्घं च संपावै विणासं॥ तस्मात् सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते/ लोके मोहान्धकारे ऽस्मिञ् शास्त्रालोकः प्रवर्तकः॥ 224॥ तस्माद् धर्मे ऽविधानतः परानर्थभावात्/ सदैव सर्वकालम् एव/ धर्मार्थी धर्माभिलाषुकः/ शास्त्रयत्नः शास्त्रादरपरः/ प्रशस्यते श्लाघ्यते/ कुतः/ यतः लोके जगति मोह एवान्धकारस् तमो यत्र स तथा, तत्र शास्त्रालोकः शास्त्रप्रकाशः प्रवर्तकः प्रवर्तयिता परलोकक्रियासु॥ अथ शास्त्रम् एव स्तुवन्न् आह/ पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम्/ चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम्॥ 225॥ पापामयौषधं पापव्याधिशमनीयं शास्त्रम्/ तथा शास्त्रं पुण्यनिबन्धनं पवित्रकृत्यनिमित्तम्/ चक्षुर् लोचनं सर्वत्र सूक्ष्मबादरादाव् अर्थे गच्छति यत्तत् सर्वत्रगं शास्त्रम्/ शास्त्रं सर्वार्थसाधनं सर्वप्रयोजननिष्पत्तिहेतुः॥ ततः/ (p. 96) न यस्य भक्तिर् एतस्मिंस् तस्य धर्मक्रियापि हि/ अन्धप्रेक्षाक्रियातुल्या कर्मदोषाद् असत्फला॥ 226॥ न यस्य धर्मार्थिनः/ भक्तिर् बहुमानरूपा/ एतस्मिन् शास्त्रे/ तस्य धर्मक्रियापि हि देववन्दनादिरूपा किं पुनर् अन्यरूपेत्य् अपिहिशब्दार्थः/ अन्धप्रेक्षाक्रियातुल्या अन्धस्यावलोकनकृते या प्रेक्षणकक्रिया तत्तुल्या/ कर्मदोषात् तथाविधमोहोदयात्/ असत्फला अविद्यमानाभिप्रेतार्था संपद्यत इति॥ एतद् अपि कुतः/ यतः/ यः श्राद्धो मन्यते मान्यान् अहंकारविवर्जितः/ गुणरागी महाभागस् तस्य धर्मक्रिया परा॥ 227॥ यः श्राद्धः सन्मार्गश्रद्धालुः/ मन्यते बहुमानविषयीकुरुते/ मान्यान् देवतादीन्/ अहंकारविवर्जितो मुक्ताभिमानः/ अत एव गुणरागी गुणानुरागवान्/ महाभागः प्रशस्याचिन्त्यशक्तिः/ किम् इत्य् आह "तस्य" शास्त्रपरतन्त्रतया मान्यमन्तुः "धर्मक्रिया" उक्तरूपा "परा" प्रकृष्टेति॥ व्यतिरेकम् आह "यस्य" इत्यादि/ यस्य त्व् अनादरः शास्त्रे तस्य श्रद्धादयो गुणाः/ उन्मत्तगुणतुल्यत्वान् न प्रशंसास्पदं सताम्॥ 228॥ यस्य त्व् अनादरो ऽगौरवरूपः शास्त्रे तस्य श्रद्धादयः श्रद्धासंवेगनिर्वेदादयो गुणाः/ किम् इत्य् आह "उन्मत्तगुणतुल्यत्वात्" तथाविधग्रहावेशात् सोन्मादपुरुषशौर्यौदार्यादिगुणसदृशत्वात् "न प्रशंसास्पदं" न श्लाघास्थानं "सतां" विवेकिनाम् इति॥ एतद् अपि कथम्/ यतः/ (p. 97) मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम्/ अन्तःकरणरत्नस्य तथा शास्त्रं विदुर् बुधाः॥ 229॥ मलिनस्य मलवतः/ यथात्यन्तम् अतीव/ जलं पानीयम्/ वस्त्रस्य प्रतीतरूपस्य/ शोधनं शुद्धिहेतुः/ अन्तःकरणरत्नस्य/ अन्तःकरणं मनः, तद् एव रत्नं, तस्य चिन्तारत्नादिभ्यो ऽप्य् अतिशायिनः/ तथा शास्त्रं विदुर् जानते शोधनं बुधा बुद्धिमन्तः॥ अत एव/ शास्त्रे भक्तिर् जगद्वन्द्यैर् मुक्तेर् दूती परोदिता/ अत्रैवेयम् अतो न्याय्या तत्प्राप्त्यासन्नभावतः॥ 230॥ शास्त्रे भक्तिर् उक्तरूपा/ जगद्वन्द्यैर् जगत्त्रयपूजनीयैस् तीर्थकृद्भिः/ मुक्तेर् दूती अवशीभूतमुक्तियोषित्समागमविधायिनी/ परा प्रकृष्टा/ उदिता निरूपिता/ अत्रैव शास्त्र एव/ इयं भक्तिः/ अतो मुक्तिदूतीभावाद् एव हेतोः/ न्याय्या संगता/ कुत इत्य् आह "तत्प्राप्त्यासन्नभावतः" मुक्तिप्राप्तेर् आसन्नभावात्/ न हि मुक्तिप्राप्तेर् अनासन्नः शास्त्रभक्तिमान् संपद्यते/ अतः शास्त्र एवेयं न्याय्येति॥ अथ सम्यक्प्रत्ययवृत्तिश् चेत्य् अधिकृत्याह/ तथात्मगुरुलिङ्गानि प्रत्ययस् त्रिविधो मतः/ सर्वत्र सदनुष्ठाने योगमार्गे विशेषतः॥ 231॥ "तथा" इति वक्तव्यान्तरसमुच्चये/ आत्मगुरुलिङ्गानि/ आत्मा च गुरुश् च लिङ्गानि चेति समासः/ प्रतीयते भाव्यर्थो ऽस्माद् इति प्रत्ययः/ त्रिविधस् त्रिप्रकारो मतः/ सर्वत्र सदनुष्ठाने फलाविसंवादिनि प्रयोजने/ योगमार्गे प्रस्तुत एव/ विशेषतो विशेषेण मत इति/ अस्य सर्वसदनुष्ठानातिशायित्वात्॥ (p. 98) एवम् एव त्रिविधं प्रत्ययं भावयन्न् आह/ आत्मा तदभिलाषी स्याद् गुरुर् आह तद् एव तु/ तल्लिङ्गोपनिपातश् च संपूर्णं सिद्धिसाधनम्॥ 232॥ आत्मा सदनुष्ठानारम्भिणः पुंसो ऽन्तरात्मरूपः स्वत एव तावत् तदभिलाषी सदनुष्ठानाभिलाषवान् स्याद् भवेत्/ ततो गुरुर् धर्मोपदेष्टा आह ब्रूते तद् एव तु यद् एवात्मनाभिलषितम् आसीत् तल्लिङ्गोपनिपातस् तस्याभिलषितस्य सिद्धिसूचकानि लिङ्गानि यानि नन्दीतूरं पुन्नस्स दंसणं सङ्खपडहसद्दो य/ भिंगारछत्तचामरझयपडागा पसत्थाइं॥ इत्यादिसूत्रसिद्धानि तेषाम् उपनिपातः संनिहितता/ चः समुच्चये/ किम् इत्य् आह "संपूर्णं" समस्तं "सिद्धिसाधनं" विवक्षितफलनिष्पत्तिसूचकम्॥ अथ सिद्धिम् एव भावयन्न् आह/ सिद्ध्यन्तरस्य सद्बीजं या सा सिद्धिर् इहोच्यते/ ऐकान्तिक्य् अन्यथा नैव पातशक्त्यनुवेधतः॥ 233॥ सिद्ध्यन्तरस्य फलान्तरसिद्धिरूपस्य सद् अवन्ध्यं बीजं हेतुर् या सा सिद्धिर् इह विद्वल्लोक उच्यते/ कीदृशीत्य् आह "ऐकान्तिकी" नियमेनासिद्धिरूपपरिहारवती/ अन्यथा सिद्ध्यन्तरसद्बीजाभावे नैव न सर्वथा सिद्धिर् भवति/ कुत इत्य् आह "पातशक्त्यनुवेधतः" भ्रंशसामर्थ्यानुवेधात्/ यथा हि तथाविधप्रासादाद्यस्थ्यादिशल्योपघातान् महता यत्नेनोपारभ्यमाणम् अपि नोदयम् आसादयति किं त्व् अवश्यं पतति, एवं विवक्षितसिद्धिर् अपि मिथ्याभिनिवेशादिपातशक्त्यनुवेधान् न निर्वाणावसानफलाय संपद्यते॥ अमुम् एवार्थम् अधिकृत्याह सिद्ध्यन्तरं न संधत्ते या सावश्यं पतत्य् अतः/ (p. 99) तच्छक्त्याप्य् अनुविद्धैव पातो ऽसौ तत्त्वतो मतः॥ 234॥ सिद्ध्यन्तरं प्रस्तुतकार्यसिद्धेः कार्यान्तरसिद्धिरूपम्/ न नैव संधत्ते घटयति या सिद्धिः सावश्यं नियमेन पतति निवर्तते/ अतो ऽवश्यंपातात्/ तच्छक्त्यापि पातशक्त्यापि/ अनुविद्धा व्याप्ता/ एवशब्दस्य भिन्नक्रमत्वात् ततः पात एव/ असौ सिद्धिः संप्रत्य् अपाते ऽपि परतस् तावत् पात एवेत्य् अपिशब्दार्थः/ तत्त्वतः परमार्थतः/ मतः संमतो विदुषाम्/ यथा ह्य् अविद्यमानपुत्रपौत्रादिसंतानः पुमान् स्वकाले ऽपतन्न् अपि पातशक्त्यनुवेधात् परमार्थतः पात एव, तथा प्रस्तुता यमनियमादिसिद्धिर् अप्य् अनुबन्धविकला योजनीया पातत्वेनेति॥ अथैतद्विपर्ययम् आह/ सिद्ध्यन्तराङ्गसंयोगात् साध्वी चैकान्तिकी भृशम्/ आत्मादिप्रत्ययोपेता तद् एषा नियमेन तु॥ 235॥ सिद्ध्यन्तराग्गसंयोगात् सिद्ध्यन्तराणां प्रस्तुतसिद्धेर् अन्यसिद्धिविशेषाणां यान्य् अङ्गानि हेतवस् तेषां संयोगान् मीलनात्/ साध्वी च संगता पुनः/ ऐकान्त्की सिद्धिः पातविकला/ भृशम् अत्यर्थं परंपरयाप्य् असिद्धिरूपपरिहारात्/ आत्मादिप्रत्ययोपेता आत्मगुरुलिङ्गप्रतीतिसंगता/ तत् तस्मात्/ एषा ऐकान्तिकी सिद्धिः/ नियमेन त्व् अवश्यं तथैव वर्तते, आत्मादिप्रत्ययस्यैव सिद्ध्यन्तरावन्ध्यहेतुत्वात्॥ एतद् एव समर्थयते/ न ह्य् उपायान्तरोपेयम् उपायान्तरतो ऽपि हि/ हाठिकानाम् अपि यतस् तत्प्रत्ययपरो भवेत्॥ 236॥ न हि नैव/ उपायान्तरोपेयं मृत्पिण्डाद्युपायान्तरसाध्यं घटादिकार्यम् उपायान्तरतो ऽपि हि सूत्रपिण्डाद्युपायान्तराद् अपि भवति/ हाठिकानाम् अपि बलात् कारचारिणां किं पुनस् तदन्यथाचारिणाम् इत्य् अपिशब्दार्थः/ यतो यस्मात्/ तत्प्रत्ययपर आत्मादिप्रत्ययपरायणः/ (p. 100) भवेत् स्याद् ऐकान्तिकीं सिद्धिम् अभिलषन् योगी, तस्यास् तदेकहेतुत्वात्/ यथा हि कुम्भकारादिः सन्निहितमृत्पिण्डादिसर्वस्वोपकरणो ऽपि न पटादि साधयितुम् अलं तदुपकरणाभावात्, तथात्मादिप्रत्ययविकलस् तदन्यानुष्ठानवान् अपि योगी नैकान्तिकीं सिद्धिम् आराधयितुं समर्थः स्यात्॥ अथामुम् एव पुरस्कुर्वन्न् आह/ पठितः सिद्धिदूतो ऽयं प्रत्ययो ह्य् अत एव हि/ सिद्धिहस्तावलम्बश् च तथान्यैर् मुख्ययोगिभिः॥ 237॥ पठितो निरूपितः सिद्धिदूतः सिद्धिसमागमहेतुः/ अयम् आत्मादिप्रत्ययः/ हि स्फुटम्/ अत एव ह्य् ऐकान्तिकसिद्धिहेतुत्वाद् एव हेतोः/ सिद्धिहस्तावलम्बश् च सिद्धौ तथाविधप्रासादशृङ्गं इवारोढुमनसां हस्तावलम्बसदृशः/ चः समुच्चये/ "तथा" इति तत्प्रकारैर् अन्यैर् नेपथ्यमात्रभेदतो ऽस्मद्विलक्षणैर् मुख्ययोगिभिः शुद्धमार्गदर्शितया तत्त्वरूपैर् धार्मिकैर् इति॥ अथैनम् एवाधिकृत्याह/ अपेक्षते ध्रुवं ह्य् एनं सद्योगारम्भकस् तु यः/ नान्यः प्रवर्तमानो ऽपि तत्र दैवनियोगतः॥ 238॥ अपेक्षते ऽवलम्बते/ ध्रुवं हि ध्रुवम् एव/ एनम् आत्मादिप्रत्ययम्/ क इत्य् आह "सद्योगारम्भकस् तु" सानुबन्धयोगारम्भक एव यः कश्चित्/ व्यवच्छेदम् (व्यवच्छेद्यम्) आह "न" नैव "अन्यः" विषयस्वरूपशुद्धप्रथमद्वितीयानुष्ठानविधाता/ कीदृश इत्य् आह "प्रवर्तमानो ऽपि" किं पुनर् इतररूप इत्य् अपिशब्दार्थः/ तत्र योगे/ दैवनियोगतस् तथाविधकर्मपारतन्त्र्यात्/ अन्यस्य हि तत्त्वपरिज्ञानशून्यतयालब्धात्मलाभस्य सर्वत्र प्रवृत्तौ कर्मपारतन्त्र्यम् एव हेतुर् न पुनस् तत्त्वज्ञानं, विवेकिलोकापेक्षणीयत्वात् तस्य// (p. 101) किं च/ आगमात् सर्व एवायं व्यवहारः स्थितो यतः/ तत्रापि हाठिको यस् तु हन्ताज्ञानां स शेखरः॥ 239॥ आगमाद् गुरुवचनप्रत्ययरूपात्/ सर्व एव निखिलो ऽपि/ अयं योगमार्गोपयोगी/ व्यवहारो हेयोपादेययोर् हानोपादानरूपः/ स्थितः प्रतिष्ठितः/ यतो यस्माद् अतीन्द्रियफलत्वात् तस्य, अतीन्द्रियफलेषु चानुष्ठानेषु शास्त्रस्यैव प्रतीतिहेतुत्वात्/ ततस् तत्राप्य् आगमाधीने व्यवहारे किं पुनर् इतररूप इत्य् अपिशब्दार्थः/ हाठिकः स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्वेन बलात् कारचारी/ यस् तु यः पुनर् योगी/ "हन्त" इति सन्निहितसभ्यामन्त्रणम्/ अज्ञानाम् अबुद्धिमताम्/ स शेखरः शिरोमणिर् वर्तते, अनुपायप्रवृत्तत्वात् तस्य// किं च/ तत्कारी स्यात् स नियमात् तद्द्वेषी चेति यो जडः/ आगमार्थे तम् उल्लंघ्य तत एव प्रवर्तते॥ 240॥ तत्कारी तत्करणशीलः स्याद् भवेत् स नियमाद् अवश्यंभावेन तद्द्वेषी च स्वयम् एव क्रियमाणवस्तुद्वेषवांश् च इत्य् एतद्रूपः संपद्यते/ यः कश्चित्/ जडो मन्दः/ आगमार्थ आगमविहिते चैत्यवन्दनादौ विधातुम् इष्टे/ तम् आगमम्/ उल्लंघ्यातिक्रम्य/ तत एवागमाद् एव प्रवर्तत आगमनिरूपितविधिनिरपेक्षतयागमार्थम् अनुतिष्ठन्न् अपि न तद्भक्तः, किं तु तद्द्विष्ट एव/ द्वेषम् अन्तरेण तदुल्लङ्घनाभावाद् इति भावः॥ एतद् एव व्यतिरेकतो भावयति/ न च सद्योगभव्यस्य वृत्तिर् एवंविधापि हि/ न जात्व् अजात्यधर्मान् यज् जात्यः सन् भजते शिखी॥ 241॥ न च नैव/ सद्योगभव्यस्य परिशुद्धयोगयोग्यस्य जन्तोः/ वृत्तिः समाचाररूपा/ एवंविधापि हि तत्कारित्वतद्द्वेषित्वलक्षणा (p. 102) किं पुनस् तद्द्वेषित्वलक्षणैवेत्य् अपिहिशब्दार्थः/ एतद् एव प्रतिवस्तूपमया भावयन्न् आह "न" नैव "जातु" कदाचित् "अजात्यधर्मान्" कुजातमयूरचेष्टितरूपान् "यत्" यस्मात् "जात्यः" सर्वोपाधिविशुद्धः "सन्" भवन् "भजते" सेवते "शिखी" मयूरः॥ एतद् एव समर्थयमान आह// एतस्य गर्भयोगे ऽपि mAtQNAM श्रूयते परः/ औचित्यारम्भनिष्पत्तौ जनश्लाघ्यो महोदयः॥ 242॥ एतस्य सद्योगभव्यस्य तीर्थकरादेर् जीवस्य/ गर्भयोगे ऽपि किं पुनर् उत्तरकाल इत्य् अपिशब्दार्थः/ mAtQNAM janayitQNAm/ श्रूयते शास्त्रेषु/ परः प्रकृष्टः/ औचित्यारम्भनिष्पत्तौ समुचितानुष्ठाननिवृत्तौ विषये/ जनश्लाघ्यो लोकप्रशंसनीयः/ महोदयः प्रशस्तमाहात्म्यलाभलक्षणः/ तथा च पठ्यते/ जणणी सव्वत्थ विणिच्छएसु सुमैत्ति तेण सुमैजिणे/ तथा/ गब्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो/ तथा/ जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा/ इत्यादि॥ यत एवम्/ जात्यकाञ्चनतुल्यास् तत्प्रतिपच्चन्द्रसन्निभाः/ सदोजोरत्नतुल्याश् च लोकाभ्युदयहेतवः॥ 243॥ जात्यकाञ्चनतुल्या अकृत्रिमसुवर्णतुल्या अविसंवादिस्वभावा इत्य् अर्थः/ तत् तस्मात् कारणात्/ तथा प्रतिपच्चन्द्रमण्डलसन्निभाः शुक्लपक्षप्रतिपच्चन्द्रमण्डलसमाः प्रवर्धमानशुद्धियोग्या इत्य् अर्थः/ सदोजोरत्नतुल्याश् च सत्सुन्दरम् ओजस् तेजो यस्य स तथा तच् च तद्रत्नं च चिन्तामण्यादि तत्तुल्याः/ अत एव लोकाभ्युदयहेतवो जगत्त्रयमाहात्म्यलाभनिमित्तभूताः॥ (p. 103) इत्थं गर्भावस्थाम् अधिकृत्योक्तं सांप्रतं तदन्यावस्थाश्रयेणाह/ औचित्यारम्भिणो ऽक्षुद्राः प्रेक्षावन्तः शुभाशयाः/ अवन्ध्यचेष्टाः कालज्ञा योगधर्माधिकारिणः॥ 244॥ औचित्यारम्भिणः सर्वार्थेषु योग्यारम्भभाजः/ अक्षुद्रा गम्भीराशयाः/ प्रेक्षावन्तो ऽतिनिपुणबुद्धिभाजः/ शुभाशयाः शुभपरिणामाः/ अवन्ध्यचेष्टा अनिष्फलव्यापाराः/ ज्ज्कालज्ञाः प्रस्तावविदः/ किम् इत्य् आह "योगधर्माधिकारिणः" योगधर्मयोर् अधिकारवन्तो वर्तन्त इति॥ अथ शिखिदृष्टान्तम् अधिकृत्याह/ यश् चात्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः/ स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः॥ 245॥ यश् च यः पुनः/ अत्र योगधर्माधिकारचिन्तायाम्/ शिखिदृष्टान्तो जात्यशिखिनिदर्शनरूपः/ शास्त्रे योगविषय एव/ प्रोक्तः प्रज्ञप्तः/ महात्मभिर् योगशास्त्रचिन्तकैः/ स शिखिदृष्टान्तः/ तदण्डरसादीनां जात्यश्हिख्यण्डके रसस्य, आदिशब्दाच् चञ्चुचरणाद्यवयवानां च/ सच्छक्त्यादिप्रसाधनः सच्छक्तेः/ सुसामर्थ्यस्य, आदिशब्दात् तत्फलस्य च प्रसाधनः प्रकाशकः/ न ह्य् अण्डकावस्थायां रसादिषु सर्वथासन्तो जात्यशिखिधर्मा उत्तरकालम् अपि भवितुम् अर्हन्ति, सर्वथासतः कस्यचिद् उत्पादाभावात्/ एवं धर्माधिकारिणो ऽपि प्राणिनो गर्भाद्यवस्थास्व् अप्य् उत्तरकालाभिव्यज्यमानगुणसंदोहबीजभाजो वर्तन्त इति॥ ततः/ प्रवृत्तिर् अपि चैतेषां धर्यात् सर्वत्र वस्तुनि/ अपायपरिहारेण दीर्घालोचनसंगता॥ 246॥ प्रवृत्तिश् चेष्टा/ "अपि च" इत्य् अभ्युच्चये/ एतेषां योगधर्माधिकारिणाम्/ धैर्यात् परैर् अक्षोभ्यभावलक्षणात्/ सर्वत्र (p. 104) वस्तुनि धर्मार्थादौ/ कीदृशीत्य् आह "अपायपरिहारेण" भाव्यपायपरिहरणेन "दीर्घालोचनसंगता" कार्यपरिणामालोचनवती॥ तथा/ तत्प्रणेतृसमाक्रान्तचित्तरत्नविभूषणा/ साध्यसिद्धावनौत्सुख्यगाम्भीर्यस्तिमितानना॥ 247॥ तस्याः प्रवृत्तेर् यः प्रणेता प्रज्ञापकस् तीर्थकरादिस् तेन प्रतिक्षणं स्मृतिपथव्यवस्थितेन समाक्रान्तं व्याप्तं यच् चित्तरत्नं तद् एव विभूषणम् अलंकारो यस्याः प्रवृत्तेः सा तथा/ तथा साध्यसिद्धौ धर्मार्थादिप्रयोजननिष्पत्तौ/ अनौत्सुक्येनात्वरारूपेण गाम्भीर्येण चालक्षितविकाररूपेण स्तिमितं प्रसन्नम् आननं मुखं यस्यां सा तथा॥ अत एवाह/ फलवद् द्रुमसद्बीजप्ररोहसदृशं तथा/ साध्वनुष्ठानम् इत्य् उक्तं सानुबन्धं महर्षिभिः॥ 248॥ फलवतो फलप्राग्भारभाजो द्रुमस्य न्यग्रोधादेः सदवन्ध्यं यद् बीजं तस्य यः प्ररोहो ऽङ्क्कुरोद्भेदरूपस् तेन सदृशं समं यत् तत् तथा/ "तथा" इति वक्तव्यान्तरसमुच्चये/ एतेषां योगाधिकारिणां साधु सुन्दरम् अनुष्ठानं यमनियमादिरूपम्/ इत्य् अनेन प्रकारेण/ उक्तं शास्त्रेषु/ सानुबन्धम् उत्तरोत्तरानुबन्धवत्/ महर्षिभिः परममुनिभिः/ शुद्धाधिकारिसमारब्धत्वात् तस्य// अत एव/ अन्तर्विवेकसंभूतं शान्तोदात्तम् अविप्लुतम्/ नाग्रोद्भवलताप्रायं बहिश्चेष्टाधिमुक्तिकम्॥ 249॥ अन्तर्विवेकसंभूतम् अन्तर्विवेकेन तत्त्वसंवेदननाम्ना संभूतं प्रवृत्तम्/ शान्तोदात्तं शान्तोदात्तपुरुषारब्धत्वात्/ अत (p. 105) एवाविप्लुतं सर्वथा विप्लवरहितम्/ व्यवच्छेद्यम् आह/ न नैवाग्रोद्भवलताप्रायम् अग्राद् वृक्षप्रान्ताद् उद्भवो यस्याः सा चासौ लता च तत्प्रायम्/ सा हि लताग्रोद्भवत्वेन लतान्तरम् अनुबद्धुं न क्षमा/ इदं चानुष्ठानम् उत्तरोत्तरानुबन्धप्रधानम् इति, अत उक्तं "नाग्रोद्भवलताप्रायं" इति/ तथा बहिश्चेष्टायां चैत्यवन्दनादिरूपायाम् अधिमुक्तिः श्रद्धा यत्र तत् तथा/ इत्थं विषयस्वरूपानुबन्धशुद्धिप्रधानम् अनुष्ठानत्रयम् अभिधाय सांप्रतं त्रयस्याप्य् अवस्थाभेदेन संमतत्वम् आविश्चिकीर्षुर् आह/ इष्यते चैतद् अप्य् अत्र विषयोपाधि संगतम्/ निदर्शितम् इदं तावत् पूर्वम् अत्रैव लेशतः॥ 250॥ इष्यते मन्यते मतिमद्भिः/ चः समुच्चये/ एतद् अपि प्रागुक्तम्/ अत्र योगचिन्तायाम्/ विषयोपाधि विषयशुद्धम् अनुष्ठानं किं पुनः स्वरूपशुद्धानुबन्धशुद्धे इत्य् अपिशब्दार्थः/ कीदृशम् इत्य् आह "संगतं" युक्तम् एव "निदर्शितं" निरूपितं "इदं" संगतत्वम्/ तावच्छब्दः क्रमार्थः/ "पूर्वं" प्राक् "अत्रैव" शास्त्रे "लेशतः" संक्षेपेण मुक्ताविच्छापि यच्छ्लाघ्या तमःक्षयकरी मता/ इत्यादिना ग्रन्थेन/ विस्तरतस् तु विशेषग्रन्थाद् अवसेयम् इति॥ अथ प्रस्तुतम् अनुष्ठानं यस्य भवति तम् अधिकृत्याह/ अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते/ तत्तत्तन्त्रोक्तम् अखिलम् अवस्थाभेदसंश्रयात्॥ 251॥ अपुनर्बन्धकस्योक्तरूपस्य/ एवम् उक्तरूपेण/ सम्यग्नीत्या शुद्धियुक्तरूपया/ उपपद्यते घटते/ किम् इत्य् आह "तत्तत्तन्त्रोक्तं" कापिलसौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यम् अनुष्ठानं "अखिलं" समस्तम्/ क्त इत्य् आह "अवस्थाभेदसंश्रया" अपुनर्बन्धकस्यानेकस्वरूपाङ्गीकरणात्/ अनेकस्वरुपाभ्युपगमे (p. 106) ह्य् अपुनर् बन्धकस्य किम् अप्य् अनुष्ठानं कस्याम् अप्य् अवस्थायाम् अवतरतीति॥ अथापुनर् बन्धकोत्तरं यद् भवति तद् दर्शयति/ स्वतन्त्रनीतितस् त्व् एव ग्रन्थिभेदे तथा सति/ सम्यग्दृष्टिर् भवत्य् उच्चैः प्रशमादिगुणान्वितः॥ 252॥ स्वतन्त्रनीतितस् त्व् एव जैनशास्त्रनीतेर् एव न पुनस् तन्त्रान्तराभिप्रायेणापि/ ग्रन्थिभेदे रागद्वेषमोहपरिणामस्यातीव दृढस्य विदारणे/ तथा यथाप्रवृत्त्यादिकरणप्रकारेण/ सति विद्यमाने/ किम् इत्य् आह "सम्यग्दृष्टिः" शुद्धसम्यक्त्वधरः "भवति" संपद्यते/ कीदृश इत्य् आह "उच्चैः" अत्यर्थं प्रागवस्थातः सकाशात् "प्रशमादिगुणान्वितः" उपशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तियुक्तः॥ अथास्य लिङ्गान्य् आह/ शुश्रूषा धर्मरागश् च गुरुदेवादिपूजनम्/ यथाशक्ति विनिर्दिष्टं लिङ्गम् अस्य महात्मभिः॥ 253॥ शुश्रूषा सद्धर्मशास्त्रविषया/ धर्मरागश् च चारित्रधर्मानुरूपः/ गुरुदेवादिपूजनं धर्माचार्यजिनसाधर्मिकादिसमभ्यर्चनम्/ यथाशक्ति स्वसामर्थ्यानुरूपं विनिर्दिष्टम्/ लिङ्गं चिह्नम्/ अस्य सम्यग्दृष्टेर् जीवस्य/ महात्मभिः शास्त्रकारैर् इति॥ अथ लिङ्गम् एव भावयति/ न किंनरादिगेयादौ शुश्रूषा भोगिनस् तथा/ यथा जिनोक्ताव् अस्येति हेतुसामर्थ्यभेदतः॥ 254॥ न नैव किंनरादिगेयादौ किंनरादीनां गाथकविशेषाणां यद् गेयादि गीतं वर्णपरिवर्ताभ्यासकथाकथानकादि श्रवणेन्द्रियाक्षेपकारि/ तत्र शुश्रूषा श्रोतुम् इच्छा/ भोगिनः पुरुषस्य यूनो वैदग्ध्यवतः कान्तायुक्तस्यातिशयकामिनश् च/ (p. 107) तथा तेन प्रकारेण/ यथा जिनोक्तौ जिनशासने/ अस्य सम्यग्दृष्टेः/ इतिः पदसमाप्तौ/ कुत इत्य् आह "हेतुसामर्थ्यभेदतः" किंनरादिगेयादिशुश्रूषाहेतोः सकाशाज् जिनोक्तिशुश्रूषाया हेतोः सामर्थ्यवैशिष्ट्यात्॥ एतद् एव भावयति/ तुच्छं च तुच्छनिलयाप्रतिबद्धं च तद् यतः/ गेयं जिनोक्तिस् त्रैलोक्यभोगसंसिद्धिसंगता॥ 255॥ तुच्छं च क्षणिकश्रवणेन्द्रियसुखमात्रकारित्वाद् अल्पम्/ तुच्छनिलयाप्रतिबद्धं च शुक्रशोणितादिमलनिलयललनावर्णनप्रवृत्तत्वात्/ तद् यतो यस्माद् धेतोः/ गेयं किंनरादिकृतम्/ जिनोक्तिर् जिनशासनं पुनः/ त्रैलोक्यभोगसंसिद्धिसंगता त्रैलोक्यभोगेन शक्रचक्रधरादिपदलक्षणेन संसिद्ध्या च कर्मक्षयलक्षणया संगता युक्ता वर्तत इति॥ हेतुभेदो महान् एवम् अनयोर् यद् व्यवस्थितः/ चरमात् तद् युज्यते ऽत्यन्तं भावातिशययोगतः॥ 256॥ हेतुभेदः करणयोर् विशेषो महान्/ एवम् उक्तप्रकारेण/ अनयोः प्रस्तुतशुश्रूषयोः/ यद् यस्मात्/ व्यवस्थितः प्रतिष्ठितः/ चरमाद् द्वितीयात्/ तत् तस्माद् धेतोः/ युज्यते घटते जिनोक्तौ शुश्रूषात्यन्तम् अतीव, प्रथमशुश्रूषायाः सकाशाद् भावातिशययोगत उपादेयतारूपभावप्रकर्षात्॥ अथ द्वितीयलिङ्गभावनार्थम् आह/ धर्मरागो ऽधिको ऽस्यैवं भोगिनः स्त्र्यादिरागतः/ भावतः कर्मसामर्थ्यात् प्रवृत्तिस् त्व् अन्यथापि हि॥ 257॥ धर्मरागश् चारित्रधर्मस्पृहारूपः/ अधिकः प्रकर्षवान्/ अस्य सम्यग्दृष्टेः/ एवं/ शुश्रूषावत्/ भोगिनः पुरुषस्य यः स्त्र्यादिष्व् इन्द्रियविषयेषु रागो ऽभिलाषस् तस्मात् सकाशात्/ (p. 108) भावतो ऽन्तःकरणपरिणत्या न पुनर् बहिर्वृत्त्यापि यतः कर्मसामर्थ्याच् चारित्रमोहप्राबल्यात्/ प्रवृत्तिस् तु व्यापारः पुनः/ अन्यथाप्पि हि चारित्रधर्मप्रातिकूल्येनानुकूलतया भवत्य् एवेत्य् अपि हिशब्दार्थः॥ नन्व् अन्यथापि प्रवृत्तौ कथं भावतो धर्मरागो ऽस्त्येत्य् आशंक्याह/ न चैवं तत्र नो राग इति युक्त्योपपद्यते/ हविःपूर्णप्रियो विप्रो भुङ्क्ते यत् पूयिकाद्यपि॥ 258॥ न च न पुनः/ एवम् अन्यथापि प्रवृत्तौ/ तत्र चारित्रधर्मे नो रागः किं तु राग एव/ इत्य् एतत्/ युक्त्योपपद्यते घटते/ एनाम् एव प्रतिवस्तूपमया प्राह/ हविःपूर्णा घृतपूर्णा प्रिया वल्लभा यस्य स तथा/ विप्रो ब्राह्मणः/ भुङ्क्ते जेमति/ यद् यस्मात्/ तथाविधविषमप्रघट्टकवशात्/ पूयिकाद्य् अपि पूयं नाम कुथितो रसस् तद् अस्यास्तीति पूयिकं, आदिशब्दाद् रूक्षं पर्युषितं च वल्लचनकादि किं पुनर् इतररूपं घृतपूर्णादिर् इत्य् अपिशब्दार्थः/ यद् अत्र विप्रग्रहणं कृतं तद् अस्य जातिप्रत्ययाद् एवान्यत्र भोक्तुम् इच्छाया अभावाद् इति॥ अथैनम् एवाधिकृत्याह/ पातात्त्वस्येत्वरं कालं भावो ऽपि विनिवर्तते/ वातरेणुभृतं चक्षुः स्त्रीरत्नम् अपि नेक्षते॥ 259॥ पातात् तु तथाविधनिकाचितमिथ्यात्वमोहोदयेन सम्यग्दर्शनस्य भ्रंशात् पुनः/ अस्य सम्यग्दृष्टेः/ इत्वरं परिमितम् अपार्धपुद्गलपरावर्तादिरूपं कालम्/ किम् इत्य् आह "भावो ऽपि" तत्त्वश्रद्धानादिः, किं पुनर्भावकार्यं शुश्रूषादीत्य् अपिशब्दार्थः "विनिवर्तते"/ एतद् एव प्रतिवस्तूपमया भावयति/ वातरेणुभृतं वातरेणुर् वातोद्धतं रजस् तेन भृतं पूरितम्/ चक्षुरक्षिगोलकरूपम्/ स्त्रीरत्नम् अपि रम्भातिलोत्तमादि किं पुनः शेषं (p. 109) दृश्यम् इत्य् अपिशब्दार्थः/ न नैव/ ईक्षते पश्यतीति/ यथा लब्धात्मलाभम् अपि चक्षुस् तथाविधोपद्रवान् न दृश्यम् अपि रूपं किंचित् कालं क्षमम् ईक्षितुं, तथा सम्यग्दर्शनचक्षुर् अपि जीवादितत्त्वम् इति॥ अथ तृतीयलिङ्गभावनाम् आह/ भोगिनो ऽस्य स दूरेण भावसारं तथेक्षते/ सर्वकर्तव्यतात्यागाद् गुरुदेवादिपूजनम्॥ 260॥ भोगिनो भोक्तुः पुरुषात् सकाशात्/ अस्य स्त्रीरत्नस्य/ स सम्यग्दृष्टिः/ दूरेणातिशयेन/ भावसारम् अन्तःपरिणतिप्रधानम्/ "तथा" इति समुच्चये/ ईक्षते निभालयति हृदयचक्षुषा/ किं तद् इत्य् आह "सर्वकर्तव्यतात्यागात्" त्यागभोगादिसर्वशेषप्रयोजनकरणीयतया परिहारेण "गुरुदेवादिपूजनं" उक्तरूपम्/ इदम् उक्तं भवति/ यादृशं तद्भोक्ता स्त्रीरत्नगोचरं गौरवम् अवलम्बते, ततो ऽनन्तगुणम् असौ सम्यग्दृष्टिगुरुदेवादिपूजाविषयं बहुमानम् आतिष्ठत इति॥ तथा/ जिनं न हापयत्य् एव कालम् अत्र महामतिः/ सारताम् अस्य विज्ञाय सद्भावप्रतिबन्धतः॥ 261॥ निजं स्वकं त्रिसंध्यादिरूपं न हापयत्य् एव हारयत्य् एव कालम् अवसरम्/ अत्र देवतापूजनादौ/ महामतिः प्रशस्तबुद्धिर् एष सम्यग्दृष्टिः/ कथम् इत्य् आह "सारतां" सर्वप्रयोजनेषु प्रधानतां "अस्य" गुरुदेवादिपूजनस्य "विज्ञाय सद्भावप्रतिबन्धतः" तात्त्विकपरिणामप्रतिबन्धात्॥ किं च/ शक्तेर् न्यूनाधिकत्वेन नात्राप्य् एष प्रवर्तते/ प्रवृत्तिमात्रम् एतद् यद् यथाशक्ति तु सत्फलम्॥ 262॥ (p. 110) शक्तेर् न्यूनाधिकत्वेन न्यूनत्वेनाधिकायाम् अधिकत्वेन हीनायां शक्तौ/ न नैव/ अत्रापि अत्रापि देवपूजनादौ किं पुनः शेषकृत्येष्व् इत्य् अपिशब्दार्थः/ एष स सम्यग्दृष्टिः प्रवर्तते/ कुतः/ यतः प्रवृत्तिमात्रं प्रवृत्तिर् एव केवला फलविकला/ एतद् यथाशक्ति गुरुदेवादिपूजनम्/ यद् यस्मात्/ कथं तर्हि फलम् एतत् स्याद् इत्य् आशंक्याह "यथाशक्ति तु" शक्त्यनुरूपं पुनः "सत्फलं" विद्यमानफलं देवादिपूजनं क्रियमाणं स्यात्॥ अयं तु सम्यग्दृष्टिर् यथा स्यात् तथा दर्शयति/ एवंभूतो ऽयम् आख्यातः सम्यग्दृष्टिर् जिनोत्तमैः/ यथाप्रवृत्तिकरणव्यतिक्रान्तो महाशयः॥ 263॥ एवंभूतः शुश्रूषादिगुणभाक्/ अयम् आख्यातो निरूपितः सम्यग्दृष्टिर् यथावद्दर्शी जिनोत्तमैः/ कीदृश इत्य् आह "यथाप्रवृत्तिकरणव्यतिक्रान्तः" यथाप्रवृत्तिनामकरणाद् उपलक्षणत्वाद् अपूर्वानिवृत्तिकरणाभ्यां चातीतः/ महाशयः प्रशस्तपरिणामः॥ करणान्य् एव दर्शयति/ करणं परिणामो ऽत्र सत्त्वानां तत् पुनस् त्रिधा/ यथाप्रवृत्तिम् आख्यातम् अपूर्वम् अनिवृत्ति च// 264॥ करणं क्रियते ऽनेनेति करणं कर्तुः साधकतमम्/ तच् चेह परिणामः/ अत्र यथाप्रवृत्त्यादिकरणस्वरूपनिर्णये प्रक्रान्ते सति/ सत्त्वानाम्/ तत् करणं पुनस् त्रिधा/ त्रैविध्यम् एव दर्शयति/ यथाप्रवृत्तम् एकम् आख्यातं शास्त्रान्तरेषु द्वितीयम् अपूर्वं तृतीयम् अनिवृत्ति चानिवृत्तिनामकं पुनर् इति॥ अथैतानि येषां यत्कालानि च भवन्ति तदाह/ एतत् त्रिधापि भव्यानाम् अन्येषाम् आद्यम् एव हि/ ग्रन्थिं यावत् त्व् इदं तं तु समतिक्रामतो ऽपरम्॥ 265॥ (p. 111) एतत् करणं त्रिधापि त्रिभिर् अपि प्रकारैः किं पुनर् एकैकेनेत्य् अपिशब्दार्थः/ भव्यानां निर्वाणार्हजीवानाम्/ अन्येषाम् अभव्यानाम् इत्य् अर्थः/ आद्यम् एव हि यथाप्रवृत्तम् एव करणम्/ ग्रन्थिम् उक्तरूपम्/ यावत् तु यावत् पुनः/ इदं यथाप्रवृत्तं करणम्/ आ अनादेः संसारात्/ तं तु तं पुनर्ग्रन्थिम्/ समतिक्रामतः समुल्लङ्घयतः सतः/ अपरं द्वितीयम् अपूर्वकरणम् इत्य् अर्थः॥ भिन्नग्रन्थेस् तृतीयं तु सम्यग्दृष्टेर् अतो हि न/ पतितस्याप्य् एते बन्धो ग्रन्थिम् उल्लङ्घ्य देशितः॥ 266॥ भिन्नग्रन्थेस् तृतीयं त्व् अनिवृत्तिकरणं पुनर् भवति/ एवं सति यत् सिद्धं तदाह "सम्यग्दृष्टेः" जीवस्य "अतो हि" अत एव करणत्रयलाभाद् एव हेतोः "न" नैव "पतितस्य" तथाविधसंक्लेशात् सम्यक्त्वात् परिभ्रष्टस्य "आप्यते" लभ्यते "बन्धः" ज्ञानावरणादिपुद्गलग्रहरूपः/ kIdERzo ऽयम् इत्य् आह "ग्रन्थिं" ग्रन्थिभेदकालभाविनीं कर्मस्थितिम् इत्य् अर्थः "उल्लङ्घ्य" अतिक्रम्य "देशितः" सप्ततिकोटिकोट्यादिप्रमाणतया प्रज्ञप्तः, "बन्धेण नवोलैकया" इत्यादिवचनप्रामाण्यात्॥ एवं सामान्यतो ज्ञेयः परिणामो ऽस्य शोभनः/ मिथ्यादृष्टेर् अपि सतो महाबन्धविशेषतः॥ 267॥ एवं ग्रन्थेर् उल्लङ्घनेनाबन्धात्/ सामान्यतो न विशेषात्/ ज्ञेयः परिणामो ऽस्य सम्यग्दृशः/ शोभनः प्रशस्तः/ मिथ्यादृष्टेर् अपि सतस् तथाविधमिथ्यात्वमोहोदयात्/ कुत इत्य् आह "महाबन्धविशेषतः"/ इह दिविधा बन्धः, महाबन्ध इतरश् च, तत्र मिथ्यादृष्टेर् महाबन्धः शेषस्येतरश् च/ ततो महाबन्धस्य विशेषतो ऽवस्थान्तरविशेषात्/ इदम् उक्तं भवति/ लब्धसम्यक्त्वस्य प्राणिनो मिथ्यादृष्टित्वे ऽपि न सामान्यमिथ्यादृष्टेर् इव बन्धः, किं तु कश्चिद् अत्यन्तन्यूनस् तद्विशेष एवेति॥ (p. 112) कुत इत्य् आह/ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः/ अभिन्नग्रन्थिबन्धो यन् न त्व् एको ऽपीतरस्य तु॥ 268॥ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्मग्रन्थेः प्रसिद्धाः/ अभिन्नग्रन्थेर् जीवस्योत्कर्षतो बन्धः/ यद् यस्मात् कारणात्/ न तु न पुनः/ एको ऽपि सागरोपमकोटी बन्धः/ इतरस्य तु भिन्नग्रन्थेः पुनः मिथ्यादृष्टेर् अपि सतः॥ अथोपसंहरन्न् आह/ तद् अत्र परिणामस्य भेदकत्वं नियोगतः/ बाह्यं त्व् असदनुष्ठानं प्रायस् तुल्यं द्वयोर् अपि॥ 269॥ यतो ग्रन्थिम् अतिक्रम्यास्य न बन्धः, तत् तस्माद् अत्रानयोर् भिन्नग्रन्थीतरयोर् जीवयोर् विषये परिणामस्यान्तःकरणस्य भेदकत्वं भेदकभावः/ नियोगतो नियमेन/ बाह्यं तु बहिर्भावः पुनः/ असदनुष्ठानम् अर्थोपार्जनादि/ प्रायो बाहुल्येन/ तुल्यं समम्/ द्वयोर् अप्य् अनयोर् इति॥ किं च/ अयम् अस्याम् अवस्थायां बोधिसत्त्वो ऽभिधीयते/ अन्यैस् तल्लक्षणं यस्मात् सर्वम् अस्योपपद्यते॥ 270॥ अयं भिन्नग्रन्थिर् जीवः/ अस्यां सम्यग्दर्शनरूपायाम् अवस्थायाम्/ बोधिसत्त्वो वक्ष्यमाणनिरुक्तः/ अभिधीयते निर्दिश्यते/ अन्यैर् अपि सौगतैः/ तल्लक्षणं बोद्धिसत्त्वलक्षणम्/ यस्मात् सर्वं निरवशेषम्/ अस्य सम्यग्दृष्टेः/ उपपद्यते घटते॥ एतद् एव दर्शयति/ कायपातिन एवेह बोधिसत्त्वाः परोदितम्/ न चित्तपातिनस् तावद् एतद् अत्रापि युक्तिमत्॥ 271॥ (p. 113) कायपातिन एव कायमात्रेणैव सावद्यक्रियावतारिणः/ इह जगति/ प्राक्प्रस्तुता बोधिसत्त्वाः/ परोदितं परनिरूपितम् एतत्/ व्यवच्छेद्यम् आह/ न चित्तपातिनो न चित्तेन पतनशीलाः, "तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद् यदि" इति वचनप्रामाण्यात्/ तावच्छब्दः क्रमार्थः/ विस्तरतस् त्व् अन्यद् अपि परोदितम् अस्तीति भावः/ एतद् बोधिसत्त्वलक्षणम् अत्रापि सम्यग्दृष्टौ किं पुनर् बोधिसत्त्वे युक्तिमद् युक्तिसंगतम्॥ युक्तिम् एवाह/ परार्थरसिको धीमान् मार्गगामी महाशयः/ गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोर् अपि॥ 272॥ ज्परार्थरसिकः परोपकारबद्धचित्तः/ धीमान् बुद्ध्यनुगतः/ मार्गगामी कल्याणप्रापकपथयायी/ महाशयः स्फीतचित्तः/ गुणरागी गुणानुरागवान्/ "तथा" इति बोधिसत्त्वगुणान्तरसमुच्चयार्थः/ इत्यादि शास्त्रान्तरोक्तं सर्वं तुल्यं समम्/ द्वयोर् अपि सम्यग्दृष्टिबोधिसत्त्वयोः॥ अन्वर्थतो ऽपि तुल्यतां दर्शयति/ यत् सम्यग्दर्शनं बोधिस् तत्प्रधानो महोदयः/ सत्त्वो ऽस्तु बोधिसत्त्वस् तद् धन्तैषो ऽन्वर्थतो ऽपि हि॥ 273॥ यद् यस्मात्/ सम्यग्दर्शनं सम्यक्त्वं/ बोधिः/ तत्प्रधानो बोधिसारः/ महोदयः प्रशस्तगुणोद्गमः/ सत्त्वो जीवः/ अस्तु भवतु बोधिसत्त्वः/ तत् तस्मात्/ "हन्त" इति पूर्ववत्/ एष सम्यग्दृष्टिः/ अन्वर्थतो ऽपि ह्य् अन्वर्थाद् अपि किं पुनर् विशेषणैर् इत्य् अपिशब्दार्थ इति॥ अत्रैव पक्षान्तरम् आह/ वरबोधिसमेतो वा तीर्थकृद् यो भविष्यति/ तथाभव्यत्वतो ऽसौ वा बोधिसत्त्वः सतां मतः॥ 274॥ (p. 114) वरबोधिसमेतो वा तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतो वा/ "बोधिसत्त्वः" इति संबध्यते/ स च कीदृश इत्य् आह "तीर्थकृत्" तीर्थकर्ता "यः" जीवः "भविष्यति" संपत्स्यते "तथाभव्यत्वतः" भव्यत्वं नाम सिद्धिगमनयोग्यत्वम् अनादिपरिणामिको भावः, तथा भव्यत्वं चैतद् एव कालनैयत्यादिना प्रकारेण वैचित्र्यम् आपन्नं तस्मात् "असौ वा" अयम् एव बोधिसत्त्वः "सतां" साधूनां "मतः"॥ तथा भव्यत्वम् एव भावयति/ सांसिद्धिकम् इदं ज्ञेयं सम्यक्चित्रं च देहिनाम्/ तथा कालादिभेदेन बीजसिद्ध्यादिभावतः॥ 275॥ सांसिद्धिकम् आत्मसमकालोद्भवम्/ इदं तथाभव्यत्वं ज्ञेयम्/ सम्यग् यथावच् चित्रं च नानारूपं पुनर् देहिनाम्/ कथम् इत्य् आह "तथा" तत्प्रकारा ये कालादयः कालस्वभावादयः कारणप्रकारास् तेषां भेदेन वैचित्र्येण बीजस्य धर्मप्रशंसादेः सिद्धिर् लाभः, आदिशब्दाद् धर्मचिन्ताश्रवणानुष्ठानादिग्रहः, तेषां भावतो भावात्॥ एतद् एवाधिकृत्याह/ सर्वथा योग्यताभेदे तदभावो ऽन्यथा भवेत्/ निमित्तानाम् अपि प्राप्तिस् तुल्या यत् तन्नियोगतः॥ 276॥ सर्वथा सर्वैः प्रकारैर् योग्यताया अभेद एकाकारायां योग्यतायाम् इत्य् अर्थः/ तदभावश् चित्रबीजसिद्ध्याद्यभावः/ अन्यथा पूर्वोक्तार्थानभ्युपगमे सति/ भवेस् संपद्येत/ नन्व् एकाकारायाम् अपि योग्यतायां सहकारिभेदेन फलभेदोपपत्तेः किं योग्यतावैचित्र्याभ्युपगमेनेत्य् आशंक्याह "निमित्तानाम् अपि" कालादीनां "प्राप्तिः" सन्निधानलक्षणा सर्वयोग्यतानां तुल्या समा भवेत्, किं पुनर् योग्यता परमते योग्यतायास् तुल्येत्य् अपिशब्दार्थः/ "यत्" यस्मात् "तन्नियोगतः" योग्यतापारवश्यात्/ (p. 115) तुल्यायां हि सत्त्वेषु योग्यतायां सहकारिणो ऽपि तुल्या एव भवेयुः, तुल्ययोग्यतासामर्थ्याक्षिप्तत्वात् तेषाम्/ इति सर्वत्र तुल्यफलतापत्तिर् इति॥ अत्रैव विपर्यये बाधकम् आह/ अन्यथा योग्यताभेदः सर्वथा नोपपद्यते/ निमित्तोपनिपातो ऽपि यत् तदाक्षेपतो ध्रुवम्॥ 277॥ अन्यथा सहकारिणां तुल्यत्वाभावे योग्यताया अभेदस् तुल्यता सर्वथा नोपपद्यते घटते/ कुत इत्य् आह/ निमित्तानाम् उक्तरूपाणां कालादीनाम् उपनिपातः सन्निहितता किं पुनर् योग्यतासाध्यं फलम् इत्य् अपिशब्दार्थः/ यद् यस्मात् तदाक्षेपतस् तुल्ययोग्यताकर्षणाद् ध्रुवं निश्चितं भवेत्॥ अथ योग्यताम् एव तथाभव्यत्वम् इति व्याचष्टे/ योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया/ आत्मनः सहजा चित्रा तथाभव्यत्वम् इत्य् अतः॥ 278॥ योग्यता च योग्यभावः पुनर् जीवानाम्/ इह प्रक्रमे/ विज्ञेया अवगन्तव्या/ बीजसिद्ध्यादीनाम् उक्तरूपाणाम् अपेक्षया आलम्बनेन/ आत्मनो जीवस्य/ सहजा जीवसमानकालभाविनी/ चित्रा नानारूपा/ किम् इत्य् आह "तथाभव्यत्वम् इति" एतत् प्रागुक्तस्वरूपं "अतः" अस्माद् धेतोः॥ किम् इत्य् आह/ वरबोधेर् अपि न्यायात् सिद्धिर् नो हेतुभेदतः/ फलभेदो यतो युक्तस् तथा व्यवहिताद् अपि॥ 279॥ वरबोधेर् अपि सम्यक्त्वलक्षणाया अपि न्यायाद् युक्तेः सिद्धिः संभवः किं पुनर् योग्यताया इत्य् अपिशब्दार्थः/ नो हेतुभेदतो धर्माचार्यादिवैचित्र्यलक्षणात्, किं तु स्वयोग्यतावैचित्र्यात्/ फलभेदः कार्यनानात्वम्/ यतो हेतुभेदात्/ युक्तो घटमानः (p. 116) स्यात्/ तथा तेन प्रकारेण/ व्यवहिताद् अपि किं पुनर् अव्यवहिताद् इत्य् अपिशब्दार्थः/ इति स्वगत एव योग्यताभेदः सर्वत्र कार्यभेदनिबन्धनं प्रतिपत्तव्यम् इति तात्पर्यम् इति/ एवं च सति यत् सिद्धं तद् आह/ तथा च भिन्ने दुर्भेदे कर्मग्रन्थिमहाबले/ तीक्ष्णेन भाववज्रेण बहुसंक्लेशकारिणि॥ 280॥ तथा च योग्यताभेदस्य फलहेतुत्वे च सति/ भिन्ने विदारिते/ दुर्भेदे कृच्छ्रविदारणीये/ कर्मग्रन्थिर् एवोक्तरूपः, महाबलो हिमवदादिरूपः; तत्र/ केनेत्य् आह "तीक्ष्णेन" निशितेन "भाववज्रेण" अपूर्वकरणभावाशनिना/ कीदृशे कर्मग्रन्थिमहाबल इत्य् आह "बहुसंक्लेशकारिणि" सम्यग्दर्शनोपघातकषायोदयहेतौ॥ किम् इत्य् आह/ आनन्दो जायते ऽत्यन्तं तात्त्विको ऽस्य महात्मनः/ सद्व्याध्यभिभवे यद्वद् व्याधितस्य महौषधात्॥ 281॥ आनन्दः प्रमोदः/ जायते समुद्भवति/ अत्यन्तम् अतीव/ तात्त्विकः परमार्थभावः/ अस्य भिन्नग्रन्थेः/ महात्मनः प्रशस्तस्वभावस्य/ दृष्टान्तम् आह/ "सति" पारमार्थिक "व्याध्यभिभवे" कुष्ठादिव्याधिनिग्रहे "यद्वत्" यथा "व्याधितस्य" संजातव्याधेः "महौषधात्" तथाविधक्वाथपानादिरूपात्॥ अथ ग्रन्थिभेदम् एव व्याचष्टे/ भेदो ऽपि चास्य विज्ञेयो न भूयो भवनं तथा/ तीव्रसंक्लेशविगमात् सदा निःश्रेयसावहः॥ 282॥ भेदो ऽपि च न केवलं भेद आनन्द इत्य् अपिशब्दार्थः/ अस्य ग्रन्थेर् विज्ञेयः/ किम् इत्य् आह "न भूयः" पुनः "भवनं" (p. 117) भवः "तथा" यथा प्रागुक्त इत्य् आह "तीव्रसंक्लेशविगमात्" अतिदृढकषायोदयविरहात् "सदा" सर्वकालं "निःश्रेयसावहः" निर्वाणहेतुः/ अत्रैवाभिप्रायान्तरम् आह/ जात्यन्धस्य यथा पुंसश् चक्षुर्लाभे शुभोदये/ सद्दर्शनं तथैवास्य ग्रन्थिभेदे ऽपरे जगुः॥ 283॥ जात्यन्धस्य जन्मकालाद् आरभ्यानधस्य यथा पुंसः कस्यचिच् चक्षुर्लाभे कमलदलकोमलामलावलोकलोचनयुगलप्राप्तौ/ क्व सतीत्य् आह "शुभोदये" तथाविधप्राग्भवापन्नाद्भुतभूतपुण्यपरिपाके सति/ सद्दर्शनं सद्भूतवस्तुविलोकनं भवति/ तथैवास्यापुनर्बन्धकस्य/ ग्रन्थिभेदे ऽपरे योगिविशेषा जगुर् गीतवन्त इति॥ ततः/ अनेन भवनैर् गुण्यं सम्यग्वीक्ष्य महाशयः/ तथाभव्यत्वयोगेन विचित्रं चिन्तयत्य् असौ॥ 284॥ अनेन सद्दर्शनेन भवनैर् गुण्यं जरामरणादिव्यसनबहुलतया संसारनिर्गुणभावम्/ सम्यग् यथावत्/ वीक्ष्य विलोक्य/ महाशयः प्रशस्तपरिणामः/ तथाभव्यत्वयोगेनोक्तरूपेण/ विचित्रं नानारूपम्/ चिन्तयति भावयति/ असौ भिन्नग्रन्थिर् जन्तुः॥ एतद् एव दर्शयति/ मोहान्धकारगहने संसारे दुःखिता बत/ सत्त्वाः परिभ्रमन्त्य् उच्चैः सत्य् अस्मिन् धर्मतेजसि॥ 285॥ मोहान्धकारगहने मिथ्यात्वादिमोहनीयध्वान्तबहुले/ संसारे भवे/ दुःखिताः संजातदुःखाः/ "बत" इत्य् आमन्त्रणे/ सत्त्वाः प्राणिनः/ परिभ्रमन्ति संचरन्ति/ उच्चैर् अतीव/ (p. 118) सति विद्यमाने/ अस्मिन् सर्वज्ञोपज्ञे/ धर्मतेजसि धर्मलक्षण उद्योते॥ अहम् एतान् अन्तः कृच्छ्राद् यथायोगं कथंचन/ अनेनोत्तारयामीति वरबोधिसमन्वितः॥ 286॥ अहं कर्ता/ एतान् भीषणभवभ्रमणरीणान् प्राणिनः/ अतो भवात्/ कृच्छ्रात् कृच्छ्ररूपात्/ यथायोगम् उत्तरेण घटनानतिक्रमेण/ कथंचन केनापि प्रकारेण/ अनेन धर्मतेजसा/ उत्तरयाम्य् अपसारयामि/ इत्य् एतत्/ वरबोधिसमन्वित उक्तरूपवरबोधिसंपन्नः॥ तथा/ करुणादिगुणोपेतः परार्थव्यसनी सदा/ तथैव चेष्टते धीमान् वर्धमानमहोदयः॥ 287॥ करुणादिगुणोपेतो ऽनुकम्पास्तिक्यादिगुणालिङ्गितः/ तथा/ परार्थव्यसनी परोपकारकरणव्यसनवात्/ सदा संततम्/ तथैव करुणादिगुणानुरूपम् एव/ चेष्टते व्यवहरति/ धीमान् बुद्धिमान्/ वर्धमानमहोदयः प्रतिक्षणारोहन् नवनवप्रशस्तगुणोद्गमः॥ अत एव/ तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थम् एव सः/ तीर्थकृत्त्वम् अवाप्नोति परं सत्त्वार्थसाधनम्॥ 288॥ तस्य तस्य कल्याणस्य परिशुद्धप्रवचनाधिगमातिशायिधर्मकथाविसंवादिनिमित्तादिलक्षणस्य योगेन व्यापारणेन/ कुर्वन् विदधानः/ सत्त्वार्थम् एव मोक्षबीजाधानादिरूपं न त्व् आत्मंभरिर् अपि/ स वरबोधिमान्/ किम् इत्य् आह "तीर्थकृत्त्वं" तीर्थकरत्वरूपं "अवाप्नोति" लभते/ कीदृशम् इत्य् आह "परं" प्रकृष्टं "सत्त्वार्थसाधनं" भव्यसत्त्वप्रयोजनकारि॥ (p. 119) तथा/ चिन्तयत्य् एवम् एवैतत् स्वजनादिगतं तु यः/ तथानुष्ठानतः सो ऽपि धीमान् गणधरो भवेत्॥ 289॥ चिन्तयत्य् एवम् एव पूर्वोक्तप्रकारेणैव/ एतद् भवाद् उत्तारणम्/ स्वजनादिगतं तु स्वजनमित्रदेशादिविशेषगतं पुनः/ य उक्तरूपो बोधिप्रधानो जीवः/ तथानुष्ठानतश् चिन्तनानुरूपानुष्ठानात् परोपकाररूपात्/ सो ऽपि न केवलं परोपकारी तीर्थकृद् इत्य् अपिशब्दार्थः/ धीमान् प्रशस्तबुद्धिः/ गणधरो देवदानवमानवादिमाननीयमहिमातीर्थकराग्रिमशिष्यः/ भवेज् जायेतेति॥ तथा/ संविग्नो भवनिर्वेदात्मनिःसरणं तु यः/ आत्मार्थसंप्रवृत्तो ऽसौ सदा स्यान् मुण्डकेवली॥ 290॥ संविग्नः तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते/ साधौ सर्वग्रन्थसंदर्भहीने संवेगो ऽसौ निश्चलो यो ऽनुरागः॥ एवंलक्षणसंवेगभाक्/ भवनिर्वेदात् संसारनैर्गुण्यात्/ आत्मनिःसरणं तु जरामरणादिदारुणदहनदह्यमानभवभवनोदराद् दूरम् आत्मनिःकाशनं पुनः/ यः/ "चिन्तयति" इति गम्यते/ आत्मार्थसंप्रवृत्तः स्वप्रयोजनमात्रप्रतिबद्धचित्तः/ असौ पूर्वोक्तरूपः/ सदा सततम् एव/ स्याद् भवेत्/ द्रव्यभावमुण्डनप्रधानो मुण्डश् च केवली च केवलज्ञानदर्शनवान् मुण्डकेवली केवल्य् एव तथाविधबाह्यातिशयशून्यः/ अत्र दृष्टान्तः पीठमहापीठसाधुयुगलकम् इति॥ (p. 120) अथैव चिन्तावैचित्र्ये तथाभव्यत्वम् एव हेतुर् इत्य् आह/ तथाभव्यत्वतश् चित्रनिमित्तोपनिपाततः/ एवं चिन्तादिसिद्धिश् च सन्न्यायागमसंगता॥ 291॥ तथाभव्यत्वत उक्तरूपात्/ कीदृशाद् इत्य् आह/ चित्रो नानारूपो निमित्तोपनिपातः कालादिकारणसन्निधानं यस्य तत् तथा, तस्मात्/ एवं चिन्तादिसिद्धिः पूर्वोक्तचिन्तानुष्ठानसंभवः/ चः समुच्चये/ कीदृशीत्य् आह "सन्न्यायागमसंगता" युक्तिशास्त्रघटिता/ न हि कारणवैचित्र्यम् अन्तरेण कार्यवैचित्र्यं लोकशास्त्रयोः क्वचित् केनापि प्रतिपन्नम् अस्ति/ ततो ऽधिकृतम् अपि चिन्तादिवैचित्र्यसिद्धिलक्षणं कार्यं नियमात् कारणवैचित्र्यम् अपेक्षते/ तच् च भव्यत्ववैचित्र्यम् अपहायान्य् अत्र युज्यत इति॥ एतद् एवोपसंहरन्न् आह/ एवं कालादिभेदेन बीजसिद्ध्यादिसंस्थितिः/ सामग्र्यापेक्षया न्यायाद् अन्यथा नोपपद्यते॥ 292॥ एवम् उक्तप्रकारेण/ कालादिभेदेन कालक्षेत्रादिविशेषेण/ बीजसिद्ध्यादिसंस्थितिर् उक्तरूपा/ सामग्र्यापेक्षया/ तत्तद्दुर्वादिसहकारिकारणसामग्रीम् अपेक्ष्य/ न्यायाद् युक्तेः/ स्यात्/ कुतः/ यतो ऽन्यथान्येन प्रकारेण/ भव्यत्ववैचित्र्यपरिहारवतः/ न नैव/ उपपद्यते घटते सिद्ध्यादिसंस्थितिः प्रस्तुतेति॥ अथ न्यायम् एव स्मारयति/ तत्तत्स्वभावता चित्रा तदन्यापेक्षणी तथा/ सर्वाभ्युपगमव्याप्त्या न्यायश् चात्र निदर्शितः॥ 293॥ तेषाम् आत्मकालादीनां कारणानां तत्तत्स्वभावता विवक्षितकार्यभवनानुकूलस्वस्वभावता/ चित्रा नानारूपा/ तदन्यापेक्षणी परस्परापेक्षावती/ "तथा" इति विशेषणसमुच्चये/ कथम् इत्य् आह "सर्वाभ्युपगमव्याप्त्या" सर्वकार्येषु सामग्रीजन्यत्वाभ्युपगमस्य (p. 121) व्यापनेन या वर्तते, न पुनः केषुचित् कार्येषु/ किम् इत्य् आह "न्यायश् च" न्यायः पुनः "अत्र" बीजस्य सिद्ध्यादौ विषये "निदर्शितः" निरूपितः/ प्राग् एव सामग्र्याः कार्यहेतुत्वम् इत्यादिनेति तत्स्वभावतैव चित्रान्याय इति परमार्थः॥ अत्रैवाभिप्रायान्तरम् आह/ अधिमुक्त्याशयस्थैर्यविशेषवद् इहापरैः/ इष्यते सदनुष्ठानं हेतुर् अत्रैव वस्तुनि॥ 294॥ अधिमुक्त्याशयस्याप्तश्रद्धारूपस्य मनसो यत् स्थैर्यम् उद्वेगविषादादिभिर् दोषैर् अक्षोभ्यत्वं तस्य विशेषो ऽतिशयस् तारतम्यलक्षणः सो ऽस्यास्तीत्य् अधिमुक्त्याशयस्थैर्यविशेषवत्/ इह योगचिन्तायाम्/ अपरैर् योगिविशेषैः/ इष्यते मन्यते/ सत्संशुद्धम्/ अनुष्ठानं यमनियमाभ्यासरूपम्/ हेतुर् निबन्धनम्/ अत्रैवास्मिन्न् एव तीर्थकरत्वगणधरत्वमुण्डकेवलित्वलक्षणे वस्तुनि साध्ये/ तेन तेन नामभेदेन तैर् अप्य् उच्यमानेन पुनः सर्वोपकारादिः प्राग् एवोपन्यस्तो हेतुर् इति/ इदम् उक्तं भवति/ अत्यन्ताप्तगोचरश्रद्धास्थैर्यवतो ऽनुष्ठानात् तीर्थकृत्त्वं, मध्यमश्रद्धासमन्विताद् गणधरत्वं, जघन्यश्रद्धासहितान् मुण्डकेवलित्वम् आप्यत इति परे जगुः॥ अत्रैव मतविशेषम् आह/ विशेषं चास्य मन्यन्त ईश्वरानुग्रहाद् इति/ प्रधानपरिणामात् तु तथान्ये तत्त्ववादिनः॥ 295॥ विशेषं च विशेषं पुनर् उक्तरूपम्/ अस्याधिमुक्त्याशयस्थैर्यस्य/ मन्यन्त इच्छन्ति, ईश्वरकारणिकाः/ ईश्वरानुग्रहान् महेशोपष्टम्भात्/ इत्येवम् एके/ प्रधानपरिणामात् तु सत्त्वरजस्तमोरूपप्रकृतिपरिणतेः पुनः सकाशात्/ तथान्ये तत्त्ववादिनः सांख्याः॥ (p. 122) अत्र प्रतिविधत्ते/ तत्तत्स्वभावतां मुक्त्वा नोभयत्राप्य् अदो भवेत्/ एवं च कृत्वा ह्य् अत्रापि हन्तैषैव निबन्धनम्॥ 296॥ तत्तत्स्वभावतां तस्य तीर्थकरत्वादिरूपफलविशेषभाजो जीवस्य तत्स्वभावता विशेषार्हता, ताम्/ मुक्त्वा विहाय/ न नैव/ उभयत्रापि ईश्वरानुग्रहपक्षे प्रधानपरिणामपक्षे च/ अदः प्रस्तुतविशेषवद् अनुष्थानम्/ भवेज् जायेत/ एवं च कृत्वास्मिंश् चार्थे, प्रतिष्ठाविषये कृते सतीत्य् अर्थः/ हि स्फुटम्/ अत्रापीश्वराद्यनुग्रहाभ्युपगमे किं पुनर् अस्मदभ्युपगम इत्य् अपिशब्दार्थः/ "हन्त" इति पूर्ववत्/ एषैव तत्स्वभावतैव/ निबन्धनं हेतुर् इत्य् एतद् आयत्तैव कार्यसिद्धिर् अभ्युपगन्तुम् उचितेति॥ अथ कथंचित् परमतम् अप्य् अनुमन्यमान आह/ आर्थ्यं व्यापारम् आश्रित्य न च दोषो ऽपि विद्यते/ अत्र माध्यस्थ्यम् आलम्ब्य यदि सम्यग्निरूप्यते॥ 297॥ आर्थ्यं सामर्थ्यप्राप्तम्/ व्यापारम् ईश्वराद्यनुग्रहरूपम्/ आश्रित्यापेक्ष्य/ न च नैव/ दोषो ऽप्य् अपराधः स्वमतपरिहाररूपः/ विद्यते समस्ति युक्तियुक्तार्थाभ्युपगमे पुनर् गुण एवेत्य् अपिशब्दार्थः/ कथम् इत्य् आह "अत्र" ईश्वरानुग्रहादौ "माध्यस्थ्यं" मध्यस्थभावं "आलम्ब्य" आश्रित्य "यदि" चेत् "सम्यक्" यथावत् "निरूप्यते" चिन्त्यते॥ अथार्थ्यम् एव व्यापारम् आचष्टे/ गुणप्रकर्षरूपो यत् सर्वैर् वन्द्यस् तथेष्यते/ देवतातिशयः कश्चित् स्तवादेः फलदस् तथा॥ 298॥ गुणप्रकर्षरूपो ज्ञानादिप्रकृष्टगुणस्वभावः/ यद् यस्मात्/ सर्वैर् मुमुक्षुभिः/ वन्द्यो वन्दनीयः/ तथा तत्प्रकारः/ इष्यते मन्यते/ देवतातिशयो विशिष्टदेवताख्यः/ कश्चिज् जिनादिः/ स्तवादेः स्तवनपूजननमनानुध्यानादेः/ क्रियायाः फलदः (p. 123) स्वर्गापवर्गादिफलदायी/ "तथा" इति समुच्चये/ अत्र यद्य् अपि स्वकर्तृका स्तवादिक्रिया फलं प्रयच्छति, तथापि स्तवनीयालम्बनत्वेन तस्यास् तत्स्वामिकत्वम् इति स्तोतव्यनिमित्त एव स्तोतुः फललाभ इति॥ अथ द्वितीयानुग्रहभावनायाह/ भवंश् चाप्य् आत्मनो यस्माद् अन्यतश् चित्रशक्तिकात्/ कर्माद्यभिधानादेर् नान्यथातिप्रसङ्गतः॥ 299॥ भवंश् चापि जायमानो ऽपि प्रस्तुतो विशेषः/ आत्मनो जीवस्य/ यस्मात् कारणात्/ अन्यतो व्यतिरिक्तात्/ चित्रशक्तिकान् नानारूपसामर्थ्यात्/ कीदृशाद् इत्य् आह "कर्मादि" कर्म अविद्याक्लेशादिरूपं "अभिधानादेः" अभिधानं स्वरूपं वा यस्य तत् तथा, तस्मात्/ विपक्षे बाधाम् आह "न" नैव "अन्यथा" तत् तत्तत्स्वभावतां मुक्त्वा/ कुत इत्य् आह "अतिप्रसङ्गतः" अतिव्याप्तेः/ यदि हि स्वयोग्यताम् अन्तरेणापि कर्मकृतो ऽनुग्रहः स्यात्, तदा सर्वजीवानाम् असाव् अविशेषणः स्याद् इति/ तस्मात् सर्वत्र योग्यतैव प्रधानो हेतुर् इति॥ उपसंहरन्न् आह/ माध्यस्थ्यम् अवलम्ब्यैवमैदंपर्यव्यपेक्षया/ तत्त्वं निरूपणीयं स्यात् कालातीतो ऽप्य् अदो ऽब्रवीत्॥ 300॥ माध्यस्थ्यं स्वपक्षानुरागपरपक्षद्वेषयोर् अन्तरालस्थायित्वम् अवलम्ब्य/ एवम् उक्तयुक्त्या/ ऐदंपर्यव्यपेक्षया परमार्थपर्यालोचनेन/ तत्त्वं दैवतादिरूपम्/ निरूपणीयं चिन्तनीयम्/ स्याद् भवेत्/ तच्चिन्तने च गुणप्रकर्षरूपाणां देवताविशेषाणाम् आत्मविशेषाभिधायिनां बाह्यस्य च कर्मणः तथाविधसंज्ञाभेदे ऽपि न कश्चिद् भेदो ऽस्तीति/ अथ परमतेनापि संवादयन्न् आह "कालातीतो ऽपि" शास्त्रकृद्विशेषः किं पुनर् वयम् इत्य् अपिशब्दार्थः/ अद एतद् अब्रवीद् उक्तवान्॥ (p. 124) यद् अब्रवीत् तद् एव दर्शयति/ अन्येषाम् अप्य् अयं मार्गो मुक्ताविद्यादिवादिनाम्/ अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः॥ 301॥ अन्येषाम् अपि तीर्थान्तरीयाणां किं पुनर् अस्माकम् इत्य् अपिशब्दार्थः/ अयम् अस्मदुक्तः/ मार्गो देवतादिगोचरः/ कीदृशानाम्/ मुक्ताविद्यादिवादिनां मुक्तादिवादिनां च मतेन/ कथम् इत्य् आह "अभिधानादिभेदेन" अभिधानभेदेन, आदिशब्दात् क्वचित् किंचित् स्वरूपभेदेन च/ तत्त्वनीत्या परमार्थरूपया/ व्यवस्थितः प्रतिष्थितः॥ एतद् एव भावयति/ मुक्तो बुद्धो ऽर्हन् वापि यदैश्वर्येण समन्वितः/ तदीश्वरः स एव स्यात् संज्ञाभेदो ऽत्र केवलम्॥ 302॥ मुक्तः परमब्रह्मवादिनां, बुद्धो बौद्धानां, अर्हन् जैनानाम्/ "वापि" इति समुच्चये/ यद् यस्मात्/ ऐश्वर्येण ज्ञानाद्यतिशयलक्षणेन/ समन्वितो युक्तो वर्तते/ तत् तस्मात्/ ईश्वरो ऽस्मदुक्तः/ स एव मुक्तादिः/ स्यात्/ विशेषम् आह "संज्ञाभेदः" नामनानात्वं "अत्र" मुक्तादिप्रज्ञापनायां "केवलं" नवरं नान्यत् किंचन// अत्रैव स एव परपरिकल्पितविशेषनिराकरणायाह "अनादि" इत्यादि/ अनादिशुद्ध इत्यादिर् यश् च भेदो ऽस्य कल्प्यते/ तत्तत्तन्त्रानुसारेण मन्ये सो ऽपि निरर्थकः॥ 303॥ अनादिशुद्ध इत्येवंरूप आदिर् यस्य स तथा/ तत्रानादिशुद्धः सर्वगतश् च शैवानां, सादिर् असर्वगतश् च जैनानां, स एव प्रतिक्षणं भङ्गुरः सौगतानाम्/ यश् च यः पुनः/ भेदो विशेषः/ अस्येश्वरस्य/ कल्प्यते समर्थ्यते/ कथम् इत्य् आह "तत्तत्तन्त्रानुसारेण" तस्य तस्य दर्शनस्यानुवृत्त्या/ मन्ये (p. 125) प्रतिपद्ये/ सो ऽपि विशेषः किं पुनः प्रागभिहितः संज्ञाभेद इत्य् अपिशब्दार्थः/ निरर्थको निःप्रयोजनः॥ कुत इत्य् आह/ विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः/ प्रायो विरोधतश् चैव फलाभेदाच् च भावतः॥ 304॥ विशेषस्य मुक्तादिदेवताविशेषगतस्य/ अपरिज्ञानाद् असंवेदनाद् अर्वाग्दर्शितप्रत्यक्षेण/ तथा/ युक्तीनाम् अनुमानरुपाणाम्/ जातिवादतो ऽसिद्धादिहेतुदोषोपघातेन नानुमानाभासत्वात्/ प्रायो बाहुल्येन/ विरोधतो विरुद्धत्वात्/ "चैव" इति पूर्ववत्॥ तथा हि/ सांख्यः शैवश् च क्षणिकवादिनं सौगतं प्रत्य् आहतुर् यथा/ भवदाराध्यो बुद्धो ऽर्थक्रियां देशनादिकां स्वक्षणे पूर्वं पश्चाद् वा कुर्याद् इति त्रयी गतिः/ तत्र न तावद् आद्यः पक्षः कक्षीकरणीयः, समकालभाविनि व्यापाराभावात्, इतरथैकक्षणवर्तिनां समस्तार्थक्षणानाम् इतरेतरकार्यकारणभावः प्रसज्येत, न चैतद् दृष्टम् इष्टं वा/ अथ स्वक्षणात् पूर्वम् एवार्थे; एतद् अपि न, स्वयम् असतो भविष्यच्छङ्खचक्रवर्त्यादेर् इव पूर्वकालविवर्तिनि कार्ये व्यापाराभावात्/ अथ स्वक्षणाद् ऊर्ध्वं कार्यं विधत्त इति नान्यथा; एतद् अप्य् असाधीयः, विनष्टस्य कार्यकारणाक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात्, एवं च क्षणिकाद् अर्थाद् व्यावर्तमानार्थक्रिया तीरादर्शिशकुनिन्यायेन नित्यान् एव भावान् आश्रयतया प्रतिपद्यत इति नित्यरूपः; अत एवानादिशुद्ध ईश्वरनामा आप्तविशेषो ऽभ्युपगन्तुम् उचित इति/ बौद्धः पुनः प्राह/ ईश्वरो ऽप्रच्युतानुत्पन्नस्थिरैकस्वभावो भवद्भिर् अभ्युपगम्यते/ न च नित्यस्य कथंचिद् अप्य् अर्थक्रिया युज्यते/ नित्यो ह्य् अर्थः क्रमेण यौगपद्येन वार्थक्रियां कुर्वीत/ न तावत् क्रमेण सन्निहितसर्वशक्तेः सहकारिभिश् चानाधेयातिशयस्य युगपद् एव त्रैकालिकसर्वकार्यकरणप्रसङ्गात्/ नापि (p. 126) यौगपद्येन, यतस् तत्र युगपद् एव सर्वकरणेन कृतस्य पुनःकरणाभावेन च द्वितीयक्षणे ऽर्थक्रियाविरहलक्षणं बलाद् असत्त्वमाढौकमानं न केनापि निरोद्धुं पार्यत इति प्रतिक्षणं परिवर्तमानापरापररूपः सर्वार्थक्रियाक्षमो ऽभ्युपगन्तुं युक्तो ऽसाव् इति॥ फलाभेदाच् च फलस्य क्लेशक्षयलक्षणस्य गुणप्रकर्षरूपपुरुषाराधनासाध्यस्य क्वचिन् नित्यानित्यत्वादौ विशेष आराध्यगते सत्य् अप्य् अभेदाद् अविशेषात्/ भावतः परमार्थतः/ गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात् तस्य सर्वत्र मुक्तादाव् अविशेषाद् इति॥ तथा/ अविद्याक्लेशकर्मादि यतश् च भवकारणम्/ ततः प्रधानम् एवैतत् संज्ञाभेदम् उपागतम्॥ 305॥ अविद्या वेदान्तिकानां, क्लेशः सांख्यानां, कर्म जैनानां, आदिशब्दाद् वासना सौगतानां, पाशः शैवानाम्/ यतो यस्मात्/ चकारो वक्तव्यान्तरसूचनार्थः/ भवकारणं संसारहेतुः/ ततस् तस्माद् अविद्यादीनां भवकारणत्वाद् धेतोः/ प्रधानम् एव/ एतद् अस्मदभ्युपगतं भवकारणं सत्/ किम् इत्य् आह "संज्ञाभेदं" नामान्तररूपम्/ उपागतं प्राप्तम्/ न त्व् अन्यत् किंचित्॥ अत्रापि परपरिकल्पितविशेषनिराकरणायाह/ अस्यापि यो ऽपरो भेदश् चित्रोपाधिस् तथा तथा/ गीयते ऽतीतहेतुभ्यो धीमतां सो ऽप्य् अपार्थकः॥ 306॥ अस्यापि प्रधानस्य/ यो ऽअपरो भवकारणत्वात् सर्वाभ्युपगताद् अन्यः/ भेदो विशेषः/ कीदृश इत्य् आह "चित्रोपाधिः" चित्रो नानारूप उपाधिर् मूर्तित्वादिलक्षणो यस्य स तथा/ तथा तथा तत्तद्दर्शनभेदेन/ गीयते वर्ण्यते/ किम् इत्य् आह "अतीतहेतुभ्यः" अनन्तरम् एव "विशेषस्यापरिज्ञानात्" (p. 127) इत्यादिश्लोकोक्तेभ्यः सकाशात्/ "धीमतां" बुद्धिमतां "सो ऽपि" किं पुनर् देवतागत इत्य् अपिशब्दार्थः/ अपार्थको ऽपगतपरमार्थप्रयोजनः, सर्वैर् अपि भवकारणत्वेन योगाभ्यासापनेयस्यास्योपगमात्, अन्यस्य विशेषस्य सतो ऽप्य् अकिंचित्करत्वाद् इति॥ यत एवम्/ ततो ऽस्थानप्रयासो ऽयं यत् तद् भेदनिरूपणम्/ सामान्यम् अनुमानस्य यतश् च विषयो मतः॥ 307॥ ततो विशेषस्यापार्थकत्वाद् धेतोः/ अस्थानप्रयासो ऽयम् अस्थानप्रयत्न एष तत्त्वचिन्तनकानाम्/ यत् तद् भेदनिरूपणं देवादिविशेषगवेषणम्/ किं चासौ विशेषो न प्रत्यक्षसाध्यः किं त्व् अनुमानात्/ तत्र च सामान्यम् अस्तित्वमात्रादि न तु विशेषो ऽनुमानस्य प्रमाणविशेषस्य/ यतो यस्मात्/ चः समुच्चये/ विषयो गोचरः/ मतो ऽभिप्रेतः/ अयम् अभिप्रायः/ निर्दोषपुरुषविशेषरूपो देवः कर्म चाप्रत्यक्षत्वाद् अनुमानविषयः/ ते चानुमाने अमू/ ये ये चयापचयधर्माणस् ते ते क्वचित् सर्वथाप्य् उच्छेदं प्रतिपद्यन्ते, यथा क्वचिद् रोगिणि रोगा नभसि वा जलधराः/ चयापचयधर्माणश् च रागादयः/ ततो यत्र ते सर्वथा समुच्छेदभाजः स कश्चित् पुरुषातिशयो मुक्तादिशब्दवाच्यो देवः/ तथा/ यस् तुल्यसाधनयोर् द्वयोः फलविशेषो नासाव् अदृष्टं कारणं विना युज्यते, कार्यत्वात्/ यद् यत् कार्यं तत् तत् कारणं विना न स्यात्, यथा घटः/ कार्यं च फलविशेषः/ ततो यस् तत्र हेतुः स कर्मेतीत्याद्यनुमानैः साधितो ऽपि देवतादिर् अर्थो न सर्वविशेषानुगतः प्रतिपत्तुं शक्यः, किं तु सामान्यरूपः/ ततः किं विशेषचिन्तयाशक्यार्थविषययेति/ न च वक्तव्यं "शास्त्रात् तर्हि निश्चयो भविष्यति" तस्याप्य् आप्तवचनत्वेनाभिधीयमानार्थान्यथानुपपन्नतया तत्त्वतो ऽनुमानत्वात्॥ (p. 128) अथ कालातीतोक्तं शास्त्रकृत् स्वयम् एव समर्थयमानः प्राह/ साधु चैतद् यतो नीत्या शास्त्रम् अत्र प्रवर्तकम्/ तथाभिधानभेदात् तु भेदः कुचितिकाग्रहः॥ 308॥ साधु च सुन्दरं पुनः/ एतत्कालातीतोक्तम्/ यतो यस्मात्/ नीत्या परमार्थचिन्तारूपया/ शास्त्रम् आगमः/ अत्र देवतादाव् अर्थे/ प्रवर्तकं प्रवृत्तिहेतुः/ तथाभिधानभेदात् तु मुक्तबुद्धादिनामनानात्वेन पुनः/ भेदो देवताकर्मादीनाम्/ किम् इत्य् आह "कुचितिकाग्रहः" कौटिल्यावेशरूप इति॥ ततः/ विपश्चितां न युक्तो ऽयम् ऐदंपर्यप्रिया हि ते/ यथोक्तास् तत् पुनश् चारु हन्तात्रापि निरूप्यताम्॥ 309॥ विपश्चितां विदुषाम्/ न युक्तो ऽघटमानः/ अयं कुचितिकाग्रहः/ कुत इत्य् आह "ऐदंपर्यप्रिया वल्लभपरमार्थाः/ हिर् यस्मात्/ ते विपश्चितः/ यथोक्तास् तात्त्विकरूपाः/ यदि नामैवं ततः किम् इत्य् आह "तत् पुनः" ऐदंपर्यं "चारु" शुद्धं "हन्त" इति प्राग्वत् "अत्रापि" अस्मिन्न् अपि कालातीतोक्ते किं पुनः शेषविपश्चिदुक्ते "निरूप्यतां" निपुणाभोगेन// अथ कालातीतमतस्वमतयोर् विशेषेणाभेदं दर्शयन्न् आह/ उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम्/ अनुग्रहात् प्रवृत्तेश् च तथाद्धाभेदतः स्थितम्॥ 310॥ उभयोर् ईश्वरप्रधानयोः/ परिणामित्वं कथंचिद् अप्य् अपरापरपर्यायवत्त्वम्/ "स्थितं" इत्य् उत्तरेण योगः/ कुत इत्य् आह "तथाभ्युपगमात्" तत्प्रकाराङ्गीकारात्/ ध्रुवं निश्चितम्/ तथाभ्युपगमम् एव दर्शयति "अनुग्रहात्" उपष्टम्भात् तथाविधयोग्यजीवानाम् ईश्वरेण "प्रवृत्तेश् च" व्यापारणात् प्रधानस्य/ कथम् इत्य् आह "तथाद्धाभेदतः" तत्प्रकारकालभेदेन "स्थितं" (p. 129) प्रतिष्ठितम्/ अयम् अत्र भावः/ यदा कालभेदेन सत्त्वानाम् ईश्वरस् तथातथानुग्राहक इष्यते प्रधानं च तथातथाप्रवृत्तिमत्, तदा नूनम् एतयोर् न नित्यैकरूपता किं त्व् अनेकरूपतैवेति बलात् परिणामित्वम् आपन्नम् अनयोर् इति॥ एवं च सति किम् इत्य् आह/ सर्वेषां तत्स्वभावत्वात् तद् एतद् उपपद्यते/ नान्यथातिप्रसङ्गेन सूक्ष्मबुद्ध्या निरूप्यताम्॥ 311॥ सर्वेषाम् ईश्वरप्रधानानुग्राह्यानाम्/ तत्स्वभावत्वाद् अनुग्राहकनिवृत्ताधिकारित्वानुग्राह्यरूपत्वात्/ तद् एतद् ईश्वरानुग्रहादि/ उपपद्यते घटते/ विपक्षे बाधाम् आह/ "नान्यथा" तत्स्वभावम् अन्तरेण "अतिप्रसङ्गेन" अतिव्याप्त्या "सूक्ष्मबुद्ध्या" निपुणाभोगेन "निरूप्यतां" चिन्त्यताम् इति॥ अथ प्रस्तुतम् एव तीर्थकरादित्वम् अधिकृत्याह/ आत्मनां तत्स्वभावत्वे प्रधानस्यापि संस्थिते/ ईश्वरस्यापि सन्न्यायाद् विशेषो ऽधिकृते भवेत्॥ 312॥ आत्मनां जीवानाम्/ तत्स्वभावत्वे ऽनुग्राह्यस्वभाववत्त्वे/ संस्थिते सिद्धे सति/ ईश्वरस्यापि प्रागुपन्यस्तस्यानुग्राहकत्वरूपे तत्स्वभावत्वे/ सन्न्यायाद् अनन्तरम् एवोपन्यस्तात्/ विशेषो ऽधिकृततीर्थकरादिरूपः/ भवेत् स्यात्॥ अथ यद् एतत् तत्स्वभावत्वं तीर्थकरादिहेतुत्वे नोक्तं तत्स्वरूपम् आह/ सांसिद्धिकं च सर्वेषाम् एतद् आहुर् मनीषिणः/ अन्ये नियतभावत्वाद् अन्यथा न्यायवादिनः॥ 313॥ सांसिद्धिकं च स्वभावभवं पुनः/ सर्वेषाम् आत्मादीनाम्/ एतत्स्वभावत्वम्/ आहुः/ मनीषिणो जैनाः/ अत्रैव मतान्तरम् आह "अन्ये" नियतिमात्रजगत्कारणवादिनः "नियतभावत्वात्" नियतितो द्रव्यक्षेत्रकालभावनियमेन प्रतिनियमवान् (p. 130) भावः सत्ता येषां तीर्थंकरादीनां ते तथा, तद्भावस् तत्त्वं, तस्मात्/ "अन्यथा" सांसिद्धिकवैलक्षण्येन नियतिजम् इत्य् अर्थः/ "न्यायवादिनः" युक्तिभाषिणः/ तथा च नियतिवादिमतम्/ यद्य् यदा तत् तदा, यद् यत्र तत् तत्र, यद्य् एन तत् तेन, यद्य् अस्य तत् तस्य, यद् भवति तद् भवति, यन् न भवति तन् न भवतीति/ तथा/ प्राप्तव्यो नियतिबलाश्रयेण यो ऽर्थः सो ऽवश्यं भवति नृणां शुभो ऽशुभो वा/ भूतानां महति कृते ऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनो ऽस्ति नाशः॥ इति॥ नियतभावत्वम् अपि सांसिद्धिकम् एवेति दर्शयन्न् आह/ सांसिद्धिकम् अदो ऽप्य् एवम् अन्यथा नोपपद्यते/ योगिनो वा विजानन्ति किम् अस्थानग्रहेण नः॥ 314॥ सांसिद्धिकं स्वभावभवम्/ अदो ऽपि नियतभावत्वं किं पुनस् तत्स्वभावत्वम् इत्य् अपिशब्दार्थः/ एवम् उक्तप्रकारेण अन्यथा सांसिद्धिकत्वम् अन्तरेण/ नोपपद्यते न घटते/ न हि वन्ध्यासुतादीनां स्वकीयस्वभावविरहेण नियतभावत्वलक्षणो विशेषः कश्चिद् युज्यते/ इति सर्वकार्यकदम्बकव्यापकं सांसिद्धिकं तत्स्वभावत्वम् अवश्यम् एष्टव्यम् इति/ योगिनो वा अथ वा योगिनो दिव्यदृशो विजानन्ति/ इत्थम् इदम् इत्थं वातीन्द्रियत्वाद् अस्यार्थस्य किं न किंचित् साध्यम् इत्य् अर्थः/ अस्थानग्रहेण विशेषनिरूपणारूपेण/ नो ऽस्माकम्॥ एतद् एव दर्शयति/ अस्थानं रूपम् अन्धस्य यथा सन्निश्चयं प्रति/ तथैवातीन्द्रियं वस्तु च्छद्मस्थस्यापि तत्त्वतः॥ 315॥ अस्थानम् अविषयः/ रूपं नीलकृष्णादिलक्षणम्/ अन्धस्य लोचनव्यापारविकलस्य यथा सन्निश्चयं विशदावलोचनं (p. 131) प्रत्य् आश्रित्य/ तथैवान्धरूपसन्निश्चयन्यायेन/ अतीन्द्रियं वस्त्वात्मादिविशेषरूपम्/ छद्मस्थस्याप्य् अर्वाग्दृशः प्रमातुः किं पुनर् अन्धस्य रूपम् इत्य् अपिशब्दार्थः/ तत्त्वतः परमार्थनीत्या॥ आह/ यदि च्छद्मस्थस्यातीन्द्रियं वस्तु न विषयः, कथं तस्य तत्प्रज्ञापना युज्यत इत्य् आह/ हस्तस्पर्शसमं शास्त्रं तत एव कथंचन/ अत्र तन्निश्चयो ऽपि स्यात् तथा चन्द्रोपरागवत्॥ 316॥ हस्तस्पर्शसमम् अन्धस्य हस्तस्पर्शेन वस्तूपलम्भतुल्यम्/ शास्त्रम् अतीन्द्रियार्थगोचरं वर्तते/ कुतः/ यतः/ तत एव शास्त्राद् एव/ कथंचन केनापि प्रकारेण/ अत्र च्छद्मस्थे प्रमातरि/ तन्निश्चयो ऽप्य् अतीन्द्रियवस्तुनिर्णयः/ स्यात्/ किं पुनर् विशेषापेक्षयानिश्चय इत्य् अपिशब्दार्थः/ दृष्टान्तम् आह "तथा चन्द्रोपरागवत्"/ तथा तत्प्रकारो ऽर्धविभागादिविषयतया चन्द्रस्योपरागो राहुस्पर्शस् तद्वत्/ यथा शास्त्रात् सर्वविशेषानिश्चये ऽपि चन्द्रोपरागः केनापि विशेषेण निश्चीयत एव, तथान्यद् अप्य् अतीन्द्रियं वस्तु च्छद्मस्थेनेति॥ उपसंहारम् आह/ ग्रहं सर्वत्र संत्यज्य तद्गम्भीरेण चेतसा/ शास्त्रगर्भः समालोच्य ग्राह्यश् चेष्टार्थसंगतः॥ 317॥ ग्रहम् अतत्त्वाभिनिवेशम्/ सर्वत्र देवतादाव् अर्थे/ संत्यज्य विहाय/ तत् तस्मात्/ गम्भीरेणानुत्तानेन/ चेतसा हृदयेन/ शास्त्रगर्भः शास्त्रैदंपर्यम्/ समालोच्यः सम्यक्पर्यालोचनीयः/ ग्राह्यश् च ग्रहणीयः/ इष्टार्थसंगतो युज्यमानार्थसंपन्न इति॥ अथ दैवपुरुषकारश् चेत्यादि यत् प्रागुक्तम् आसीत् तत् तथैवानूद्य समर्थयमान आह/ (p. 132) दैवं पुरुषकारश् च तुल्याव् एतद् अपि स्फुटम्/ एवं व्यवस्थिते तत्त्वे युज्यते न्यायतः परम्॥ 318॥ "दैवं पुरुषकारश् च तुल्याव् एतद् अपि स्फुटम्" इति प्राग्वत्/ एवम् उक्तरूपेण परिणामित्वादिना/ व्यवस्थिते प्रतिष्थिते/ तत्त्वे जीवादौ युज्यते घटते/ न्यायतो नीत्या/ परं केवलं, न पुनर् अन्यथेति॥ एतद् एव भावयति/ दैवं नामेह तत्त्वेन कर्मैव हि शुभाशुभम्/ तथा पुरुषकारश् च स्वव्यापारो हि सिद्धिदः॥ 319॥ दैवं नाम दैवम् इति नामवत्/ इह दैवपुरुषकारयोस् तुल्यताचिन्तायाम्/ तत्त्वेन निश्चयवृत्त्या/ कर्मैव हि कर्मैव केवलम्/ शुभाशुभं प्रशस्ताप्रशस्तलक्षणं नापरं किंचित्/ देवस्येदम् इति व्युत्पत्तेर् देवताकृतानुग्रहादि/ "तथा" इति समुच्चये/ पुरुषकारश् च स्वव्यापारो ह्य् आत्मव्यापार एव न पुनः परमपुरुषव्यापारः कश्चित्/ सिद्धिदो विवक्षितकार्यनिष्पत्तिप्रदः॥ स्वरूपं निश्चयेनैतद् अनयोस् तत्त्ववेदिनः/ ब्रुवते व्यवहारेण चित्रम् अन्योन्यसंश्रयम्॥ 320॥ स्वरूपं स्वभावलक्षणम्/ निश्चयेन निश्चयनयमतेन/ एतत् प्रागुक्तम्/ अनयोर् दैवपुरुषकारयोः/ तत्त्ववेदिनः परमार्थदृशः/ ब्रुवते वदन्ति/ व्यवहारेण व्यवहारनयमतेन/ चित्रं नानारूपम्/ अन्योन्यसंश्रयं परस्परेण विहितोपष्टम्भं ब्रुवते/ अयम् अत्र भावः/ निश्चयनयः पुरुषकारप्रवृत्तौ तम् एव कार्यहेतुतया प्रतिपद्यते न पुनः सद् अपि दैवं, दैवप्रवृत्तौ च दैवम् एव न तु सन्तम् अपि पुरुषकारं, अन्यथान्योन्यसापेक्षत्वेनानयोर् असामर्थ्यं स्यात्, "सापेक्षम् असमर्थं" इति वचनात्/ तस्मिंश् च सत्य् अर्थक्रियाकारित्वविरहलक्षणम् अवस्तुत्वं (p. 133) बलाद् आढौकेत/ तस्माद् यद् यदा प्रधानभावेन व्याप्रियते तद् एव तदा कार्यहेतुर् इति/ व्यवहारनयस् तु पर्यायेण प्रतिपन्नप्रधानोपसर्जनभावद्वयम् अप्य् एतत् तत्कार्यकरणक्षमं संपद्यत इति प्रतिजानीते॥ अथ व्यवहारम् एव भावयति/ न भवस्थस्य यत् कर्म विना व्यापारसंभवः/ न च व्यापारशून्यस्य फलं यत् कर्मणो ऽपि हि॥ 321॥ न नैव/ भवस्थस्य जन्तोः/ यद् यस्मात्/ कर्म दैवम्/ विनान्तरेण/ व्यापारसंभवो गमनादिचेष्टारूपः/ न च व्यापारशून्यस्य पुरुषकारविकलस्य/ फलं पुरुषार्थसिद्धिरूपम्/ यद् यस्मात्/ कर्मणो ऽपि हि किं पुनः कर्मशून्यस्य पुरुषकारस्येत्य् अपिहिशब्दार्थः/ अतो ऽन्योन्यसंश्रयम् इदं द्वयम् इति॥ अथ तयोः पुनर् अपि स्वरूपम् आह/ व्यापारमात्रात् फलदं निष्फलं महतो ऽपि च/ अतो यत् कर्म तद् दैवं चित्रं ज्ञेयं हिताहितम्॥ 322॥ व्यापारमात्रात् तुच्छाद् अपि व्यापारात्/ फलदं स्वफलप्रदायि/ निःफलं फलविकलं क्वचित् तथाविधकालक्षेत्रादिबलवैकल्यात्/ महतो ऽपि च/ अतः पुरुषकारात्/ यत् कर्म तद् दैवं दैवसंज्ञम्/ चित्रं नानारूपम्/ ज्ञेयम्/ हिताहितं शुभाशुभरूपम्/ एवं पुरुषकारस् तु व्यापारबहुलस् तथा/ फलहेतुर् नियोगेन ज्ञेयो जन्मान्तरे ऽपि हि॥ 323॥ एवं कर्मवत्/ पुरुषकारस् तु पुरुषकारो ऽपि/ व्यापारबहुलो व्यापारो बहुलो भूयान् कर्मापेक्षया यत्र स तथा/ "तथा" इति समुच्चये/ फलहेतुः फलनिमित्तम्/ नियोगेन (p. 134) निश्चयेन/ ज्ञेयो जन्मान्तरे ऽपि हि न केवलम् इह भव इत्य् अपिहिशब्दार्थः/ यथा हि पुरुषकार इह तत्तच्चित्रफलः प्रत्यक्षत एवोपलभ्यते, तथा जन्मान्तरे ऽप्य् असौ तथाविधफलहेतुतया ज्ञातव्यः, तत्तद्व्यापारोपार्जितकर्मणः प्रैत्यफलम् अदत्त्वापि निवृत्त्यभावाद् इति॥ उपसंहारम् आह/ अन्योन्यसंश्रयाव् एवं द्वाव् अप्य् एतौ विचक्षन्णैः/ उक्ताव् अन्यैस् तु कर्मैव केवलं कालभेदतः॥ 324॥ अन्योन्यसंश्रयौ परस्परोपष्टम्भौ/ एवम् उक्तक्रमेण/ द्वाव् अप्य् एतौ दैवपुरुषकारौ/ विचक्षनैर् विपश्चिद्भिः/ उक्तौ भणितौ/ फलहेतुतयेति/ अत्रैव मतान्तरम् आह "अन्यैस् तु" अस्मद्विलक्षनैर् वादिभिः सांख्यैर् इत्य् अर्थः "कर्मैव" प्रधानापराभिधानं "केवलं" पुरुषकारशून्यं "फलदं" इत्य् अनुवर्तते, "kAlabhedata"h कालविशेषम् आसाद्योक्तम्॥ अथैतत् प्रतिविधानायाह/ दैवम् आत्मकृतं विद्यात् कर्म यत् पौर्वदेहिकम्/ स्मृतः पुरुषकारस् तु क्रियते यद् इहापरम्॥ 325॥ दैवम् आत्मकृतं मिथ्यात्वादिभिर् हेतुभिर् जीवेन विहितम्/ विद्याज् जानीयात्/ किम् इत्य् आह "कर्म यत् पौर्वदेहिकं" पूर्वदेहभवं "स्मृतः" अनुध्यातः "पुरुषकारस् तु" पुरुषकारः पुनः "क्रियते" व्यवहारिभिः "यद् इहापरं" तथाविधे कर्माणि सत्य् अपि वाणिज्यराजसेवादि॥ एवं च/ नेदम् आत्मक्रियाभावे यतः स्वफलसाधकम्/ अतः पूर्वोक्तम् एवेह लक्षणं तात्त्विकं तयोः॥ 326॥ न नैव/ इदं कर्म/ आत्मक्रियाभावे जीवव्यापारविरहे/ (p. 135) यतो यस्मात्/ स्वफलसाधकं निजफलकारि क्वचिद् उपलभ्यते/ अतो ऽस्माद् धेतोः/ पूर्वोक्तम् एव यत् परस्परोपष्टम्भवतां प्रागुपन्यस्तम्/ इह प्रक्रमे/ लक्षणं स्वरूपम्/ तात्त्विकं सद्भूतम्/ तयोर् दैवपुरुषकारयोः॥ अत्रापि विशेषम् आह/ दैवं पुरुषकारेण दुर्बलं ह्य् उपहन्यते/ दैवेन चैषो ऽपीत्य् एतन् नान्यथा चोपपद्यते॥ 327॥ दैवं पुरुषकारेण वीर्यातिरेकलक्षणेन/ दुर्बलं तथाविधबलविकलम्/ हि स्फुटम्/ उपहन्यते स्वफलम् उपादधानं प्रतिस्खल्यते/ उपदेशप्रसिद्धज्ञानगर्भमहामन्त्रिपुरुषकारेणेव स्वकुटुम्बवधाढौककं कर्मेति/ दैवेन च दैवेन पुनर् बलवता/ एषो ऽपि पुरुषकारो ऽप्य् उपहन्यते किं पुनः पुरुषकारेण दैवम् इत्य् अपिशब्दार्थः/ द्वारकावतीदाहप्रवृत्तौ वासुदेवबलदेवपुरुषकार इव/ विपर्यये बाधाम् आह/ "इत्य् एतत्" पूर्वोक्तं परस्परोपहतिलक्षणं वस्तु "न" नैव "अन्यथा"/ असमबलतायां सत्यां "उपपद्यते" घटत इति॥ एवं परस्परोपघात्योपघातकभावे यत् सिद्धं तद् आह/ कर्मणा कर्ममात्रस्य नोपघातादि तत्त्वतः/ स्वव्यापारगतत्वे तु तस्यैतद् अपि युज्यते॥ 328॥ कर्मणा केवलेनैव/ कर्ममात्रस्य केवलस्यैव कर्मणः/ नोपघातादि उपघातानुग्रहौ/ तत्त्वतो ऽनुपचारेण/ न हि केवलं कर्म क्वचिद् अनुग्रहीतुं निग्रहीतुं वा क्षमम् असहायत्वात्/ तर्हि कथं स्याद् इत्य् आह "स्वव्यापारगतत्वे तु" जीवक्रियाप्रतिबद्धत्वे तु "तस्य" कर्मणः "एतद् अपि" परस्परोपघात्यादि "युज्यते"॥ अथ प्रस्तुतम् एवाधिकृत्याह/ उभयोस् तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया/ (p. 136) बाध्यबाधकभावः स्यात् सम्यग्न्यायाविरोधतः॥ 329॥ उभयोर् दैवपुरुषकारयोः/ तत्स्वभावत्वे परस्परं बाध्यबाधकस्वभावत्वे/ तत्तत्कालाद्यपेक्षया तानि तानि कालादीनि सहकारकारणान्य् अपेक्ष्य/ किम् इत्य् आह "बाध्यबाधकभावः" उपघात्योपघातकभावः "स्यात् सम्यग्न्यायाविरोधतः" सम्यग्युक्तेर् अविघटनेन// अत्रैवाभ्युच्चयम् आह/ तथा च तत्स्वभावत्वनियमात् कर्तृकर्मणोः/ फलभावो ऽन्यथा तु स्यान् न काङ्कटुकपक्तिवत्॥ 330॥ तथा चैवं च सति/ तत्स्वभावत्वनियमात् तत्स्वभावताप्रतिनियतभावात्/ कर्तृकर्मणोः बाधकबाध्यादिलक्षणयोः/ फलभावः पाकादिसिद्धिरूपः/ विपक्षे बाधाम् आह "अन्यथा तु" तत्स्वभावत्वनियमाभावात् पुनः "स्यान् न काङ्कटुकपक्तिवत्" पाकानर्हेषु मुद्गादिषु पक्तुम् आरब्धेषु पक्तिर् इवेति॥ अथानयोर् एव प्रकारान्तरेण बाध्यबाधकभावम् अधिकृत्याह/ कर्मानियतभावं तु यत् स्याच् चित्रं फलं प्रति/ तद्बाध्यम् अत्र दार्वादिप्रतिमायोग्यतासमम्॥ 331॥ कर्मानियतभावं त्व् अनियतपरिणामम् एव/ यत् स्याच् चित्रं नानारूपं फलं सुखदुःखादिसमर्पणरूपं प्रति समाश्रित्य तद्बाध्यं निवर्तनीयं पुरुषकारेण/ अत्र बाध्यबाधकचिन्तायाम्/ कीदृशम् इत्य् आह/ दार्वादेर् दलविशेषस्य या प्रतिमायोग्यता तत्समम्॥ योग्यताम् एवाधिकृत्याह/ नियमात् प्रतिमा नात्र न चातो ऽयोग्यतैव हि/ तल्लक्षननियोगेन प्रतिमेवास्य बाधकः॥ 332॥ नियमाद् अवश्यतया/ प्रतिमा दैवतादिप्रतिबिम्बरूपा/ (p. 137) न नैव/ अत्र दार्वादौ योग्यतायां सत्याम् अपि/ न चातः प्रतिमायाम् अभवनाअद् अयोग्यतैव हि/ कथम् इत्य् आह "तल्लक्षणनियोगेन" अयोग्यतालक्षणाभावेन तथा लोकरूढः/ ततः "प्रतिमेव" प्रतिबिम्बनिष्पत्तिर् इव दार्वादेर् योग्यतायाः "अस्य" कर्मणः "बाधकः" पुरुषकारः/ यथा हि दार्वादीनां योग्यता तावद् एव व्यपदिश्यते यावत् तत्प्रतिमालक्षणं कार्यं निष्पद्यते कार्यनिष्पत्तौ सर्वत्र कारणस्याकारणीभूततया रूढत्वात्, एवं कर्मापि यावत् पुरुषकारेण विक्रियाम् अन्यथापरिणतिलक्षणं नानीयते तावत् तदबाधितरूपम् एवास्ते पुरुषकारप्रवृत्तौ तु तयोर् बाध्यबाधकभावः संपद्यत इति/ न च वक्तव्यं योग्यतैव प्रतिमाम् आक्षेप्स्यति किं तद्बाधकेन पुरुषकारेणेत्य् आशंक्याह/ दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुवः/ योग्यस्यायोग्यता चेति न चैषा लोकसिद्धितः॥ 333॥ दार्वादेर् दलस्य स्वयोग्यतयैव/ प्रतिमाक्षेपे प्रतिमानिष्पत्त्याकर्षणे/ तद्भावः प्रतिमाभावः सर्वतः सर्वस्माद् दार्वादेः/ ध्रुवो निश्चितः प्रसज्येत/ योग्यस्य दार्वादेर् एव/ अयोग्यता प्रतिमानाक्षेपवतीत्य् अथ वा इत्य् एतत् प्रसज्येत/ भवतु नामैवं; तथापि को दोष इत्य् आशंक्याह "न च" न पुनः "एषा" योग्यता "लोकसिद्धितः" लोकप्रसिद्धेः/ न हि दार्वादीनि प्रतिमानिष्पत्त्यभावे ऽप्य् अयोग्यानीति प्रसिद्धिर् अस्ति, तत्रापि योग्यतयैव तेषां रूढत्वात्॥ अथेदम् एव प्रस्तुते योजयन्न् आह/ कर्मणो ऽप्य् एतदाक्षेपे दानादौ भावभेदतः/ फलभेदः कथं नु स्यात् तथा शास्त्रादिसंगतः॥ 334॥ कर्मणो ऽपि दैवसंज्ञितस्य/ एतदाक्षेपे फलहेतुपुरुषकाराक्षेपे, (p. 138) न केवलं दार्वादियोग्यतायाः प्रतिमाक्षेपे सर्वत्र तद्भाव इत्य् अपिशब्दार्थः/ दानादौ सुकृतविशेषे विधीयमाने/ भावभेदतः परिणामविशेषतः तत्तारतम्यलक्षणात्/ फलभेदः प्रकृष्टाप्रकृष्टरूपः कथं नु स्यान् न कथंचिद् इत्य् अर्थः/ तथा तेन तेन प्रकारेण/ शास्त्रादिसंगतः शास्त्रलोकप्रसिद्धः/ कर्ममात्रात् तथाविधपुरुषकारविकलात्/ फलाभ्युपगमे न कथंचित् तच्चित्रता युज्यते, फलहेतोः कर्मणः पुरुषकारम् अन्तरेणैकाकारतापत्तेर् इति परापेक्षम् एतद्द्वितयं प्रतिपत्तव्यम् इति॥ नन्व् इदम् अपि कथं सिध्यति यथा दानादौ भावभेदस् ततो ऽपि च फलभेद इत्य् आशंक्याह/ शुभात् ततस् त्व् असौ भावो हन्तायं तत्स्वभावभाक्/ एवं किम् अत्र सिद्धं स्यात् तत एवास्त्व् अतो ह्य् अदः॥ 335॥ शुभात् ततः शुभत एव कर्मणः प्राङ्नानानिमित्तोपार्जितात्/ असौ दानादिकाले भिन्नरूपतया प्रवृत्तः/ भावः परिणामः/ "हन्त" इति प्राग्वत्/ अयं च फलभेदः/ तत्स्वभावभाक् तं भावभेदोत्पत्तिरूपं स्वभावं स्वरूपं भजते यः स तथा/ अथापरः पृच्छति "एवं" परस्परापेक्षायां "किं" इष्टं "अत्र" विचारे "सिद्धं" निष्पन्नं "स्यात्" भवेत्/ उच्यते "तत एव" कर्मणः शुभाशुभरूपात् सकाशात् "अस्तु" भवतु भावः/ तथा "अतो हि" अत एव भावात् "अदः" कर्मास्तु/ तथाविधकर्मणः सकाशात् पुरुषकारस् तस्माच् च कर्मेति स्थितम्॥ अथोपसंहर्तुम् आह/ तत्त्वं पुनर् द्वयस्यापि तत्स्वभावत्वसंस्थितौ/ भवत्य् एवम् इदं न्यायात् तत्प्राधान्याद्यपेक्षया॥ 336॥ तत्त्वं बाध्यबाधकलक्षणं स्वरूपम्/ पुनर् द्वयस्यापि दैवपुरुषकारलक्षणस्य (p. 139) पुरुषकारलक्षणस्य न पुनर् एकैकस्येत्य् अपिशब्दार्थः/ तत् स्वभावत्वसंस्थितौ तत्स्वाभाव्यनियमे बाध्यबाधकस्वभावलक्षणे स्थिते सति/ भवत्य् एवम् उक्तनीत्या/ इदं प्रागुक्तम्/ कथम् इत्य् आह "न्यायात्" युक्तेः/ सो ऽपि कथम् इत्य् आह "तत्प्राधान्याद्यपेक्षया" तयोर् दैवपुरुषकारयोः कदाचित् कस्यचित् प्राधान्यं, आदिशब्दाद् उपसर्जनभावं चापेक्ष्येति॥ एवं च चरमावर्ते परमार्थेन बाध्यते/ दैवं पुरुषकारेण प्रायशो व्यत्ययो ऽन्यदा॥ 337॥ एवं च दैवपुरुषकारयोर् बाध्यबाधकभावे सिद्धे सति/ चरमावर्ते पश्चिमपुद्गलपरावर्तरूपे परमार्थेन कृत्स्नकर्मक्षयलक्षणमोक्षासन्नभावरूपेण/ बाध्यते निराक्रियते/ दैवं पुरुषकारेण जीववीर्यशुद्धिरूपेण/ प्रायशो बाहुल्येन कदाचित् तत् तथाविधसंक्लेशावस्थायां नन्दिषेणादीनाम् इव व्यत्ययो ऽपि स्याद् इति प्रायोग्रहणम्/ व्यत्ययः पूर्वोक्तविधिविपर्यासरूपः/ अन्यदाचरमावर्तेषु दैवेन पुरुषकारो बाध्यत इत्य् अर्थः॥ एवं सति यत् सिद्धं तद् आह/ तुल्यत्वम् एवम् अनयोर् व्यवहाराद्यपेक्षया/ सूक्ष्मबुद्ध्यावगन्तव्यं न्यायशास्त्राविरोधतः॥ 338॥ तुल्यत्वं सदृशभावः/ एवम् उक्तनीत्या/ अनयोर् दैवपुरुषकारयोः/ व्यवहाराद्यपेक्षया व्यवहारम् आदिशब्दानि निश्चयं चापेक्ष्येति/ सूक्ष्मबुद्ध्या निपुणाभियोगेन/ अवगन्तव्यम्/ कथम् इत्य् आह "न्यायशास्त्राविरोधतः" युक्तिशास्त्रयोर् अविघटनेन/ अयम् अत्र भावः/ निश्चयनयमतेन दैवपुरुषकारौ स्वकार्यकाले स्वप्रधानाव् एव वर्तेते इत्येवम् अनयोस् तुल्यतेति/ व्यवहारनयमतेन त्व् एतौ परस्पराश्रयौ पर्यायेण प्राप्तप्रधानगुनभावौ बाध्यबाधकभावापन्नौ वर्तेते इति तुल्यत्वम् अनयोर् भावनीयम् इति॥ (p. 140) अथ प्रस्तुते योजयति/ एवं पुरुषकारेन ग्रन्थिभेदो ऽपि संगतः/ तदूर्ध्वं बाध्यते दैवं प्रायो ऽयं तु विजृम्भते॥ 339॥ एवं चरमावर्ते पुरुषकाराधिक्याद् धेतोः/ पुरुषकारेण प्रसिद्धरूपेण/ ग्रन्थिभेदो ऽपि किं पुनः सामान्येन दैवबाधेत्य् अपिशब्दार्थः/ संगतो घटमानः/ तदूर्ध्वं ग्रन्थिभेदोर्ध्वम्/ बाध्यते प्रतिहतशक्तिः क्रियते/ दैवम्/ प्रायो बाहुल्येन/ अयं तु पुरुषकारः पुनः/ विजृम्भते समुच्छलति॥ तस्मिंश् च विजृम्भिते यत् स्यात् तद् दर्शयति/ अस्यौचित्यानुसारित्वात् प्रवृत्तिर् नासती भवेत्/ सत्प्रवृत्तिश् च नियमाद् ध्रुवः कर्मक्षयो यतः॥ 340॥ अस्य भिन्नग्रन्थेः/ औचित्यानुसारित्वात् सर्वार्थे सूचितवृत्तिप्रधानत्वात्/ प्रवृत्तिर् धर्मार्थादिगोचरा/ न नैव/ असती अशोभना/ भवेज् जायेत/ सत्प्रवृत्तिश् च सुन्दरचेष्टारूपा/ नियमान् निश्चयेन/ अत्र हेतुः/ ध्रुवो निश्चितः कर्मक्षयः सत्प्रवृत्तिबाधककर्मह्रासलक्षणो यतो यस्माद् धेतोः संपन्नो वर्ततो/ अन्यथौचित्यानुसारित्वम् एव न स्यात्॥ संसाराद् अस्य निर्वेदस् तथोच्चैः पारमार्थिकः/ संज्ञानचक्षुषा सम्यक्तनैर् गुण्योपलब्धितः॥ 341॥ संसारान् नरनारकादिपर्यायरूपात्/ अस्य भिन्नग्रन्थेर् जीवस्य/ निर्वेदः समुद्वेगरूपः/ "तथा" इति समुच्चये/ उच्चैर् अतीव/ पारमार्थिको ऽकृत्रिमो जायते/ अत्र हेतुः/ संज्ञानचक्षुषा निर्मलविवेकलोचनेन/ सम्यग् यथावत्/ तस्य संसारस्य/ नैर्गुण्योपलब्धितो जरामरणादिव्यसनबहुलतयासारतापरिज्ञानात्॥ (p. 141) मुक्तौ दृढानुरागश् च तथातद्गुणसिद्धितः/ विपर्ययो महादुःखबीजनाशाच् च तत्त्वतः॥ 342॥ मुक्तौ निर्वाणे/ दृढानुरागश् च निष्ठुरप्रतिबन्धरूपः स्यात्/ अत्र हेतुः/ तथा तत्प्रकारास् तस्या मुक्तेर् ये गुणा जरामरणाद्यभावादयस् तेषां सिद्धितः परिज्ञानात्/ विपर्यय एव तत्त्वं प्रति विपर्यासरूपः/ महादुःखं शेषदुःखातिशायितया तस्य यद् बीजं हेतुर् मिथ्यात्वमोहादि तस्य नाशाद् विरहात्/ चकारः समुच्चये/ तत्त्वतो ऽपुनर्भावतया॥ अथ यद् अर्थम् अस्यौचित्यानुसारित्वं स्यात् तद् दर्शयति/ एतत्त्यागाप्तिसिद्ध्यर्थम् अन्यथा तदभावतः/ अस्यौचित्यानुसारित्वम् अलम् इष्टार्थसाधनम्॥ 343॥ एतयोः संसारमुक्त्योर् यथाक्रमं ये त्यागाप्ती तयोः सिद्ध्यर्थं निष्पत्तये/ "औचित्यानुसारित्वं" इत्य् उत्तरेण योगः/ अन्यथौचित्यानुसारित्वम् अन्तरेण/ तदभावतः संसारमुक्त्योस् त्यागाप्त्यभावात्/ अस्य प्रस्तुतसत्त्वस्य/ किम् इत्य् आह "औचित्यानुसारित्वं" उक्तरूपं "अलं" अत्यर्थं "इष्टार्थसाधनं" समीहितसकलप्रयोजनसिद्धिकारि प्रवर्तते॥ औचित्यम् एवाश्रित्याह/ औचित्यं भावतो यत्र तत्रायं संप्रवर्तते/ उपदेशं विनाप्य् उच्चैर् अन्तस् तेनैव चोदितः॥ 344॥ औचित्यं भावतः परमार्थतो यत्र वस्तुनि वर्तते तत्रायं प्रस्तुतः प्राणी संप्रवर्तते सम्यक्प्रवृत्तिमान् भवति नान्यत्र/ यदि परं क्वचिद् उपचारत इति, उपदेशं विनाप्य् उच्चैर् अतीवान्तर् मध्ये तेनैव ग्रन्थिभेदबलोत्पन्नपुरुषकारेणैव चोदितः प्रेरित इति॥ अतस् तु भावो भावस्य तत्त्वतः संप्रवर्तकः/ (p. 142) शिराकूपे पय इव पयोवृद्धेर् नियोगतः॥ 345॥ अतस् त्व् अत एव पुरुषकारप्रेरणाद् औचित्येन प्रवृत्तेर् हेतोः/ भावो वैराग्यादिः/ भावस्य शुभभावान्तरलक्षणस्य/ तत्त्वतः परमार्थेन/ संप्रवर्तक उद्भूतिहेतुः/ दृष्टान्तम् आह/ "शिराकूपे" स्वयम् एव प्रवृत्तशिरे कूपे "पय इव पयोवृद्धेः" शिरावृद्ध्याक्षेपाज् जलातिरेकस्य "नियोगतः" नियमेन प्रवर्तकम् इति॥ नन्व् एवम् उपदेशवैयर्थ्यम् आपन्नम् इत्य् आशंक्याह/ निमित्तम् उपदेशस् तु पचनादिसमो मतः/ अनैकान्तिकभावेन सताम् अत्रैव वस्तुनि॥ 346॥ निमित्तं हेतुः/ उपदेशस् तूपदेशः पुनः/ कीदृश इत्य् आह "पचनादिसमः" पचनखननादिजलाभिव्यञ्जनहेतुसदृशः "मतः"/ कथम् इत्य् आह "अनैकान्तिकभावेन" स्वसाध्यसिद्धाव् अनियतरूपेण "सतां" बुद्धिमतां "अत्रैव" भवान्तरप्रवर्तने "वस्तुनि"/ अयम् अत्र भावः/ न हि कूपे जलोत्पत्तिः पचनखननादिनिमित्तं भूमिसरसभावनिबन्धना, पचनादयस् तु सत एव जलस्याभिव्यक्तिहेतवः/ एवं शुभभावः शुद्धपुरुषकारबलोद्भव एव, उपदेशस् तु सत एवाभिव्यक्तिहेतुस् तस्येति/ अनैकान्तिकभावश् च पचनखननयोर् उपदेशस्य च क्वचिद् अभावे ऽपि भावाद् भावे ऽपि चाभावाज् जलशुभभावयोर् इति॥ ननु किंफलस् तर्हि शास्त्रेषु तथातथोपदेशः प्रपञ्च्यत इत्य् आशंक्याह/ प्रक्रान्ताद्यदनुष्ठानाद् औचित्येनोत्तरं भवेत्/ तद् आश्रित्योपदेशो ऽपि ज्ञेयो विद्यादिगोचरः॥ 347॥ प्रक्रान्तात् स्वत एवारब्धात् सकाशात्/ यदनुष्ठानं शास्त्रशुश्रूषादि/ अनुष्ठानाच् चैत्यवन्दनरूपात्/ औचित्येन तत्तद्द्रव्यक्षेत्रकालाद्यनुरूपेण/ (p. 143) उत्तरम् अपरं भवेत्/ तद् आश्रित्यापेक्ष्य/ उपदेशो ऽपि किं पुनः स्वत एव प्रवृत्ते ऽनुष्ठान उपदेशो विफल इत्य् अपिशब्दार्थः/ ज्ञेयो ऽवगन्तव्यः फलवान्/ कीदृश इत्य् आह "विद्यादिगोचरो विधेयेतरयोर् अर्थयोर् विधिप्रतिषेधविषयः/ अत एव पठ्यते/ उवएसो वि हु सफलो गुणठाणारम्भगाण जीवाण/ परिवट्ठमाण ण तहा पायं बहुभट्ठियाणं पि॥ अप्रारब्धानुष्ठानस्यापि जन्तोः कदाचिद् उपदेशो दीयत इत्य् आह/ प्रकृतेर् वानुगुण्येन चित्रः सद्भावसाधनः/ गम्भीरोक्त्या मितश् चैव शास्त्राध्ययनपूर्वकः॥ 348॥ प्रकृतेर् बालमध्यमबुद्धिबुद्धत्वलक्षणायाः/ "वा" इत्य् अथ वा/ आनुगुण्येनानुवर्तनेन/ चित्रो नानारूपः/ सद्भावसाधनः शुद्धभावसंपादक उपदेशो मतिमतां प्रवर्तते/ पुनर् अपि कीदृश इत्य् आह "गम्भीरोक्त्या" अतिनिपुणवचनरचनारूपयोपलक्षितः सूक्ष्मबुद्धिहेतुत्वात् "मितः" परिमितो ऽपरिमितस्य वैरस्य हेतुत्वात्, "चैव" इति समुच्चये, "शास्त्राध्ययनपूर्वकः" शास्त्राध्ययनं शास्त्रगतपाठोच्चारणं पूर्वं प्रथमं यस्य स तथा, दृढप्रतीतिहेतुत्वात्॥ इदम् एव भावयति/ शिरोदकसमो भाव आत्मन्य् एव व्यवस्थितः/ प्रवृत्तिर् अस्य विज्ञेया चाभिव्यक्तिस् ततस् ततः॥ 349॥ शिरोदकसमस् तथाविधकूपे सहजप्रवृत्तशिराजलतुल्यः/ भावः शुद्धरूपः परिणामः/ आत्मन्य् एव जीव एव सम्यग्दृष्ट्यादौ व्यवस्थितः/ ततः किम् इत्य् आह "प्रवृत्तिर् अस्य" भावस्य विज्ञेया चाभिव्यक्तिः प्रकटभावः "ततस् ततः" चित्राद् उपदेशात् कूपखननादिकल्पात्॥ (p. 144) एतद् अपि कुत इत्य् आह/ सत्क्षयोपशमात् सर्वम् अनुष्ठानं शुभं मतम्/ क्षीणसंसारचक्राणां ग्रन्थिभेदाद् अयं यतः॥ 350॥ सत्क्षयोपशमात् सानुबन्धमिथ्यात्वमोहादिमलप्रलयविशेषात्/ सर्वम् अनुष्ठानं देवपूजनादि/ शुभं शोभनं मतम्/ कुत इत्य् आह "क्षीणसंसारचक्राणां" निवृत्तप्रायभवभ्रमणानां सम्यग्दृष्ट्यादीनां "ग्रन्थिभेदात्" उक्तरूपात् "अयं" क्षयोपशमः "यतः" यस्मात् कारणान् मतः॥ भाववृद्धिर् अतो ऽवश्यं सानुबन्धं शुभोदयम्/ गीयते ऽन्यैर् अपि ह्य् एतत् सुवर्णघटसन्निभम्॥ 351॥ भाववृद्धिर् भावोत्कर्षरूपा/ अतः सत्क्षयोपशमात्/ अवश्यं नियमतो भवतीति/ अत्रैव परमतम् आह "सानुबन्धं शुभोदयं" प्रशस्तफलं "गीयते" प्रतिपाद्यते "अन्यैर् अपि हि" सौगतादिभिर् न केवलम् अस्माभिर् इत्य् अपिशब्दार्थः "एतत्" शुभम् अनुष्थानं "सुवर्णघटसन्निभं" यथा सुवर्णघटो भिद्यमानो 7पि न सुवर्णानुबन्धं मुञ्चति, एवं शुभम् अनुष्ठानं तथाविधकषायोदयाद् भग्नम् अपि शुभफलम् एवेति॥ एवं तु वर्तमानो ऽयं चारित्री जायते ततः/ पल्योपमपृथक्त्वेन विनिवृत्तेन कर्मणः॥ 352॥ एवं त्व् एवम् एव सानुबन्धं सत्क्षयोपशमानुरूपम्/ वर्तमानो ऽयं भिन्नग्रन्थिर् जीवः/ चारित्री देशविरतरूपो जायते/ ततो ग्रन्थिभेदात् सकाशात्/ पल्योपमपृथक्त्वेन वृद्धिप्रवृत्त्या नवभ्यः पृथक्त्वं तेन विनिवृत्तेन क्षयम् उपगतेन/ कर्मणश् चारित्रमोहादेः/ सर्वविरतिचारित्री तु संख्यातेषु सागरोपमेषु निवृत्तेषु/ तथा चार्षम्/ सम्मत्तं मिउलट्ठे पलियफुहत्तेण सव्वओ होज्जा/ (p. 145) चरणोवसमखयाणं सागरसङ्खन्तरा होन्ति॥ लिङ्गं मार्गानुसार्य् एष श्राद्धः प्रज्ञापनाप्रियः/ गुणरागी महासत्त्वः सच्छक्त्यारम्भसंगतः॥ 352॥ लिङ्गं चिह्नम्/ कीदृशम् अस्येत्य् आह "मार्गानुसारी" वक्ष्यमाणन्यायेन "एष" चारित्री तथा "श्राद्धः" कान्तारोत्तीर्णब्राह्मणहविःपूर्णगोचररुचेर् अतिशायिन्या शुद्धानुष्ठानगतया श्रद्धया संगतः "प्रज्ञापनाप्रियः" गुणवत्पुरुषप्रज्ञापनाप्रीतिमान् सन्निधिलाभयोग्यजीव इव तद्गतक्रियां प्रतीति "गुणरागी" गुणानुरागी/ महासत्त्वः प्रशस्तपुरुषकारः/ सच्छक्त्यारम्भसंगतः सता सुन्दरपरिणामेन शक्येन कर्तुं पार्यमाणेनारम्भेण धर्मार्थादिगोचरेण संगत इति॥ अथ बहुविषयत्वान् मार्गानुसारित्वम् एव भावयति॥ असातोदयशून्यो ऽन्धः कान्तारपतितो यथा/ गर्तादिपरिहारेण सम्यक् तत्राभिगच्छति॥ 353॥ असातोदयशून्यो ऽसद्वेदनीयविपाकरहितः/ अन्धः प्रतीतरूपः/ कान्तारपतितो दण्डकारण्यादिमहाटवीमध्यमग्नः/ "यथा" इति दृष्टान्तार्थः/ गर्तादिपरिहारेण गर्तादरीप्रभृतिविषममार्गत्यागेन/ सम्यग्यथाविवक्षितस्थानावाप्तिः स्यात् तथा/ तत्र कान्तारे/ अभिगच्छति गन्तुं प्रवर्तते॥ तथायं भवकान्तारे पापादिपरिहारतः/ श्रुतचक्षुर्विहीनो ऽपि सत्सातोदयसंयुतः॥ 354॥ तथायं चारित्री/ भवकान्तारे संसाराटव्याम्/ पापादिपरिहारतः पापकारणपापफलपरित्यागेन/ श्रुतम् एव परिभूतार्थावलोकहेतुत्वाच् चक्षुस् तेन विहीनो ऽपि मानुषादिविरहितः (p. 146) किं पुनस् तदन्यरूप इत्य् अपिशब्दार्थः/ सन्नतिदृढतया यः सुन्दरः सातोदयस् तेन संयुतः॥ अत्रैव व्यतिरेकम् आह/ अनीदृशस्य तु पुनश् चारित्रं शब्दमात्रकम्/ ईदृशस्यापि वैकल्यं विचित्रत्वेन कर्मणाम्॥ 355॥ अनीदृशस्य तु पुनर्मार्गानुसारित्वादिलिङ्गविकलस्य पुनः/ चारित्रं देशतः सर्वतो वा/ शब्दमात्रकं शब्दरूपम् एव न त्व् अर्थतो ऽपि/ ननु सम्यग्दृष्टेर् अविरतस्यापि मार्गानुसारित्वम् अस्ति कथं न चारित्रम् इत्य् आशंक्याह "ईदृशस्यापि" मार्गानुसारिणो ऽपि कस्यचित् "वैकल्यं" चारित्रस्य/ कथम् इत्य् आह "विचित्रत्वेन" निकाचितादिरूपतया "कर्मणां" चारित्रमोहादीनाम्/ तथा चोक्तम्/ कम्माइ मूलघणचिक्कणाइ गरुयाइ वज्जसाराइं/ नाणट्टयं पि पुरिसं पहाओ उप्पहंनेन्ति॥ अथ प्रकृतयोगसंधानार्थम् आह/ देशादिभेदतश् चित्रम् इदं चोक्तं महात्मभिः/ अत्र पूर्वोदितो योगो ऽध्यात्मादिः संप्रवर्तते॥ 356॥ देशादिभेदतो देशसर्वविशेषात्/ चित्रं नानारूपम्/ इदं चैतत् पुनश् चारित्रम् उक्तं महात्मभिस् तीर्थकरगणधरादिभिः/ ततः किम् इत्य् आह "अत्र" चारित्रे सति जीवस्य "पूर्वोदितः" ग्रन्थिविभागोक्तः "योगो ऽध्यात्मादिः" अध्यात्मभावनाध्यानादिः "संप्रवर्तते" स्वरूपं लभत इति॥ अमुम् एव क्रमेण व्याचष्टे/ औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम्/ मैत्र्यादिसारम् अत्यन्तम् अध्यात्मं तद्विदो विदुः॥ 357॥ औचित्याद् उचितप्रवृत्तिरूपात्/ वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य/ (p. 147) वचनाज् जिनप्रणीतात्/ तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम्/ मैत्र्यादिसारं मैत्रीप्रमोदकरुणामाध्यस्थ्यप्रधानं सत्त्वादिषु विषयेषु/ अत्यन्तम् अतीव/ किम् इत्य् आह "अध्यात्मं" योगविशेषं "तद्विदः" अध्यात्मज्ञातारः "विदुः" जानते॥ अथास्य फलम् आह/ अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम्/ तथानुभवसंसिद्धम् अमृतं ह्य् अद एव तु॥ 358॥ अतो ऽध्यात्मात्/ पापक्षयो ज्ञानावरणादिक्लिष्टकर्मप्रलयः/ सत्त्वं वीर्योत्कर्षः/ शीलं चित्तसमाधिः/ ज्ञानं च वस्त्ववबोधरूपम्/ शाश्वतम् अप्रतिघाति शुद्धं स्वतेजोवत्/ "तथा" इति वक्तव्यान्तरसमुच्चये/ अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तद्वृत्तम्/ अमृतं पीयुषम्/ हिः स्फुटम्/ अद एव तु इदम् एवाध्यात्मं पुनः, अतिदारुणमोहविषविकारनिराकारकत्वाद् अस्येति॥ अभ्यासो ऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसंगतः/ मनःसमाधिसंयुक्तः पौनःपुन्येन भावना॥ 359॥ अभ्यासो ऽनुवर्तनम्/ अस्यैवाध्यात्मस्य विज्ञेयः/ प्रत्यहं प्रतिदिवसम्/ वृद्धिसंगतः समुत्कर्षम् अनुभवत्/ मनःसमाधिसंयुक्तश् चित्तनिरोधयुक्तः/ कथम् इत्य् आह "पौनःपुन्येन" भूयो भूय इत्य् अर्थः/ भावना द्वितीयो योगभेद इति॥ अथैतत् फलम् आह/ निवृत्तिर् अशुभाभ्यासाच् छुभाभ्यासानुकूलता/ तथा सुचित्तवृद्धिश् च भावनायाः फलं मतम्॥ 360॥ निवृत्तिर् उपरतिः/ अशुभाभ्यासात् कामक्रोधादिगोचरात्/ (p. 148) शुभाभ्यासानुकूलता ज्ञानादिविषयशुभाभ्यासानुकूलभावः/ तथा सुचित्तवृद्धिश् च सत्प्रकारशुद्धचित्तसमुत्कर्षरूपा/ किम् इत्य् आह "भावनायाः फलं मतं" इति॥ शुभैकालम्बनं चित्तं ध्यानम् आहुर् मनीषिणः/ स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम्॥ 361॥ शुभैकालम्बनं प्रशस्तैकार्थविषयं चित्तम्/ ध्यानं धर्मध्यानादि/ आहुर् मनीषिणः/ स्थिरप्रदीपसदृशं निर्वातगृहोदरज्वलत्प्रदीपप्रतिमम्/ सूक्ष्माभोगसमन्वितम् उत्पादादिविषयसूक्ष्मोपयोगयुतम्॥ अथैतत् फलम्/ वशिता चैव सर्वत्र भावस्तैमित्यम् एव च/ अनुबन्धव्यवच्छेद उदर्को ऽस्येति तद्विदः॥ 362॥ वशिता चैवात्मायत्तम् एव/ सर्वत्र कार्ये/ भावस्तैमित्यम् एव च स्तिमितभावतैव/ अनुबन्धव्यवच्छेदो भवान्तरारम्भकाणाम् इतरेषां कर्मणां बन्ध्यभावकारणम् इत्य् अर्थः/ उदर्कः फलम्/ अस्य ध्यानस्य/ इत्य् एतद् आहुः/ तद्विदो ध्यानफलविदः॥ अविद्याकल्पितेषूच्चैर् इष्टानिष्टेषु वस्तुषु/ संज्ञानात् तद्व्युदासेन समता समतोच्यते॥ 363॥ अविद्याकल्पितेष्व् अनादिवितथवासनावशोत्पन्नविकल्पकल्पितशरीरेषु/ उच्चैर् अतीव/ इष्टानिष्टेष्व् इन्द्रियमनःप्रमोदप्रदायिषु तदितरेषु च वस्तुषु शब्दादिषु/ संज्ञानात् तान् एवार्थान् द्विषतस् तान् एवार्थान् प्रलीयमानस्य निश्चयतो ऽनिष्टं वा न विद्यते किंचिद् इष्टं वेत्यादिभावनारूपाद् विवेकात्/ तद्व्युदासेनेष्टानिष्टवस्तुपरिहारेण/ या समता तुल्यरूपता मनसः, सा समता प्राग् उपन्यस्तोच्यते॥ (p. 149) अथैतत् फलम्/ ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस् तथा/ अपेक्षातन्तुविच्छेदः फलम् अस्याः प्रचक्षते॥ 364॥ ऋद्धीनाम् अर्थौषध्यादीनाम् अनुपजीवनेनाप्रवर्तनम् अव्यापारणम्/ सूक्ष्मकर्मक्षयः सूक्ष्माणां केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां क्षयः/ "तथा" ---इति शब्दो ऽनुक्तसमुच्चये/ तथापेक्षातन्तुविच्छेदो ऽपेक्षैव बन्धहेतुत्वात् तन्तुर् अपेक्षातन्तुस् तद्व्यवच्छेदः फलम् अस्याः समतायाः/ प्रचक्षते विचक्षणा इति॥ अन्यसंयोगवृत्तीनां यो निरोधस् तथा तथा/ अपुनर्भावरूपेण स तु तत्संक्षयो मतः॥ 365॥ इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनो विकल्परूपाः परिस्पन्दरूपाश् च वृत्तयः सर्वा अन्यसंयोगनिमित्ता एव/ तत्र विकल्परूपास् तथाविधमनोद्रव्यसंयोगात्, परिस्पन्दरूपाश् च शरीराद् इति/ ततो ऽन्यसंयोगेन या वृत्तयस् तासां यो निरोधः/ तथा तथा केवलज्ञानलाभकाले ऽयोगिकेवलिकाले च/ अपुनर्भावरूपेण पुनर्भवनपरिहाररूपेण/ स तु स पुनः/ तत्संक्षयो वृत्तिसंक्षयो मत इति॥ अथैतत् फलम्/ अतो ऽपि केवलज्ञानं शैलेशीसंपरिग्रहः/ मोक्षप्राप्तिर् अनाबाधा सदानन्दविधायिनी॥ 366॥ अतो ऽप्य् अत एव वृत्तिसंक्षयात्/ केवलं सकलद्रव्यपर्यायगोचरत्वात् परिपूर्णं ज्ञानम् उपयोगविशेषः/ ततः शैलेशीसंपरिग्रहः शीलं सर्वसंवररूपं तस्येशो ऽधिपतिः शैलेशः, तस्येयम् अवस्था शैलेशी, तस्याः संपरिग्रहः स्वीकारः/ ततो ऽपि मोक्षप्राप्तिर् निर्वाणलाभः/ अनाबाधा सर्वशरीरमानसव्यथाविकला/ सदा सर्वकालम्/ आनन्दविधायिनी (p. 150) परमानन्दरूपत्वात् तस्याः/ यद् अत्रास्या विशेषणद्वयोपादानं तत्परपरिकल्पितमोक्षप्राप्तिव्यवच्छेदार्थम्/ तथा हि/ काणादाः सुखदुःखव्यवच्छेदरूपा मुक्तिर् इति प्रतिपन्नाः, ततो नाबाधत्वे ऽपि नानन्दरूपता स्याद् इत्य् उभयग्रहणं कृतम्॥ अथ प्रागुक्ततात्त्विकेतरयोगोपक्षेपार्थम् आह/ तात्त्विको ऽतात्त्विकश् चायम् इति यच् चोदितं पुरा/ तस्येदानीं यथायोगं योजनात्राभिधीयते॥ 367॥ तात्त्विको ऽतात्त्विकश् चायं योगः/ इत्य् एवम्/ यच् च यत् पुनः/ उदितं पुरा ग्रन्थारम्भे/ तस्योदितस्य/ इदानीं संप्रति/ यथायोगं यथाघटनम्/ योजनार्थसंयोजनरूपा/ अत्रेहावसरे/ अभिधीयते प्रोच्यत इति॥ तत्र/ अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः/ अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु॥ 368॥ अपुनर्बन्धकस्योपलक्षणत्वात् सम्यग्दृष्टेश् च/ अयं योगः/ व्यवहारेण कारणस्यापि कार्यत्वोपचाररूपेण तात्त्विकः, कारणस्यापि कथंचित् कार्यत्वाद् इति/ किंरूपः सन्न् इत्य् आह "अध्यात्मभावनारूपः" अध्यात्मरूपो भावनारूपश् च/ निश्चयेन निश्चयनयमतेनोपचारपरिहाररूपेण/ उत्तरस्य त्व् अपुनर्बन्धकसम्यग्दृष्ट्यपेक्षया चारित्रिण इति॥ सकृदावर्तनादीनम् अतात्त्विक उदाहृतः/ प्रत्यपायफलप्रायस् तथावेषादिमात्रतः॥ 369॥ सकृद् एकवारम् आवर्तन्त उत्कृष्टां स्थितिं बध्नन्ति ये ते सकृदावर्तनाः, आदिशब्दाद् द्विर् आवर्तनादिग्रहः, तेषाम्/ अतात्त्विको व्यवहारतो निश्चयतश् चातत्त्वरूपः/ उदाहृतो ऽध्यात्मभावनारूपो योगः/ अध्यात्मशुद्धपरिणामत्वात् तेषाम् इति/ (p. 151) कीदृशो ऽसाव् इत्य् आह "प्रत्यपायफलप्रायः" प्रत्यपायो ऽनर्थः फलं प्रायो बाहुल्येन यस्येति समासः/ कुत इत्य् आह "तथावेषादिमात्रतः" तत्प्रकारं भावसाराध्यात्मभावनायुक्तयोगियोग्यं यद् वेषादिमात्रं नेपथ्यचेष्टाभाषालक्षणं श्रद्धान् अशून्यं वस्तु, तस्मात्/ तत्र हि वेषादिमात्रम् एव स्यान् न पुनस् तेषां काचिच् छ्रद्धालुतेति॥ चारित्रिणस् तु विज्ञेयः शुद्ध्यपेक्षो यथोत्तरम्/ ध्यानादिरूपो नियमात् तथा तात्त्विको एव तु॥ 370॥ चारित्रिणस् तु चारित्रिणः पुनर् विज्ञेयः/ शुद्ध्यपेक्षो यथोत्तरम् उत्तरोत्तरां शुद्धिम् अपेक्ष्य/ किम् इत्य् आह "ध्यानादिरूपः" ध्यानसमतावृत्तिसंक्षयलक्षणो योगः "नियमात्" अवश्यतया न त्व् अन्यस्य/ "तथा" इति समुच्चये/ "तात्त्विक एव तु" तत्त्वरूप एवेति॥ अथ सानुबन्धेतराभिव्यक्त्यर्थम् आह/ अस्यैव त्व् अनपायस्य सानुबन्धस् तथा स्मृतः/ यथोदितक्रमेणैव सापायस्य तथापरः॥ 371॥ अस्यैव तु पूर्वोक्तयोगभाजो जीवस्य पुनः/ अनपायस्य योगबाधकक्लिष्टकर्मरहितस्य/ सानुबन्धस् तथा तत्प्रकारः सन् स्मृतः शास्त्रकारैः/ यथोदितक्रमेणैवाध्यात्मादिरूपेणैव/ सापायस्यानपायविलक्षणस्य/ "तथा" इति समुच्चये/ अपरो ऽसानुबन्ध इति॥ अथापायम् एव व्याचष्टे/ अपायम् आहुः कर्मैव निरपायाः पुरातनम्/ पापाशयकरं चित्रं निरुपक्रमसंज्ञकम्॥ 372॥ अपायम् आहुः कर्मैव नापरं किंचित्/ निरपाया उपरतसकलक्लिष्टादृष्टाः तीर्थकरादयः/ पुरातनं प्राक् कालोपार्जितम्/ (p. 152) पापाशयकरं मोक्षपथप्रतिकूलचित्तवृत्तिहेतुः/ चित्रं नानारूपम्/ निरुपक्रमसंज्ञकं, उपक्रमणम् उपक्रमः सर्वत उच्छेदः, ततो वास्त्वविपाकसामर्थ्यहरणं, ततो विशिष्टानुष्ठानम् इष्टयोगम् अपि निर्गतम् उपक्रमान् निरुपक्रमं, तत्संज्ञा नाम यस्य तत् तथा॥ अपायम् एवाधिकृत्य परमतसंवादम् आह/ कण्टकज्वरमोहैस् तु समो विघ्नः प्रकीर्तितः/ मोक्षमार्गप्रवृत्तानाम् अत एवापरैर् अपि॥ 373॥ कण्टकज्वरमोहैस् तु कण्टकेन ज्वरेण मोहेन च पुनः/ समस् तुल्यः/ विघ्नः प्रत्यूहो जघन्यमध्यमोत्कृष्टभेदभिन्नः/ प्रकीर्तितो निरूपितः/ मोक्षमार्गप्रवृत्तानां सम्यग्दर्शनाद्याराधनावहितात्मनाम्/ अत एव योगनिरनुबन्धत्वाद् एव हेतोः/ अपरैर् अपि योगिभिर् न केवलम् अस्माभिर् इत्य् अपिशब्दार्थः/ यथा हि केषांचित् पथिकानां क्वचित् पाटलिपुत्रादौ गन्तुं प्रवृत्तानां कण्टकज्वरदिग्मोहैर् अभिभूतानां यथाक्रमं स्तोकबहुबहुतरकालं गमनभङ्गहेतुर् विघ्नः संपद्यते, एवं योगिनाम् अपि सिद्धिपथप्रस्थितानां तथाविधकर्मोदयात् त्रिप्रकारान्तरायः समुपजायत इति॥ अथ सास्रवानास्रवौ योगाव् अधिकृत्याह/ अस्यैव सास्रवः प्रोक्तो बहुजन्मान्तरावहः/ पूर्वव्यावर्णितन्यायाद् एकजन्मा त्व् अनास्रवः॥ 374॥ अस्यैव सापायस्य योगिनः/ सास्रवो वक्ष्यमाणास्रवयुक्तो योगः प्रोक्तो बहुजन्मान्तरावहो देवमनुष्याद्यनेकजन्मविशेषहेतुः/ पूर्वव्यावर्णितन्यायान् निरपक्रमकर्मणः पापाशयकरस्यावश्यम् एव वेदनीयभावरूपात्/ एकजन्मा त्व् एकम् एव वर्तमानं जन्म यत्र स तथा पुनर् अनास्रव इति॥ (p. 153) आस्रवो बन्धहेतुत्वाद् बन्ध एवेह यन् मतः/ स सांपरायिको मुख्यस् तद् एषो ऽर्थो ऽस्य संगतः॥ 375॥ आस्रवत्य् आपतति कर्म यस्मिन् स आस्रवः/ शुद्धो ऽशुद्धश् च योगभूत आस्रवो बन्धहेतुत्वाद् बन्धस्य कारणत्वात्/ बन्ध एव ज्ञानावरणादिकर्मरूप एव कारणे कार्योपचारात्/ इह प्रक्रमे/ यद् यस्मात्/ मतः संमतः/ सांपरायिकः कषायप्रभवः सूक्ष्मसंपरायगुणस्थानकावसानः/ मुख्यो ऽनुपचारितः/ तत् तस्मात्/ एषः सांपरायिकबन्धलक्षणः/ अर्थो ऽभिधेयम्/ अस्यास्रवस्य संगतः॥ एवं चरमदेहस्य संपरायवियोगतः/ इत्वरास्रवभावे ऽपि स तथानास्रवो मतः॥ 376॥ एवं यथा सकषायस्य सास्रवो योगस् तथा चरमदेहस्य पश्चिमशरीरस्य/ संपरायवियोगतः कोपादिकषायविरहात्/ इत्वरास्रवभावे ऽपि केवलयोगप्रत्ययद्विसामायिकचलवेदनीयबन्धसद्भावे किं पुनस् तदभाव इत्य् अपिशब्दार्थः/ एवंविधो यः स तथा तत्प्रकारो ऽनास्रवो द्वितीयो योगभेदो मतः॥ ननु कथं सास्रवो ऽपि योगो ऽनास्रव उक्त इत्य् आशंक्याह/ एवम्/ निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः/ निश्चयव्यवहारौ च द्वाव् अप्य् अभिमतार्थदौ॥ 377॥ निश्चयेनोपलक्षितान् निश्चयप्रापकाद् इत्य् अर्थः/ अत्र योगाधिकारे/ शब्दार्थो ऽनास्रवादिशब्दागतः/ सर्वत्र सर्वेषु पदेषु/ व्यवहारतो व्यवहारादेशात्/ निश्चयेन ह्य् अयोगिकेवलिन्य् अनास्रवो योगः; यस् तु सयोगिन्य् अप्य् अनास्रवत्वेन योगो ऽभिधीयते स निश्चयहेतुना व्यवहारेणेति/ एवं च सति निश्चयव्यवहारौ च निश्चयो व्यवहारश् चेत्य् अर्थः/ द्वाव् अप्य् अभिमतार्थदाव् इष्टफलदायकौ वर्तेते इति॥ (p. 154) अथोपसंहरन्न् आह/ संक्षेपात् सफलो योग इति संदर्शितो ह्य् अयम्/ आद्यन्तौ तु पुनः स्पष्टं ब्रूमो ऽस्यैव विशेषतः॥ 378॥ संक्षेपात् समासात्/ सफलः सह फलेन योगः/ इत्य् एवं संदर्शितः/ हि स्फुटवृत्त्या/ अयम् अध्यात्मादिभेदः/ आद्यन्तौ तु पुनराद्यन्ताव् एव पुनरध्यात्मवृत्तिसंक्षयलक्षणौ भेदौ/ स्पष्टं स्फुटम्/ ब्रूमो ऽस्यैव योगस्य विशेषतो विशेषेण// एतद् एवाह/ तत्त्वचिन्तनम् अध्यात्मम् औचित्यादियुतस्य तु/ उक्तं विचित्रम् एतच् च तथावस्थादिभेदतः॥ 379॥ तत्त्वचिन्तनं परमार्थभावनारूपम् अध्यात्मम्/ औचित्येन सर्वार्थगोचरेण आदिशब्दान् मैत्र्यादिगुणैश् च युतस्य तु युक्तस्यैव/ उक्तं औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम्/ मैत्र्यादिभावसंयुक्तम् अध्यात्मं तद्विदो विदुः॥ इत्य् अनेन ग्रन्थेन/ विचित्रं नानारूपम्/ एतच् चैतत् पुनर् अध्यात्मम्/ कुत इत्य् आह/ तथा तत्प्रकारा ये ऽवस्थादयो द्रव्यक्षेत्रकालभावाः, तेषां भेदा विशेषाः, तेभ्य इति॥ तत्र/ आदिकर्मकम् आश्रित्य जपो ह्य् अध्यात्मम् उच्यते/ देवतानुग्रहाङ्गत्वाद् अतो ऽयम् अभिधीयते॥ 380॥ आदिकर्मकं प्रधानधार्मिकलक्षणम्/ आश्रित्यापेक्ष्य/ जपो हि करजपादिरूप एव/ अध्यात्मम् उच्यते/ कुत इत्य् आह "देवतानुग्रहाङ्गत्वात्" देवतानुग्रहस्य तदुपकाररूपस्याङ्गत्वात् कारणभावत्वात्/ अत ऊर्ध्वम्/ अयं जपो ऽभिधीयत इति॥ (p. 155) यथा/ जपः सन्मन्त्रविषयः स चोक्तो देवतास्तवः/ दृष्टः पापापहारो ऽस्माद् विषापहरणं यथा॥ 381॥ जपः पुनः पुनः परिवृत्तिरूपः/ सन्मन्त्रविषयो विशिष्टमन्त्रगोचरः/ स च स पुनर् मन्त्र उक्तो देवतास्तव ऋषभादिदेवतास्तवरूपः प्रणवनमःशब्दादिस्वाहापर्यन्तः/ अथास्य फलम् आह "दृष्टः पापापहारः" मिथ्यात्वादिपापप्रलयः "अस्मात्" सन्मन्त्ररूपाद् देवतास्तवात् "विषापहरणं" स्थावरजङ्गमरूपविषोत्तारणं "यथा" तथाविधमन्त्रात्॥ यथासौ कर्तव्यस् तथाह/ देवतापुरतो वापि जले वाकलुषात्मनि/ विशिष्टद्रुमकुञ्जे वा कर्तव्यो ऽयं सतां मतः॥ 382॥ देवताया निष्कलदेवतारूपायाः पुरतो ऽग्रतः/ वापीति विकल्पे वा जले वाकलुषात्मनि स्वच्छस्वभावे ऽकलुषजलसमीपे वेत्य् अर्थः/ विशिष्टद्रुमकुञ्जे वा बहलपत्रपुष्पफलशालिनां वनस्पतीनां गहने वा कर्तव्यो ऽयं जपः सतां मतः॥ पर्वोपलक्षितो यद् वा पुत्रंजीवकमालया/ नासाग्रस्थितया दृष्ट्या प्रशान्तेनान्तरात्मना॥ 383॥ पर्वोपलक्षितः कराङ्गुलीपर्वप्रादक्षिण्यचिह्नितः/ "यद् वा" इति पक्षान्तरे/ पुत्रंजीवकमालया रुद्राक्षनामकवनस्पतिफलमालया/ नासाग्रस्थितया नासाग्रभागप्रतिबद्धया/ दृष्ट्या प्रतीतरूपया/ तथा प्रशान्तेन प्रशमभाजा/ अन्तरात्मना मनोरूपेण// तत्र च यत् कृत्यान्तरं तद् आह/ विधाने चेतसो वृत्तिस् तद्वर्णेषु तथेष्यते/ अर्थे चालम्बने चैव त्यागश् चोपप्लवे सति॥ 384॥ (p. 156) विधाने जपविषये/ चेतसो मनसो वृत्तिः/ तद्वर्णेषु सन्मन्त्राक्षररूपेषु/ "तथा" इति समुच्चये/ इष्यते मन्यते मतिमद्भिः/ अर्थे चाभिधेये/ आलम्बने चैव प्रतिमादौ चेतसो वृत्तिः/ त्यागश् चोपसंहारः पुनर्जपस्य/ उपप्लवे मनोविश्रोतसिकारूपे सति॥ अथैतत् त्यागफलम् आह/ मिथ्याचारपरित्याग आश्वासात् तत्र वर्तनम्/ तच्छुद्धिकामता चेति त्यागो ऽत्यागो ऽयम् ईदृशः॥ 385॥ उपप्लवावस्थायां जपपरित्यागे सति मिथ्याचारस्यान्तरनिरुद्धेन्द्रियादिविकारस्य प्रणिधानाद् यद् बहिः प्रशान्ताकारकरणं तल् लक्षणस्य परित्यागः/ तथा/ आश्वासात्त्राणपरिणामात्/ तत्र जपे/ वर्तनं प्रवृत्तिः कृता भवति/ मा भूद् अन्यथा ममायम् अत्राधिकारीति भावः/ तच्छुद्धिकामता च तच्छ्द्धौ जपशुद्धौ कामो ऽभिलाषो यस्य स तथा; तद्भावस् तत्ता/ सा चेत्य् एवं, कारणत्रयात्/ त्यागो जपस्य/ किम् इत्य् आह "अत्यागः" अनुज्ञानं "अयम् ईदृशः" उपप्लवकालभावः शुद्धजपफलत्वात् तस्येति॥ अथ जपस्यैव कालमानम् आह/ यथाप्रतिज्ञम् अस्येह कालमानं प्रकीर्तितम्/ अतो ह्य् अकरणे ऽप्य् अत्र भाववृत्तिं विदुर् बुधाः॥ 386॥ यथाप्रतिज्ञं यावती प्रतिज्ञा तदनतिक्रमेण/ अस्य जपस्य/ इह विचारे/ कालमानं द्विघटिकादिरूपम्/ प्रकीर्तितम्/ अतो हि प्रतिज्ञाया एवाभिग्रहरूपायाः/ अकरणे ऽपि प्रतिज्ञातकालाद् अन्यत्र जपस्य किं पुनः करण इत्य् अपिशब्दार्थः/ अत्र जपे/ भाववृत्तिं मनोवृत्तिरूपाम्/ विदुर् जानन्ति बुधा इति॥ (p. 157) एतद् एव भावयति/ मुनीन्द्रैः शस्यते तेन यत्नतो ऽभिग्रहः शुभः/ सदातो भावतो धर्मः क्रियाकाले क्रियोद्भवः॥ 387॥ मुनीन्द्रैर् मुनिवृन्दारकैः/ शस्यते श्लाघ्यते/ तेनाकरणकाले ऽपि शुभभाववृत्तिलक्षणेन हेतुना/ यत्नतो यत्नात्/ अभिग्रहः शुभः शुभार्थविषयः/ सदा सर्वकालम्/ अतो ऽभिग्रहात्/ भावतः परिणामशुद्धेः/ धर्मः शुभबन्धरूपः/ क्रियाकाले ऽभिग्रहानुष्ठानलक्षणे/ क्रियोद्भवः धर्मः॥ अध्यात्म एव मतान्तरम् आह/ स्वौचित्यालोचनं सम्यक् ततो धर्मप्रवर्तनम्/ आत्मसंप्रेक्षणं चैव तद् एतद् अपरे जगुः॥ 388॥ स्वौचित्यालोचनं निजयोग्यतापर्यालोचनम्/ सम्यग् यथावत्प्रथमम्/ ततस् तदनन्तरम्/ धर्मे चैत्यवन्दनाद्यनुष्ठानरूपे प्रवर्तनं कार्यम्/ आत्मसंप्रेक्षणं चैव वक्ष्यमाणम्/ किम् इत्य् आह "तत्" अध्यात्मं "एतत्" त्रितयं "अपरे" शास्त्रकाराः "जगुः" ऊचुर् इति॥ अथैतद् एव क्रमेण व्याचष्टे/ योगेभ्यो जनवादाच् च लिङ्गेभ्यो ऽथ यथागमम्/ स्वौचित्यालोचनं प्राहुर् योगमार्गकृतश्रमाः॥ 389॥ योगेभ्यः कायवाङ्मनोव्यापारेभ्यः प्रशस्तगमनशुभभाषणनिरवद्यचिन्तनस्वभावेभ्यः/ जनवादाल् लोकप्रवादरूपात्/ चः समुच्चये/ लिङ्गेभ्यो निमित्तेभ्यः/ अथानन्तरम्/ यथागमम् आगमानुसारेण नन्दीसूत्रम् इत्यादिरूपेण/ किम् इत्य् आह "स्वौचित्यालोचनं प्राहुः" ब्रुवते "योगमार्गकृतश्रमाः" उक्तरूपा एव// अथ स्वयम् एवैतत् त्रितयम् आचष्टे/ (p. 158) योगाः कायादिकर्माणि जनवादस् तु तत्कथा/ शकुनादीनि लिङ्गानि स्वौचित्यालोचनास्पदम्॥ 390॥ योगाः कायादिकर्माणि कायप्रभृतिव्यापाराः/ जनवादस् तु लोकप्रवादः पुनः/ तत्कथा प्रस्तुतधर्माधिकारिवृत्तान्तो ऽक्लिष्टः/ शकुनादीनि शकुनोपश्रुतिशेषनिमित्तान्वेषणलक्षणानि लिङ्गानि/ किम् इत्य् आह "स्वौचित्यालोचनास्पदम्"/ "आस्पदं" इत्य् आश्रयः॥ एकान्तफलदं ज्ञेयमतो धर्मप्रवर्तनम्/ अत्यन्तं भावसारत्वात् तत्रैव प्रतिबन्धतः॥ 391॥ एकान्तफलदं निश्चयेनाभीष्टफलदायि ज्ञेयमतः स्वौचित्यालोचनाद् अनन्तरोक्ताद् धर्मप्रवर्तनम्/ कुत इत्य् आह "अत्यन्तं" अतीव "भावसारत्वात्" भावप्रधानत्वात् "तत्रैव" धर्मे "प्रतिबन्धतः" धर्मप्रतिबन्धम् अन्तरेणउदयिकभावोपहतत्वेन स्वौचित्यालोचनायोगात्॥ अत्रैव विशेषम् आह/ तद्भङ्गादिभयोपेतस् तत्सिद्धौ चोत्सुको दृढम्/ यो धीमान् इति सन्न्यायात् स यद् औचित्यम् ईक्षते॥ 392॥ तस्य प्रस्तोतुम् इष्टस्य योगस्य भङ्गभयेन, आदिशब्दाद् अतिचारभयेन चोपेतो युक्तः/ तत्सिद्धौ चिकीर्षितधर्मनिष्पत्तिविषये/ चः समुच्चये/ उत्सुकः श्रद्धातिरेकात् सत्वरः/ दृढम् अतीव/ यो धर्माधिकारी/ धीमान् कार्यपरिणामपर्यालोचकबुद्धिधनः/ इत्य् एवम्/ सन्न्यायाच् छुद्धयुक्तेः/ सः/ यद् यस्मात्/ औचित्यम् उक्तरूपम्/ ईक्षते ऽपेक्षणीयतया पश्यतीति॥ आत्मसंप्रेक्षणं चैव ज्ञेयम् आरब्धकर्मणि/ (p. 159) पापकर्मोदयाद् अत्र भयं तदुपशान्तये॥ 393॥ आत्मसंप्रेक्षणं चैव किं कृतं किं वा कर्तव्यशेषम् इत्याद्यात्मनिभालनरूपं पुनः/ ज्ञेयम् आरब्धकर्मणि अणुव्रतादिपालनरूपे/ कुतः/ यतः/ पापकर्मोदयात् पापकर्मविपाकात्/ अत्र धर्मकर्मणि/ भयं भङ्गादिविषयं संजायते/ ततस् तदुपशान्तये भयोपशमनिमित्तम्॥ किम् इत्य् आह/ विस्रोतोगमने न्याय्यं भयादौ शरणादिवत्/ गुर्वाद्याश्रयणं सम्यक्तः स्याद् दुरितक्षयः॥ 394॥ विस्रोतोगमने विमार्गप्रवृत्तौ चेतसः सति/ न्याय्यं युक्तम्/ भयादौ भयरोगविषविकारादिरूप उपस्थिते सति/ शरणादिवद् दुर्गादिप्रतिग्रहचिकित्सामन्त्रादेर् इव/ गुर्वाद्याश्रयणम् गुर्वाद्र् गुरुदेवसाधर्मिकादेर् विस्रोतसिकानिग्रहहेतोर् आश्रयणम् अङ्गीकरणम्/ सम्यग् यथावत्/ ततो गुर्वाद्याश्रयणात्/ स्याद् भवेत्/ दुरितक्षयो विस्रोतोगमनहेतुकर्मनाशो ऽचिन्त्यशक्तियुक्तत्वाद् अस्येति॥ अस्यैवाध्यात्मत्वं भावयन्न् आह/ सर्वम् एवेदम् अध्यात्मं कुशलाशयभावतः/ औचित्याद् यत्र नियमाल् लक्षणं यत् पुरोदितम्॥ 395॥ सर्वम् एवेदम् औचित्यालोचनादि/ अध्यात्मं कुशलाशयभावतः प्रशस्तचित्तसद्भावात्/ अत्र हेतुः/ औचित्याद् वृत्तयुक्तश्लोकोक्तम्/ यत्र स्वौचित्यालोचनादौ/ नियमाल् लक्षणं स्वरूपम्/ यद् यस्मात्/ पुरोदितं वर्तत इति॥ अत्रैव पुनर् अपि मतान्तरम् आह/ देवादिवन्दनं सम्यक्प्रतिक्रमणम् एव च/ मैत्र्यादिचिन्तनं चैतत् सत्त्वादिष्व् अपरे विदुः॥ 396॥ (p. 160) देवादीनां देवप्रभृतीनां वन्दनं स्तवनं नमनरूपम्/ सम्यक्प्रतिक्रमणम् एव च स्वस्थानाद् यत् परं स्थानं प्रमादस्य वशाद् गतः/ भूयो ऽप्य् आगमनं तत्र प्रतिक्रमणम् उच्यते॥ इत्य् एवंलक्षणम्/ मैत्र्यादिचिन्तनं चैतद् अध्यात्मम्/ सत्त्वादिषु सत्त्वगुणाधिकक्लिश्यमानाविनयेषु विषये/ अपरे विदुर् जानते॥ अथ देवादिवन्दनाद्य् एव क्रमेण व्याचष्टे/ स्थानकालक्रमोपेतं शब्दार्थानुगतं तथा/ अन्यासंमोहजनकं श्रद्धासंवेगसूचकम्॥ 397॥ स्थानेन चैत्यवन्दनायोग्यशरीरसंस्थानरूपेण कालेन संध्यात्रयादिना क्रमेण प्रणिपातदण्डकादिनोपेतं युतम्/ "इष्टं देवादिवन्दनं" इत्य् उत्तरेण योगः/ शब्दार्थानुगतं देवादिवन्दनसूत्राभिधेयोपयोगयुक्तम्/ "तथा" इति विशेषणसमुच्चये/ अन्यासंमोहजनकं युक्तस्वरप्रधानतया स्वव्यतिरिक्ततदनुष्ठानप्रवृत्तजनासंमोहसंपादकम्/ तथा श्रद्धासंवेगसूचकं श्रद्धासंवेगयोः प्रतीतरूपयोर् अभिव्यक्तिहेतुः॥ तथा/ प्रोल्लसद् भावरोमाञ्चं वर्धमानशुभाशयम्/ अवनामादिसंशुद्धम् इष्टं देवादिवन्दनम्॥ 398॥ प्रोल्लसज् जृम्भमाणो भावरोमाञ्चो ऽकृत्रिमपुलकरूपो यत्र तत् तथा/ वर्धमानः शुभ आशयो यत्र तत् तथा/ अवनामादयो ऽवनामयथाजातादयो वन्दनकोपयोगिनो ये क्रियाविशेषास् तैः संशुद्धम् अनवद्यम्/ इष्टम् अभिमतम्/ देवादिवन्दनं प्रागुक्तरूपम् इति॥ प्रतिक्रमणम् अप्य् एवं सति दोषे प्रमादतः/ (p. 161) तृतीयौषधकल्पत्वाद् द्विसंध्यम् अथवासति॥ 399॥ प्रतिक्रमणम् अपि षड्विधावश्यकक्रियारूपम्/ एवं देवादिवन्दनन्यायेनेष्टम्/ सति दोषे गुप्तिसमितिगुरुविनयभङ्गादिलक्षणे/ प्रमादतस् तथाविधानाभोगादिप्रमादात्/ अत्रैव पक्षान्तरम् आह "तृतीयौषधकल्पत्वात्"/ इह त्रीण्य् औषधानि/ तत्रैकं प्रयुज्यमानं व्याधिं भाविनं नाशयति, अभावे पुनस् तं करोति/ द्वितीयं पुनः सन्तं व्याधिम् अपनयति, तदभावे तु न गुणाय नापि दोषाय/ तृतीयं तु सन्तं दोषम् अपनयति, असत्त्वे च रसायनतया परिणमति/ ततस् तृतीयौषधकल्पत्वात्/ "द्विसंध्यं" द्वे प्राभातिकसायन्तन्यौ संध्ये यत्र तत् तथा/ "अथवा" इति विकल्पान्तरे/ असति दोष इति॥ अथ यद् विषयम् एतत् तद् आह/ निषिद्धासेवनादि यद् विषयो ऽस्य प्रकीर्तितः/ तद् एतद् भावसंशुद्धेः कारणं परमं मतम्॥ 400॥ निषिद्धासेवनादि पडिसिद्धाणं करणे किच्चाणम् अकरणे यो पडिक्कमणं/ अस्सद्दहणे य तहा विवरीयपरूवणाए य// इति सूत्रोक्तात्/ यद् यस्मात् कारणात्/ विषयो ऽस्य प्रतिक्रमणस्य प्रकीर्तितः/ तत् तस्मात्/ एतत् प्रतिक्रमणम्/ भावसंशुद्धेर् अन्तःकरणनिर्मलतायाः/ कारणं परमं प्रकृष्टं मतम्॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिचिन्तनम्/ सत्त्वगुणाधिकक्लिश्यमानाप्रज्ञाप्यगोचरम्॥ 401॥ मैत्री प्रमोदश् च कारुण्यं च माध्यस्थ्यं च तेषां परिचिन्तनं स्मरणम्/ कीदृशम् इत्य् आह/ सत्त्वाश् च सर्वे प्राणिनो गुणाधिकाश् चात्मनः सकाशाद् अधिकगुणवन्तः क्लिश्यमानाश् च तथाविधशारीरमानसदुःखोपनिपातेन बाधावन्तो ऽप्रज्ञाप्याश् च (p. 162) प्रज्ञापयितुम् अयोग्या रक्तद्विष्टादयः, तत एते यथाक्रमं गोचरा यस्य तत् तथा/ "अध्यात्मं" इति प्रकृतम् एव// अत्रैव विशेषम् आह/ विवेकिनो विशेषेण भवत्य् एतद् यथागमम्/ तथा गम्भीरचित्तस्य सम्यग्मार्गानुसारिणः॥ 402॥ विवेकिनो लब्धपरमार्थविमर्शस्य/ विशेषेण विशिष्टवृत्त्या/ भवत्य् एतन् मैत्र्यादिचिन्तनरूपम् अध्यात्मम्/ यथागमम् आगमनिरूपितक्रमानतिक्रमेण, तस्य प्राय एतत् परिणामचतुष्टयाद् बहिश्चेतोवृत्तेर् अभावात्/ कीदृशस्येत्य् आह "तथा" इति विशेषणसमुच्चये "गम्भीरचित्तस्य" अनुपलक्ष्यमाणहर्षविषादादिविकारस्य, अत एव "सम्यग्मार्गानुसारिणः" शुद्धनिवृत्तिपथस्थितस्येति॥ अथोपसंहारम् आह/ एवं विचित्रम् अध्यात्मम् एतद् अन्वर्थयोगतः/ आत्मन्य् अधीति संवृत्तेर् ज्ञेयम् अध्यात्मचिन्तकैः॥ 403॥ एवं उक्तन्यायेन/ विचित्रम् अनेकरूपम्/ अध्यात्मम् एतत् प्रागुक्तम्/ "विज्ञेयं" इत्य् उत्तरेण योगः/ कुत इत्य् आह "अन्वर्थयोगतः"/ एषो ऽपि कुत इत्य् आह "आत्मनि" जीवे "अधीति" आधारभूते, "इति" इत्य् एतस्य पूर्वोक्तार्थस्य, "संवृत्तेः" सांगत्येन वर्तनात् "ज्ञेयम् अध्यात्मचिन्तकैः" भावयोगिभिर् इति॥ अथ वृत्तिसंक्षयम् अधिकृत्याह/ भावनादित्रयाभ्यासाद् वर्णितो वृत्तिसंक्षयः/ स चात्मकर्मसंयोगयोग्यतापगमो ऽर्थतः॥ 404॥ भावनादि भावनाध्यानसम्तालक्षणं यद् योगत्रयं तस्याभ्यासात्/ वर्णितो वृत्तिसंक्षयः पञ्चमो योगभेदो योगशास्त्रेषु/ (p. 163) स च स पुनर् वृत्तिसंक्षयः/ आत्मनः कर्मसंयोगयोग्यताया अपगमो निवृत्तिर् अर्थतः परमार्थम् अपेक्ष्येति॥ इदम् एव भावयति/ स्थूरसूक्ष्मा यतश् चेष्टा आत्मनो वृत्तयो मताः/ अन्यसंयोगजाश् चैता योग्यताबीजम् अस्य तु॥ 405॥ स्थूरा गमनादिरूपाः सूक्ष्माश् चोच्छ्वासनिःश्वासादिरूपाः/ यतो यस्मात्/ चेष्टा जीवप्रदेशपरिस्पन्दलक्षणाः/ आत्मनो वृत्तयो व्यापारा मताः/ ततः किम् इत्य् आह "अन्यसंयोगजाश् च" अन्येन कर्मणा सह यो जीवस्य संयोगस् तस्माज् जाता एव "एताः" चेष्टा "योग्यताबीजं" हेतुः "अस्य तु" अस्य संयोगस्य पुनः॥ अत्रैव विपक्षे बाधाम् आह/ तदभावे ऽपि तद्भावो युक्तो नातिप्रसङ्गतः/ मुख्यैषा भवमातेति तद् अस्या अयम् उत्तमः॥ 406॥ तदभावे ऽपि योग्यताविरहे योग्यतायाः पुनः स्याद् एव तद्भाव इत्य् अपिशब्दार्थः/ तद्भावो ऽन्यसंयोगभावः/ युक्तो घटमानः/ न नैव/ अतिप्रसङ्गतो ऽतिप्रसङ्गदोषव्याघातात्/ मुख्यैषा अन्यसंयोगयोग्यता/ भवमाता संसारजननी/ इति पदसमाप्तौ/ तत् तस्मात्/ अस्या अन्ययोगयोग्यतायाः सकाशात्/ अयम् अन्यसंयोगः/ उत्तमो ऽनुपचरितः॥ एतद् एव भावयति/ पल्लवाद्यपुनर्भावो न स्कन्धापगमे तरोः/ स्यान् मूलापगमे यद्वत् तद्वद् भवतरोर् अपि॥ 407॥ पल्लवादीनां पल्लवपुष्पफलादीनां वृक्षावयवानाम् अपुनर्भावः पुनरभवनम्/ न नैव/ स्कन्धापगमे स्थडोच्छेदे/ (p. 164) तरोर् वटादेः/ स्यान् भवेत्/ मूलापगमे मूलोच्छेदे/ यद्वद् यथा स्यात्/ तद्वत् तथा/ भवतरोर् अपि संसारवृक्षस्यापीति/ यथा हि मूलानुच्छेदे कन्दोच्छेदे कृते ऽपि न पल्लवादीनाम् अत्यन्तसमुच्छेदो मूलावष्टम्भेन पुनर्भावसंभवात्, एवं नारकतिर्यगादिभावोच्छेदे ऽपि न तु भववेद्यविकाराणाम् अत्यन्तसमुच्छेदस् तद्भवयोग्यकर्मबन्धयोग्यतोच्छेदम् अन्तरेणेति॥ अथामुम् एव दृष्टान्तदार्ष्टान्तिकभावं भावयन्न् आह/ मूलं च योग्यता ह्य् अस्य विज्ञेयोदितलक्षणा/ पल्लवा वृत्तयश् चित्रा हन्त तत्त्वम् इदं परम्॥ 408॥ मूलं च मूलं पुनः/ योग्यता हि योग्यतैव/ अस्य भवतरोः/ विज्ञेयोदितलक्षणा निरूपितरूपा प्राक्/ पल्लवा वृत्तयो व्यापाराः/ चित्रा नानाप्रकाराः/ "हन्त" इति प्राग्वत्/ तत्त्वम् इदं परं प्रकृष्टम् इति॥ एवं यत् सिद्धं तद् आह/ उपायोपगमे चास्या एतद् आक्षिप्त एव हि/ तत्त्वतो ऽधिकृतो योग उत्साहादिस् तथास्य तु॥ 409॥ उपायोपगमे च सर्वकार्येषूपायतत्त्वाङ्गीकारे सति पुनः/ अस्या योग्यतायाः/ किम् इत्य् आह "एतद् आक्षिप्त एव हि" तथाभव्यत्वपाकरूपया योग्यतयैवाक्षिप्तः "तत्त्वतः" परमार्थवृत्त्या "अधिकृतः" अध्यात्मादिः "योगः" वर्तते/ अत्र विशेषहेतुनिर्धारणायाह "उत्साहादिः" वक्ष्यमाणः/ "तथा" इति समुच्चये/ अस्य योगस्य पुनर् उपायः॥ एतद् एवाह/ उत्साहान् निश्चयाद् धैर्यात् संतोषात् तत्त्वदर्शनात्/ मुनेर् जनपदत्यागात् षड्भिर् योगः प्रसिध्यति॥ 410॥ उत्साहाद् वीर्योल्लासात्/ निश्चयात् कर्तव्यैकाग्रपरिणामात्/ (p. 165) धैर्याद् व्यसनोपनिपाते ऽपि प्रतिज्ञातो ऽविचलनात्/ संतोषाद् आत्मारामतालक्षणात्/ तत्त्वदर्शनाद् योग एवेह परमार्थ इति समालोचनात्/ मुनेर् योगिनः/ जनपदत्यागाद् भवानुगतिकलोकव्यवहारपरित्यागात्/ किम् इत्य् आह "षड्भिः" उत्साहादिभिः "योगः प्रसिध्यति" निष्पत्तिं लभते॥ अथास्य निश्चयोपायम् आह/ आगमेनानुमानेन ध्यानाभ्यासरसेन च/ त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम्॥ 411॥ आगमेन योगविषयेणैव/ अनुमानेन तथोपपत्त्या यथानुपपत्तिरूपेण/ ध्यानस्याभ्यासः पुनःपुनरनुशीलनं, तस्य रसेन/ चः प्राग्वत्/ त्रिधा त्रिभिर् एतैः प्रकारैः/ प्रकल्पयन् व्यापारयन्/ प्रज्ञां बुद्धिम्/ लभते निश्चिनोति/ योगम् उत्तमं भावरूपम् इति॥ कथम् इत्य् आह/ आत्मा कर्माणि तद्योगः सहेतुर् अखिलस् तथा/ फलं द्विधा वियोगश् च सर्वं तत्तत्स्वभावतः॥ 412॥ आत्मा जीवः समस्ति/ कर्माण्य् आत्मव्यतिरिक्तानि सन्ति/ तद्योगस् तयोर् जीवकर्मणोर् वह्न्ययस्पिण्डयोर् इव योगो मीलकः/ सहेतुर् मिथ्यात्वादिकारणनिमित्तः/ अखिलः सकलकालगतः/ तथा फलं कार्यं नारकत्वादि तद्योगस्य/ द्विधा शुभाशुभप्रकारवत्/ वियोगश् च तद्योगविघटनलक्षणः समस्ति/ "सहेतुः" इत्य् अनुवर्तते/ सर्वम् आत्माद्य् एतत्/ तत्तत्स्वभावतः तेषाम् आत्मादीनां स आत्मादिपरिणतिरूपो यः स्वभावः स्वसत्तालक्षणस् तस्मात्/ न हि स्वभावशून्यत्वे वन्ध्यासुतादीनाम् इव काचिद् आत्मत्वादिपरिणतिः कस्यचिद् अस्तीति तत्तत्स्वभावनिबन्धनं सर्वं वस्तुस्वरूपं लभत इति॥ (p. 166) एवं सति यद् भवति तद् आह/ अस्मिन् पुरुषकारो ऽपि सत्य् एव सफलो भवेत्/ अन्यथा न्यायवैगुण्याद् भवन्न् अपि न शस्यते॥ 413॥ अस्मिन् स्वभावत्वे/ पुरुषकारो ऽपि न केवलं कालादय इत्य् अपिशब्दार्थः/ सत्य् एव विद्यमान एव/ सफलः स्वकार्यकृद् भवेत्/ अन्यथा तत्तत्स्वभावत्वाभावे/ न्यायवैगुण्यान् नीतिविरहलक्षणात्/ भवन्न् अपि पुरुषकारः/ तथाविधाज्ञानदोषान् न शस्यते न प्रशस्यते कंकटुकपाकप्रवृत्ततथाविधपाचकपुरुषकार इव// अतो ऽकरणनियमात् तत्तद्वस्तुगतात् तथा/ वृत्तयो ऽस्मिन् निरुध्यन्ते तास् तास् तद्बीजसंभवाः॥ 414॥ अतस् तत्तत्स्वाभाव्यात्/ अकरणस्य नियमाद् ऐकान्तिकत्वलक्षणात्/ कीदृशाद् इत्य् आह "तत्तद्वस्तुगतात्" महारम्भमहापरिग्रहादिहेतुलक्षणवस्तुगतात्/ तथा सर्वज्ञानुसारप्रकारेण/ वृत्तयो नरकगमनादिलक्षणाः/ अस्मिन् पुरुषकारे सति/ निरुध्यन्ते निवर्तन्ते/ तास् ताश् चित्ररूपाः/ तद्बीजसंभवास् तन् नरकगमनादिहेतुर् यद् बीजं कर्मलक्षणं तस्मात् संभवो यासां तास् तथा/ इदम् एव दृष्टान्तद्वारेण समर्थयमानः प्राह/ ग्रन्थिभेदे यथैवायं बन्धहेतुं परं प्रति/ नरकादिगतिष्व् एवं ज्ञेयस् तद्धेतुगोचरः॥ 415॥ ग्रन्थिभेदे यथैवायम् अकरणनियमः/ बन्धहेतुं मिथ्यात्वादिरूपम्/ परं प्रकृष्टं सप्ततिकोटिकोट्यादिस्थितिनिमित्तम्/ प्रत्याश्रित्य निरूप्यते/ नरकादिगतिषु विषये/ एवं परमबन्धहेतुत्वकरणन्यायेन/ ज्ञेयस् तद्धेतुगोचरो नरकादिहेतुविषयो ऽकरणनियमः॥ (p. 167) अत्रैव विपक्षे बाधाम् आह/ अन्यथात्यन्तिको मृत्युर् भूयस् तत्र गतिस् तथा/ न युज्यते हि सन्न्यायाद् इत्यादि समयोदितम्॥ 416॥ अन्यथा करणनियमान् अभ्युपगमे/ आत्यन्तिको ऽपुनर्भावी मृत्युर् नरकादिगोचरः/ भूयः पुनर् अपि/ तत्र नरकादिषु/ गतिर् आत्यन्तिकी/ "तथा" इति समुच्चये/ न युज्यते/ हिर् यस्मात्/ सन्न्यायात् सद्युक्तेः/ किम् इत्य् आह "इत्यादि" आत्यन्तिकमृत्य्वादि "समयोदितं" सिद्धान्तनिरूपितं वस्त्व् इति॥ अथास्य हेतुदर्शनायाह/ हेतुम् अस्य परं भावं सत्त्वाद्यागोनिवर्तनम्/ प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः॥ 417॥ हेतुम् अस्याकरणनियमस्य तत्तत्पापस्थानस्य/ परम् उत्कृष्टम्/ भावम् अन्तःकरणपरिणामम्/ सत्त्वादीनां शत्रुमित्रोदासीनानां जनानाम् आगसो ऽशुभपरिणामरूपस्यापराधस्य निवर्तनं निवृत्तिहेतुम्/ प्रधाना यथावस्थितवस्तुविज्ञानानुगत्वेन भावरूपा या करुणा परदुःखसमुच्छेदनप्रवृत्तिस् तद्रूपं स्वभावो यस्य तत् तथा/ ब्रुवते प्रचक्षते/ सूक्ष्मदर्शिनो निपुणाभोगभाज इति/ यया करुणया क्रियमाणया शत्रूणाम् अपि क्लिष्टपरिणामलक्षणो ऽपराधो निवर्तते चण्डकोशिकसर्पस्येव भगवति सा सर्वपापानाम् अकरणनियमनिमित्तम् इति॥ अत्रैव मतान्तरम् आह/ समाधिर् एष एवान्यैः संप्रज्ञातो ऽभिधीयते/ सम्यक् प्रकर्षरूपेण वृत्त्यर्थज्ञानतस् तथा॥ 418॥ समाधिर् एष एवाध्यात्मादिर् योगः/ अन्यैस् तीर्थान्तरीयैः/ (p. 168) संप्रज्ञातः संप्रज्ञा तस्याभिधीयते/ कुत इत्य् आह "सम्यक्" यथावत् "प्रकर्षरूपेण" सवितर्कनिश्चयात्मकेन "वृत्त्यर्थज्ञानतः" वृत्तीनां नरनारकाद्यात्मपर्यायाणाम् अर्थानां द्वीपाचलजलधिप्रभृतीनां ज्ञानतो विकल्पात्/ तथा तेन प्रकारेण/ यतः सम्यक् प्रकृष्टं वृत्त्यर्थज्ञानं तत्प्रकारम् अत्रास्ति, ततो ऽसौ समाधिः संप्रज्ञात इत्य् उच्यत इति॥ अथैतत् समाधिफलम् आह/ एवम् आसाध्य चरमं जन्माजन्मत्वकारणम्/ श्रेणिम् आप्य ततः क्षिप्रं केवलं लभते क्रमात्॥ 419॥ एवम् उक्तरूपेण समाधिना समाहितः सन्/ आसाध्य क्रमेणोपलभ्य/ चरमं पश्चिमम्/ जन्म भवम्/ अविद्यमानजन्माजन्मा, तद्भावो ऽजन्मत्वं, तस्य कारणं हेतुम्/ श्रेणिं क्षपकश्रेणिलक्षणम्/ आप्य लब्ध्वा/ ततः श्रेणिप्राप्तेर् अनन्तरम्/ क्षिप्रम् अचिरेण/ केवलं ज्ञानं दर्शनं च/ लभते क्रमात्॥ ततः/ असंप्रज्ञात एषो ऽपि समाधिर् गीयते परैः/ निरुद्धाशेषवृत्त्यादि तत्स्वरूपानुवेधतः॥ 420॥ असंप्रज्ञातः संप्रज्ञातविलक्षणः/ एषो ऽप्य् एष एव योगः/ कैवल्यलक्षणावस्थान्तरप्राप्तः/ समाधिर् गीयते प्रज्ञाप्यते/ परैस् तीर्थान्तरीयैः/ कुत इत्य् आह/ निरुद्धम् अशेषं समस्तं वृत्त्यादि वृत्तिर् उक्तलक्षणा आदिशब्दात् तद्बीजं च यत्र तत् तथा/ तच् च तत्स्वरूपं च योगस्वरूपं तेनानुवेधात्/ ऐक्यानयनाद् आत्मनः/ यत्र समाधौ वृत्त्याद्यशेषं निरुध्यत आत्मा च लब्धतत्समाधिस्वरूपानुवेधो भवति सो ऽसंप्रज्ञातो मानसविज्ञानवैकल्याद् उच्यत इति/ इह द्विधा संप्रज्ञातः समाधिः, सयोगिकेवलिकालभावी अयोगिकेवलिकालभावी (p. 169) च/ तत्राद्यो मनोवृत्तीनां विकल्पज्ञानरूपाणां तद्बीजस्य ज्ञानावरणाद्युदयरूपस्य निरोधाद् उत्पद्यते/ द्वितीयस् तु सकलाशेषकायादिवृत्तीनां तद्बीजानाम् औदारिकादिशरीररूपाणाम् अत्यन्तोच्छेदात् संपद्यत इति॥ अथात्रैव वक्तव्यान्तरम् आह/ धर्ममेघो ऽमृतात्मा च भवशक्रशिवोदयः/ सत्त्वानन्दः परश् चेति योज्यो ऽत्रैवार्थयोगतः॥ 421॥ धर्ममेघो धर्ममेघनामा समाधिविशेषः/ अमृतात्मा चामृतभावकारणत्वात्/ भवशक्रशिवोदयः सत्त्वानन्दः परश् चेत्य् एवं समाधिविशेषस् तत्तत्तीर्थान्तरीयशास्त्रसिद्धः/ योज्यो योजनीयः/ अत्रैवाध्यात्मादियोगे/ अर्थयोगतो ऽर्थसांगत्यात्/ विचित्रावस्थो हि योगः, ततस् तदवस्थाम् अपेक्ष्य को नाम समाधिविशेषस् तत्रान्तर्भावं न लभत इति॥ अथ सर्वसमाधिफलम् आह/ मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः/ योग्यतापगमाद् दग्ध्वा ततः कल्याणम् अश्नुते॥ 422॥ मण्डूकभस्मन्यायेन दर्दुरशरीरक्षारीकरणदृष्टान्तेन/ वृत्तिबीजं शारीरमानसचेष्टानिमित्तं तत्तत्कर्मरूपम्/ महामुनिः क्षपको ऽनिवृत्तिबादरादिस् तत्तद्गुणस्थानकस्थः/ योग्यतापगमात् तत्तत्कर्मसंबन्धयोग्यतात्यन्तोच्छेदात्/ दग्ध्वा शुक्लध्यानदावानलेन भस्मभावम् आपाद्य/ ततः सर्वदहनानन्तरम्/ कल्याणं निवृत्तिरूपम्/ अश्नुते लभते॥ अथात्रापि तथाभव्यत्वम् एव हेतुर् इति दर्शयन्न् आह/ यथोदितायाः सामग्र्यास् तत्स्वाभाव्यनियोगतः/ योग्यतापगमो ऽप्य् एवं सम्यग् ज्ञेयो महात्मभिः॥ 423॥ (p. 170) यथोदिताया अध्यात्मादिरूपायाः सामाग्र्याः/ तत्स्वाभाव्यनियोगतस् तथाभव्यत्वव्यापारात्/ किम् इत्य् आह "योग्यतापगमो ऽपि" किं पुनर् योग्यतानिमित्तकर्मापगम इत्य् अपिशब्दार्थः/ "एवं" उक्तरूपयोग्यताभ्यासेन/ सम्यक् सूक्ष्माभोगेन/ ज्ञेयो महात्मभिर् इति/ यथाध्यात्मादियोगसहायात् तथाभव्यत्वात् तत्तद्बन्धापगमः संपद्यते, तथा तद्बन्धयोग्यतापगमो ऽपीति॥ एवं योगविशेषसिद्धौ यद् भवति तद् आह/ साक्षाद् अतीन्द्रियान् अर्थान् दृष्ट्वा केवलचक्षुषा/ अधिकारवशात् कश्चिद् देशनायां प्रवर्तते॥ 424॥ साक्षाद् अन्यानपेक्षितया/ अतीन्द्रियान् इन्द्रियविषयातीतान्/ अर्थान् जीवादीन्/ दृष्ट्वा विलोक्य/ केवलचक्षुषा केवलज्ञानदर्शनदृष्ट्या/ अधिकारवशाद् योग्यताविशेषलक्षणात्/ कश्चित् तीर्थकरपदप्रायोग्यो जीवः/ देशनायां स्वतन्त्रधर्मकथारूपायां प्रवर्तते॥ कीदृशः सन्न् इत्य् आह/ प्रकृष्टपुण्यसामर्थ्यात् प्रातिहार्यसमन्वितः/ अवन्ध्यदेशनः श्रीमान् यथाभव्यं नियोगतः॥ 425॥ प्रकृष्टपुण्यसामर्थ्यात् तीर्थकरत्वादिहेतुरूपात्यन्तोत्तमसुकृतानुभावात्/ प्रातिहार्यसमन्वितो ऽशोकवृक्षादिदेवकृतपूजोपचारसहितः/ अवन्ध्यदेशनः सम्यक्त्वादिनिर्वाणकारणफलधर्मकथः/ श्रीमान् सर्वातिशायिज्ञानलक्ष्मीपात्रम्/ यथाभव्यं योग्यजीवानतिक्रमेण/ नियोगतः प्रथमपश्चिमदिनप्रहराराधनारूपात्॥ अत्रैव मतान्तराण्य् आह/ केचित् तु योगिनो ऽप्य् एतद् इत्थं नेच्छन्ति केवलम्/ (p. 171) अन्ये तु मुक्त्यवस्थायां सहकारिवियोगतः॥ 426॥ केचित् तु जैमिनीयाः/ योगिनो ऽप्य् अध्यात्मादियोगभेदवतो जीवस्य किं पुनस् तदन्यरूपस्येत्य् अपिशब्दार्थः/ एतत् प्रागुद्दिष्टं/ इत्थम् अतीन्द्रियार्थविषयतया/ नेच्छन्ति केवलं केवलज्ञानम्/ तथा च ते पठन्ति/ अतीन्द्रियाणाम् अर्थानां साक्षाद् द्रष्टा विद्यते/ वचनेन हि नित्येन यः पश्यति स पश्यति॥ अन्ये तु सांख्या मुक्त्यवस्थायां केवलं नेच्छन्ति/ कुत इत्य् आह/ सहकारिणो मनोलक्षणस्य प्रकृतेर् विघटनेन वियोगतो विसंयोगात्/ एतच् च मतद्वयं यथाफल्गु तथोपरिष्टाद् वक्ष्यते इति॥ चैतन्यम् आत्मनो रूपं न च तज्ज्ञानतः पृथक्/ युक्तितो युज्यते ऽन्ये तु ततः केवलम् आश्रिताः॥ 427॥ चैतन्यम् आत्मनो रूपं "चैतन्यं पुरुषकारस्य स्वरूपं" इति वचनप्रामाण्यात्/ न च न पुनः/ तच् चैतन्यम्/ ज्ञानतो ज्ञानात्/ पृथग् भिन्नम्/ युक्तितः शुद्धहेतुप्रयोगात्/ युज्यते किं तु ज्ञानम् एव/ अन्ये तु जैनाः पुनः/ ततो ज्ञानचैतन्ययोर् अभेदाद् घातिकर्मक्षयानन्तरम्/ केवलं परिपूर्णज्ञानरूपं संसारावस्थायां मुक्त्यवस्थायां चाश्रिताः प्रतिपन्नाः॥ अथैतत् फलम् आह/ अस्माद् अतीन्द्रियज्ञप्तिस् ततः सद्देशनागमः/ नान्यथा छिन्नमूलत्वाद् एतद् अन्यत्र दर्शितम्॥ 428॥ अस्मात् केवलात्/ अतीन्द्रियज्ञप्तिः स्वर्गापवर्गादीनाम् अतीन्द्रियविषयाभिगमभावज्ञानं संपद्यते/ ततो ऽनन्तरम्/ सती कषच्छेदतापशुद्धा या देशना वस्तुप्रज्ञापना मातृका पदत्रयोद्धाटरूपा ततो ऽप्य् आगमो ऽङ्गानङ्गादिभेदः प्रवर्तते, (p. 172) अथ वा सद्देशनैवागम इति समासः/ अत्रैव विपक्षे बाधाम् आह "न" नैव "अन्यथा" केवलिदेशनाम् अन्तरेणागमः/ कुत इत्य् आह "छिन्नमूलत्वात्" छिन्नं त्रुटितं मूलम् आगमार्थसाक्षाद् दर्शिपुरुषलक्षणं यस्य स तथा तद्भावस् तत्त्वं तस्मात्/ यथा हि स्वातन्त्र्येणातिद्राघीयस्यापि जात्यन्धपरंपरया हस्त्यादिलक्षणो ऽर्थः प्रज्ञाप्यमानो न सत्यरूपतां प्रतिपद्यते, तथा सर्वज्ञप्रणेतृक आगमो ऽप्य् अर्वाग् दर्शिपरंपराप्रज्ञापनापन्नो योजनीय इति/ एतद् आगमान्यथानुपन्नत्वम् अन्यत्र शास्त्रवार्तासमुच्चयादौ विस्तरेण दर्शितम् इति॥ तथा चेहात्मनो ज्ञत्वे संविद् अस्योपपद्यते/ एषां चानुभवात् सिद्धा प्रतिप्राण्य् एव देहिनाम्॥ 429॥ "तथा च" इति पूर्वोक्तभावनार्थः/ इह लोके/ आत्मनो ज्ञत्वे चिद्रूपत्वे/ संविज् ज्ञानम्/ अस्यात्मन उपपद्यते/ अन्यथा तत्स्वभावत्वे स्वव्यतिरिक्तज्ञानयोगे ऽपि प्रदीपहस्तान्धवन् न किंचिद् अयम् आत्मा जानीयाद् इति/ न च वक्तव्यं "संविद् एवास्य न भविष्यति" इत्य् आह "एषां च" संविद्बाह्याभ्यन्तरार्थविषयाणां पुनः "अनुभवात् सिद्धा" संवेदनात् प्रतिष्ठिता/ कथम् इत्य् आह "प्रतिप्राण्य् एव" सर्वजीवव्याप्त्यैव "देहिनां" जीवानाम् इति॥ ज्ञस्वभावताम् एवाधिकृत्याह/ अग्नेर् उष्णत्वकल्पं तज्ज्ञानम् अस्य व्यवस्थितम्/ प्रतिबन्धकसामर्थ्यान् न स्वकार्ये प्रवर्तते॥ 430॥ अग्नेर् उष्णत्वकल्पं स्वभावभूतम् इत्य् अर्थः/ तच् चैतन्यापरनामकम्/ ज्ञानं केवलज्ञानम्/ अस्यात्मनः/ व्यवस्थितं प्रतिष्ठितम्/ यदि नामैवं, ततः किं न सर्वार्थविषयं सर्वदा प्रवर्तत (p. 173) इत्य् आह "प्रतिबन्धकसामर्थ्यात्" ज्ञानावरणोदयलक्षणात् "न स्वकार्ये" सर्वार्थपरिच्छेदरूपे "प्रवर्तते"॥ एतद् एव व्यतिरेकत आह/ ज्ञो ज्ञेये कथम् अज्ञः स्याद् असति प्रतिबन्धके/ दाह्ये ऽग्निर् दाहको न स्यात् कथम् अप्रतिबन्धकः॥ 431॥ ज्ञो ज्ञाता स्वभावत एव सन्न् आत्मा/ ज्ञेये जीवादाव् अर्थे/ कथम् अज्ञः स्यान् नैवेत्य् अर्थः/ असति प्रतिबन्धके ज्ञानावरणाद्युदये सयोगिकेवल्याद्यवस्थायाम्/ एतद् एव प्रतिवस्तूपमयाह "दाह्ये" दग्धुं शक्ये सति तृणादौ "अग्निर् दाहकः" भस्मावस्थाकारी "न स्यात् कथम् अप्रतिबन्धकः" अविद्यमानमन्त्रादिस्तम्भः॥ सर्वाण्य् एव हि ज्ञानानि सन्निहितविषयाण्य् एव प्रवर्तन्ते/ यथा चक्षुर्ज्ञानं च भवतां केवलं तथा दृष्टान्ततयोपन्यस्तो ऽग्निः सन्निहितदाह्यदाहक एवेति/ देशविप्रकर्ष एव प्रतिबन्धकः/ कथम् अस्या अस्मिन् सति सर्वार्थविषयत्वम् इत्य् आशङ्कां परिहरन्न् आह/ न देशविप्रकर्षो ऽस्य युज्यते प्रतिबन्धकः/ तथानुभवसिद्धत्वाद् अग्नेर् इव सुनीतितः॥ 432॥ न नैव देशविप्रकर्षः स्वर्गपातालादिरूपः/ अस्य केवलस्य/ युज्यते प्रतिबन्धकः/ तथानुभवसिद्धत्वाद् यथा देशविप्रकर्षो मेरुमकराकरादिविषयगतो ज्ञानविशेषप्रवृत्तौ प्रतिबन्धको न भवति, तथानुभवस्य स्वसंवेदनरूपस्य सिद्धत्वात्/ "अग्नेर् इव" इति वैधर्म्यदृष्टान्तः/ सुनीतितः सन्न्यायात्/ यथाग्नेर् देशविप्रकर्षः प्रतिबन्धकः, न तथा केवलस्येत्य् अर्थः॥ तर्हि कथम् अनयोर् दृष्टान्तदार्ष्टान्तिकभाव इत्य् आशंक्याह/ (p. 174) अंशतस् त्व् एष दृष्टान्तो धर्ममात्रत्वदर्शकः/ अदाह्यादहनाद्य् एवम् अत एव न बाधकम्॥ 433॥ अंशतस् तु देशाद् एव/ एषो ऽग्नेर् दाहकत्वलक्षणो दृष्टान्तः/ कीदृश इत्य् आह "धर्ममात्रत्वदर्शकः" यथाग्नेर् दाहकत्वं स्वलक्षणं तथात्मनो ज्ञानम् इति ख्यापकः, न पुनः साधर्म्यात्/ ततः किं सिद्धम् इत्य् आह/ अदाह्यस्य वंशीमूलादेर् अदहनादि अदहनं, आदिशब्दाद् विप्रकृष्टादहनं च/ एवं धर्ममात्रत्वदर्शने सिद्धे सति/ अत एवांशतो दृष्टान्तात्/ न बाधकं केवलस्य सर्वार्थविषयत्वख्यापनेन नैव क्षतिकारि॥ अथ प्रस्तुतं सर्वज्ञत्वम् एव भावयति/ सर्वत्र सर्वसामान्यज्ञानाज् ज्ञेयत्वसिद्धितः/ तस्याखिलविशेषेषु तद् एतन् न्यायसंगतम्॥ 434॥ सर्वत्र विषये दूरासन्नादिभेदभिन्ने/ सर्वसामान्यं सर्वस्य साधारणं यत् सत्त्वादि तस्य ज्ञानाद् अवबोधात्/ ज्ञेयत्वसिद्धितो ज्ञेयतासिद्धेः/ एकस्मिन्न् अपि ह्य् उत्पादव्ययध्रौव्यरूपेण सत्त्वेन विशिष्टे घटादाव् अर्थे परिज्ञते सत्य् अन्यस्यापि तद्रूपतानतिक्रमात् परिज्ञानं कथंचिद् उपपन्नम् एवेति किम् इत्य् आह "तस्य" आत्मनः प्रतिबन्धकाभावे "अखिलविशेषेषु" अतीतानागतादिभावेषु "तद् एतत्" प्रकृतम् एव केवलज्ञानं "न्यायसंगतं" उपपन्नम् इति, यतो यो यः सामान्यविषयो ऽर्थः स स कस्यचित् प्रत्यक्षो भवति, यथा धूमाद् अनुमीयमानो ऽग्निः/ सामान्यज्ञानविषयाश् च सर्वे भावाः/ तस्मात् ते कस्यचित् प्रत्यक्षा अपि स्युर् इति॥ पुनर् अपीदम् एव भावयति/ "सामान्य" इत्यादि/ सामान्यवद् विशेषाणां स्वभावो ज्ञेयभावतः/ ज्ञायते स च साक्षत्त्वाद् विना विज्ञायते कथम्॥ 435॥ (p. 175) सामान्यवन् महासत्त्वादिसामान्यम् इव/ विशेषणमात्रबिम्बकदम्बादिरूपाणाम्/ स्वभावः स्वलक्षणरूपः/ ज्ञेयभावतो ज्ञेयत्वरूपात्/ ज्ञायते केनचित् पुरुषेण/ स च स्वभावः/ साक्षात्त्वात् साक्षाद्भावलक्षणात्/ विनान्तरेण/ विज्ञायते कथं साक्षाद्भावगम्यत्वेन विशेषाणां सर्वैर् अभ्युपगमात्॥ अथोपसंहरन्न् आह/ अतो ऽयं ज्ञस्वभावत्वात् सर्वज्ञः स्यान् नियोगतः/ नान्यथा ज्ञत्वम् अस्येति सूक्ष्मबुद्ध्या निरूप्यताम्॥ 436॥ अतो विशेषाणां साक्षाद्भावगम्यत्वाद् धेतोः/ अयं जीवः/ ज्ञस्वभावत्वाज् ज्ञातृरूपत्वात्/ सर्वज्ञः सर्वार्थज्ञाता/ स्यान् नियोगतः नियमेन/ विपक्षे बाधाम् आह "न" नैव "अन्यथा" सर्वज्ञत्वाभावे "ज्ञत्वम् अस्य" जीवस्य "इति" एतत् "सूक्ष्मबुद्ध्या निरूप्यताम्"/ यदि हि प्रतिबन्धकाभावे ऽपि सर्वज्ञो ऽसाव् आत्मा न स्यात्, तदा ज्ञस्वभाव एव न स्यात्, आकाशाद्यमूर्तभाववत्॥ इत्थं सर्वज्ञत्वे साधिते यत् सिद्धं तद् आह/ एवं च तत्त्वतो ऽसारं यद् उक्तम् मतिशालिना/ इह व्यतिकरे किंचिच् चारुबुद्ध्या सुभाषितम्॥ 437॥ एवं चास्मिंश् च सर्वज्ञलक्षणे ऽर्थे सिद्धे सति/ तत्त्वतः परमार्थनीत्या/ असारं फल्गु/ यद् उक्तं मतिशालिना कुमारिलेन/ इह व्यतिकरे सर्वज्ञप्रतिषेधगोचरे/ किंचित् किम् अपि चारुबुद्ध्या निपुणाभोगरूपया कृत्वा सुभाषितम्/ यद् अस्या अनादरणीयत्वे ऽपि मतिशालिनेत्याद्यभिहितं तत् तथा विधजनानुवृत्तिप्रधानतयेति॥ सुभाषितम् एव दर्शयति/ ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये/ अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः॥ 438॥ (p. 176) ज्ञानवान् विचारकः/ मृग्यते कश्चिन् निपुणाध्यापकादिः/ तदुक्तप्रतिपत्तये वेदोक्तार्थप्रतीतिनिमित्तम्/ कैर् इत्य् आह "अज्ञोपदेशकरणे" अज्ञप्रज्ञापकोपदिष्टार्थकरणे "विप्रलम्भनशङ्किभिः" व्यभिचारभीरुभिर् वेदाध्यायिभिः पुंभिर् इति॥ तस्माद् अनुष्ठानगतं ज्ञानम् अस्य विचार्यताम्/ कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते॥ 439॥ तस्माद् अन्योपदेशकरणे विप्रलम्भनशङ्कादोषाद् धेतोः/ अनुष्ठानगतम् अनुष्ठीयमानाग्निहोत्रादिगोचरं ज्ञानम्/ अस्य सर्वज्ञस्य विचार्यताम्/ विपर्यये दोषम् आह/ "कीटसंख्यापरिज्ञानं" समुद्रादिगतमत्स्यकच्छपादिप्राणिपरिगणनलक्षणं "तस्य" सर्वज्ञस्य "नो" अस्माकं "क्वोपयुज्यते," तत्परिज्ञानस्यास्माकम् अत्यन्तानुपयोगेन निष्फलत्वात्॥ तस्मात्/ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः/ यः प्रमाणम् असाव् इष्टो न तु सर्वस्य वेदकः॥ 440॥ हेयोपादेयतत्त्वस्य हातुम् उपादातुं वा योग्यभावरूपस्य/ साभ्युपायस्य निजनिजोपाययुतस्य/ वेदको ज्ञाता/ यः पुमान्/ प्रमाणं प्रवृत्तिहेतुः/ असौ सर्वज्ञः/ इष्टो मतः/ व्यवच्छेद्यम् आह "न तु" न पुनः "सर्वस्य" अनुपयोगिनो ऽपि योगिन इति॥ नन्व् अनुपयोगिनो ऽनिष्टदूरासन्नादिभेदस्य वस्तुनो दर्शनेन परैः सर्वज्ञः प्रतिपन्न इति कथम् इष्टार्थदर्शनेन सर्वज्ञः स्याद् इत्य् आशंक्याह/ दूरं पश्यतु वा मा वा तत्त्वम् इष्टं तु पश्यतु/ प्रमाणं दूरदर्शी चेद् एत गृध्रान् उपास्महे॥ 441॥ (p. 177) दूरं व्यवहितं पश्यतु वा मा वा पश्यतु तत्त्वम् इष्टम् अर्थं तु धर्मादिकं पश्यतु प्रमाणं सर्वज्ञो दूरदर्शी चेद् यदि मन्यध्वे/ एतागच्छत यूयम् येन समवायम् आधाय गृध्रान् पक्षिविशेषान् उपास्महे वरिवस्यामः/ ते हि किल नभसि प्रसारितपक्षाः संचरन्त आ योजनशताद् आमिषं पश्यन्तीति॥ अत्र प्रतिविधत्ते/ एवमाद्य् उक्तसन्नीत्या हेयाद्य् अपि च तत्त्वतः/ तत्त्वस्यासर्वदर्शी न वेत्त्य् आवरणभावतः॥ 442॥ एवमादि मतिशालिसुभाषितं "असारं" इत्य् अनुवर्तते/ कथम् इत्य् आह "उक्तसन्नीत्या" "ज्ञो ज्ञेये कथम् अज्ञः स्यात्" इत्यादिरूपया/ अत्रैव हेत्वन्तरम् आह "हेयाद्य् अपि च" हेयम् उपादेयं च वस्तु "तत्त्वतः" निरवद्याचारवृत्त्या "तत्त्वस्य" जीवादिलक्षणस्य "असर्वदर्शी" सर्वं तत्त्वम् अद्रष्टुंशीलः "न वेत्ति" बुध्यते/ कुत इत्य् आह "आवरणभावतः" ज्ञानावारककर्मभावात्/ इह हि यो यद् अपेक्षः स्वरूपं लभते स तत्परिज्ञान एव ज्ञातो भवति, यथा ह्रस्वो दीर्घो वा हेयपदार्थराशिः स्वरूपापेक्षश् च सर्वोपादेयार्थराशिः/ तस्माद् धेयपरिज्ञानाधीनविज्ञानो ऽसाव् इति न हेयस्यापरिज्ञाने पुष्कलम् उपादेयवेदनम् उपपद्यत इति सर्वहेयोपादेयवस्तुपरिज्ञाता कश्चिज् जीवविशेषो ऽभ्युपगन्तुं युक्त इति॥ इत्थं मीमांसकमतम् अपकृत्य सांख्यमतनिराकरणायाह/ बुद्ध्यध्यवसितं यस्माद् अर्थं चेतयते पुमान्/ इतीष्टं चेतना चेह संवित् सिद्धा जगन्त्रये॥ 443॥ बुद्ध्यध्यवसितं बुद्धिविषयीभूतम्/ यस्माद् अर्थं शब्दादिकम्/ चेतयते परिच्छिनत्ति/ पुमान् पुरुषः/ इत्य् एवम्/ इष्टं सांख्येन/ चेतना चेह संविद् अर्थसंवित्संज्ञा/ सिद्धा प्रतिष्ठिता जगन्त्रये॥ (p. 178) चैतन्यं च निजं रूपं पुरुषस्योदितं यतः/ तत आवरणाभावे नैतत् स्वफलकृत् कुतः॥ 444॥ चैतन्यं च निजं स्वकीयं रूपं पुरुषस्योदितम् उक्तं यतः, तत आवरणभावे प्रकृतिविरहलक्षणे स्वयम् एव मुक्त्यवस्थायाः प्रतिपत्तेर् न नैव तच् चैतन्यं स्वफलकृद् अर्थपरिच्छेदलक्षणस्वीयकार्यकारि कुतः कस्मात् कारणाट्॥ अथ परः/ न निमित्तवियोगेन तद् ध्य् आवरणसंगतम्/ न च तत्तत्स्वभावत्वात् संवेदनम् इदं यतः॥ 445॥ न नैवार्थविषयं विज्ञानं मुक्तौ निमित्तवियोगेनान्तःकरणरूपहेतुविरहेण/ आचार्यः "तद् धि" निमित्तं "आवरणसंगतं" छद्मस्थकालभाविज्ञानावरणाद्यपरनामकप्रकृतियुक्तं तदानीं तस्य प्रमातुर् अथाप्य् अपरिनिष्ठितविप्लवकरणापेक्षित्वात्/ अथ संवेदनचैतन्ययोर् आचार्येणैकतया प्राक्प्रतिष्ठितयोर् निराकरणाय परः प्राह "न च" नैव "तत्तत्स्वभावत्वात्" तस्यात्मनस् तत्स्वभावत्वात् संवेदनरूपत्वात् "संवेदनम् इदं" चैतन्यं "यतः"॥ चैतन्यम् एव विज्ञानम् इति नास्माकम् आगमः/ किं तु तन् महतो धर्मः प्राकृतश् च महान् अपि॥ 446॥ चैतन्यम् एव नापरं किंचित्/ विज्ञानं संवेदनम्/ इत्य् एवम्/ न नैव/ अस्माकं सांख्यानाम्/ आगमः सिद्धान्तः किं तु तद्विज्ञानम्/ महतो बुद्धितत्त्वस्य/ धर्मः परिणामः/ प्राकृतश् च प्रकृतिविकाररूपः पुनः/ महान् अपि/ तथा च तत्सिद्धान्तः/ प्रकृतेर् महांस् ततो ऽहंकारस् तस्माद् गणश् च षोडशकः/ तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि॥ इत्यादीति॥ (p. 179) अत्र प्रतिविधत्ते/ बुद्ध्यध्यवसितस्यैवं कथम् अर्थस्य चेतनम्/ गीयते तत्र नन्व् एतत् स्वयम् एव निभाल्यताम्॥ 447॥ बुद्ध्यध्यवसितस्य बोद्धुं प्रतिपन्नस्य/ एवं चैतन्यस्याविज्ञानत्वे सति/ कथं केन प्रकारेण/ अर्थस्य शब्दादेर् विषयस्य/ चेतनम् आत्मनो विज्ञानम्/ गीयते तत्रागमे "बुद्ध्यध्यवसितम् अर्थं पुरुषश् चेतयते" इतिवचनात्/ यदि हि चैतन्यविज्ञानयोर् भेद एव तदा कथं बुद्ध्यध्यवसितम् अर्थं पुरुषश् चेतयत इति भवद्भिः प्रतिपाद्यते "चिती संज्ञाने" इति वचनाच् चैतन्यविज्ञानयोर् एकत्वस्यापन्नत्वात्/ "ननु" इति परपक्षाक्षमायाम्/ एतद् अस्मद् उक्तम्/ स्वयम् एव निभाल्यतां प्रज्ञाचक्षुषा वीक्ष्यताम् इति॥ अथ परः/ पुरुषो ऽविकृतात्मैव स्वनिर्भासम् अचेतनम्/ मनः करोति सान्निध्याद् उपाधिः स्फटिकं यथा॥ 448॥ पुरुष आत्मा/ कीदृशः सन्न् इत्य् आह "अविकृतात्मैव" सर्वतः स्वस्वरूपात् किंचिद् अप्रच्यवमानो नित्य एव सन्न् इत्य् अर्थः/ किम् इत्य् आह "स्वनिर्भासं" स्वस्येवात्मन इव निर्भास आकारो यस्येति विग्रहस् तत्, प्रतिपन्नचेतनभावम् इत्य् अर्थः/ "अचेतनं" प्रकृतिविकारतया चैतन्यशून्यं सत्/ मनो बुद्धिलक्षणम् अन्तःकरणं कर्मतापन्नम्/ करोति विधत्ते/ कुत इत्य् आह "सान्निध्यात्" सन्निधानमात्रेण/ निदर्शनम् आह "उपाधिः" उपसमीपे आधीयते धार्यत इत्य् उपाधिः पद्मरागजपाकुसुमादिः कर्ता तदवस्थः, एवं "स्फटिकं" अर्कनिशाकरसंपर्कोदीर्यमाणवैश्वानरमश्मविशेषं "यथा" येन प्रकारेण स्वनिर्भासम् आरूढस्वकीयरक्तपीतनीलच्छायं करोतीति॥ यदि नामैवं ततः किम् इत्य् आह/ विभक्तेदृक्परिणतौ बुद्धौ भोगो ऽस्य कथ्यते/ (p. 180) प्रतिबिम्बोदयः स्वच्छे यथाचन्द्रमसो ऽम्भसि॥ 449॥ विभक्ता बुद्धिप्रतिष्ठितत्वेनात्मनो विभागवर्तिनी, सा चासाव् ईदृक्परिणतिश् च बुद्धिचैतन्याधानप्रधाना आत्मन एव प्रतिबिम्बोदयरूपा विभक्तेदृक्पर्णतिः, तस्यां सत्याम्/ कस्याम् आधारभूतायाम् इत्य् आह "बुद्धौ" अन्तःकरणलक्षणायां शब्दादिविषयरूपबहिरर्थाध्यवसायसमर्थायाम्/ भोगो विषयानुभवः सैवेदृक्परिणतिभोग इत्य् अर्थः/ अस्य पुरुषस्य/ कथ्यते प्रतिपाद्यत आसुरिप्रभृतिभिः/ दृष्टान्तम् आह "प्रतिबिम्बोदयः" प्रतिबिम्बपरिणामः "स्वच्छे" पङ्कादिमलसंपर्ककालुष्यविकले "यथा" येन प्रकारेण "चन्द्रमसः" मृगलाञ्छनस्य वास्त्व् अस्य "अम्भसि" उदके/ इदम् उक्तं भवति/ यथा स्वच्छम् अम्भः, तथा स्वभावत एव निर्मलरूपा बुद्धिः; यथा च तत्र स्वप्रतिबिम्बोदयसंपादनसामर्थ्यवान् स्वभावत एव चन्द्रमा, तथात्मापि बुद्धौ; यश् च तत्र बुद्धाव् आत्मनः प्रतिबिम्बोदयः स एवास्य भोगः, नान्यत् किंचिद् इति॥ अत्र प्रतिविधत्ते/ स्फटिकस्य तथा नाम भावे तदुपधेस् तथा/ विकारो नान्यथासौ स्याद् अन्धाश्मन इव स्फुटम्॥ 450॥ स्फटिकस्य सूर्यकान्तनाम्नो ऽश्मविशेषस्य/ तथा नाम भावे तत्प्रकारपरिणामान्तरप्राप्तौ सत्याम्/ तदुपधेः स्फटिकोपाधिभूतस्य पद्मरागादेस् तथा नाम भावे/ "तथा" इति समुच्चये/ विकारो रक्तपीतादिप्रतिबिम्बरूपः स्यात्/ विपक्षे बाधाम् आह "न" नैव "अन्यथा" द्वयोर् अपि तथापरिणामाभावे "असौ" विकारः स्यात्/ दृष्टान्तम् आह "अन्धाश्मन इव" अन्धपाषाणस्येव "स्फुटं" प्रकटम् एव// (p. 181) एवं च सति किम् इत्य् आह/ तथा नामैव सिद्धैव विक्रियाप्य् अस्य तत्त्वतः/ चैतन्यविक्रियाप्य् एवम् अस्तु ज्ञानं च सात्मनः॥ 451॥ तथा नामैव दृष्टान्तबलेन प्रकृतिपुरुषयोः सिद्धे सति सिद्धैव विक्रियापि विकारो यो भवद्भिः कण्ठगतप्राणैर् अपि न प्रतिपद्यते किं पुनस् तथा नामेत्य् अपिशब्दार्थः/ अस्यात्मनः/ तत्त्वतो ऽनुपचारेण/ चैतन्यविक्रियाप्य् एवम् आत्मविक्रियायाम्/ अस्तु भवतु/ ज्ञानं चार्थसंवेदनरूपम्/ सा चैतन्यविक्रियास्यात्मनः॥ अथ परमतम् एवाशंक्य परिहरन्न् आह/ निमित्ताभावतो नो चेन् निमित्तम् अखिलं जगत्/ नान्तःकरणम् इति चेत् क्षीणदोषस्य तेन किम्॥ 452॥ निमित्ताभावतः सहकारिकारणविरहात्/ नो नैव/ चेद् यदि "ब्रूषे मुक्तावस्थायाम् अर्थज्ञानं" इति, अत्रोत्तरं "निमितं" हेतुः "अखिलं" सकलं "जगत्" चैतन्यविक्रियायाः/ अथ "न" नैव "अन्तःकरणं" हेतुस् तत्र "इति" एतत् "च्चेत्"; अत्राह "क्षीणदोषस्य" मुक्तावस्थायां "तेन" अन्तःकरणेन "किं" न किंचिद् इत्य् अर्थः॥ एतद् एव समर्थयते/ निरावरणम् एतद् यद् विश्वम् आश्रित्य विक्रियाम्/ न याति यदि तत्त्वेन न निरावरणं भवेत्॥ 453॥ निरावरणम् एतच् चैतन्यं यद् यस्मात् ततो विश्वं जगद् आश्रित्यापेक्ष्य विक्रियां तद्ग्रहणरूपां न याति यदि, तदा तत्त्वेन न नैव निरावरणं भवेत्, आवरणस्यैव चैतन्यविक्रियाया बाधकत्वात्॥ (p. 182) पुनर् अपि पराभिप्रायम् आशंक्य परिहरन्न् आह/ दिदृक्षा विनिवृत्तापि नेच्छामात्रनिवर्तनात्/ पुरुषस्यापि युक्तेयं स च चिद्रूप एव वः॥ 454॥ दिदृक्षा अनिवृत्तकौतुकत्वेन बाह्यान् अर्थान् द्रष्टुम् इच्छा/ विवृत्तापि मुक्तावस्थायां न केवलम् अन्तःकरणाभाव इत्य् अपिशब्दार्थः/ "निमित्ताभावे" इत्य् अनुवर्तते/ न नैव/ एतत् कुत इत्य् आह "इच्छामात्रनिवर्तनात्" इच्छाया एव केवलाया न तु दर्शनस्य चैतन्यापरनामकस्य व्यावृत्तेः/ तथा पुरुषस्याप्य् आत्मनो युक्तेयम् आत्मविषयदिदृक्षाविनिवृत्तिः किं पुनर् बाह्यार्थविषयदिदृक्षाविनिवृत्तिर् इत्य् अपिशब्दार्थः/ किम् उक्तं भवति/ मुक्तावस्थायाम् अन्तःकरणाभावाद् आत्मन आत्मानं द्रष्टुम् इच्छाया अपि चैतन्याभिन्नप्रसाधितज्ञानहेतुत्वेन भवद्भिः परिकल्पिताया विनिवृत्तिः प्रसज्यते, ततस् तत्रात्मनः; स्वविज्ञानं न स्याद् इति/ तर्ह्य् एतद् एवास्तु; को दोष इत्य् आह "स च" आत्मा "चिद्रूप एव" स्वविज्ञानरूप "एव वः" युष्माकम्॥ ततः चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम्/ तन्त्रे ज्ञाननिषेधस् तु प्राकृतापेक्षया भवेत्॥ 455॥ चैतन्यं च चैतन्यम् एव केवलम्/ इह मुक्तौ/ संशुद्धं निरावरणं स्थितम्/ सर्वस्य ज्ञेयस्य वेदकम्/ तन्त्र आगमे/ ज्ञाननिषेधस् तु यः पुनर् ज्ञानप्रतिषेधो भणितो मुक्तौ स प्राकृतापेक्षया विकल्परूपमानसं ज्ञानम् अपेक्ष्य भवेत्॥ अत्रैव युक्त्यन्तरम् आह/ आत्मदर्शनतश् च स्यान् मुक्तिर् यत् तन्त्रनीतितः/ तद् अस्य ज्ञानसद्भावस् तन्त्रयुक्त्यैव साधितः॥ 456॥ आत्मदर्शनतश् चात्मनैवात्मावलोकनाद् एव/ स्यान् मुक्तिर् यद् यस्मात्/ (p. 183) तन्त्रनीतितः शास्त्रयुक्तेः सकाशात्/ तत् तस्मात्/ अस्यात्मनः/ ज्ञानसद्भावो विषयग्राहकचैतन्यरूपः/ तन्त्रयुक्त्यैव शास्त्रोपपत्त्यैव/ साधितो मुक्तावस्थायाम् इति॥ अथ बौद्धमतम् अधिकृत्याह/ नैरात्म्यदर्शनाद् अन्ये निबन्धननियोगतः/ दोषप्रहाणम् इच्छन्ति सर्वथा न्याययोगिनः॥ 457॥ नैरात्म्यदर्शनात् सर्वथैवात्माभावालोकनात्/ अन्ये बौद्धाः/ निबन्धननियोगतो निमित्तविरहात्/ दोषप्रहाणं तृष्णाहानिरूपम् इच्छन्ति/ कथम् इत्य् आह "सर्वथा" सर्वैः प्रकारैः/ न्याययोगिनो न्यायप्रधानयोगभाजः, न तु सांख्या इव शास्त्रमात्रशरणा इति॥ अथैत एव स्वमतपुरस्कारार्थम् आहुः/ समाधिराज एतत् तत् तद् एतत् तत्त्वदर्शनम्/ आग्रहच्छेदकार्ये तत् तद् एतद् अमृतं परम्॥ 458॥ समाधिराजः प्रधानः समाधिर् एतन् नैरात्म्यदर्शनं तच् छास्त्रान्तरगीतं तद् एतत् तत्त्वदर्शनं परमार्थावलोकनम्/ आग्रहच्छेदकारि मूर्छाविच्छेददायि/ एतत् तद् एतद् अमृतं पीयूषं परं भावरूपम्॥ एतद् एव भाव्यते/ तृष्णा यज् जन्मनो योनिर् ध्रुवा सा चात्मदर्शनात्/ तदभावान् न तद्भावस् तत् ततो मुक्तिर् इत्य् अपि॥ 459॥ तृष्णा लोभलक्षणा/ यद् यस्मात्/ जन्मनः पुनर्भावस्य/ योनिर् हेतुः/ ध्रुवा निश्चिता/ सा च सा पुनस् तृष्णा/ आत्मदर्शनात् "अहम् अस्ति" इति निरीक्षणरूपात्/ तथापि किम् इत्य् आह "तदभावात्" आत्माभावात् "न तद्भावः" तृष्णा भावः/ यतः/ "तत्" तस्मात् "ततः" नैरात्म्यदर्शनात् (p. 184) "मुक्तिर् इत्य् अपि" मुक्तिः परंपरयानन्तरभावेन च तृष्णाव्युच्छेदः संपद्यत इत्य् अपिशब्दार्थः॥ एतद् एव व्यतिरेकदोषदर्शनद्वारेण भावयति/ न ह्य् अपश्यन्न् अहम् इति स्निह्यत्य् आत्मनि कश्चन/ न चात्मनि विना प्रेम्णा सुखकामो ऽभिधावति॥ 460॥ न नैव/ हिर् यस्मात्/ अपश्यन्न् अनिरीक्षमाणः/ अहम् इत्य् उल्लेखेन/ स्निह्यति स्नेहवान् भवति/ आत्मनि विषयभूते/ कश्चन बुद्धिमान्/ न नैव/ चः समुच्चये/ आत्मनि विषये/ विनान्तरेण/ प्रेम्णा प्रियत्वेन/ सुखकामः सुखाभिलाषी/ अभिधावति प्रवर्तते॥ ततः/ सत्य् आत्मनि स्थिरे प्रेम्णि न वैराग्यस्य संभवः/ न च रागवतो मुक्तिर् दातव्यो ऽस्या जलाञ्जलिः॥ 461॥ सत्य् आत्मनि स्थिरे स्थिररूपे तथा प्रेम्णि स्थिररूप एव/ न नैव/ वैराग्यस्य संभवस् तृष्णाभावरूपः/ न च रागवतो जीवस्य मुक्तिस् तस्माद् आत्मदर्शिभिर् दातव्यो ऽस्या मुक्तेर् जलाञ्जलिर् लोकप्रसिद्धः/ आत्मदर्शनवज्रपातेन तस्या उपहतत्वात्॥ अत्र प्रतिविधीयते/ वैराग्यम् आत्मनो ऽभावः क्षणिको वायम् इत्य् अदः/ विचार्यमाणं नो युक्त्या द्वयम् अप्य् उपपद्यते॥ 462॥ अत्र हि द्वयी कल्पना नैरात्म्यं यद् दर्शनात् किल मुक्तिस् तद् आत्मनो ऽभावः स्याद् उत क्षणिको वा क्षणमात्रस्थायी वायम् आत्मा/ इतिर् विकल्पद्वयसमाप्त्यर्थः/ ततः किम् इत्य् आह "अदः" (p. 185) एतत् "विचार्यमाणं" चिन्त्यमानं "नो" नैव "युक्त्या" शुद्धहेतुप्रयोगरूपया "द्वयम् अपि" द्विरूपितम् अपि विकल्पितं "उपपद्यते" घटत इति॥ एतद् एव भावयति/ सर्वथैवात्मनो ऽभावे सर्वा चिन्ता निरर्थका/ सति धर्मिणि धर्मा यच् चिन्त्यन्ते नीतिमद्वचः॥ 463॥ सर्वथैव द्रव्यरूपतयाप्य् आत्मनो ऽभावे विरहे/ किम् इत्य् आह "सर्वा" स्वर्गमोक्षादिफला "चिन्ता" अनुष्ठानफलपर्यालोचनरूपा "निरर्थका" फलभोक्तुः कस्यचित् कदाचिद् अभावात्/ सति धर्मिणि द्रव्यरूपे/ धर्मा विशेषाः/ यद् यस्मात्/ चिन्त्यन्त इति नीतिमद्वचो नीतिधनपुरुषभावितम् इति/ न हि वन्ध्यासुतादाव् एकान्तेनाविद्यमाने कश्चिद् विपश्चित्सुरूपकुरूपादीन् विशेषांश् चिन्तयितुम् आरभत इति॥ तथा/ नैरात्म्यदर्शनं कस्य को वास्य प्रतिपादकः/ एकान्ततुच्छतायां हि प्रतिपाद्यस् तथेह कः॥ 464॥ नैरात्म्यदर्शनं कस्य द्रष्टुः को वास्य नैरात्म्यस्य प्रतिपादकः प्रणेता/ एकान्ततुच्छतायाम् आत्मनः/ हिः स्फुटम्/ प्रतिपाद्यः प्रज्ञापनीयः/ "तथा" इति समुच्चये/ इह नैरात्म्यप्रज्ञापनायां प्रकृतायाम्/ को न कश्चिद् इति॥ अथ ज्ञानवादिमतम् आशंक्य परिहरन्न् आह/ कुमारीसुतजन्मादिस्वप्नबुद्धिसमोदिता/ भ्रान्तिः सर्वेयम् इति चेन् ननु सा 'धर्म एव हि॥ 465॥ कुमार्या अद्याप्यप्राप्तविवाहाया या सुतजन्मादिस्वप्नबुद्धिः, तत् समोदिता प्रतिपादिता भ्रान्तिः सर्वेयं प्रतिपाद्यप्रतिपादकादिरूपा/ (p. 186) इत्य् एवम्/ चेद् यदि ब्रूषे हे ज्ञानवादिन्/ तथा चैतद् आर्षम्/ "यथा कुमारी स्वप्नान्तरे ऽस्मिन् जातं च पुत्रं विगतं च पश्येत्"/ जाते च हृष्टा विगते च खिन्ना तथोपमान् जानत सर्वधर्मान्॥" अत्र प्रतिविधीयते "ननु" इति परपक्षाक्षमायां "सा" कुमारीसुतजन्मादिबुद्धिः "धर्म एव हि" अवस्थाविशेष एव नापरं किंचित्॥ कुत इत्य् आह/ कुमार्या भाव एवेह यद् एतद् उपपद्यते/ वन्ध्यापुत्रस्य लोके ऽस्मिन् न जातु स्वप्नदर्शनम्॥ 466॥ कुमार्याः कुमरीरूपायाः स्त्रियाः/ भाव एव सत्तायाम् एव/ इह जगति/ यद् यस्मात्/ एतत् प्रकृतं स्वप्नदर्शनम् उपपद्यते/ अत्रैव व्यतिरेकेण प्रतिवस्तूपमाम् आह "वन्ध्यापुत्रस्य" प्रतीतरूपस्य "लोके ऽस्मिन् न" नैव "जातु" कदाचित् "स्वप्नदर्शनम्"/ तथा कुमारीसमः कश्चिद् अवस्थित एवात्माभ्युपगन्तव्यः, यस्येमे तत्त्वचिन्तादयो विशेषाः सुतजन्मादिस्वप्नबुद्धिसमा भवद्भिः कल्प्यन्त इति॥ अथ द्वितीयपक्षम् अधिकृत्याह/ क्षणिकत्वं तु नैवास्य क्षणाद् ऊर्ध्वं विनाशतः/ अन्यस्याभावतो ऽसिद्धेर् अन्यथान्वयभावतः॥ 467॥ क्षणिकत्वं त्व् एकक्षणस्थायित्वं पुनर् नैवास्यात्मनो युज्यते/ कुत इत्य् आह "क्षणात्" स्वरूपलाभसमयलक्षणात् "ऊर्ध्वं" उपरि "विनाशतः" सर्वथोपरमात् "अन्यस्य" अनन्तरलक्षणस्य "अभावतः" अभावाद् वन्ध्यासुतादिप्रख्यात् "असिद्धेः" अनुत्पत्तेः "अन्यथा" यदि भावाद् एव भावसिद्धिर् अभ्युपगम्यते, तदा "अन्वयभावतः" अन्वयसंभवात् पूर्वलक्षणस्यैव कथंचिद् अभावीभूतस्यान्वयानुवृत्तिः, कार्यतया (p. 187) भवनाद् इत्य् अर्थः/ तस्य भावतः संभवात्/ इदम् उक्तं भवति/ यदि सर्वथा क्षणिक एवायम् आत्मा, तदा तस्य द्वितीयक्षणे सर्वथोच्छेदेन हेतोर् अभावान् नोत्तरक्षणप्रसूतिः प्रसज्यते/ अथोत्तरक्षणप्रसूतिर् अभ्युपगम्यते, तदा पूर्वक्षणस्यैव कथंचिद् अभावीभूतस्योत्तरकार्यतया भवनेनान्वयः समाढौकत इति॥ एतद् एव भावयति/ भावाविच्छेद एवायम् अन्वयो गीयते यतः/ स चानन्तरभावित्वे हेतोर् अस्यानिवारितः॥ 468॥ भावाविच्छेद एव सद्रूपतावित्रुटनम् एव/ अयम् अन्यसंभवः प्राक्प्रतिपादितः/ अन्वयो ऽनुवृत्तिर् गीयते यतो यस्मात् सकाशात्/ स च स पुनर् अन्वयः/ अनन्तरभावित्वे ऽव्यवहितोत्पादे/ कुत इत्य् आह "हेतोः" प्राच्यक्षणलक्षणात् सकाशात् "अस्य" कार्यस्य "अनिवारितः" अप्रस्खलितः/ हेतुस्वरूपानुकारिण एव कार्यस्योपलम्भात्/ अपि च क्षणिको ऽर्थः स्वनिवृत्तिस्वभावो ऽन्यजननस्वभाव उभयस्वभावो वा स्याद् इति तिस्रः कल्पनाः॥ ततः किम् इत्य् आह/ स्वनिवृत्तिस्वभावत्वे क्षणस्य नापरोदयः/ अन्यजन्मस्वभावत्वे स्वनिवृत्तिर् असंगता॥ 469॥ स्वनिवृत्तिस्वभावत्वे क्षणस्य न नैवापरोदय उत्तरक्षणप्रसूतिरूपः स्यात्, तज्जनकस्य कस्यचिद् अभावात्/ द्वितीयविकल्पम् अधिकृत्याह "अन्यजन्मस्वभावत्वे" प्राच्यक्षणस्योत्तरक्षणजननैकस्वभावत्वे स्वनिवृत्तिर् आत्मोपरमलक्षणासंगता, तस्यान्यजननैकस्वभावाद् इति॥ अथ तृतीयविकल्पस्याश्रयेण स्वमतम् एव स्थापयन्न् आह/ इत्थं द्वयैकभावत्वे न विरुद्धो ऽन्वयो ऽपि हि/ व्यावृत्त्याद्येकभावत्वयोगतो भाव्यताम् इदम्॥ 470॥ (p. 188) इत्थम् उक्तप्रकारं द्वयं स्वनिवृत्त्यपरजननलक्षणं तस्यैकभावत्वे विवक्षितैकवस्तुरूपतायां सत्याम्/ न विरुद्धो ऽयुक्तो ऽन्वयो ऽपि हि किं पुनः प्रकृतम् एव द्वयम् इत्य् अपिशब्दार्थः/ कुत इत्य् आह/ व्यावृत्तिः स्वगता, आदिशब्दाद् अपरजननं तयोर् एकभावत्वं कथंचिद् एकरूपत्वात् तद्योगतः/ भाव्यतां मीमांस्यताम् इति/ उभयस्वभावत्वे हि यद् एव किंचिन् न 'वर्तते तद् एवापरजन्मस्वभावम् अपरात्मभावस्वभावरूपं वर्तत इति बलाच् छब्दार्थान्यथानुपपत्त्यान्वयः सिद्ध इति॥ अथ प्रकृतयोजनाम् आह/ अन्वयार्थस्य न आत्मा चित्रभावो यतो मतः/ न पुनर् नित्य एवेति ततो दोषो न कश्चन// 471॥ अन्वयार्थस्योत्पादव्ययध्रौव्यलक्षणस्य वस्तुनो यो ऽन्वयरूपो ऽंशः पुनर् ध्रौव्यनामा नो ऽस्माकम् आत्मा चित्रभावो नानाविधपरिणामो यतो मतो ऽभिप्रेतः/ व्यवच्छेद्यम् आह "न पुनर् नित्य एव" अप्रच्युतानुत्पत्तिस्थिरैकरूपः पराभ्युपगतः/ इतिः पादपरिसमाप्तौ/ ततो नित्यत्वपरिषेधाद् दोषो बन्धमोक्षाद्यनुपपत्तिरूपो न कश्चनेति॥ परप्रयुक्तदूषणोत्तरायाह/ न चात्मदर्शनाद् एव स्नेहो यत् कर्महेतुकः/ नैरात्म्ये ऽप्य् अन्यथायं स्याज् ज्ञानस्यापि स्वदर्शनात्॥ 472॥ न चात्मदर्शनाद् एवात्मावलोकनमात्रात्/ स्नेह आत्मविविषय एव/ कुतः/ "यत्" यस्मात् "कर्महेतुकः" चारित्रमोहनीयकर्मनिमित्तः स्नेहः/ अत्रैव विपक्षे बाधाम् आह "नैरात्म्ये ऽपि" पराभ्युपगते सति "अन्यथा" कर्महेतुत्वानभ्युपगमे सति "अयं" स्नेहः "स्यात्" भवेत्/ कुत इत्य् आह (p. 189) "ज्ञानस्यापि" क्षणमात्रस्थायिनः "स्वदर्शनात्" स्वयंवेदनप्रत्यक्षेण समवलोकनात्॥ अध्रुवेक्षणतो नो चेत् को ऽपराधो ध्रुवेक्षणे/ तद्गता कालचिन्ता चेन् नासौ कर्मनिवृत्तितः॥ 473॥ अध्रुवेक्षणतो ऽध्रुवस्यास्थिरस्यात्मन एवावलोकनात्/ नो चेद् यदि स्नेहः/ आचार्यः पृच्छति "को ऽपराधो ध्रुवेक्षणे" ध्रुवस्य नियतस्यात्मनो ऽवलोकने/ अथ परः "तद्गता" अनित्यात्मविषया "कालचिन्ता" आगामिनि काले सुखप्राप्तिदुःखपरिहारौ कथं मे स्याताम् एवंरूपा "चेत्" यदि/ आचार्यः "न" नैव "असौ" चिन्ता/ कुत इत्य् आह "कर्मनिवृत्तितः" सिद्धयोगानां योगिनाम् उपप्लवहेतुकर्मह्रासात्॥ एतद् एव भावयति/ उपप्लववशात् प्रेम सर्वत्रैवोपजायते/ निवृत्ते तु न तत् तस्मिन् ज्ञाने ग्राह्यादिरूपवत्॥ 474॥ उपप्लववशात् संक्लेशायत्ततया प्रेम प्रतिबन्धः सर्वत्रैव बाह्याभ्यन्तररूपे वस्तुन्य् उपजायते/ निवृत्ते तु निवृत्तिभाजि पुनर् न तत्प्रेम तस्मिन्न् उपजायते/ दृष्टान्तम् आह "ज्ञाने" तथागतसंबन्धिन्य् उपप्लवव्यावृत्तौ भवन् मतेन "ग्राह्यादिरूपवत्"/ तथा च तव सिद्धान्तः/ ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्यम्/ तथापि च ज्ञानम् अप्य् अप्रकाशः प्रत्यक्षतस् तस्य तथाधिर् आसीत्॥ एवं सति यत् सिद्धं तद् दर्शयति/ स्थिरत्वम् इत्थं न प्रेम्णो यतो मुख्यस्य युज्यते/ ततो वैराग्यसंसिद्धेर् मुक्तिर् अस्य नियोगतः॥ 475॥ स्थिरत्वं स्थिरभावलक्षणम् आत्मदर्शनद्वारेण परैर् उद्भावितम्/ (p. 190) इत्थम् उपप्लवह्रासात्/ न प्रेम्ण आत्मस्नेहलक्षणस्य/ यतो यस्मात्/ मुख्यस्य प्रधानस्य पुत्रकलत्रादिबाह्यार्थगोचरस्नेहहेतुतया संसारकारणस्येत्य् अर्थः/ युज्यते घटते/ ततः प्रेम्णो ऽस्थैर्यात्/ वैराग्यसंसिद्धेर् मुक्तिर् अस्यात्मनो नियोगतः कथंचित् स्थिररूपस्यापि॥ अत्रैव युक्त्यन्तरम् आह/ बोधमात्रे ऽद्वये तत्त्वे कल्पिते सति कर्मणि/ कथं सदास्या भावादि नेति सम्यग् विचिन्त्यताम्॥ 476॥ बोधमात्रे ऽत एवाद्वये स्वव्यतिरिक्तकर्मादिविकले तत्त्वे परमार्थे तदा कल्पिते कल्पनामात्रविषये सति कर्मणि शुभाशुभे/ तथा च भवत् सिद्धान्तः/ चित्तम् एव हि संसारो रागादिक्लेशवासितम्/ तद् एव तैर् विनिर्मुक्तं भवान्त इति कथ्यते॥ कथं सदा सर्वकालम् अस्या मुक्तेर् भावादि भावो ऽभावो वा न नैव स्यात्/ इत्य् एतत् सम्यग् विचिन्त्यताम् इति/ तथा च पठन्ति/ नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात्/ अपेक्षतो हि भावानां कादाचित्कत्वसंभवः॥ अथ नित्यमतनिराकरणार्थम् आह/ एवम् एकान्तनित्यो ऽपि हन्तात्मा नोपपद्यते/ स्थिरस्वभाव एकान्ताद् यतो नित्यो ऽभिधीयते॥ 477॥ एवं यथैकान्ततो ऽनित्यः, तथैकान्तनित्यो ऽपि हन्तात्म नोपपद्यते/ कुत इत्य् आह "स्थिरस्वभावः" एकस्वरूपः "एकान्तात्" सर्वथा "यतो नित्यो ऽभिधीयते" भावः॥ (p. 191) यदि नामैवं, ततः किम् इत्य् आह/ तद् अयं कर्तृभावः स्याद् भोक्तृभावो ऽथ वा भवेत्/ उभयानुभयभावो वा सर्वथापि न युज्यते॥ 478॥ तत् तस्माद् अयं नित्य आत्मा कर्तृभावः शुभकर्मकारकस्वभावः स्याद् भोक्तृभावः प्राकृतकर्मवेदकस्वभावो ऽथ वा भवेत्/ तथोभयं कर्तृभोक्तृलक्षणम् अनुभयं च तत्प्रतिषेधरूपं भावो यस्य स तथा/ "वा" इति तृतीयचतुर्थविकल्पसूचकः/ ततः किम् इत्य् आह "सर्वथापि" सर्वैर् अपि विकल्पैः "न युज्यते" इति॥ इदम् एव भावयति/ एकान्तकर्तृभावत्वे कथं भोक्तृत्वसंभवः/ भोक्तृभावनियोगे ऽपि कर्तृत्वं ननु दुःस्थितम्॥ 479॥ एकान्तकर्तृभावत्वे कर्मकारकस्वभावत्वे कथं भोक्तृत्वसंभवो भोक्तृभावः, कर्तृत्वभोक्तृत्वयोर् विरोधसंभवात्/ भोक्तृभावनियोगे ऽपि भोक्तृत्वनियमलक्षणे किं पुनः कर्तृत्वैकरूपत्वे भोक्तृत्वाभाव इत्य् अपिशब्दार्थः/ कर्तृत्वं ननु निश्चितं दुःप्रतिष्ठितम् इति॥ तर्हि भोक्तृत्वैकस्वभावः कर्तृत्वैकरूपो वा स्याद् इत्य् आशंक्याह/ न चाकृतस्य भोगो ऽस्ति कृतं वाभोगम् इत्य् अपि/ उभयानुभयभावत्वे विरोधासंभवौ ध्रुवौ॥ 480॥ न च न पुनर् अकृतस्य कर्मणो भोगो ऽस्ति/ तथा कृतं च कर्म अभोगं भोगविकलम् इत्य् अपि नास्ति/ अथ तृतीयचतुर्थौ विकल्पाव् आश्रित्याह// "उभयानुभयभावत्वे विरोधासंभवौ ध्रुवौ" उभयस्वभावत्वे ध्रुवो विरोधो भवति परमताङ्गीकाररूपः, (p. 192) अनुभयभावत्वे ऽसंभवो ध्रुवः, तादृशस्य वस्तुनो वन्ध्यासुतस्येवाभावात्॥ पुनस् तृतीयविकल्पम् एवाधिकृत्याह/ यत् तथोभयभावत्वे ऽप्य् अभ्युपेतं विरुध्यत/ परिणामित्वसंगत्या न त्व् आगो ऽत्रापरो ऽपि वः॥ 481॥ यद् यस्मात् तथोभयभावत्वे ऽपि सति किं पुनः केवले कर्तृत्वे भोक्तृत्वे वाभ्युपगत इत्य् अपिशब्दार्थः/ अभ्युपेतम् ऐकान्तिकरूपत्वं विरुध्यते/ कथम् इत्य् आह "परिणामित्वसंगत्या" परिणामो ऽवस्थितस्यैवावस्थान्तरप्राप्तिस् तद्वत्त्वप्राप्त्या "न तु" न पुनः "आगः" अपराधः "अत्र" अभ्युपगमे "अपरो ऽपि" कश्चित् "वः" युष्माकम्/ तस्माद् उभयरूप एवात्माभ्युपगन्तुम् उचित इति॥ अपि च/ एकान्तनित्यतायां तु तत्तथैकत्वभावतः/ भवापवर्गभेदो ऽपि न मुख्य उपपद्यते॥ 482॥ एकान्तनित्यतायां तु परेणाभ्युपगतायां पुनः/ किम् इत्य् आह "तत्तथैकत्वभावतः" तस्यात्मनस् तथैकान्तेनैकत्वभावतः कारणात् "भावापवर्गभेदो ऽपि" न केवलं कर्तृत्वभोक्तृत्वादीत्य् अपिशब्दार्थः "न मुख्यः" अनुपचरितः "उपपद्यते" घटते॥ कुत इत्य् आह/ स्वभावापगमे यस्माद् व्यक्तैव परिणमिता/ तयानुपगमे त्व् अस्य रूपम् एकं सदैव हि॥ 483॥ स्वभावस्य भवभाविनो मुक्ताव् अपगमे/ यस्मात् कारणात्/ व्यक्तैव स्फुटम् एव/ परिणामिता प्राप्नोति/ तया परिणामितयानुपगमे (p. 193) त्व् अस्य भवस्वभावस्य किम् इत्य् आह "रूपं" स्वलक्षणं "एकं सदैव हि" भवे ऽपवर्गे च// तत्पुनर् भाविकं वा स्याद् आपवर्गिकम् एव वा/ आकालम् एकम् एतद् धि भवमुक्ती न संगते॥ 484॥ तत्पुना रूपं भाविकं संसारभवं वा स्याद् आपवर्गिकम् एव वा मोक्षानुगतं वा नित्यात्मनः/ ततः किम् इत्य् आह "आकालं" सर्वकालम् अपि "एकं" अनानारूपं "तत्" रूपम्/ हिर् यस्मात्/ ततो भवमुक्ती संसारमोक्षरूपे न संगते, स्वभावभेदाक्षेपकत्वात् तयोः॥ अत्रैवाभ्युच्चयम् आह/ बन्धाच् च भवसंसिद्धिः संबन्धश् चित्रकार्यतः/ तस्यैकान्तैकभावत्वे न त्व् एषो ऽप्य् अनिबन्धनः॥ 485॥ बन्धात् कर्मसंचयरूपात्/ चः समुच्चये/ भवसंसिद्धिः संसारोपपत्तिः/ संबन्धश् चित्रो नानारूपश् चित्रकार्यतः कार्यवैचित्र्यात्/ न ह्य् अचित्रात् करणाच् चित्रकार्यप्रसूतिर् इति/ यदि नामैवं ततः किम् इत्य् आह "तस्य" आत्मनः "एकान्तैकभावत्वे" सर्वथैकस्वभावतायां सत्यां "न त्व् एषो ऽपि" चित्ररूपो बन्धः किं पुनर्भवमुखी इत्य् अपिशब्दार्थः "अनिबन्धनः" निर्निमित्तश् चित्रपरिणामनिमित्तत्वात् तस्य// एवं च सति यत् सिद्धं तद् आह/ नृपस्येवाभिधानाद् यः साताबन्धः प्रकीर्त्यते/ अहिशङ्काविषज्ञाताच् चेतरो ऽसौ निरर्थकः॥ 486॥ परे हि नित्ये ऽप्य् आत्मनि संकल्पमात्रभेदाद् एव सातासातयोः संबन्धम् अभिमन्यन्ते, तन्निराकरणार्थम् उच्यते "नृपस्येव" तथाविधनरपतेर् इव "अभिधानात्" राजायम् इति भणनरूपात् "यः सातबन्धः" सुखसंबन्धरूपः "प्रकीर्त्यते" नित्यस्याप्य् आत्मनः परैः "अहिशङ्काविषज्ञातात्" अहिना (p. 194) द्रष्टस्यापि तथाविधप्रघट्टकवशाद् अहिशङ्काविषमना अहम् अनेनाहिना द्रष्ट इत्य् एवंरूपं तद् एव ज्ञातं दृष्टान्तस् तस्मात्/ चः समुच्चये/ इतरो ऽसाताबन्धो यः प्रकीर्त्यते शुद्धसंकल्पवशाद् असौ निरर्थकः, एकान्तनित्ये संकल्पमात्रभेदस्याप्य् असंभवात्॥ एवं च योगमार्गो ऽपि मुक्तये यः प्रकल्प्यते/ सो ऽपि निर्विषयत्वेन कल्पनामात्रभद्रकः॥ 487॥ एवं चास्मिंश् चार्थे सिद्धे सति/ योगमार्गो ऽपि किं पुनर्भवमुक्ती इत्य् अपिशब्दार्थः/ मुक्तये मोक्षाय/ यः परैः प्रकल्प्यते सो ऽपि निर्विषयत्वेनैकान्तनित्यत्वाभ्युपगमान् निर्गोचरत्वेन कल्पनामात्रभद्रकः, न पुनः परमार्थस्वरूपः कश्चित्॥ दिदृक्षादिनिवृत्त्यादि पूर्वसूर्युदितं तथा/ आत्मनो ऽपरिणामित्वे सर्वम् एतद् अपार्थकम्॥ 488॥ दिदृक्षोक्तरूपा, आदिशब्दाद् भवबीजं वासनाविद्या च तत्तद्वाद्यभिप्रेता गृह्यते, तस्य दिदृक्षादेर् अर्थस्य निवृत्तिः, निवृत्तिर् उपरमः, आदिशब्दाद् अवस्थान्तरे प्रवृत्तिश् च/ पूर्वसूरिभिः पतञ्जलिप्रभृतिभिर् उदितम्/ "तथा" इति समुच्चये/ आत्मनो ऽपरिणामित्व एकान्तेन नित्यत्वे/ सर्वम् एतद् उक्तरूपम्/ अपार्थकं निष्फलम् इति॥ यथा च योगमार्गादि घटते तथाह/ परिणामिन्य् अतो नीत्या चित्रभावे तथात्मनि/ अवस्थाभेदसंगत्या योगमार्गस्य संभवः॥ 489/// परिणामिन्य् अतो ऽस्माद् अपरिणामिन्य् आत्मनि योगासंभवाद् धेतोः/ नीत्यान्यथानुपपत्तिलक्षणया/ चित्रभावे नानारूपपर्याये/ "तथा" इति प्राग्वत्/ आत्मनि/ किम् इत्य् आह "अवस्थाभेदसंगत्या" अपरापरावस्थाविशेषलाभेन "योगमार्गस्य" अध्यात्मादिभेदस्य "संभवः"॥ (p. 195) कुत इत्य् आह/ तत्स्वभावत्वतो यस्माद् अस्य तात्त्विक एव हि/ क्लिष्टस् तदन्यसंयोगात् परिणामो भवावहः॥ 490॥ तत्स्वभावत्वतस् तत्स्वाभाव्यनियमात्/ यस्माद् अस्य परिणामिन आत्मनः/ तात्त्विक एव हि निरुपचरित एव/ क्लिष्टो ऽशुभः/ तदन्यसंयोगात् स्वव्यतिरिक्तकर्मसंयोगात्/ परिणामो ऽवस्थान्तररूपः/ भवावहः संसारहेतुः स्यात्॥ स योगाभ्यासजे यो यत् तत्क्षयोपशमादितः/ योगो ऽपि मुख्य एवेह शुद्ध्यवस्थास्वलक्षणः॥ 491॥ स भवावहः परिणामः/ योगाभ्यासजे यो यद् यस्मात् तत्क्षयोपशमादितस् तस्य क्लिष्टपरिणामस्य ये क्षयोपशमोपशमक्षयास् तेभ्यः/ योगो ऽपि मुख्य एवेह योगविचारे/ कीदृश इत्य् आह "शुद्ध्यवस्थास्वलक्षणः" शुद्धिरूपावस्था स्वलक्षणं यस्येति विग्रहः॥ ततस् तथा तु साध्व् एव तदवस्थान्तरं परम्/ तद् एव तात्त्विकी मुक्तिः स्यात् तदन्यवियोगतः॥ 492॥ ततो योगात्/ तथा त्व् अविरतसम्यग्दृष्ट्यादिगुणस्थानकक्रमेण पुनः/ साध्व् एव सुन्दरम् एव/ तदवस्थान्तरं परं तस्यात्मनो ऽवस्थान्तरं प्रकृष्टं यद् वर्तते तद् एव/ तात्त्विकी निरुपचरितत्वान् मुक्तिः स्यात्/ तदन्यवियोगत आत्मविच्छिन्नकर्मवियोगात्/ न तु सांख्यशैवानाम् इव तत्तदवस्थ एवात्मा नापि सौगतानाम् इवैकेषां सर्वथा संतानोच्छेदो ऽपरेषां पुनः शुद्धलक्षणोत्पाद इति॥ अत एव च निर्दिष्टं नामास्यास् तत्त्ववेदिभिः/ वियोगो ऽविद्यया बुद्धिः कृत्स्नकर्मक्षयस् तथा॥ 493॥ अत एव चान्यवियोगतो मुक्तेर् आत्मावस्थान्तरत्वाद् धेतोर् (p. 196) निर्दिष्टं नामाभिधानम् अस्या मुक्तेस् तत्त्ववेदिभिः शास्त्रकारैः/ कथम् इत्य् आह "वियोगः" विघटनं "अविद्यया" वेदान्तिकानां "बुद्धिः" सौगतानां "कृत्स्नकर्मक्षयः" जैनानाम्/ "तथा" इति प्राग्वत्॥ अथ यः कर्मक्षयतः समाधिर् उत्पद्यते तं दर्शयति/ शैलेशीसंज्ञिताच् चेह समाधिर् उपजायते/ कृत्स्नकर्मक्षयः सो ऽयं गीयते वृत्तिसंक्षयः॥ 494॥ शैलेशीसंज्ञिताच् चोक्तरूपात् पुनः/ इह जैनमते/ समाधिः सकाशाद् उपजायते प्रादुर्भवति/ कृत्स्नकर्मक्षयः सो ऽयं शैलेशीसंज्ञितः समाधिर् गीयते वृत्तिसंक्षयो योगविशेषराज इति॥ अथ योगावस्थान्तरत्वम् एव मुक्तेर् भावयति/ तथा तथा क्रियाविष्टः समाधिर् अभिधीयते/ निष्ठाप्राप्तस् तु योगज्ञैर् मुक्तिर् एष उदाहृतः॥ 495॥ तथा तथा तेन तेन प्रकारेण/ क्रियाविष्टस् तत्तत्कर्मक्षपणाय प्रवृत्तो योगः समाधिर् अभिधीयते/ निष्ठाप्राप्तस् तु कर्मक्षपणापर्यन्तप्राप्तः पुनः/ योगज्ञैर् अध्यात्मादियोगविशारदैः/ मुक्तिर् एष योग उदाहृतो निरूपितः॥ अत्र हेतुः/ संयोगयोग्यताभावो यद् इहात्मतदन्ययोः/ कृतो न जातु संयोगो भूयो नैवं भवस् ततः॥ 496॥ संयोगयोग्यताया अभावो यद् यस्माद् इह निष्ठाप्राप्ते समाधाव् आत्मतदन्ययोर् जीवकर्मणोः कृतो निवर्तितः समाधिनैव, ततः किम् इत्य् आह "न" नैव "जातु" कदाचिद् अपि "संयोगः" जीवकर्मणोः "भूयः" पुनर् अपि/ ततो ऽपि किम् इत्य् आह "नैवं" संयोगयोग्यताभावे सति "भवः" संसारः "ततः" तस्माद् धेतोर् इति॥ (p. 197) अथ परमतम् आशंक्य परिहरन्न् आह/ योग्यतात्मस्वभावस् तत् कथम् अस्या निवर्तनम्/ तत्तत्स्वभावतायोगाद् एतल् लेशेन दर्शितम्॥ 497॥ योग्यताप्रभवो जीवतदन्यसंयोगहेतुर् आत्मस्वभावो वर्तते/ तत् कथम् अस्या आत्मस्वभावभूताया योग्यताया निवर्तनम् उपरतिर् इति परः/ आचार्यः/ "तत्" तस्या योग्यतायाः "तत्स्वभावतायोगात्" निवर्तनस्वाभाव्यसंबन्धात्/ युज्यत एव निवर्तनं सर्वसंवरलाभे/ "एतत्" स्वाभाव्यनिवर्तनं "लेशेन दर्शितं" अनन्तरम् एव परिणामवादप्रतिष्ठायाम् इति॥ परः/ स्वनिवृत्तिः स्वभावश् चेद् एवम् अस्य प्रसज्यते/ अस्त्व् एवम् अपि नो दोषः कश्चिद् अत्र विभाव्यते॥ 498॥ स्वनिवृत्तिर् आत्मनो निवर्तनं स्वभावः स्वरूपं चेद् यदि ब्रूषे, एवम् अस्मिन्न् अभ्युपगमे ऽस्यात्मनः प्रसज्यते/ आचार्यः "अस्तु" भवतु "एवम् अपि" स्वनिवृत्तिर् अपि "नो" नैव "दोषः" अपराधः "कश्चिद् अत्र" स्वनिवृत्तौ "विभाव्यते"॥ एतद् एव भावयति/ परिणामित्व एवैतत् सम्यग् अस्योपपद्यते/ आत्मभावे ऽन्यथा तु स्याद् आत्मसत्तेत्य् अदश् च न// 499॥ परिणामित्व एवोक्तलक्षण एव/ एतत् स्वभावनिवर्तनम्/ सम्यग् यथावत्/ अस्यात्मन उपपद्यते/ विपक्षे बाधाम् आह "आत्माभावे ऽन्यथा तु" परिणामित्वाभावे पुनः "स्यात्"/ स्वभावनिवृत्तौ सत्यां कासाव् इत्य् आह "आत्मसत्ता" आत्मनो रूपम् आत्माभाव एतत् स्याद् इत्य् अर्थः/ इति (p. 198) प्राग्वत्/ एतद् अपि भविष्यतीत्य् आह "अदश् च न" एतच् च न युक्तं भावाभावरूपत्वाद् आत्मन इति॥ परिणामित्व एव स्वभावनिवृत्तिर् इति द्रढयन्न् आह/ स्वभावविनिवृत्तिश् च स्थितस्यापीह दृश्यते/ घटादेर् नवतात्यागे तथा तद्भावसिद्धितः॥ 500॥ स्वभावविनिवृत्तिश् च प्रस्तुता स्थितस्य व्यवस्थितस्यापीह लोके दृश्यते घटादेर् अर्थस्य/ अत्र हेतुः/ नवतात्यागे नवत्वनिवृत्तिरूपे/ तथा निवृत्तनवतापर्यायत्वेन/ तद्भावसिद्धितो घटत्वोपलम्भाद् बालाबलादिभिर् इति॥ तथा/ नवताया न चात्यागस् तथा नातत्स्वभावता/ घटादेर् न तद्भाव इत्य् अत्रानुभवः प्रमा॥ 501॥ नवताया न च नैवात्यागो ऽहानिः किं तु त्याग एव/ तथा न नैवातत्स्वभावता पुराणस्वभावता/ "न च" इत्य् अनुवर्तते/ ततो द्वौ नञौ प्रकृतम् अर्थं गमयत इति कृत्वा कथंचिद् अतत्स्वभावतैव घटादेरमर्थस्य तथा न तद्भावो घटभावः प्राग्रूपपरित्यागोत्तररूपोत्पादयोः सतोर् अपि कथंचिद् घटभाव एव इत्य् अर्थः/ इत्य् अत्रार्थे ऽनुभवो लोकप्रतीतिरूपः प्रमा प्रमाणम्॥ अथ प्रस्तुते योजयति/ योग्यतापगमे ऽप्य् एवम् अस्य भावो व्यवस्थितः/ सर्वउत्सुक्यविनिर्मुक्तः स्तिमितोदधिसन्निभः॥ 502॥ योग्यतापगमे ऽप्य् अन्यसंयोगयोग्यताया अपगमे ऽपि/ अस्यात्मनो भावः स्वसत्तालक्षणो व्यवस्थितो ऽनुपरतः/ सर्वउत्सुक्यविनिर्मुक्तो निःशेषत्वराविरहितः/ तथा स्तिमितोदधिसन्निभो व्यावृत्तक्षोभसलिलनिधिनिभः॥ (p. 199) तथा/ एकान्तक्षीणसंक्लेशो निष्ठितार्थस् ततश् च सः/ निराबाधः सदानन्दो मुक्ताव् आत्मावतिष्ठते॥ 503॥ एकान्तक्षीणसंक्लेशः सर्वथोपरताविशुद्धिः/ निष्ठितार्थः कृतकृत्यभूतः/ ततश् च तदनन्तरं पुनः/ स संपन्नयोग्यतापगमः/ निराबाधः सर्वव्यसनविरहितः/ सदानन्दः सर्वकालं सदानन्दो यस्येति विग्रहः/ मुक्तौ निवृत्तौ/ आत्मावतिष्ठत आस्ते॥ अस्यावाच्यो ऽयम् आनन्दः कुमारीस्त्रीसुखं यथा/ अयोगी न विजानाति सम्यग्जात्यन्धवद्धटम्॥ 504॥ अस्य मुक्तस्य/ अवाच्यो वक्तुम् अशक्यः/ अयं मुक्तिभाव्यानन्दः/ कुमारीस्त्रीसुखं यथा/ यथा कुमार्या अद्याप्यप्राप्तपुरुषसंभोगया स्त्रियाः सुखं पुरुषसंभोगजन्यमन्ययानुभूतरतसुखयाप्य् अप्रत्याय्यं प्रत्याययितुम् अशक्यम् इत्य् अर्थः/ अत एवाह "अयोगी" अकेवली "न विजानाति सम्यग्जात्यन्धवद्धटम्"॥ योगस्यैतत् फलं मुख्यम् ऐकान्तिकम् अनुत्तरम्/ आत्यन्तिकं परं ब्रह्म योगविद्भिर् उदाहृतम्॥ 505॥ योगस्य प्रपञ्चितरूपस्यैतत् फलं कार्यं मुख्यम् अनुपचरितम् ऐकान्तिकम् एकान्तेनैव भवनस्वभावम् अनुत्तरं सर्वफलातिशायि आत्यन्तिकम् अत्यन्तभवम्/ किम् इत्य् आह "परं ब्रह्म" सिद्धत्वलक्षणं "योगविद्भिः" शास्त्रकारैः "उदाहृतम्"॥ अथोपसंहरन्न् आह/ सद्गोचरादिसंशुद्धिर् एषालोच्येह धीधनैः/ साध्वी चेत् प्रतिपत्तव्या विद्वत्ताफलकाङ्क्षिभिः॥ 506॥ (p. 200) सद्गोचरादिसंशुद्धिर् एषोक्तरूपा/ आलोच्या विमृश्येह जने धीधनैः/ साध्वी संगता चेद् यदि प्रतिपत्तव्या श्रद्धेया/ कीदृशैर् इत्य् आह "विद्वत्ताफलकाङ्क्षिभिः" पुंभिः॥ यतः/ विद्वत्तायाः फलं नान्यत् सद्योगाभ्यासतः परम्/ तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः॥ 507॥ विद्वत्तायाः फलं पाण्डित्यस्य फलं नान्यत्/ कुतः सकाशाद् इत्य् आह "सद्योगाभ्यासतः" गोचरादिशुद्धाद् योगाभ्यासात् "परं" प्रकृष्टम्/ एतत् समर्थनायैवाह "तथा च शास्त्रसंसारः" शास्त्राण्य् एव संसारः "उक्तः" निरूपितः "विमलबुद्धिभिः" निर्मलप्रज्ञैः॥ एतद् एव दर्शयति/ पुत्रदारादिसंसारः पुंसां संमूढचेतसाम्/ विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम्॥ 508॥ पुत्रदारादिसंसारो भवभ्रमणहेतुत्वात्/ पुंसां नृणां संमूढचेतसां तत्त्वज्ञानरहितधियाम्/ विदुषां पण्डितानाम्/ शास्त्रसंसारः शास्त्राण्य् एव संसारः/ कीदृशानाम् इत्य् आह "सद्योगरहितात्मनां" शुद्धयोगाभ्यासवर्जितानाम्॥ तस्मात्/ कृतम् अत्र प्रसङ्गेन प्रायेणोक्तं तु वाञ्छितम्/ अनेनैवानुसारेण विज्ञेयं शेषम् अन्यतः॥ 509॥ कृतम् अत्र विचारे/ प्रसङ्गेन विस्तरेण/ प्रायेण बाहुल्येन/ उक्तं तु वाञ्छितं वक्तुम् इष्टं योगस्वरूपं पुनः/ अनेनैवानुसारेणानयैव नीत्या/ विज्ञेयं शेषं यद् इह नोक्तम्/ अन्यतो ऽन्यस्माद् योगशास्त्रात्॥ एवं तु मूलशुद्ध्येह योगभेदापवर्णनम्/ (p. 201) चारुमात्रादिसत्पुत्रभेदव्यावर्णनोपमम्॥ 510॥ एवं त्व् अस्मिंश् च परिणाम्यात्माभ्युपगमे सति/ मूलशुद्ध्या गोचरादिशुद्धिरूपया/ इह योगविचारे/ योगभेदोपवर्णनम् अध्यात्मादिभेदेन/ किम् इत्य् आह/ चारु जातिकुलशीलादिशुद्धौ यौ मात्रादि मातापितरौ ताभ्यां सकाशात् सन्तः सुन्दरा ये पुत्रस्य भेदा विशेषास् तेषां व्यावर्णनेनोपमा यस्य तत् तथा, सर्वत्र कारणशुद्धिपूर्वकत्वात् कार्यशुद्धिर् इति॥ अन्यद् वान्ध्येयभेदोपवर्णनाकल्पम् इत्य् अतः/ न मूलशुद्ध्यभावेन भेदसाम्ये ऽपि वाचिके॥ 511॥ अन्यद् उक्तरूपाद् विलक्षणं योगभेदोपवर्णनं वान्ध्येयभेदोपवर्णनाकल्पं निर्विषयम् इत्य् अर्थः/ इत्य् अतो यस्माद् धेतोः/ न नैव तत् "वस्तु" इति गम्यते/ मूलशुद्ध्यभावेन गोचरादिशुद्धिविरहेण/ भेदसाम्ये ऽप्य् अध्यात्मादिसंख्यारूपे/ वाचिके वचनमात्रप्रतिबद्धे॥ यथेह पुरुषाद्वैते बद्धमुक्ताविशेषतः/ तदन्याभावनाद् एव तद्द्वैते ऽपि निरूप्यताम्॥ 512॥ यथेह जगति पुरुषाद्वैते "पुरुष एवेदं सर्वं यद् भूतं यच् च भाव्यं" इत्यादि वेदवचनाद् वेदान्तिकप्रतिपन्ने बद्धमुक्तयोर् अविशेषाद् अनानात्वात्/ "वान्ध्येयभेदोपवर्णनकल्पं" इत्य् अनुवर्तते/ तथा तदन्यस्य ज्ञातरूपस्य पुरुषव्यतिरेकिणः कर्मणो ऽभावनाद् एव बौद्धमते तद्द्वैते ऽपि पुरुषार्थलक्षणे निरूप्यताम् इति/ अत्रापि बद्धमुक्ताविशेष इत्य् अयम् एव हेतुः॥ अथैतद् एव मतद्वयं क्रमेण विशेषतो दूषयन्न् आह/ अंशावतार एकस्य कुत एकत्वहानितः/ निरंश एक इत्य् उक्तः स चाद्वैतनिबन्धनम्॥ 513॥ अंशावतार इहावयवानाम् अवतरणरूपः/ एकस्य परमब्रह्मणः (p. 202) संबन्धिनाम्/ कुतः कस्मात्/ न कुतो ऽपीत्य् अर्थः/ एकत्वहानित एकरूपताविनाशाद् ब्रह्मणः/ एतद् अपि कथम् इत्य् आह "निरंशः" निरवयवः "एक इत्य् उक्तः स च" स पुनर् अंशकः "अद्वैतनिबन्धनं" एकस्य निरंशस्याद्वैतत्वात्॥ तथा/ मुक्तांशत्वे विकारित्वम् अंशानां नोपपद्यते/ तेषां चेहाविकारित्वे सन्नीत्या मुक्ततांशिनः॥ 514॥ मुक्तांशत्वे मुक्तरूपपरमब्रह्मावयवत्वे विकारित्वं कामक्रोधादिदोषत्वम् अंशानाम् इहावतीर्णानां नोपपद्यते, तदभिन्नत्वात्/ तेषां च तेषां पुनर् अंशानाम् इहावतीर्णानां सन्नित्या मुक्ततांशिनः परमब्रह्मणो ऽभिन्नत्वाद् एव// अथ ननु ते ऽंशास् ततो ंशिनो भिन्ना अभिन्ना वा वर्तन्त इति पर्यनुयुक्तस्य यद् उत्तरं ब्रह्मवादिनस् तन् निरस्यन्न् आह/ समुद्रोर्मिसमत्वं च यद् अंशानां प्रकल्प्यते/ न हि तद्भेदकाभावे सम्यग्युक्त्योपपद्यते॥ 515॥ समुद्रोर्मिभिः समत्वं च, यथा हि समुद्रोर्मयो न समुद्रात् काश्चिद् भिन्ना किं तु समुद्र एव ताः, एवं परमब्रह्मणो ऽप्य् अंशा इत्य् एवंरूपं पुनर् यद् अंशानां प्रकल्प्यते परैः/ न हि नैव/ तत् समुद्रोर्मिसमत्वम्/ भेदकाभावे सम्यग्युक्त्योपपद्यते/ समुद्रोर्मयो हि भेदकस्य वायोर् भावे जायन्ते न चाद्वैतेन तद्भेदकत्वम् अस्तीति॥ किं चाद्वैतवादिनाम्/ सदाद्यम् अत्र हेतुः स्यात् तात्त्विके भेद एव हि/ प्रागभावादिसंसिद्धेर् न सर्वथान्यथा त्रयम्॥ 516॥ सत् सत्त्वम् आद्यं शुद्धसंग्रहाभिमतं सर्वं जगदशेषविशेषरहितं सत्त्वमात्रम् एवेत्य् अर्थः/ अत्र हेतुत्रयं नाम द्वे भिद्यमाने वस्तुनी तृतीयं च तद्भेदकम् इत्य् अस्य त्रयस्याभावः पुनः (p. 203) स्यात्/ कुतः स्याद् इत्य् आह "तात्त्विके" अनुपचरिते "भेद एव हि" सति "प्रागभावादिसंसिद्धेः" प्रागभावः प्रध्वंसाभाव इतरेतराभावो ऽत्यन्ताभावश् चेत्य् अस्यैवाभावचतुष्टयस्यासत्त्वरूपत्वेन सत्त्वप्रतिपन्थिनः संसिद्धेः/ विपक्षे बाधाम् आह "न" नैव "सर्वथान्यथा" प्रागभावादिसंसिद्धिम् अन्तरेण "त्रयं" उक्तलक्षणम्/ प्रागभावादिलक्षणं चेत्थम् अवसेयम्/ क्षीरे दध्यादि यन् नास्ति प्रागभावः स कथ्यते/ नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम्॥ 1॥ गवि यो ऽश्वाद्यभावश् च सो ऽन्योन्याभाव उच्यते/ शिरसो ऽवयवा भिन्ना वृद्धिकाठिन्यवर्जिताः॥ 2॥ शशशृङ्गादिरूपेण सो ऽत्यन्ताभाव उच्यते/ यदि हि प्रागभावाद्यपेक्षकम् उक्तरूपं त्रयं नाभ्युपगम्यते, तदा सर्वं जगत्सत्त्वसामान्यमात्रम् एव स्यात्/ ततो यत् समुद्रोर्मिसमत्वम् आत्मांशानां परैः परिकल्प्यते तत् सर्वथा निरवकाशम् एव स्यात्/ तत्रापि तदभिप्रायेण समुद्रोर्मिवायुरूपस्य त्रितयस्याभावाद् इति॥ तथा/ सत्त्वाद्यभेद एकान्ताद् यदि तद्भेददर्शनम्/ भिन्नार्थम् असद् एवेति तद्वदद्वैतदर्शनम्॥ 517॥ सत्त्वाद्यभेदे सत्त्वस्यादिशब्दात् सत्त्वविशेषाणाम् अभेदे ऽनानात्वे, सत्त्वमात्र एवेत्य् अर्थः/ एकान्ताद् यदि भवद्भिर् अभ्युपगम्यते तद्भेददर्शनं सत्त्वादिभेदप्रतीतिरूपम्/ भिन्नार्थं भिन्नालम्बनम्/ असद् एवाविद्यमानं, द्विचन्द्रादिभ्रान्तितुल्यत्वात्/ इत्य् एवम्/ तद्वद् भेददर्शनम् इव/ अद्वैतदर्शनं तत्प्रतिपन्नम् असद् एव स्वप्नायमानावस्थायाम् अपि तस्याप्रतिभासात्/ सुतराम् अस्यासत्त्वम् एवेत्य् अर्थः॥ (p. 204) तथा/ यदा नार्थान्तरं तत्त्वं विद्यते किंचिद् आत्मनाम्/ मालिन्यकारि तत्त्वेन न तदा बन्धसंभवः॥ 518॥ यदा नार्थान्तरं भिन्नम् इत्य् अर्थः/ तत्त्वं कर्मलक्षणम्/ विद्यते किंचिद् आत्मनां जीवानाम्/ मालिन्यकारि मलीमसभावविधायि/ तत्त्वेनाकल्पितेन रूपेण/ न तदा बन्धसंभवः बन्धहेतोः कस्यचिद् अभावाद् बौद्धानाम्॥ ततः/ असत्य् अस्मिन् कुतो मुक्तिर् बन्धाभावनिबन्धना/ मुक्तमुक्तिर् न यन् न्याय्या भावे ऽस्यातिप्रसङ्गिता॥ 519॥ असत्य् अस्मिन् बन्धे कुतो मुक्तिर् बन्धाभावविबन्धना प्राक्संवृत्तबन्धोपरमनिमित्ता/ एतद् अपि कुत इत्य् आह "मुक्तमुक्तिः" मुक्तस्य सतो मुक्तिः "न यत्" यस्मात् "न्याय्या" भावे मुक्तेः "अस्य" मुक्तस्य "अतिप्रसङ्गिता" अतिव्याप्तिरूपेति॥ तथा/ कल्पिताद् अन्यतो बन्धो न जातु स्याद् अकल्पितः/ कल्पितश् चेत् ततश् चिन्त्यो ननु मुक्तिर् अकल्पिता॥ 520॥ कल्पिताद् उपचरिताद् अन्यतो वासनादेर् बन्धो न जातु कदाचित् स्याद् अकल्पितः/ कल्पितश् चेत् ततो बन्धश् चिन्त्यो नास्त्य् एवेत्य् अर्थः/ "ननु" इत्य् अक्षमायाम्/ मुक्तिर् अकल्पिता मुख्यबन्धपूर्वकत्वात् तस्याः॥ तथा/ नान्यतो ऽपि तथाभावाद् ऋते तेषां भवादिकम्/ ततः किं केवलानां तु ननु हेतुसमत्वतः॥ 521॥ न नैवान्यतो ऽपि कर्मणो ऽपि सकाशात् तथाभावात् स्वयम् एव (p. 205) भवादिपरिणामाद् ऋते विना तेषाम् आत्मनां नैयायिकादिमते भवादिकं भवो भववतामपरपर्यायाश् च स्युर् इति/ एवं तथाभावाद् भवादिके प्रसाधिते परः प्राह "ततः" तथाभावेन भवादिभावात् "किं" कस्मात् "केवलानां तु" एकाकिनाम् अपि पुरुषाद्वैतवादिमते भवादिकं "न स्यात्" इत्य् अनुवर्तते "ननु" इत्य् अक्षमायाम्/ कुत इत्य् आह "हेतुसमत्वतः" हेतोस् तथाभावलक्षणस्य समत्वतस् तुल्यत्वात्/ यथा हि सत्य् अप्य् अन्यस्मिन्न् आत्मनां तथाभावम् अन्तरेण न भवादिकम् इति तथाभाव एव भवद्भिः प्रधानो हेतुः कल्प्यते, एवम् अन्यभावे ऽपि केवलानाम् अप्य् आत्मनां पुरुषाद्वैतवादिमते सौगतमते वा तथाभावाद् एव भवादिकं भविष्यतीति॥ अत्र समाधिः/ मुक्तस्येव तथाभावकल्पना यन् निरर्थका/ स्याद् अस्यां प्रभवन्त्यां तु बीजाद् एवाङ्कुरोदयः॥ 522॥ मुक्तस्येव जन्तुविशेषस्यान्यसंयोगाभावे तथाभावकल्पना भावादिनिबन्धना क्रियमाणापि यद् यस्मान् निरर्थका निष्फला भवादिफलाभावात् स्याद् भवेत्/ एतद् एव प्रतिवस्तूपमया भावयति "अस्यां" तथाभावकल्पनायां "प्रभवन्त्यां तु" प्रभवन्त्याम् अपि समर्थायाम् अपि "बीजाद् एव" मुद्गादेर् न तु यतः कुतश्चिद् उपलादेः "अङ्कुरोदयः"/ यथा हि तथाभावे कल्प्यमाने ऽपि न बीजम् अन्तरेणाङ्कुरोदयः, तथान्याभावे तथाभावकल्पनायाम् अपि न भाव इति॥ तस्माद् अन्यसंयोग एव तथाभावकल्पना फलवती स्याद् इति॥ अथोपसंहरन्न् आह/ एवमाद्य् अत्र शास्त्रज्ञैस् तत्त्वतः स्वहितोद्यतैः/ माध्यस्थ्यम् अवलम्ब्योच्चैर् आलोच्यं स्वयम् एव तु॥ 523॥ एवमादि गोचरश् च स्वरूपं च फलं चेत्यादि निरूपितरूपम् एव/ (p. 206) अत्र योगविचारे/ शास्त्रज्ञैः पुंभिः/ तत्त्वतो निश्चयवृत्त्या स्वहितोद्यतैः स्वकल्याणाधानाधीनधीभिः/ माध्यस्थ्यम् उक्तरूपम्/ अवलम्ब्योच्चैर् अलम् आलोच्यं मीमांसनीयं स्वयम् एव त्व् आत्मनैव// कुतः/ यतः/ आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम्/ दृष्टेष्टाबाधितो यस् तु युक्तस् तस्य परिग्रहः॥ 524॥ आत्मीयो जैनादिः परकीयो वा शैवसौगतादिः/ को न कश्चिद् इत्य् अर्थः/ सिद्धान्तो विपश्चितां विदुषाम्/ दृष्टेष्टाबाधितो दृष्टेष्टाभ्यां वस्तुस्वरूपाभ्याम् अबाधितो ऽविरुद्धः/ यस् तु यः पुनस् तयोर् मध्ये युक्तो न्याय्यस् तस्य परिग्रहो ऽङ्गीकारः, तस्यैव फलसिद्ध्यबन्धकत्वात्॥ अथास्य योगशास्त्रविरचनस्य प्रयोजनम् उद्धारस्थानं स्वनाम च सूचयन् शास्त्रकार इदम् आह/ स्वल्पमत्यनुकम्पायै योगशास्त्रमहार्णवात्/ आचार्यहरिभद्रेण योगबिन्दुः समुद्धृतः॥ 525॥ स्वल्पमत्यनुकम्पायै तुच्छमतिजनानुग्रहाय/ योगशास्त्राण्य् एव तत्तत्तन्त्रान्तरप्रसिद्धानि महार्णवो महासमुद्रस् तस्मात्/ आचार्यहरिभद्रेणेति शास्त्रकृतो नाम/ किम् इत्य् आह "योगबिन्दुः समुद्धृतः" पृथक्कृत इति॥ अथ शास्त्रकृद्देवप्रणिधानम् आह/ समुद्धृत्यार्जितं पुण्यं यद् एनं शुभयोगतः/ भवान्ध्यविरहात् तेन जनः स्ताद् योगलोचनः॥ 526॥ समुद्धृत्योद्धारस्थानाविसंवादेन पृथक्कृत्य/ अर्जितम् उपात्तम्/ पुण्यं शुभकर्म/ यद् विशिष्टं स्वरूपम्/ एनं योगबिन्दुम्/ शुभयोगतः परोपकाररूपशुभव्यापारात्/ भवान्ध्यविरहाद् (p. 206) रागद्वेषमोहलक्षणसंसारान्धभावस्य परिहारेण/ तेन शुभकर्मणा/ जनो भवलोकः/ स्ताद् भवतु/ कीदृश इत्य् आह "योगलोचनः" यथावस्थितवस्तुपरिज्ञानावंध्यकारणत्वाद् योग एव लोचनम् अक्षि यस्य स तथा॥ विरह इति च भगवतः श्रीहरिभद्रसूरेः स्वप्रकरणाङ्कप्रद्योतक इति॥ समाप्ता चेयं योगबिन्दुप्रकरणवृत्तिः॥