syAdvAdamaJjarI of malliSeNa with the anyayoga-vyavaccheda-dvAtriMzikA of hemacandra edited with introduction, notes and appendices by A. B. Dhruva Delhi: Akshaya Prakashan, 2005 Reprint. Originally published as Bombay Sanskrit and Prakrit Series, no. 83 (पुण्यपत्तन: भाण्डारकरप्राच्यविद्यासंशोधनमन्दिर, 1933) %%%%%%%%%%% (p. 1) // ओं नमः श्रीसर्वज्ञाय// श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी श्रीहेमचन्द्रसूरिनिर्मितान्ययोगव्यवच्छेदद्वात्रिंशिकास्तवनटीकारूपा य्सय ज्ञानम् अनन्तवस्तुविषयं यः पूज्यते दैवतैर् नित्यं यस्य वचो न दुर्नयकृतैः कोलाहलैर् लुप्यते/ रागद्वेषमुखा द्विषां च परिषत् क्षिप्ता क्षणाद्येन सा स श्रीवीरविभुर् विधूतकलुषां बुद्धिं विधत्तां मम// 1॥ निःसीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गैकरूपौ दधत्/ यः स्याद्वादम् असाधयन् निजवपुर्दृष्टान्ततः सो ऽस्तु मे सद्बुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः॥ 2॥ ये हेमचन्द्रं मुनिम् एतदुक्तग्रन्थार्थसेवाम् इषतः श्रयन्ते/ संप्राप्य ते गौरवम् उज्जवलानां पदं कलानाम् उचितं भवन्ति॥ 3॥ मातर्भारति संनिधेहि हृदि मे येनेयम् आप्तस्तुतेर् निर्मातुं विवृतिं प्रसिद्ध्यति जवादारम्भसंभावना/ यद् वा विस्मृतम् ओष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो मन्त्रः श्रीउदयप्रभेतिरचनारभ्यो ममाहर्निशम्॥ 4॥ (p. 2) इह हि विषमदुःषमाररजनितिमिरतिरस्कारभास्करानुकारिणा वसुधातलावतीर्णसुधासारिणीदेश्यदेशनावितानपरमार्हतीकृतश्रीकुमारपालक्ष्मापालप्रवर्तिताभयदानाभिधानजीवातुसंजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्यकल्पावधिस्थायिविशदयशःशरीरेण निरवद्यचातुर्विद्यनिर्माणैकब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धश्रीसिद्धसेनदिवाकरविरचितद्वारिंशद्द्वात्रिंशिकानुसारिश्रीवर्धमानजिनस्तुतिरूपम् अयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वावबोधनिबन्धनं विदधे/ तत्र च प्रथमद्वात्रिंशिकायाः सुखोन्नेयत्वाद् व्याख्यानम् उपेक्ष्य द्वितीयस्यास् तस्या निःशेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिर् विधीयते/ तस्याश् चेदम् आदिकाव्यम्--- अनन्तविज्ञानम् अतीतदोषम् अबाध्यसिद्धान्तम् अमर्त्यपूज्यम्/ श्रीवर्धमानं जिनम् आप्तमुख्यं स्वयंभुवं स्तोतुम् अहं यतिष्ये॥ 1॥ श्रीवर्धमानं जिनम् अहं स्तोतुं यतिष्य इति क्रियासंबन्धः/ किंविशिष्टम्/ अनन्तम् अप्रतिपाति विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं ज्ञानं केवलाख्यं विज्ञानं ततो ऽनन्तं विज्ञानं यस्य सो ऽनन्तविज्ञानस् तम्/ तथातीता निःसत्ताकीभूतत्वेनातिक्रान्ता दोषा रागादयो यस्मात् स तथा तम्/ तथाबाध्यः परैर् बाधितुम् अशक्यः सिद्धान्तः स्याद्वादश्रुतलक्षणो यस्य स तथा तम्/ तथामर्त्या देवास् तेषाम् अपि पूज्यम् आराध्यम्॥ (p. 3) अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः/ तत्रानन्तविज्ञानम् इत्य् अनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानानन्त्यप्रतिपादनाज् ज्ञानातिशयः/ अतीतदोषम् इत्य् अनेनाष्टादशदोषसंक्षयाभिधानाद् अपायापगमातिशयः/ अबाध्यसिद्धान्तम् इत्य् अनेन कुतीर्थिकोपन्यस्तकुहेतुसमूहाशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद् वचनातिशयः/ अमर्त्यपूज्यम् इत्य् अनेनाकृत्रिमभक्तिभरनिर्भरसुरासुरनिकायनायकनिर्मितमहाप्रातिहार्यसपर्यापरिज्ञाषनात् पूजातिशयः॥ अत्राह परः/ अनन्तविज्ञानम् इत्य् एतावद् एवास्तु नातीतदोषम् इति/ गतार्थत्वात्/ दोषात्ययं विनात्यन्तविज्ञानत्वस्यानुपपत्तेः॥ अत्रोच्यते/ कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थम् इदम्/ तथा चाहुर् आजीविकनयानुसारिणः--- ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम्/ गत्वागच्छन्ति भूयो ऽपि भवं तीर्थनिकारतः॥ इति/ तन् नूनं न ते ऽतीतदोषाः/ कथम् अन्यथा तेषां तीर्थनिकारदर्शने ऽपि भवावतारः॥ आह/ यद्य् एवम् अतीतदोषम् इत्य् एवास्त्व् अनन्तविज्ञानम् इत्य् अतिरिच्यते/ दोषात्यये ऽवश्यंभावित्वाद् अनन्तविज्ञानत्वस्य// न/ कैश्चिद् दोषाभावे ऽपि तदनभ्युपगमात्/ तथा च तद्वचनम्--- सर्वं पश्यतु वा मा वा तत्त्वम् इष्टं तु पश्यतु/ कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते॥ तथा---तस्माद् अनुष्ठानगतं ज्ञानम् अस्य विचार्यताम्/ प्रमाणं दूरदर्शी चेद् एते गृध्रान् उपास्महे॥ (p. 4) तन्मतव्यपोहार्थम् अनन्तविज्ञानम् इत्य् अदुष्टम् एव/ विज्ञानानन्त्यं विना एकस्याप्य् अर्थस्य यथावत्परिज्ञानाभावात्/ तथा चार्षम्--- जे एगं जाणइ से सव्वं जाणइ/ जे सव्वं जाणइ से एगं जाणइ// तथा---एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः/ सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः॥ इति॥ ननु तर्ह्य् अबाध्यसिद्धान्तम् इत्य् अपार्थकम्/ यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधायोगात्॥ न/ अभिप्रायापरिज्ञानात्/ निर्दोषपुरुषप्रणीत एवाबाध्यसिद्धान्तो नापरे ऽपौरुषेयाद्या असंभवादिदोषाघ्रातत्वात् इति ज्ञापनार्थम्/ आत्ममात्रतारकमूकान्तकृत्केवल्यादिरूपमुण्डकेवलिनो यथोक्तसिद्धान्तप्रणयनासमर्थस्य व्यवच्छेदार्थं वा विशेषणम् एतत्॥ अन्यस् त्व् आह/ अमर्त्यपूज्यम् इति न वाच्यम्/ यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोर् अमर्त्यपूज्यत्वं न कथंचन व्यभिचरतीति॥ सत्यम्/ लौकिकानां ह्य् अमर्त्या एव पूज्यतया प्रसिद्धास् तेषाम् अपि भगवान् एव पूज्य इति विशेषणेनानेन ज्ञापयन्न् आचार्यः परमेश्वरस्य देवाधिदेवत्वम् आवेदयति॥ एवं पूर्वार्धे चत्वारोतिशया उक्ताः॥ अनन्तविज्ञानत्वं च सामान्यकेवलिनाम् अप्य् अवश्यं भावीत्य् अतस् तद्व्यवच्छेदाय श्रीवर्धमानम् इति विशेष्यपदम् अपि विशेषणरूपतया (p. 5) व्याख्यायते/ श्रिया चतुस्त्रिंशदतिशयसमृद्ध्यनुभवात्मकभावार्थन्त्य् अरूपतया वर्धमानं वर्धिष्णुम्॥ नन्व् अतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात् कथं वर्धमानतोपपत्तिः॥ इति चेन् न/ यथा निशीथचूर्णौ भगवतां श्रीमदर्हताम् अष्टोत्तरसहस्रसंख्य्बाह्यलक्षणसंख्याया उपलक्षणत्वेनान्तरङ्गलक्षणानां सत्त्वादीनाम् आनन्त्यम् उक्तम्/ एवम् अतिशयानाम् अधिकृतपरिगणनायोगे ऽप्य् अपरिमितत्वम् अविरुद्धम्/ ततो नातिशयश्रिया वर्धमानत्वं दोषाश्रय इति॥ अतीतदोषता चोपशान्तमोहगुणस्थानवर्तिनाम् अपि संभवतीत्य् अतः क्षीणमोहाख्याप्रतिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थं जिनम् इति विशेषणम्/ रागादिजेतृत्वाज् जिनः/ समूहकाषंकषितरागादिदोष इति/ अबाध्यसिद्धान्तता च श्रुतकेवल्यादिष्व् अपि दृश्यते ऽतस् तदपोहायाप्तमुख्यम् इति विशेषणम्/ आप्तिर् हि रागद्वेषमोहानाम् ऐकान्तिक आत्यन्तिकश् च क्षयः/ सा येषाम् अस्ति ते खल्व् आप्ताः/ अर्शादित्वात् मत्वर्थीय्यो ऽच्प्रत्ययः/ तेषु मध्ये मुखम् इव सर्वाङ्गानां प्रधानत्वेन मुख्यम्/ शाखादेर् यः इति तुल्ये यः/ अमर्त्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनाम् अपि न दुर्घटा/ अतस् तन्निराकरणाय स्वयंभुवम् इति विशेषणम्/ स्वयम् आत्मनैव परोपदेशनिरपेक्षतयावगततत्त्वो भवतीति स्वयंभूः स्वयं संबुद्धः/ तम् एवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तुम् अहं यतिष्ये यत्नं करिष्यामि॥ अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनाम् अप्य् अशक्यानुष्ठानं भगवद्गुणस्तवनं मन्यमानः श्रद्धाम् एव स्तुतिकरणे ऽसाधारणं कारणं ज्ञापयन् यत्नकरणम् एव मदधीनं न पुनर् यथावस्थितभगवद्गुणस्तवनसिद्धिर् इति सूचितवान्/ अहम् इति च गतार्थत्वे ऽपि परोपदेशान्यानुवृत्त्यादिनिरपेक्षतया निजश्रद्धयैव स्तुतिप्रारम्भ इति ज्ञापनार्थम्॥ (p. 6) अथ वा/ श्रीवर्धमानादिविशेषणचतुष्टयम् अनन्तविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमद्भावेन व्याख्यायते/ यत एव श्रीवर्धमानम् अत एवानन्तविज्ञानम्/ श्रिया कृत्स्नकर्मक्षयाविर्भूतानन्तचतुष्कसंपद्रूपया वर्धमानम्/ यद्य् अपि श्रीवर्धमानस्य परमेश्वरस्यानन्तचतुष्कसंपत्तेर् उत्पत्त्यनन्तरं सर्वकालं तुल्यत्वाच् चयापचयौ न स्तस् तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद् वर्धमानत्वम् उपचर्यते/ यद्य् अपि च श्रीवर्धमानविशेषणेनानन्तचतुष्कान्तर्भावित्वेनानन्तविज्ञानत्वम् अपि सिद्धं तथाप्य् अनन्तविज्ञानस्यैव परोपकारसाधकतमत्वाद् भगवत्प्रवृत्तेश् च परोपकारैकनिबन्धनत्वाद् अनन्तविज्ञानत्वं शेषानन्तत्रयात् पृथङ्निर्धार्याचार्येणोक्तम्॥ ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं तथानन्तदर्शनस्य केवलज्ञानपरपर्यायस्य पारार्थ्यम् अव्याहतम् एव/ केवलज्ञानकेवलदर्शनाभ्याम् एव हि स्वामी क्रमवृत्तिभ्याम् उपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति/ तत् किमर्थं तन् नोपात्तम्॥ इति चेद् उच्यते/ विज्ञानशब्देन तस्यापि संग्रहाद् अदोषः/ ज्ञानमात्राया उभयत्रापि समानत्वात्/ य एव ह्य् अभ्यन्तरीकृतसमताख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते ऽर्थास् त एव ह्य् अभ्यन्तरीकृतविषमताधर्माः समताधर्मविशिष्टा दर्शनेन गम्यन्ते/ जीवस्वाभाव्यात्/ सामान्यप्रधानम् उपसर्जनीकृतविशेषम् अर्थग्रहणं दर्शनम् उच्यते/ तथा प्रधानविशेषम् उपसर्जनीकृतसामान्यं च ज्ञानम् इति॥ तथा यत एव जिनमत एवातीतदोषम्/ रागादिजेतृत्वाद् धि जिनः/ न चाजिनस्यातीतदोषता॥ तथा यत एवाप्तमुख्यमत एवाबाध्यसिद्धान्तम्/ आप्तो हि प्रत्ययित उच्यते/ तत आप्तेषु मुख्यं श्रेष्ठम् आप्तमुख्यम्/ आप्तमुख्यत्वं च प्रभोर् अविसंवादिवचनतया (p. 7) विश्वविश्वासभूमित्वात्/ अत एवाबाध्यसिद्धान्तम्/ न हि यथावज् ज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयैर् बाधितुं शक्यते॥ यत एव स्वयंभुवम् अत एवामर्त्यपूज्यम्/ पूज्यते हि देवदेवो जगत्त्र्यविलक्षणलक्षणेन स्वयंसंबुद्धत्वगुणेन सौधर्मेन्द्रादिभिर् अमर्त्यैर् इति॥ अत्र च श्रीवर्धमानम् इति विशेषणतया यद्व्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमद्वात्रिंशिकाप्रथमकाव्यतृतीयपादवर्तमानं श्रीवर्धमानाभिधम् आत्मरूपम् इति विशेष्यम् अनुवर्तमानं बुद्धौ संप्रधार्य विज्ञेयम्/ तत्र ह्य् आत्मरूपम् इति विशेष्यपदम्/ आवृत्त्या वा विशेषणम् अपि विशेष्यतया व्याख्येयम्॥ इति प्रथमवृत्तार्थः॥ 1॥ अस्यां च स्तुताव् अन्ययोगव्यवच्छेदाधिकृतः तस्य च तीर्थान्तरीयपरिकल्पिततत्त्वाभासनिरासेन तेषाम् आप्तत्वव्यवच्छेदः स्वरूपम्/ तच् च भगवतो यथावस्थितवस्तुतत्त्ववादित्वख्यापनेनैव प्रामाण्यम् अश्नुते/ अतः स्तुतिकारस् त्रिजगद्गुरोर् निःशेषगुणस्तुतिश्रद्धालुर् अपि सद्भूतवस्तुवादित्वाख्यं गुणविशेषम् एव वर्णयितुम् आत्मनो ऽभिप्रायम् आविष्कुर्वन्न् आह--- अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुर् एव/ विगाहतां किं तु यथार्थवादम् एकं परीक्षाविधिदुर्विदग्धः॥ 2॥ हे नाथ अयं मल्लक्षणो जनः तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्यो (p. 8) 'नन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालुर् एव श्रद्धालुर् एव/ किमर्थम्/ स्तवाय स्तुतिकरणाय/ इयं तादर्थ्ये चतुर्थी/ पूर्वत्र तु---स्पृहेर् व्याप्यं वा इतिलक्षणा/ तव गुणान्तराण्य् अपि स्तोतुं स्पृहावान् एवायं जन इति भावः॥ ननु यदि गुणान्तरस्तुताव् अपि स्पृहयालुता तत् किमर्थं तत्रोपेक्षा/ इत्य् आशङ्क्योत्तरार्धम् आह/ किं त्व् इत्य् अभ्युपगमविशेषद्योतने निपातः/ एकम् एकम् एव/ यथार्थवादं यथावस्थितवस्तुतत्वप्रख्यापनाख्यं त्वदीयं गुणम्/ अयं जनो विगाहतां स्तुतिक्रियया समन्ताद् व्याप्नोतु/ तस्मिन्न् एकस्मिन्न् अपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्ट्यख्यापनद्वारेण वस्तुनः सर्वगुणस्तवनसिद्धेः॥ अथ प्रस्तुतगुणस्तुतिः सम्यक्परीक्षाक्षमाणां दिव्यदृशाम् एवौचितीम् अञ्चति नार्वाग्दृशां भवाद् दृशाम् इत्य् आशङ्कां विशेषणद्वारेण निराकरोति/ यतो ऽयं जनः परीक्षाविधिदुर्विदग्धो ऽधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्धः पण्डितंमन्य इति यावत्/ अयम् आशयः/ यद्य् अपि जगद्गुरोर् यथार्थवादित्वगुणपरीक्षणं मादृशां मतेर् अगोचरस् तथापि भक्तिश्रद्धातिशयात् तस्याम् अहम् आत्मानं विदग्धम् इव मन्य इति विशुद्धश्रद्धाभक्तिव्यक्तिमात्ररूपत्वात् स्तुतेः॥ इति वृत्तार्थः॥ 2॥ अथ ये कुर्वीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः तान् अपि तत्त्वविचारणां प्रति शिक्षयन्न् आह--- गुणेष्व् असूयां दधतः परेमी मा शिक्षियन् नाम भवन्तम् ईशम्/ (p. 9) तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम्॥ 3॥ अमी इति अदसस् तु विप्रकृष्टे इति वचनात् तत्त्वात् तत्त्वविमर्शबाह्यतया दूरीकरणार्हत्वाद् विप्रकृष्टाः परे कुतीर्थिकाः भवन्तं त्वाम् अनन्यसामान्यसकलगुणनिलयम् अपि मा ईशं शिश्रियन् मा स्वामित्वेन प्रतिपद्यन्ताम्/ यतो गुणेष्व् असूयां दधतः गुणेषु बद्धमत्सराः/ गुणेषु दोषाविष्करणं ह्य् असूया/ यो हि यत्र गुणे मत्सरीभवति स तदाश्रयं नानुरुध्यते/ यथा माधुर्यमत्सती करभः पुण्ड्रेक्षुकाण्डम्/ गुणाश्रयश् च भवान्॥ एवं परतीर्थिकानां भगवद् आज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थ्यम् इवास्थाय तान् प्रति हितशिक्षाम् उत्तरार्धेनोपदिशति/ तथापि त्वदाज्ञाप्रतिपत्तेर् अभावे ऽपि/ लोचनानि नेत्राणि/ संमील्य मिलितपुटीकृत्य/ सत्यं युक्तियुक्तम्/ नयवर्त्मन्यायमार्गम्/ विचारयन्तां विमर्शविषयीकुर्वन्तु॥ अत्र च विचारयन्ताम् इत्य् आत्मनेपदेन फलवत्कर्तृविषयेणैवं ज्ञापयत्य् आचार्यो यदवितथनयपथविचारणया तेषाम् एव फलं वयं केवलम् उपदेष्टारः/ किं तत्फलम् इति चेत् प्रेक्षावत्तेति ब्रूमः/ संमील्य विलोचनानीति च वदतः प्रायस् तत्त्वविचारणम् एकाग्रताहेतुनयननिमीलनपूर्वकं लोके प्रसिद्धम् इत्य् अभिप्रायः॥ अथ वा अयम् उपदेशस् तेभ्यो ऽरोचमान एवाचार्येण वितीर्यते/ ततो ऽस्वदमानो ऽप्य् अयं कटुकौषधपानन्यायेनायतिसुखत्वाद् भवद्भिर् नेत्रे निमील्य पेय एवेत्य् आकूतम्॥ ननु च यदि पारमेश्वरे वचसि तेषाम् अविवेकातिरेकाद् अरोचकता तत् किमर्थं तान् प्रत्युपदेशक्लेश इति॥ नैवम्/ परोपकारसारप्रवृत्तीनां (p. 10) महात्मनां प्रतिपाद्यगतां रुचिम् अरुचिं वानपेक्ष्य हितोपदेशप्रवृत्तिदर्शनात्/ तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात्/ न च हितोपदेशाद् अपरः पारमार्थिकः परार्थः/ तथा चार्षम्/ रुसौ वा परो मा वा विसं वा परियत्तौ/ भासियव्वा हिया भासा सपक्खगुणकारिया॥ इति/ उवाच च वाचकमुख्यः--- न भवति धर्मः श्रोतुं सर्वस्यैकान्ततो हितश्रवणात्/ ब्रुवतो ऽनुग्रहबुद्ध्या वक्तुस् त्व् एकान्ततो भवति॥ 1॥ इति वृत्तार्थः॥ 3॥ अथ यथावन् नयवर्त्मविचारम् एव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वन्न् आदितस् तावत् काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस् तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दूषयन्न् आह--- स्वतो ऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः/ परात्मतत्त्वाद् अतथात्मतत्त्वाद् द्वयं वदन्तो ऽकुशलाः स्खलन्ति॥ 4॥ अभवन् भवन्ति भविष्यन्ति चेति भावाः पदार्था आत्मपुद्गलादयस् ते/ स्वत इति सर्वं हि वाक्यं सावधारणम् आमनति (p. 11) इति/ स्वत एव आत्मीयस्वरूपाद् एव/ अनुवृत्तिव्यतिवृत्तिभाजः/ एकाकारा प्रतीतिर् एकशब्दवाच्यता चानुवृत्तिः/ व्यत्तिवृत्तिः व्यावृत्तिः/ सजातीयविजातीयेभ्यः सर्वथा व्यवच्छेदः/ ते उभे अपि संवलिते भजन्त आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः/ सामान्यविशेषोभयात्मका इत्य् अर्थः॥ अस्यैवार्थस्य व्यतिरेकम् आह/ न भावान्तरनेयरूपा इति/ नेति निषेधे/ भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां भावव्यतिरिक्तसामान्यविशेषाभ्यां नेयं प्रतीतिविषयं प्रापणीयं रूपं यथासंख्यम् अनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः/ स्वभाव एव ह्य् अयं सर्वभावानां यदनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति/ तथा हि/ घट एव तावत् पृथुबुध्नोदराद्याकारवान् प्रतीतिविषयीभवन् सन्न् अन्यान् अपि तदाकृतिभृतः पदार्थान्घटरूपतया घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याख्यां लभते/ स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैर् आत्मानं व्यावर्तयन् विशेषव्यपदेशम् अश्नुते/ इति न सामान्यविशेषयोः पृथक्पदार्थान्तरत्वकल्पनं न्याय्यम्/ पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात्/ न च धर्मा धर्मिणः सकाशाद् अत्यन्तं व्यतिरिक्ताः/ एकान्तभेदे विशेषणविशेष्यभावानुपपत्तेः/ करभरासभयोर् इव धर्मधर्मिव्यपदेशाभावप्रसङ्गाच् च/ धर्माणम् अपि च पृथक्पदार्थान्तरत्वकल्पन एकस्मिन्न् एव वस्तुनि पदार्थानन्त्यप्रसङ्गः/ अनन्तधर्मकत्वाद् वस्तुनः॥ तद् एवं सामान्यविशेषयोः स्वतत्त्वं यथावद् अनवबुध्यमाना अकुशलाः अतत्त्वाभिनिविष्टदृष्टयः तीर्थान्तरीयाः स्खलन्ति (p. 12) न्यायमार्गाद् भ्रश्यन्ति निरुत्तरीभवन्तीत्य् अर्थः/ स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते/ किं कुर्वाणाः द्वयम् अनुवृत्तिव्यावृत्तिलक्षणं प्रत्यक्षद्वयं वदन्तः/ कस्माद् एतत्प्रत्ययद्वयं वदन्तः इत्य् आह/ परात्मतत्त्वात्/ परौ पदार्थेभ्यो व्यतिरिक्तत्वाद् अन्यौ परस्परनिरपेक्षौ च यौ सामान्यविशेषौ तयोर् यदात्मतत्त्वं स्वरूपम् अनुवृत्तिव्यावृत्तिलक्षणं तस्मात् तदाश्रित्येत्य् अर्थः गम्ययपः कर्माधारे इत्य् अनेन पञ्चमी/ कथंभूतात् परात्मतत्त्वात्/ इत्य् आह/ अतथात्मतत्त्वात्/ मा भूत् पराभिमतस्य परात्मतत्त्वस्य सत्यरूपतेति विशेषणम् इदम्/ यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं न तथा तेन प्रकारेणात्मतत्त्वं स्वरूपं यस्य तत् तथा/ तस्मात्/ यतः पदार्थेष्व् अविष्वग्भावेन सामान्यविशेषौ वर्तेते तैश् च तौ तेभ्यः परत्वेन कल्पितौ/ परत्वं चान्यत्वम्/ तच् चैकान्तभेदाविनाभावि॥ किं च पदार्थेभ्यः सामान्यविशेषयोर् एकान्तभिन्नत्वे स्वीक्रियमाण एकवस्तुविषयम् अनुवृत्तिव्यावृत्तिरूपं प्रत्ययद्वयं नोपपद्येत/ एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः सामान्य्विशेषव्यवहाराभावश् च स्यात्/ सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणेन प्रतीतेः/ परस्परनिरपेक्षपक्षस् तु पुरस्तान् निर्लोठयिष्यते/ अत एव तेषां वादिनां स्खलनक्रिययोपहसनीयत्वम् अभिव्यज्यते/ यो ह्य् अन्यथास्थितं वस्तुस्वरूपम् अन्यथैव प्रतिपद्यमानः परेभ्यश् च तथैव प्रज्ञापयन् स्वयं नष्टः परान् नाशयति न खलु तस्माद् अन्य उपहासपात्रम्॥ इति वृत्तार्थः/ 4॥ (p. 13) अथ तदभिमताव् एकान्तनित्यानित्यपक्षौ दूषयन्न् आह--- आदीपम् आव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु/ तन्नित्यम् एवैकम् अनित्यम् अन्यद् इति त्वदाज्ञाद्विषतां प्रलापाः॥ 5॥ आदीपं दीपाद् आरभ्य/ आव्योम व्योम मर्यादीकृत्य/ सर्वम्/ वस्तु पदार्थस्वरूपम्/ समस्वभावं समः तुल्यः स्वभावः स्वरूपं यस्य तत् तथा/ किं च वस्तुनः स्वरूपं द्रव्यपर्यायात्मकत्वम् इति ब्रूमः/ तथा च वाचकमुख्यः---उत्पादव्ययध्रौव्ययुक्तं सत् इति/ समस्वभावत्वं कुतः/ इति विशेषणद्वारेण हेतुम् आह---स्याद्वादमुद्रानतिभेदि/ स्याद् इत्य् अव्ययम् अनेकान्तद्योतकम्/ ततः स्याद्वादो ऽनेकान्तवादः/ नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्/ तस्य मुद्रा मर्यादा तां नातिभिनत्ति नातिक्रामतीति स्याद्वादमुद्रानतिभेदि/ यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास् तन्मुद्रां नातिवर्तितुम् ईशते तदतिक्रमे तासां सर्वार्थहानिभावात् एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्रतदीयमुद्रां सर्वे ऽपि पदार्था नातिक्रामन्ति तदुल्लङ्घने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः॥ सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्टस्यैकं वस्तु व्योमादि नित्यम् एवान्यच् च प्रदीपाद्यनित्यम् एवेति वादस्य प्रतिक्षेपबीजम्/ सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः पर्यायार्थिकनयादेशात् पुनर् अनित्याः/ तत्रैकान्तानित्यतया परैर् अङ्गीकृतस्य प्रदीपस्य तावन् नित्यानित्यत्वव्यवस्थापने दिङ्मात्रम् उच्यते॥ तथा हि---प्रदीपपर्यायापन्नास् (p. 14) तैजसाः परमाणवः स्वरसतस् तैलक्षयाद् वाताभिघाताद् वा ज्योतिःपर्यायं परित्यज्य तमोरूपं पर्यायान्तरम् आसादयन्तो ऽपि नैकान्तेनानित्याः/ पुद्गलद्रव्यरूपतयावस्थितत्वात् तेषाम्/ न ह्य् एतावतैवानित्यत्वं यावता पूर्वपर्यायस्य विनाश उत्तरपर्यायस्य चोत्पादः/ न खलु मृद्द्रव्यं स्थासककोशकुशूलशिवकघटाद्यवस्थान्तराण्य् आपद्यमानम् अप्य् एकान्ततो विनष्टम्/ तेषु मृद्द्रव्यानुगमस्याबालगोपालं प्रतीतत्वात्/ न च तमसः पौद्गलिकत्वम् असिद्धम्/ चाक्षुषत्वान्यथानुपपत्तेः/ प्रदीपालोपकवत्/ अथ यच् चाक्षुषं तत् सर्वं स्वप्रतिभासे आलोकम् अपेक्षते/ न चैवं तमः/ तत् कथं चाक्षुषम्॥ नैवम्/ उलूकादीनाम् आलोकम् अन्तरेणापि तत्प्रतिभासात्/ यैस् त्व् अस्मदादिभिर् अन्यच् चाक्षुषं घटादिकम् आलोकं विना नोपलभ्यते तैर् अपि तिमिरम् आलोकयिष्यते/ विचित्रत्वाद् भावानाम्/ कथम् अन्यथा पीतश्वेतादयो ऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः/ प्रदीपचन्द्रादयस् तु प्रकाशान्तरनिरपेक्षाः/ इति सिद्धं तमश् चाक्षुषम्॥ रूपवत्त्वाच् च स्पर्शवत्त्वम् अपि प्रतीयते/ शीतस्पर्शप्रत्ययजनकत्वात्/ यानि त्व् अनिबिडावयवत्वम् अप्रतिघातित्वम् अनुद्भूतस्पर्शविशेष्त्वम् अप्रतीयमानखण्डावयविद्रव्यप्रविभागत्वम् इत्यादीनि तमसपौद्गलिकत्वनिषेधाय परैः साधनान्य् उपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि/ तुल्ययोगक्षेमत्वात्/ न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति/ पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात्/ दृष्टो ह्य् अर्द्रेन्धनसंयोगवशाद् भास्वररूपस्यापि वह्नेर् अभास्वररूपधूमरूपकार्योत्पादः/ इति सिद्धो नित्यानित्यः प्रदीपः/ यदापि निर्वाणाद् अर्वाग्देदीप्यमानो दीपस् तदापि नवनवपर्यायोत्पादविनाशभाक्त्वात् प्रदीपत्वान्वयाच् च नित्यानित्य एव// (p. 15) एवं व्योमाप्य् उत्पादव्ययध्रौव्यात्मकत्वान् नित्यानित्यम् एव/ तथा ह्य् अवगाहकानां जीवपुद्गलानाम् अवगाहदानोपग्रह एव तल्लक्षणम्/ अवकाशदम् आकाशम् इति वचनात्/ यदा चावगाहका जीवपुद्गलाः प्रयोगतो विस्रसातो वैकस्मान् नभःप्रदेशात् प्रदेशान्तरम् उपसर्पन्ति तदा तस्य व्योम्नस् तैर् अवगाहकैः समम् एकस्मिन् प्रदेशे विभाग उत्तरस्मिंश् च प्रदेशे संयोगः/ संयोगविभागौ च परस्परं विरुद्धौ धर्मौ/ तद्भेदे चावश्यं धर्मिणो भेदः/ तथा चाहुः---अयम् एव हि भेदो भेदहेतुर् वा यद्विरुद्धधर्माध्यासः कारणभेदश् चेति/ ततश् च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम् उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच् चोत्पन्नम्/ उभयत्राकाशद्रव्यस्यानुगतत्वाच् चोत्पादव्यययोर् एकाधिकरणम्/ तथा च यत्---अप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम् इति नित्यलक्षणम् आचक्षते तद् अपास्तम्/ एवंविधस्य कस्यचिद् वस्तुनो ऽभावात्/ तद्भावाव्ययं नित्यम् इति तु सत्यं नित्यलक्षणम्/ उत्पादविनाशयोः सद्भावे ऽपि तद्भावात् अन्वयिरूपाद् यन् न व्येति तन् नित्यम् इति तदर्थस्य घटमानत्वात्/ यदि ह्य् अप्रच्युतादिलक्षणं नित्यम् इष्यते तदोत्पादव्यययोर् निराधारत्वप्रसङ्गः/ न च तयोर् योगे नित्यत्वहानिः॥ द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः/ क्व कदा केन किंरूपा दृष्टा मानेन केन वा॥ इति वचनात्/ न चाकाशं न द्रव्यम्/ लौकिकानाम् अपि घटाकाशं पटाकाशम् इति व्यवहारप्रसिद्धेर् आकाशस्य नित्यानित्यत्वम्/ घटाकाशम् अपि हि यदा घटापगमे पटेनाक्रान्तं तदा पटाकाशम् इति व्यवहारः/ न चायम् औपचारिकत्वाद् अप्रमाणम् एव/ उपचारस्यापि किंचित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात्/ नभसो हि (p. 16) यत् किल सर्वव्यापकत्वं मुख्यं परिमाणं तदाधेयघटपटादिसंबन्धिनियतपरिमाणवशात् कल्पितहेदं सत्प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादि तत्तद्व्यपदेशनिबन्धनं भवति/ तत्तद्घटादिसंबन्धं च व्यापकत्वेनावस्थितस्य व्योम्नो ऽवस्थान्तरापत्तिः/ ततश् चावस्थाभेदे ऽवस्थावतो ऽपि भेदः/ तासां ततो ऽविष्वग्भावात्/ इति सिद्धं नित्यानित्यत्वं व्योम्नः॥ स्यायंभुवा अपि हि नित्यानित्यम् एव वस्तु प्रपन्नाः/ तथा चाहुस् ते---त्रिविधः खल्व् अयं धर्मिणः परिणामो धर्मलक्षणावस्थारूपः/ सुवर्णं धर्मि/ तस्य धर्मपरिणामो वर्धमानरुचकादिः/ धर्मस्य तु लक्षणपरिणामो ऽनागतत्वादिः/ यदा खल्व् अयं हेमकारो वर्धमानकं भङ्क्त्वा रुचकम् आरचयति तदा वर्धमानको वर्तमानतालक्षणं हित्वातीततालक्षणम् आपद्यते/ रुचकस् तु अनागततालक्षणं हित्वा वर्तमानतालक्षणम् आपद्यते/ वर्तमानतापन्न एव तु रुचको नवपुराणभावम् आपद्यमानो ऽवस्थापरिणामवान् भवति/ सो ऽयं त्रिविधः परिणामो धर्मिणः/ धर्मलक्षणावस्थाश् च धर्मिणो भिन्नाश् चाभिन्नाश् च/ तथा च ते धर्म्यभेदात् तन्नित्यत्वेन नित्याः/ भेदाच् चोत्पत्तिविनाशविषयत्वम्/ इत्य् उभयम् उपपन्नम् इति॥ अथोत्तरार्धं विव्रियते॥ एवं चौत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धे ऽपि तद्वस्त्व् एवम् आकाशात्मादिकं नित्यम् एव अन्यच् च प्रदीपघटादिकम् अनित्यम् एव इत्य् एवकारो ऽत्रापि संबध्यते/ इत्थं हि दुर्नयवादापत्तिः/ अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात्/ इत्य् अनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापाः प्रलपन्त्य् असंबद्धवाक्यनीति यावत्॥ (p. 17) अत्र च प्रथमम् आदीपम् इति परप्रसिद्ध्या अनित्यपक्षोल्लेखे ऽपि यद् उत्तरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यम् एवैकम् इत्य् उक्तं तद् एवं ज्ञापयति---यद् अनित्यं तद् अपि नित्यम् एव कथंचित् यच् च नित्यं तद् अप्य् अनित्यम् एव कथंचित्/ प्रक्रान्तवादिभिर् अप्य् एकस्याम् एव पृथिव्यां नित्यानित्यत्वाभ्युपगमात्/ तथा च प्रशस्तकरः---सा तु द्विविधा नित्यानित्या च/ परमाणुलक्षणा नित्या कार्यलक्षणा त्व् अनित्या इति/ न चात्र परमाणुकार्यद्रव्यलक्षणविषयद्वयभेदान् नैकाधिकरणं नित्यानित्यत्वम् इति वाच्यम्/ पृथिवीत्वस्योभयत्राप्य् अव्यभिचारात्/ एवम् अबादिष्व् अपीति/ आकाशे ऽपि संयोगविभागाङ्गीकारात् तैर् अनित्यत्वं युक्त्या प्रतिपन्नम् एव/ तथा च स एवाह---शब्दकारणत्ववचनात् संयोगविभागौ इति नित्यानित्यपक्षयोः संवलितत्वम्/ एतच् च लेशतो भावितम् एवेति॥ प्रलापप्रायत्वं च परवचनानाम् इत्थं समर्थनीयम्॥ वस्तुनस् तावद् अर्थक्रियाकारित्वं लक्षणम्/ तच् चैकान्तनित्यानित्यपक्षयोर् न घटते॥ अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः/ स च क्रमेणार्थक्रियां कुर्वीत अक्रमेण वा/ अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासंभवात्॥ तत्र न तावत्क्रमेण/ स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात्/ समर्थस्य कालक्षेपायोगात्/ कालक्षेपिणो वा असामर्थ्यप्राप्तेः/ समर्थो ऽपि तत्तत्सहकारिसमवधाने तं तम् अर्थं करोतीति चेत् न तर्हि तस्य सामर्थ्यम्/ अपरसहकारिसापेक्षवृत्तित्वात्/ सापेक्षम् असमर्थम् इति न्यायात्/ न तेन सहकारिणो ऽपेक्ष्यन्ते अपि तु कार्यम् एव सहकारिष्व् असत्स्वभवत्तान् अपेक्षत इति चेत् तत् किं स भावो ऽसमर्थः समर्थो वा/ समर्थश् चेत् किं सहकारिमुखप्रेक्षणदीनानि तान्य् अपेक्षते न पुनर् झटिति घटयति/ ननु समर्थम् अपि बीजमिलाजलानिलादिसहकारिसहितम् (p. 18) एवाङ्कुरं करोति नान्यथा/ तत् किं तस्य सहकारिभिः किंचिद् उपक्रियेत न वा/ यदि नोपक्रियेत तदा सहकारिसंनिधानात् प्राग् इव किं न तदाप्य् अर्थक्रियायाम् उदास्ते/ उपक्रियेत चेत् स तर्हि तैर् उपकारो ऽभिन्नो भिन्नो वा क्रियत इति वाच्यम्/ अभेदे स एव क्रियते/ इति लाभम् इच्छतो मूलक्षतिर् आयाता/ कृतकत्वेन तस्यानित्यत्वापत्तेः/ भेदे तु स कथं तस्योपकारः/ किं न सह्यविन्ध्याद्रेर् अपि/ तत्संबन्धात् तस्यायम् इति चेत् उपकार्योपकारयोः कः संबन्धः/ न तावत् संयोगः/ द्रव्ययोर् एव तस्य भावात्/ अत्र तूपकार्यं द्रव्यम् उपकारश् च क्रियेति न संयोगः/ नापि समवायः/ तस्यैकत्वाद् व्यापकत्वाच् च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान् न नियतैः संबन्धिभिः संबन्धो युक्तः/ नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारो ऽस्य समवायस्याभ्युपगन्तव्यः/ तथा च सत्य् उपकारस्य भेदाभेदकल्पना तदवस्थैव/ उपकारस्य समवायाद् अभेदे समवाय एव कृतः स्यात्/ भेदे पुनर् अपि समवायस्य न नियतसंबन्धिसंबन्धत्वम्/ तन् नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते॥ नाप्य् अक्रमेण/ न ह्य् एको भावः सकलकालकलाकलापभाविनीर् युगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम्/ कुरुतां वा/ तथापि द्वितीयक्षणे किं कुर्यात्/ करणे वा क्रमपक्षभावी दोषः/ अकरणे त्व् अर्थक्रियाकारित्वाभावाद् अवस्तुत्वप्रसङ्गः/ इत्य् एकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यम् अर्थक्रियाकारित्वं निवर्तयति/ अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति/ इति नैकान्तनित्यपक्षो युक्तिक्षमः॥ (p. 19) एकान्तानित्यपक्षो ऽपि न कक्षीकरणार्हः॥ अनित्यो हि प्रतिक्षणविनाशी/ स च न क्रमेणार्थक्रियासमर्थः/ देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्/ क्रमो हि पौर्वापर्यम्/ तच् च क्षणिकस्यासंभवि/ अवस्थितस्यैव हि नानादेशकालव्याप्तिर् देशक्रमः कालक्रमश् चाभिधीयते/ न चैकान्तविनाशिनि सास्ति/ यद् आहुः--- यो यत्रैव स तत्रैव यो यदैव तदैव सः/ न देशकालायोर् व्याप्तिर् भावानाम् इह विद्यते॥ न च संतानापेक्षया पूर्वोत्तरक्षणानां क्रमः संभवति/ संतानस्यावस्तुत्वात्/ वस्तुत्वे ऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद् विशेषः/ अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः॥ नाप्य् अक्रमेणार्थक्रिया क्षणिके संभवति/ स ह्य् एको बीजपूरादिरूपादिक्षणो युगपद् अनेकान् रसादिक्षणाञ् जनयन्न् एकेन स्वभावेन जनयेन् नानास्वभावैर् वा/ यद्य् एकेन तदा तेषां रसादिक्षणानाम् एकत्वं स्याद् एकस्वभावजनयत्वात्/ अथ नानास्वभावैर् जनयति किंचिद् रूपादिकम् उपादानभावेन किंचिद् रसादिकं सहकारित्वेनेति चेत् स्वभावास् तस्यात्मभूता अनात्मभूता वा/ अनात्मभूताश् चेत् स्वभावत्वहानिः/ यद्य् आत्मभूतास् तर्हि तस्यानेकत्वम् अनेकस्वभावत्वात्/ स्वभावानां वैकत्वं प्रसज्येत/ तदव्यतिरिक्तत्वात् तेषां तस्य चैकत्वात्/ अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते/ तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसांकर्यं च कथम् इष्यते क्षणिकवादिना/ अथ नित्यम् एकरूपत्वाद् अक्रमम्/ अक्रमाच् च क्रमिणां नानाकार्याणां कथम् उत्पत्तिर् इति चेत् अहो स्वपक्षपाती देवानांप्रियो यः खलु स्वयम् एकस्मान् निरंशाद् रूपादिक्षणात् कारणाद् युगपदनेककारणसाध्यान्यनेककार्याण्य् (p. 20) अङ्गीकुर्वाणो ऽपि परपक्षे नित्ये ऽपि वस्तुनि क्रमेण नानाकार्यकरणे ऽपि विरोधम् उद्भावयति/ तस्मात् क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा॥ इत्य् अनित्यैकान्ताद् अपि क्रमाक्रमयोर् व्यापकयोर् निवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्तते/ तद्व्यावृत्तौ च सत्त्वम् अपि व्यापकानुपलब्धिबलेनैव निवर्तते/ इत्य् एकान्तानित्यवादो ऽपि रमणीयः॥ स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानाम् अर्थक्रियोपपत्तिर् अविरुद्धा/ न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासायोगाद् असन् स्याद्वाद इति वाच्यम्/ नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात्/ तथैव च सर्वैर् अनुभवात्/ तथा च पठन्ति--- भागे सिंहो नरो भागे यो ऽर्थो भागद्वयात्मकः/ तम् अभागं विभागेन नरसिंहं प्रचक्षते॥ इति॥ वैशेषिकैर् अपि चित्ररूपस्यैकस्यावयविनो ऽभ्युपगमाद् एकस्यैव पटादेश् चलाचलरक्तावृतानावृतत्वादिविरुद्धधर्माणाम् उपलब्धेः/ सौगतैर् अप्य् एकत्र चित्रपटीज्ञाने नीलानीलयोर् विरोधानङ्गीकारात्॥ अत्र च यद्य् अप्य् अधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्वात् क्षणिकं न मन्यन्ते तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एवानित्यतालक्षणात् तथापि बुद्धिसुखादिकं ते ऽपि क्षणिकतयैव प्रतिपन्नाः इति तदधिकारे ऽपि क्षणिकवादचर्चा नानुपपन्ना/ यदापि च कालान्तरावस्थायि वस्तु तदापि नित्यानित्यम् एव/ क्षणो ऽपि न खलु सो ऽस्ति यत्र वस्तूत्पादव्ययध्रौव्यात्मकं नास्ति॥ इति काव्यार्थः॥ 5॥ (p. 21) अथ तदाभिमतम् ईश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्न् आह/ कर्तास्ति कश्चिज् जगतः स चैकः स सर्वगः स स्ववशः स नित्यः/ इमाः कुहेवाकविडम्बनाः स्युस् तेषां न येषाम् अनुशासकस् त्वम्॥ 6॥ जगतः प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य कश्चिद् अनिर्वचनीयस्वरूपः पुरुषविशेषः कर्ता स्रष्टा अस्ति विद्यते॥ ते हीत्थं प्रमाणयन्ति/ उर्वीपर्वततर्वादिकं सर्वं बुद्धिमत्कर्तृकम्/ कार्यत्वात्/ यद् यत् कार्यं तत् तत् सर्वं बुद्धिमत्कर्तृकम् यथा घटः/ तथा चेदम्/ तस्मात् तथा/ व्यतिरेके व्योमादि/ यश् च बुद्धिमांस् तत्कर्ता स भगवान् ईश्वर एवेति॥ न चायम् असिद्धो हेतुः/ यतो भूभूधरादेः स्वस्वकारणकलापजन्यतयावयवितया वा कार्यत्वं सर्ववादिनां प्रतीतम् एव/ नाप्य् अनैकान्तिको विरुद्धो वा/ विपक्षाद् अत्यन्तव्यावृत्तत्वात्/ नापि कालात्ययापदिष्टः/ प्रत्यक्षानुमानागमाबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात्॥ नापि प्रकरणसमः/ तत्प्रतिपन्थिधर्मोपपादनसमर्थप्रत्यनुमानाभावात्/ न च वाच्यम् ईश्वरः पृथ्वीपृथ्वीधरादेर् विधाता न भवति अशरीरत्वात् निर्वृतात्मवद् इति प्रत्यनुमानं तद्वाधकम् इति/ यतो ऽत्रेश्वररूपि धर्मी प्रतीतो ऽप्रतीतो वा प्ररूपितः/ न तावद् अप्रतीतः/ हेतो r आश्रयासिद्धिप्रसङ्गात्/ प्रतीतश् चेत् येन प्रमाणेन स प्रतीतस् तेनैव किं स्वयम् उत्पादितस्वतनुर् न प्रतीयते/ इत्य् अतः कथम् अशरीरत्वम्/ तस्मान् निरवद्य एवायं हेतुर् इति॥ (p. 22) स चैक इति/ न पुनर् अर्थे/ स पुनः पुरुषविशेष एकः अद्वितीयः/ बहूनां हि विश्वविधातृत्वस्वीकारे परस्परविमतिसंभावनाया अनिवार्यत्वाद् एकैकस्य वस्तुनो ऽन्यान्यरूपतया निर्माणे सर्वम् असमञ्जसमापद्येतेति॥ तथा स सर्वग इति/ सर्वत्र गच्छतीति सर्वगः/ सर्वव्यापी/ तस्य हि प्रतिनियतदेशवर्तित्वे नियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन् निर्माणानुपपत्तिः/ कुम्भकारादिषु तथा दर्शनात्॥ अथ वा सर्वं गच्छति जानातीति सर्वगः सर्वज्ञः/ सर्वे गत्यर्थाः ज्ञानार्थाः इति वचनात्/ सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वाद् अनुरूपकार्योत्पत्तिर् न स्यात्॥ तथा स स्ववशः स्वतन्त्रः/ सकलप्राणिनां स्वेच्छया सुखदुःखयोर् अनुभावनसमर्थत्वात्/ तथा चोक्तम्--- ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा/ अन्यो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः॥ पारतन्त्र्ये तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघाताद् अनीश्वरत्वापत्तिः॥ तथा स नित्य इति/ अप्रच्युतानुत्पन्नस्थिरैकरूपः/ तस्य ह्य् अनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः/ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्य् उच्यते/ यश् चापरस् तत्कर्ता कल्प्यते स नित्यो ऽनित्यो वा स्यात्/ नित्यश् चेद् अधिकृतेश्वरेण किम् अपराद्धम्/ अनित्यश् चेत् तस्याप्य् उत्पादकान्तरेण भाव्यम्/ तस्यापि नित्यानित्यत्वकल्पनायाम् अनवस्थादौस्थ्यम् इति॥ तद् एवम् एकत्वादिविशेषणविशिष्टो भगवान् ईशास् त्रिजगत्कर्तेति पराभ्युपगमम् उपदर्श्योत्तरार्धेन तस्य दुष्टत्वम् आचष्टे॥ इमा एता (p. 23) अनन्तरोक्ताः/ कुहेवाकविडम्बनाः कुत्सिता हेवाका आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्य् अर्थः त एव विडम्बनाः विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद् विगोपकप्रकाराः/ स्युः भवेयुः/ तेषां प्रामाणिकापसदानाम्/ येषां हे स्वामिन् त्वं नानुशासकः न शिक्षादाता॥ तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थम् एव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगम् असूयागर्भम् आविर्भावयां चकार स्तुतिकारः/ तथा चैवम् एव निन्दनीयं प्रति वक्तारो वदन्ति/ स मूर्खः स पापीयान् स दरिद्र इत्यादि/ त्वम् इत्य् एकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण परमेशितुः परमकारुणिकतयानपेक्षितस्वपरपक्षविभागम् अद्वितीयं हितोपदेशकत्वं धवन्यते/ अतो ऽत्रायम् आशयः/ यद्य् अपि भगवान् अविशेषेण सकलजगज्जन्तुजातहितावहां सर्वेभ्य एव देशनावाचम् आचष्टे तथापि सैव केषांचिन् निचितनिकाचितपापकर्मकलुषितात्मनां रुचिरूपतया न परिणमते/ अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात्/ तथा च कादम्बर्यां बाणो ऽपि बभाण---अपगतमले हि मनसि स्फटिकमणाव् इव रजनिकरगभस्तयो विशन्ति सुखम् उपदेशगुणाः/ गुरुवचनम् अमलम् अपि सलिलम् इव महद् उपजनयति श्रवणस्थितं शूलम् अभव्यस्य इति/ अतो वस्तुवृत्त्या न तेषां भगवान् अनुशासक इति॥ न चैतावता जगद्गुरोर् असामर्थ्यसंभावना/ न हि कालदष्टम् अनुज्जीवयन् समुज्जीवितेतरदष्टको विषभिषग् उपालम्भनीयः/ अतिप्रसङ्गात्/ स हि तेषाम् एव दोषः/ न खलु निखिलभुवनाभोगम् अवभासयन्तो ऽपि भानवीया भानवः कौशिकलोकस्यालोकहेतुताम् अभजमाना उपालम्भसंभावनास्पदम्/ तथा च श्रीसिद्धसेनः--- सद्धर्मबीजवपनानघकौशलस्य यल्लोकबन्धव तवापि खिलान्यभूवन्/ (p. 24) तन् नाद्भुतं खगकुलेष्व् इह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः॥ अथ कथम् इव तत्कुहेवाकानां विडम्बनारूपत्वम् इति/ ब्रूमः/ यत् तावद् उक्तं परैः क्षित्यादयो बुद्धिमत्कर्तृकाः कार्यत्वाद् घटवद् इति/ तद् अयुक्तम्/ व्याप्तेर् अग्रहणात्/ साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेद् इति सर्ववादिसंवादः॥ स चायं जगन्ति सृजन् सशरीरो ऽशरीरो वा स्यात्॥ सशरीरो ऽपि किम् अस्मदादिवद् दृश्यशरीरविशिष्ट उत पिशाचादिवद् अदृश्यशरीरविशिष्टः/ प्रथमपक्षे प्रत्यक्षबाधः/ तम् अन्तरेणापि च जायमाने तृणतरुपुरंदरधनुरभ्रादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः/ द्वितीयविकल्पे पुनर् अदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम् आहोस्विद् अस्मदाद्यदृष्टवैगुण्यम्/ प्रथमप्रकारः कोशपानप्रत्यायनीयः/ तत्सिद्धौ प्रमाणाभावात्/ इतरेतराश्रयदोषापत्तेश् च/ सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम्/ तत्सिद्धौ च माहात्म्यविशेषसिद्धिर् इति/ द्वैतीयिकस् तु प्रकारो न संचरत्य् एव विचारगोचरे/ संशयानिवृत्तेः/ किं तस्यासत्त्वाद् अदृश्यशरीरत्वं वान्ध्येयादिवत् किं वास्मदाद्यदृष्टवैगुण्यात् पिशाचादिवद् इति निश्चयाभावात्॥ अशरीरश् चेत् तदा दृष्टान्तदार्ष्टान्तिकयोर् वैषम्यम्/ घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः/ अशरीरस्य च सतस् तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् आकाशादिवत्/ तस्मात् सशरीराशरीरलक्षणे पक्षद्वये ऽपि कार्यत्वहेतोर् व्याप्त्यसिद्धेः॥ किं च त्वन्मतेन कालात्ययापदिष्टो ऽप्य् अयं हेतुः/ धर्म्येकदेशस्य तरुविद्युदभ्रादेर् इदानीम् अप्य् उत्पद्यमानस्य विधातुर् अनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात्/ तद् एवं न कश्चिज् जगतः कर्ता॥ एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायानीयमानानि तद्विशेषणानि (p. 25) षण्ढं प्रति कामिन्या रूपसंपन्निरूपणप्रायाण्य् एव/ तथापि तेषां विचारासहत्वख्यापनार्थं किंचिद् उच्यते॥ तत्रैकत्वचर्चस् तावत्/ बहूनाम् एककार्यकरणे वैमत्यसंभावनेति नायम् एकान्तः/ अनेककीटिकाशतनिष्पाद्यत्वे ऽपि शक्रमूर्ध्नोऽनेकशिल्पिकल्पितत्वे ऽपि प्रासादादीनां नैकसरघानिर्वर्तितत्वे ऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात्/ अथैतेष्व् अप्य् एक एवेश्वरः कर्तेति ब्रूषे/ एवं चेद् भवतो भवानीपतिं प्रति निष्प्रतिमा वासना तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनाम् अपि कर्ता स एव किं न कल्प्यते/ अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथम् अपह्नोतुं शक्यम्/ तर्हि कीटिकादिभिः किं तेषां विराद्धं यत् तेषाम् असदृशतादृशप्रयाससाध्यं कर्तृत्वम् एकहेलयैवापलप्यते/ तस्माद् वैमत्यभयान्महेशितुर् एकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रादिपरित्यजनेन शून्यारण्यानीसेवनम् इव// तथा सर्वगतत्वम् अपि तस्य नोपपन्नम्/ तद् धि शरीरात्मना ज्ञानात्मना वा स्यात्/ प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वादितरनिर्मेयपदार्थानाम् आश्रयानवकाशः/ द्वितीयपक्षे तु सिद्धसाध्यता/ अस्माभिर् अपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्त्रयक्रोडीकरणाभ्युपगमात्/ यदि परम् एवं भवत्प्रमाणीकृतेन वेदेन विरोधः/ तत्र हि शरीरात्मना सर्वगतत्वम् उक्तम्/ विश्वतश् चक्षुर् उत विश्वतोमुखो विश्वतःपाणिर् उत विश्वतःपात् इत्यादिश्रुतेः॥ यच् चोक्तं तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानाम् अनियतदेशवृत्तीनां यथावन् निर्माणानुपपत्तिर् इति/ तत्रेदं पृच्छ्यते/ स जगत्त्रयं निर्मिमाणस् तक्षादिवत् साक्षाद् देहव्यापारेण निर्मिमीते यदि वा संकल्पमात्रेण/ आद्ये पक्ष एकस्यैव भूभूधरादेर् विधाने ऽक्षोदीयसः (p. 26) कालक्षेपस्य संभवाद् बंहीयसाप्य् अनेहसा न परिसमाप्तिः/ द्वितीयपक्षे तु संकल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वे ऽपि न किंचिद् दूषणम् उत्पश्यामः/ नियतदेशस्थायिनांसामान्यदेवानाम् अपि संकल्पमात्रेणैव तत्तत्कार्यसंपादनप्रतिपत्तेः॥ किं च तस्य सर्वगतत्वेनाङ्गीक्रियमाणे शुचिषु निरन्तरसन्तमसेषु नरकादिस्थलेष्व् अपि तस्य वृत्तिः प्रसज्यते/ तथा चानिष्टापत्तिः/ अथ युष्मत्पक्षे ऽपि यदा ज्ञानात्मना सर्वजगत्त्रयं व्याप्नोतीत्य् उच्यते तदा शुचिरसस्वादादीनाम् अप्य् उपलम्भसंभावनान् नरकादिदुःखस्वरूपसंवेदनात्मकतया दुःखानुभवप्रसङ्गाच् चानिष्टापत्तिस् तुल्यैवेति चेत् तद् एतद् उपपत्तिभिः प्रतिकर्तुम् अशक्तस्य धूलिभिर् इवावकरणम्/ यतो ज्ञानम् अप्राप्यकारि स्वस्थलस्थम् एव विषयं परिच्छिनत्ति न पुनस् तत्र गत्वा/ तत्कुतो भवदुपालम्भः समीचीनः/ तर्हि भवतो ऽप्य् अशुचिज्ञानमात्रेण तद्रसास्वादानुभूतिः/ तद्भावे हि स्रक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्तिर् इति॥ यत् तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्राग् उक्तं तच्छक्तिमात्रम् अपेक्ष्य मन्तव्यम्/ तथा च वक्तारो भवन्ति/ अस्य मतिः सर्वशास्त्रेषु प्रसरतीति/ न च ज्ञानं प्राप्यकारि/ तस्यात्मधर्मत्वेन बहिर्निर्गमाभावात्/ बहिर्निर्गमे चात्मनो ऽचैतन्यापत्त्याजीवत्वप्रसङ्गः/ न हि धर्मो धर्मिणम् अतिरिच्य क्वचन केवलो विलोकितः/ यच् च परे दृष्टान्तयन्ति यथा सूर्यस्य किरणा गुणरूपा अपि सूर्यान् निष्क्रम्य भुवनं भासयन्त्य् एवं ज्ञानम् अप्य् आत्मनः सकाशाद् बहिर् निर्गत्य प्रमेयं परिच्छिनत्तीति तत्रेदम् उत्तरम्/ किरणानां गुणत्वम् असिद्धम्/ तेषां तैजसपुद्गलमयत्वेन द्रव्यत्वात्/ यश् च तेषां प्रकाशात्मा गुणः स तेभ्यो न जातु पृथग्भवतीति/ तथा च धर्मसंग्रहिण्यां श्रीहरिभद्राचार्यपादाः--- (p. 27) किरणा गुणा न दव्वं तेसिं पयासो गुणो न वा दव्वं॥ जं नाणं आयगुणो कहमदव्वो स अन्नत्थ// 1॥ गन्तूण न परिछिंदै नाणं णेयं तयम्मि देसम्मि/ आयत्थं चिय नवरं अचिन्तसत्ती उ विण्णेयं॥ 2॥ लोहोवलस्स सत्ती आयत्था चेव भिन्नदेसंपि/ लोहं आगरिसंती दीसइ इह कज्ज पच्चख्खा॥ 3॥ एवम् इह नाणसत्ती आयत्था चेव हंदि लोगंतं/ जै परिछिंदै सम्मं को णु विरोहो भवे तत्थ// 4॥ इत्यादि॥ अथ सर्वगः सर्वज्ञ इति व्याख्यानं तत्रापि प्रतिविधीयते/ ननु तस्य सार्वज्ञ्यं केन प्रमाणेन गृहीतम्/ प्रत्यक्षेण परोक्षेण वा/ न तावत् प्रत्यक्षेण/ तस्येन्द्रियार्थसंनिकर्षोत्पन्नतयातीन्द्रियग्रहणसामर्थ्यात्/ नापि परोक्षेण/ तद् ध्य् अनुमानं शाब्दं वा स्यात्/ न तावद् अनुमानम्/ तस्य लिङ्गग्रहणेन लिङ्गिलिङ्गसंबन्धस्मरणपूर्वकत्वात्/ न च तस्य सर्वज्ञत्वे ऽनुमेये किंचिद् अव्यभिचारिलिङ्गं पश्यामः/ तस्यात्यन्तविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसंबन्धग्रहणाभावात्/ अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यम् अनुपपद्यमानं सर्वज्ञत्वम् अर्थाद् आपादयतीति चेन् न/ अविनाभावाभावात्/ न हि जगद्वैचित्री तत्सार्वज्ञ्यं विनान्यथा नोपपन्ना/ द्विविधं हि जगत्/ स्थावरजङ्गमभेदात्/ तत्र जङ्गमानां वैचित्र्यं स्वोपात्तशुभाशुभकर्मपरिपाकवशेनैव/ स्थावराणां तु सचेतनानाम् इयम् एव गतिर् अचेतनानां तु तदुपभोगयोग्यतासाधनत्वेनानादिकालसिद्धम् एव वैचित्र्यम् इति॥ नाप्य् आगमस् तत्साधकः/ स हि तत्कृतो ऽन्यकृतो वा स्यात्॥ तत्कृत एव चेत् तस्य सर्वज्ञतां साधयति तदा तस्य महत्त्वक्षतिः/ (p. 28) स्वयम् एव स्वगुणोत्कीर्तनस्य महताम् अनधिकृतत्वात्/ अन्यच् च तस्य शास्त्रकर्तृत्वम् एव न युज्यते/ शास्त्रं हि वर्णात्मकम्/ ते च ताल्वादिव्यापारजन्याः/ स च शरीर एव संभवी/ शरीराभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः/ अन्यकृतश् चेत् सो ऽन्यः सर्वज्ञो ऽसर्वज्ञो वा/ सर्वज्ञत्वे तस्य द्वैतापत्त्या प्रागुक्ततदेकत्वाभ्युपगमबाधस् तत्साधकप्रमाणचर्चायाम् अनवस्थापातश् च/ असर्वज्ञश् चेत् कस् तस्य वचसि विश्वासः/ अपरं च भवदभीष्ट आगमः प्रत्युत तत्प्रणेतुर् असर्वज्ञत्वम् एव साधयति/ पूर्वापरविरुद्धार्थवचनोपेतत्वात्/ तथा हि न हिंस्यात् सर्वभूतानीति प्रथमम् उक्त्वा पश्चात् तत्रैव पठितम्/ षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि/ अश्वमेधस्य वचनान् न्यूनानि पशुभिस् त्रिभिः॥ तथा अग्नीषोमीयं पशुम् आलभेत सप्तदश प्राजापत्यान् पशून् आलभेत इत्यादिवचनानि कथम् इव न पूर्वापरविरोधम् अनुरुध्यन्ते॥ तथा नानृतं ब्रूयात् इत्यादिना अनृतभाषणं प्रथमं निषिध्य पश्चाद् ब्राह्मणार्थम् अनृतं ब्रूयात् इत्यादि/ तथा--- न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले/ प्राणात्यये सर्वधनापहारे पञ्चानृतान्य् आहुर् अपातकानि॥ तथा अदत्तादानम् एकधा निरस्य पश्चाद् उक्तम्---यद्य् अपि ब्राह्मणो हठेन परकीयम् आदत्ते छलेन वा तथापि तस्य नादत्तादानम्/ यतः सर्वम् इदं ब्राह्मणेभ्यो दत्तं ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुञ्जते/ तस्माद् अपहरन् ब्राह्मणः स्वम् आदत्ते स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति इति॥ तथा/ अपुत्रस्य गतिर् नास्ति इति लपित्वा (p. 29) अनेकानि सहस्राणि कुमारब्रह्मचारिणाम्/ दिवं गतानि विप्राणाम् अकृत्वा कुलसन्ततिम्॥ इत्यादि॥ कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते/ तद् एवम् आगमो ऽपि न तस्य सर्वज्ञतां वक्ति/ किं च सर्वज्ञः सन्न् असौ चराचरं चेद् विरचयति तदा जगदुपप्लवकरणस्वैरिणः पश्चाद् अपि कर्तव्यनिग्रहान् सुरवैरिण एतदधिक्षेपकारिणश् चास्मदादीन् किमर्थं सृजतीति/ तन् नायं सर्वज्ञः॥ तथा स्ववशत्वं स्वातन्त्र्यम्/ तद् अपि तस्य न क्षोदक्षमम्॥ स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते परमकारुणिकश् च त्वया वर्ण्यते तत् कथं सुखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् एकान्तशर्मसंपत्कान्तम् एव तु किं न निर्मिमीते/ अथ जन्मान्तरोपार्जिततत्तत्दीयशुभाशुभकर्मप्रेरितः संस् तथा करोतीति/ दत्तस् तर्हि स्ववशत्वाय जलाञ्जलिः/ कर्मजन्ये च त्रिभुवनवैचित्र्ये शिपिविष्टहेतुकविष्टपसृष्टिकल्पनायाः कष्टैकफलत्वाद् अस्मन्मतम् एवाङ्गीकृतं प्रेक्षावता/ तथा चायातो ऽयं घटकुट्यां प्रभातम् इति न्यायः/ किं च प्राणिनां धर्माधर्माव् अपेक्षमाणश् चेद् अयं सृजति प्राप्तं तर्हि यद् अयम् अपेक्षते तन् न करोतीति/ न हि कुलालो दण्डादि करोति/ एवं कर्मापेक्षश् चेदीश्वरो जगत्कारणं स्यात् तर्हि कर्मणीश्वरत्वम् ईश्वरो ऽनीश्वरः स्याद् इति॥ तथा नित्यत्वम् अपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम्॥ स खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावो ऽतत्स्वभावो वा/ प्रथमविधायां जगन्निर्माणात् कदाचिद् अपि नोपरमेत/ तदुपरमे तत्स्वभावत्वहानिः/ एवं च सर्गक्रियाया अपर्यवसानाद् एकस्यापि (p. 30) कार्यस्य न सृष्टिः/ घटो हि स्वारम्भक्षणाद् आरभ्य परिसमाप्तेर् उपान्त्यक्षणं (परिसमाप्तेरूपान्त्यक्षणं???) यावन् निश्चयनयाभिप्रायेण न घटव्यपदेशम् आसादयति/ जलाहरणाद्यर्थक्रियायाम् असाधकतमत्वात्/ अतत्स्वभावपक्षे तु न जातु जगन्ति सृजेत् स्वभावायोगाद् गगनवत्/ अपि च तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत् सहारो ऽपि न घटते/ नानारूपकार्यकरणे ऽनित्यत्वापत्तेः/ स हि येनैव स्वभावेन जगन्ति सृजेत् तेनैव तानि संहरेत् स्वभावान्तरेण वा/ तेनैव चेत् सृष्टिसंहारयोर् यौगपद्यप्रसङ्गः/ स्वभावाभेदात्/ एकस्वभावात् कारणाद् अनेकस्वभावकार्योत्पत्तिविरोधात्/ स्वभावान्तरेण चेत् नित्यत्वहानिः/ स्वभावभेद एव हि लक्षणम् अनित्यतायाः/ यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहम् अपूर्वापूर्वोत्पादेन स्वभावभेदाद् अनित्यत्वम्/ इष्टश् च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः/ रजोगुणात्मकतया सृष्टौ तमोगुणात्मकतया संहरणे सात्त्विकतया च स्थितौ तस्य व्यापारस्वीकारात्/ एवं चावस्थाभेदस् तद्भेदे चावस्थावतो ऽपि भेदान् नित्यत्वक्षतिः॥ अथास्तु नित्यस् तथापि कथं सततम् एव सृष्टौ न चेष्टते/ इच्छावशाच् चेन् ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः/ तथा शम्भोर् अष्टगुणाधिकरणत्वे कार्यभेदानुमेयानां तदिच्छानाम् अपि विषमरूपत्वहानिः केन वार्यते/ किं च प्रेक्षावतां प्रवृत्तिः स्वार्थकरुणाभ्यां व्याप्ता/ ततश् चायं जगत्सर्गे व्याप्रियते स्वार्थात् कारुण्याद् वा/ न तावत् स्वार्थात् तस्य कृतकृत्यत्वात्/ न च कारुण्यात्/ परदुःखप्रहाणेच्छा हि कारुण्यम्/ ततः प्राक् सर्गाज् जीवानाम् इन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम्/ सर्गोत्तरकाले तु दुःखिनो ऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरम् इतरेतराश्रयं कारुण्येन सृष्टिः सृष्ट्या च कारुण्यम्/ इति नास्य जगत्कर्तृत्वं कथम् अपि सिद्ध्यति/ तद् एवम् एवंविधदोषकलुषिते (p. 31) पुरुषविशेष यस् तेषां सेवाहेवाकः स खलु केवलं बलवन् मोहविडम्बनापरिपाक इति/ अत्र च यद्य् अपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनाद् अर्थान्तरम् अपि स्फुरति यथा इमाः कुहेवाकविडम्बनास् तेषां न स्युर् येषां त्वम् अनुशासक इति तथापि सो ऽर्थः सहृदयैर् न हृदयधारणीयो ऽन्ययोगव्यवच्छेदस्याधिकृतत्वाद् इति काव्यार्थः॥ अथ चैतन्यादयो रूपादयश् च धर्मा आत्मादेर् घटादेश् च धर्मिणो ऽत्यन्तं व्यतिरिक्ता अपि समवायसंबन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशम् अश्नुवते तन्मतं दूषयन्न् आह/ न धर्मधर्मित्वम् अतीवभेदे वृत्त्यास्ति चेन् न त्रितयं चकास्ति/ इहेदम् इत्य् अस्ति मतिश् च वृत्तौ न गौणभेदो ऽपि च लोकबाधः॥ 7॥ धर्मधर्मिणोर् अतीवभेदे [अतीवेत्य् अत्रेव शब्दो वाक्यालङ्कारे तं च प्रायो ऽतिशब्दात् किंवृत्तेश् च प्रयुञ्जते शाब्दिकाः यथा---आवर्ज्जिता किञ्चिद् इव स्तनाभ्याम् उद्वृत्तः क इव सुखावहः परेषाम् इत्यादि] ततश् च एकान्तभिन्नत्वे ऽङ्गीक्रियमाणे धर्मधर्मित्वं न स्याद् अस्य धर्मिण इमे धर्मा एषां च धर्माणाम् अयम् आश्रयभूतो धर्मीत्य् एवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति/ तयोर् अत्यन्तभिन्नत्वे ऽपि तत्कल्पनायां पदार्थान्तरधर्माणाम् अपि विवक्षितधर्मधर्मित्वापत्तेः॥ एवम् उक्ते सति परः प्रत्यवतिष्ठते/ वृत्त्यास्तीति/ अयुतसिद्धानाम् आधार्याधारभूतानाम् इहप्रत्ययहेतुः संबन्धः समवायः/ स च समवयनात् समवाय इति द्रव्यगुणकर्मसामान्यविशेषेषु (p. 32) पञ्चसु पदार्थेषु वर्तनाद् वृत्तिर् इति चाख्यायते/ तया वृत्त्या समवायसंबन्धेन तयोर् धर्मधर्मिणोर् इतरेतरविनिर्लुण्ठितत्वे ऽपि धर्मधर्मिव्यपदेश इष्यते/ इति नानन्तरोक्तो दोष इति॥ अत्राचार्यः समाधत्ते/ चेद् इति/ यद्य् एवं तव मतिः सा प्रत्यक्षप्रतिक्षिप्ता/ यतो न त्रितयं चकास्ति/ अयं धर्मो इमे चास्य धर्मा अयं चैतत्संबन्धनिबन्धनं समवाय इत्य् एतत् त्रितयं वस्तुत्रयं न चकास्ति ज्ञानविषयतया न प्रतिभासते/ यथा किल शिलाशकलयुगलस्य मिथो ऽनुसन्धायकं रालादिद्रव्यं तस्मात् पृथक् तृतीयतया प्रतिभासते नैवम् अत्र समवायस्यापि प्रतिभानं किं तु द्वयोर् एव धर्मधर्मिणोर् इति शपथप्रत्यायनीयो ऽयं समवाय इति भावार्थः॥ किं चायं तेन वादिना एको नित्यः सर्वव्यापको ऽमूर्तश् च परिकल्प्यते/ ततो यथा घटाश्रिताः पाकजरूपादयो धर्माः समवायसंबन्धेन समवेतास् तथा किं न पटे ऽपि/ तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात्/ यथाकाश एको नित्यो व्यापको ऽमूर्तश् च सन् सर्वैः संबन्धिभिर् युगपद् अविशेषेण संबध्यते तथा किं नायम् अपीति/ विनश्यदेकवस्तुसमवायाभावे च समस्तवस्तुसमवायाभावः प्रसज्यते/ तत्तदवच्छेदकभेदान् नायं दोष इति चेद् एवम् अनित्यत्वापत्तिः/ प्रतिवस्तुस्वभावभेदाद् इति/ अथ कथं समवायस्य न ज्ञाने प्रतिभासनं यतस् तस्येहेतिप्रत्ययः सावधानं साधनम्/ इहप्रत्ययश् चानुभवसिद्ध एव/ इह तन्तुषु पटः इहात्मनि ज्ञानम्/ इह घटे रूपादय इति प्रतीतेर् उपलम्भात्/ अस्य च प्रत्ययस्य केवलधर्मधर्म्यनालम्बनत्वाद् अस्ति समवायाख्यं पदार्थान्तरं तद्धेतुर् इति पराशङ्काम् अभिसन्धायपुनर् आह/ इहेदम् इत्य् अस्ति मतिश् च वृत्ताव् इति/ इहेदम् इति इहेदम् इति आश्रयाश्रयिभावहेतुक इहप्रत्ययो वृत्ताव् अप्य् अस्ति समवायसंबन्धे ऽपि विद्यते/ चशब्दो ऽपिशब्दार्थः/ तस्य (p. 33) च व्यवहितसंबन्धस् तथैव च व्याख्यातम्/ इदम् अत्र हृदयम्/ यथा त्वन्मते पृथिवीत्वाभिसंबन्धात् पृथिवी तत्र पृथिवीत्वं पृथिव्या एव स्वरूपम् अस्तित्वाख्यं नापरं वस्त्वन्तरं तेन स्वरूपेणैव समं यो ऽसाव् अभिसंबन्धः पृथिव्याः स एव समवाय इत्य् उच्यते/ प्राप्तानाम् एव प्राप्तिः समवायः इति वचनात्/ एवं समवायत्वाभिसंबन्धात् समवाय इत्य् अपि किं न कल्प्यते/ यतस् तस्यापि यत्समवायत्वं स्वस्वरूपं तेन सार्धं संबन्धो ऽस्त्य् एव/ अन्यथा निःस्वभावत्वाच् छशविषाणवद् अवस्तुत्वम् एव भवेत्/ ततश् च इह समवाये समवायत्वम् इत्य् उल्लेखेन इहप्रत्ययः समवाये ऽपि युक्त्या घटत एव/ ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं समवाये ऽपि समवायत्वम् एवं समवायान्तरेण संबन्धनीयं तद् अप्य् अपरेणेत्य् एवं दुस्तरानवस्था महानदी॥ एवं समवायस्यापि समवायत्वाभिसंबन्धे युक्त्या उपपादिते साहसिक्यम् आलम्ब्य पुनः पूर्वपक्षवादी वदति/ ननु पृथिव्यादीनां पृथिवीत्वाभिसंबन्धनिबन्धनं समवायो मुख्यः/ तत्र त्वतलादिप्रत्ययाभिव्यङ्ग्यस्य संगृहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात्/ इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेर् अनुद्भूतत्वाद् गौणो ऽयं युष्मत्परिकल्पित इहेतिप्रत्ययसाध्यः समवायत्वाभिसंबन्धस् तत्साध्यश् च समवाय इति/ तद् एतन् न चेतश् चमत्कारकारणम्/ यतो ऽत्रापि हातिर् उद्भवन्ती केन निरुध्येत/ व्यक्तेर् अभेदेनेति चेन् न/ तत्तदवच्छेदकवशात् तद्भेदोपपत्तौ व्यक्तिभेदकल्पनाया दुर्निवारत्वात्/ अन्यो हि घटसमवायो ऽन्यश् च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति तत्सिद्धौ सिद्ध एव जात्युद्भवः/ तस्माद् अन्यत्रापि मुख्य एव समवायः/ इहप्रत्ययस्योभयत्राप्य् अव्यभिचारात्॥ तद् एतत् सकलं सपूर्वपक्षं समाधानं मनसि निधाय (p. 34) सिद्धान्तवादी प्राह/ न गौणभेद इति/ गौण इति यो ऽयं भेदः स नास्ति/ गौणलक्षणाभावात्/ तल्लक्षणं चेत्थम् आचक्षते--- अव्यभिचारी मुख्यो ऽविकलो ऽसाधारणो ऽन्तरङ्गश् च/ विपरीतो गौणो ऽर्थः सति मुख्ये धीः कथं गौणे॥ तस्माद् धर्मधर्मिणोः संबन्धने मुख्यः समवायः समवाये च समवायत्वाभिसंबन्धे गौण इत्य् अयं भेदो नानात्वं नास्तीति भावार्थः/ किं च यो ऽयम् इह तन्तुषु पट इत्यादिप्रत्ययात् समवायसाधनमनोरथः स खल्व् अनुहरते नपुंसकाद् अपत्यप्रसवमनोरथम्/ इह तन्तुषु पट इत्यादेर् व्यवहारस्यालौकिकत्वात्/ पांशुलपादानाम् अपीह पटे तन्तुर् इत्य् एवं प्रतीतिदर्शनात्/ इह भूतले घटाभाव इत्य् अत्रापि समवायप्रसङ्गात्/ अत एवाह अपि च लोकबाध इति/ अपि चेति दूषणाभ्युच्चये/ लोकः प्रामाणिकलोकः सामान्यलोकश् च/ तेन बाधो विरोधो लोकबाधः/ तदप्रतीतव्यवहारसाधनात्/ बाधकशब्दस्य ईहाद्याः प्रत्ययभेदे इति पुंस्त्रीलिङ्गता/ तस्माद् धर्मधर्मिणोर् अविष्वग्भावलक्षण एव संबन्धः प्रतिपत्तव्यो नान्यः समवायादिर् इति काव्यार्थः॥ 7॥ अथ सत्ताभिधानं पदार्थान्तरम् आत्मनश् च व्यतिरिक्तं ज्ञानाख्यं गुणम् आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिम् अज्ञानाद् अङ्गीकृतवतः परानुपहसन्न् आह/ सताम् अपि स्यात् क्वचिद् एव सत्ता चैतन्यम् औपाधिकम् आत्मनो ऽन्यत्/ न संविदानन्दमयी च मुक्तिः सुसूत्रम् आसूत्रितम् अत्वदीयैः॥ 8॥ (p. 35) वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट्पदार्थास् तत्त्वतयाभिप्रेताः॥ तत्र पृथिव्य् आपस् तेजो वायुर् आकाशः कालो दिग् आत्मा मन इति नव द्रव्याणि॥ गुणाश् चतुर्विंशतिः/ तद् यथा---रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् चेति सूत्रोक्ताः सप्तदश/ चशब्दसमुच्चिताश् च सप्त---द्रव्यत्वं गुरुत्वं संस्कारः स्नेहो धर्माधर्मौ शब्दश् च/ इत्य् एवं चतुर्विंशतिर् गुणाः/ संस्कारस्य वेगभावनास्थितिस्थापकभेदात् त्रैविध्ये ऽपि संस्कारत्वजात्यपेक्षया एकत्वाच् छौर्यौदार्त्यादीनां चात्रैवान्तर्भावान् नाधिक्यम्॥ कर्माणि पञ्च/ तद् यथा---उत्क्षेपणम् अवक्षेपणम् आकञ्चनं प्रसारणं गमनम् इति/ गमनग्रहणाद् भ्रमणरेचनस्यन्दनाद्यविरोधः॥ अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद् अन्योन्यस्वरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययहेतुः सामान्यम्/ तच् च द्विविधं परम् अपरं च/ तत्र परं सत्ता भावो महासामान्यम् इति चोच्यते/ द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात्/ अपरसामान्यं च द्रव्यत्वादि/ एतच् च सामान्यविशेष इत्य् अपि व्यपदिश्यते/ तथाहि द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यं गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः/ ततः कर्मधारये सामान्यविशेष इति/ एवं द्रव्यत्वापेक्षया पृथिवीत्वादिकम् अपरं तदपेक्षया घटत्वादिकम्/ एवं चतुर्विंशतौ गुणेषु वृत्तेर् गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेश् च विशेषः/ एवं गुणत्वापेक्षया रूपत्वादिकं तद्पेक्षया नीलत्वादिकम्/ एवं पञ्चसु कर्मसु वर्तनात् कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः/ एवं कर्मत्वापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम्॥ तत्र सत्ता द्रव्यगुणकर्मभ्यो ऽर्थान्तरं कया युक्त्येति चेत्/ उच्यते/ न द्रव्यं सत्ता द्रव्याद् अन्येत्य् अर्थः/ एकद्रव्यवत्त्वात्/ एकैकस्मिन् द्रव्ये वर्तमानत्वाद् इत्य् अर्थः/ द्रव्यत्ववत्/ (p. 36) यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किं तु सामान्यविशेषलक्षणं द्रव्यत्वम् एव एवं सत्तापि/ वैशेषिकाणां हि अद्रव्यं वा द्रव्यम् अनेकद्रव्यं वा द्रव्यम्/ तत्राद्रव्यम् आकाशः कालो दिग् आत्मा मनः परमाणवः/ अनेकद्रव्यं तु द्व्यणुकादिस्कन्धः/ एकद्रव्यं तु द्रव्यम् एव न भवति/ एकद्रव्यवती च सत्ता/ इति द्रव्यलक्षणविलक्षणत्वान् न द्रव्यम्/ एवं न गुणः सत्ता/ गुणेषु भावाद्/ गुणत्ववत्/ यदि हि सत्ता गुणः स्यान् न तर्हि गुणेषु वर्तेत/ निर्गुणत्वाद् गुणानाम्/ वर्तते च गुणेषु सत्ता/ सन् गुण इति प्रतीतेः/ तथा न सत्ता कर्म/ कर्मसु भावात्/ कर्मत्ववत्/ यदि च सत्ता कर्म स्यान् न तर्हि कर्मसु वर्तेत/ निष्कर्मत्वात् कर्मणाम्/ वर्तते च कर्मसु सत्ता/ सत् कर्मेति प्रतीतेः/ तस्मात् पदार्थान्तरं सत्ता॥ तथा विशेषा नित्यद्रव्यवृत्तयोन्त्या अत्यन्तव्यावृत्तिहेतवस् ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम्/ तथा च प्रशस्तकरः---अन्तेषु भवा अन्त्याः/ स्वाश्रयविशेषकत्वाद् विशेषाः/ विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यम् एकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः/ यथास्मदादीनां गवादिष्व् अश्वादिभ्यस् तुल्याकृतिगुणक्रियावयवोपचयावयवविशेषसंयोगनिमित्ता प्रत्ययव्यावृत्तिर् दृष्टा गौः शुक्लः शीघ्रगतिः पीनः ककुद्मान् महाघण्ट इति तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणो ऽयं विलक्षणो ऽयम् इतिप्रत्ययव्यावृत्तिर् देशकालविप्रकृष्टेषु च परमाणौ स एवायम् इति प्रत्यभिज्ञानं च भवति ते ऽन्त्या विशेषा इति/ अमी च विशेषरूपा एव न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपा/ व्यावृत्तेर् एव हेतुत्वात्॥ तथा अयुतसिद्धानाम् आधार्याधारभूतानाम् इहप्रत्ययहेतुः संबन्धः (p. 37) समवाय इति/ अयुतसिद्धयोः परस्परपरिहारेण पृथगाश्रयानाश्रितयोर् आश्रयाश्रयिभावः इह तन्तुषु पट इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायः/ यद्वशात् स्वकारणसामर्थ्याद् उपजायमानं पटाद्याधार्यं तन्त्वाद्याधारे संबध्यते यथा छिदिक्रिया छेद्येनेति/ सो ऽपि द्रव्यादिलक्षणवैधर्म्यात् पदार्थान्तरम्॥ इति षट् पदार्थाः॥ सांप्रतम् अक्षरार्थो व्याक्रियते/ सताम् अपीत्यादि/ सताम् अपि सद्बुद्धिवेद्यतया साधारणानाम् अपि षण्णां पदार्थानां मध्ये क्वचिद् एव केषुचिद् एव पदार्थेषु सत्ता सामान्ययोगः स्यात् भवेत् न सर्वेषु/ तेषाम् एषा वाचोयुक्तिः सद् इति/ यतो द्रव्यगुणकर्मसु सा सत्ता इति वचनात् यत्रैव सत्प्रत्ययस् तत्रैव सत्ता/ सत्प्रत्ययश् च द्रव्यगुणकर्मस्व् एव अतस् तेष्व् एव सत्तायोगः/ सामान्यादिपदार्थत्रये तु न/ तदभावात्/ इदम् उक्तं भवति/ यद्य् अपि वस्तुस्वरूपम् अस्तित्वं सामान्यादित्रये ऽपि विद्यते तथापि तदनुवृत्तिप्रत्ययहेतुर् न भवति/ य एव चानुवृत्तिप्रत्ययः स एव सद् इति प्रत्यय इति तदभावान् न सत्तायोगः तत्र/ द्रव्यादीनां पुनस् त्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपम् अस्तित्वम् अपि विद्यते/ अनुवृत्तिप्रत्ययहेतुः सत्तासंबन्धो ऽप्य् अस्ति/ निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात्/ सामान्यादित्रिके कथं नानुवृत्तिप्रत्यय इति चेत् बाधकसद्भावाद् इति ब्रूमः/ तथा हि---सत्तायाम् अपि सत्तायोगाङ्गीकारे ऽनवस्था/ विशेषेषु पुनस् तदभ्युपगमे व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहानिः/ समवाये तत्कल्पनायां संबन्धाभावः/ केन हि संबन्धेन तत्र सत्ता संबध्यते/ समवायान्तराभावात्/ तथा च प्रामाणिकप्रकाण्डम् उदयनः--- व्यक्तेर् अभेदस् तुल्यत्वं संकरो ऽथानवस्थितिः/ रूपहानिर् असंबन्धो जातिबाधकसंग्रहः॥ इति/ ततः स्थितम् एतत् सताम् अपि स्यात् क्वचिद् एव सत्तेति॥ (p. 38) तथा चैतन्यम् इत्यादि/ चैतन्यं ज्ञानम्/ आत्मनः क्षेत्रज्ञात्/ अन्यत् अत्यन्तव्यतिरिक्तम्/ असमासकरणाद् अत्यन्तम् इति लभ्यते/ अत्यन्तभेदे सति कथम् आत्मनः संबन्धि ज्ञानम् इति व्यपदेश इति पराशङ्कापरिहारार्थम् औपाधिकम् इति विशेषणद्वारेण हेत्वभिधानम्/ उपाधेर् आगतम् औपाधिकम्/ समवायसंबन्धलक्षणेनोपाधिना आत्मनि समवेतम्/ आत्मनः स्वयं जडरूपत्वात्/ समवायसंबन्धोपढौकितम् इति यावद्/ यद्य् आत्मनो ज्ञानाद् अव्यतिरिक्तत्वम् इषय्ते तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् बुद्ध्यादीनां नवानाम् आत्मविशेषगुणानाम् उच्छेदावसर आत्मनो ऽप्य् उच्छेदः स्यात्/ तदव्यतिरिक्तत्वात्/ अतो भिन्नम् एवात्मनो ज्ञानं यौक्तिकम् इति॥ तथा न संविद् इत्यादि/ मुक्तिर् मोक्षः/ न संविदानन्दमयी न ज्ञानसुखरूपा/ संविद् ज्ञानम्/ आनन्दः सौख्यम्/ ततो द्वन्द्वः/ संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दमयी/ तादृशी न भवति/ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानाम् आत्मनो वैशेषिकगुणानाम् अत्यन्तोच्छेदो मोक्ष इति वचनात्/ चशब्दः पूर्वोक्ताभ्युपगमद्वयसमुच्चये/ ज्ञानं हि क्षणिकत्वाद् अनित्यं सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते संसारावस्थातः/ इति तदुच्छेदे आत्मस्वरूपेणावस्थानं मोक्ष इति/ प्रयोगश् चात्र नवानाम् आत्मविशेषगुणानां संतानो ऽत्यन्तम् उच्छिद्यते/ संतानत्वात्/ यो यः संतानः स सो ऽत्यन्तम् उच्छिद्यते यथा प्रदीपसंतानः/ तथा चायं/ तस्माद् अत्यन्तम् उच्छिद्यते इति/ तदुच्छेद एव महोदयो न कृत्स्नकर्मक्षयलक्षण इति/ न हि वै सशरीरस्य प्रियाप्रिययोर् अपहतिर् अस्ति/ अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः इत्यादयो ऽपि वेदान्तास् तादृशीम् एव म्क्तिम् आदिशन्ति/ अत्र हि प्रियाप्रिये (p. 39) सुखदुःखे ते चाशरीरं मुक्तं न स्पृशतः/ अपि च यावद् आत्मगुणाः सर्वे नोच्छिन्ना वासनादयः/ तावद् आत्यन्तिकी दुःखव्यावृत्तिर् न विकल्प्यते॥ 1॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः/ मूलभूतौ च ताव् एव स्तम्भौ संसारसद्मनः॥ 2॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात्/ नात्मनः सुखदुःखे स्त इत्य् असौ मुक्त उच्यते॥ 3॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम्/ उच्छिन्नभोगायतनो नात्मा तैर् अपि युज्यते॥ 4॥ तद् एवं धिषणादीनां नवानाम् अपि मूलतः/ गुणानाम् आत्मनो ध्वंसः सोपवर्गः प्रतिष्ठितः॥ 5॥ ननु तस्याम् अवस्थायां कीदृगात्मावशिष्यते/ स्वरूपैकप्रतिष्ठानः परित्यक्तोखिलैर् गुणैः॥ 6॥ ऊर्मिषट्कातिगं रूपं तद् अस्याहुर् मनीषिणः/ संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम्॥ 7॥ कामक्रोधलोभगर्वदम्भहर्षाः ऊर्मिषट्कम् इति/ तद् एतद् अभ्युपगमत्रयम् इत्थं समर्थयद्भिः अत्वदीयैस् त्वदाज्ञाबहिर्भूतैः कणादमतानुगामिभिः सुसूत्रम् आसूत्रितम् सम्यगागमः प्रपञ्चितः/ अथ वा सुसूत्रम् इति क्रियाविशेषणम्/ शोभनं सूत्रं वस्तुव्यवस्थाघटनाविद्ज्ञानं यत्रैवम् आसूत्रितं तत्तच्छास्त्रार्थोपनिबन्धः कृत इति हृदयम्/ सूत्रं तु सूचनाकारि ग्रन्थे तन्तुव्यवस्थयोः इत्य् अनेकार्थवचनात्/ अत्र सुसूत्रम् इति विपरीतलक्षणयोपहासगर्भं प्रशंसावचनम्/ यथा---उपकृतं बहु तत्र किम् उच्यते सुजनता प्रथिता भवता चितम् इत्यादि/ उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकरणम्/ तथा हि अविशेषेण सद्बुद्धिवेद्येष्व् अपि सर्वपदार्थेषु द्रव्यादिष्व् एव त्रिषु सत्तासंबन्धः स्वीक्रियते न सामान्यादित्रये (p. 40) इति महदीयं पश्यतोहरता/ यतः परिभाव्यतां सत्ताशब्दस्य शब्दार्थः/ अस्तीति सन्/ सतो भावः सत्ता अस्तित्वम्/ तद्वस्तुस्वरूपं निर्विशेषम् अशेषेष्व् अपि पदार्थेषु त्वयाप्य् उक्तम्/ तत् किम् इदम् अर्धजरतीयं यद्द्रव्यादित्रय एव सत्तायोगो नेतरत्र त्रये इति/ अनुवृत्तिप्रत्ययाभावान् न सामान्यादित्रये सत्तायोग इति चेत् न/ तत्राप्य् अनुवृत्तिप्रत्ययस्यानिवार्यत्वात्/ पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्येषु सामान्यम् इति विशेषेष्व् अपि बहुत्वाद् अयम् अपि विशेषो ऽयम् अपि विशेष इति समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदात् एकाकारप्रतीतेर् अनुभवात्/ स्वरूपत्वसाधर्म्येण सत्ताध्यारोपात्/ सामान्यादिष्व् अपि सत् सद् इत्य् अनुगम इति चेत् तर्हि मिथ्याप्रत्ययो ऽयम् आपद्यते/ अथ भिन्नस्वभावेष्व् एकानुगमो मिथ्यैवेति चेत् द्रव्यादिष्व् अपि सत्ताध्यारोपकृत एवास्तु प्रत्ययानुगमः/ असति मुख्ये ऽध्यारोपस्यासंभवात्/ द्रव्यादिषु मुख्यो ऽयम् अनुगतः प्रत्ययः सामान्यादिषु तु गौण इति चेत् न/ विपर्ययस्यापि शक्यकल्पनत्वात्/ सामान्यादिषु बाधकसंभवान् न मुख्यो ऽनुगतः प्रत्ययः द्रव्यादिषु तु तदभावान् मुख्य इति चेत् ननु किम् इदं बाधकम्/ अथ सामान्ये ऽपि सत्ताभ्युपगमे ऽनवस्था विशेषेषु पुनः सामान्यसद्भावे स्वरूपहानिः समवाये ऽपि सत्ताकल्पने तद्वृत्त्यर्थं संबन्धान्तराभाव इति बाधकानीति चेत् न/ सामान्ये ऽपि सत्ताकल्पने यद्य् अनवस्था तर्हि कथं न सा द्रव्यादिषु/ तेषाम् अपि स्वरूपसत्तायाः प्राग् एव विद्यमानत्वात्/ विशेषेषु पुनः सत्ताभ्युपगमे ऽपि न रूपहानिः/ स्वरूपस्य प्रत्युतोत्तेजनात्/ निःसामान्यस्य विशेषस्य क्वचिद् अप्य् अनुपलम्भात्/ समवाये ऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकारे उपपद्यत एवाविष्वग्भावात्मकः संबन्धः/ अन्यथा तस्य स्वरूपाभावप्रसङ्गः/ इति बाधकाभावात् तेष्व् अपि द्रव्यवन् मुख्य एव सत्तासंबन्ध इति व्यर्थं (p. 41) द्रव्यगुणकर्मस्व् एव सत्ताकल्पनम्॥ किं च तैर् वादिभिर् यो द्रव्यादित्रये मुख्यः सत्तासंबन्धः कक्षीकृतः सो ऽपि विचार्यमाणो विशीर्येत/ तथा हि---यदि द्रव्यादिभ्यो ऽत्यन्तविलक्षणा सत्ता तदा द्रव्यादीन्य् असद्रूपाण्य् एव स्युः/ सत्तायोगात् सत्त्वम् अस्त्य् एवेति चेत् असतां सत्तायोगे ऽपि कुतः सत्त्वम्/ सतां तु निष्फलः सत्तायोगः/ स्वरूपसत्त्वं भावानाम् अस्त्य् एवेति चेत् तर्हि किं शिखण्डिता सत्तायोगेन/ सत्तायोगात् प्राग् भावो न सन् नाप्य् असन् सत्तायोगात् तु सन्न् इति चेत् वाङ्मात्रम् एतत्/ सदसद्विलक्षणस्य प्रकारान्तरस्यासंभवात्/ तस्मात् सताम् अपि स्यात् क्वचिद् एव सत्तेति तेषां वचनं विदुषां परिषदि कथम् इव नोपहासाय जायते॥ ज्ञानम् अपि यद्य् एकान्तेनात्मनः सकाशाद् भिन्नम् इष्यते तदा तेन चैत्रज्ञानेन मैत्रस्येव नैव विषयपरिच्छेद स्याद् आत्मनः/ अथ यत्रैवात्मनि समवायसंबन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करोतीति चेन् न/ समवायस्यैकत्वान् नित्यत्वाद् व्यापकत्वाच् च/ सत्वत्र वृत्तेर् अविशेषात् समवायवद् आत्मनाम् अपि व्यापकत्वाद् एकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः/ यथा च घटे रूपादयः समवायसंबन्धेन समवेतास् तद्विनाशे च तदाश्रयस्य घटस्यापि विनाश एवं ज्ञानम् अप्य् आत्मनि समवेतम् तच् च क्षणिकम् ततस् तद्विनाशे आत्मनो ऽपि विनाशापत्तेर् अनित्यत्वापत्तिः/ अथास्तु समवायेन ज्ञानात्मनोः संबन्धः/ किं तु स एव समवायः केन तयोः संबध्यते/ समवायान्तरेण चेत् अनवस्था/ स्वेनैव चेत् किं न ज्ञानात्मनोर् अपि तथा/ अथ यथा प्रदीपस्वाभाव्याद् आत्मानं परं च प्रकाशयति तथा समवायस्येदृग् एव स्वभावो यदात्मानं ज्ञानात्मानौ च संबन्धयतीति चेत् ज्ञानात्मनोर् अपि किं न तथास्वभावता येन स्वयम् एवैतौ संबध्येते/ किं च प्रदीपदृष्टान्तो ऽपि भवत्पक्षे न जाघटीति/ यतः प्रदीपस् तावद् द्रव्यं (p. 42) प्रकाशश् च तस्य धर्मो धर्मधर्मिणोश् च त्वयात्यन्तं भेदो ऽभ्युपगम्यते तत् कथं प्रदीपस्य प्रकाशात्मकता/ तदभावे च स्वपरप्रकाशकस्वभावताभणितिर् निर्मूलैव/ यदि च प्रदीपात् प्रकाशस्यात्यन्तभेदे ऽपि प्रदीपस्य स्वपरप्रकाशकत्वम् इष्यते तदा घटादीनाम् अपि तद् अनुषज्यते/ भेदाविशेषात्/ अपि च तौ स्वपरसंबन्धस्वभावौ समवायाद् भिन्नौ स्याताम् अभिन्नौ वा/ यदि भिन्नौ ततस् तस्यैतौ स्वभावाव् इति कथं संबन्धः/ संबन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयाद् अनभ्युपगमात्/ अथाभिन्नौ ततः समवायमात्रम् एव/ न तौ/ तदव्यतिरिक्तत्वात् तत्स्वरूपवद् इति/ किं च यथा इह समवायिषु समवाय इति मितिः (मतिः???) समवायं विनाप्य् उपपन्ना तथा इहात्मनि ज्ञानम् इत्य् अयम् अपि प्रत्ययस् तं विनैव चेद् उच्यते तदा को दोषः/ अथात्मा कर्ता ज्ञानं करणं कर्तृकरणयोश् च वर्धकिवासीवद्भेद एव प्रतीतस् तत् कथं ज्ञानात्मनोर् अभेद इति/ तन् न/ दृष्टान्तस्य वैषम्यात्/ वासी हि बाह्यं करणं ज्ञानं चाभ्यन्तरं तत् कथम् अनयोः साधर्म्यम्/ न चैवं करणस्य द्वैविध्यम् अप्रसिद्धम्/ यदाहुर् लाक्षणिकाः/ करणं द्विविधं ज्ञेयं बाह्यम् आभ्यन्तरं बुधैः/ यथा लुनाति दात्रेण मेरुं गच्छति चेतसा॥ यदि हि किंचित् करणम् आनन्तरम् एकान्तेन भिन्नम् उपदर्श्यते ततः स्यात् दृटान्तदार्ष्टान्तिकयोः साधर्म्यम्/ न च तथाविधम् अस्ति/ न च बाह्यकरणगतो धर्मः सर्वो ऽप्य् आन्तरे योजयितुं शक्यते/ अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्य् अत्रापि दीपादिच् (दीपादिवच्???) चक्षुषो ऽप्य् एकान्तेन देवदत्तस्य भेदः स्यात्/ तथा च सति लोकप्रतीतिविरोध इति/ अपि च साध्यविकलो ऽपि वासीवर्धकिदृष्टान्तः/ तथा हि नायं वर्धकिः काष्ठम् इदम् अनया वास्या घटयिष्य इत्य् एवं वासीग्रहणपरिणामेनापरिणतः सन् ताम् अगृहीत्वा घटयति किं तु तथा परिणतस् तां गृहीत्वा/ (p. 43) तथा परिणामेन वासिर् अपि तस्य काष्ठस्य घटने व्याप्रियते पुरुषो ऽपि इत्य् एवं लक्षणैकार्थसाधकत्वाद् वासीवर्धक्योर् अभेदो ऽप्य् उपपद्यते/ तत् कथम् अनयोर् भेद एवेत्य् उच्यते/ एवम् आत्मापि विवक्षितम् अर्थम् अनेन ज्ञानेन ज्ञास्यामीति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीत्वार्थं व्यवस्यति/ ततश् च ज्ञानात्मनोर् उभयोर् अपि संवित्तिलक्षणैककार्यसाधकत्वाद् अभेद एव/ एवं कर्तृकरणयोर् अभेद सिद्धे संवित्तिलक्षणं कार्यं किम् आत्मनि व्यवस्थितं आहोस्विद् विषय इति वाच्यम्/ आत्मनि चेत् सिद्धं नः समीहितम्/ विषये चेत् कथम् आत्मनो ऽनुभवः प्रतीयते/ अथ विषयस्थितसंवित्तेः सकाशाद् आत्मनो ऽनुभवः तर्हि किं न पुरुषान्तरस्यापि/ तद्भेदाविशेषात्/ अथ ज्ञानात्मनोर् अभेदपक्षे कथं कर्तृकरणभाव इति चेत् ननु यथा सर्प आत्मानम् आत्मना वेष्टयतीत्य् अत्र अभेदे यथा कर्तृकरणभावस् तथात्रापि/ अथ परिकल्पितो ऽयं कर्तृकरणभाव इति चेत् वेष्टनावस्थायां प्रागवस्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम्/ न हि परिकल्पनाशतैर् अपि शैलस्तम्भ आत्मानम् आत्मना वेष्टयतीति वक्तुं शक्यम्/ तस्माद् अभेदे ऽपि कर्तृकरणभावः सिद्ध एव// किं च चैतन्यम् इति शब्दस्य चिन्त्यताम् अन्वर्थः/ चेतनस्य भावश् चैतन्यम्/ चेतनश् चात्मा त्वयापि कीर्त्यते/ तस्य भावः स्वरूपं चैतन्यम्/ यच् च यस्य स्वरूपं न तत् ततो भिन्नं भवितुम् अर्हति/ यथा वृक्षाद् वृक्षस्वरूपम्/ अथास्ति चेतन आत्मा/ परं चेतनासमवायसंबन्धात् न स्वतः तथाप्रतीतेर् इति चेत् तद् अयुक्तम्/ यतः प्रतीतिश् चेत् प्रमाणीक्रियते तर्हि निर्बाधम् उपयोगात्मक एवात्मा प्रसिद्ध्यति/ न हि जातुचित् स्वयम् अचेतनो ऽहं चेतनायोगाच् चेतनः अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिर् अस्ति/ ज्ञाताहम् इति समानाधिकरणतया प्रतीतेः/ भेदे तथा प्रतीतिर् इति चेत् न/ कथंचित् तादात्म्याभावे सामानाधिकरण्यप्रतीतेर् (p. 44) अदर्शनात्/ यष्टिः इत्यादिप्रतीतिस् तु भेदे सत्य् उपचारात् दृष्टा न पुनस् तात्त्विकी/ उपचारस्य तु बीजं पुरुषस्य यष्टिगतस्तब्धत्वादिगुणैर् अभेदः/ उपचारस्य मुख्यार्थस्पर्शित्वात्/ तथा चात्मनि ज्ञाताहम् इति प्रतीतिः कथंचिच् चेतनात्मतां गमयति/ ताम् अन्तरेण ज्ञाताहम् इतिप्रतीतेर् अनुपपद्यमानत्वात्/ घटादिवत्/ न हि घटादिर् अचेतनात्मको ज्ञाताहम् इति प्रत्येति/ चैतन्ययोगाभावाद् असौ न तथा प्रत्येतीति चेत् न/ अचेतनस्यापि चैतन्ययोगाच् चेतनो ऽहम् इति प्रतिपत्तेर् अनन्तरम् एव निरस्तत्वात्/ इत्य् अचेतनत्वं सिद्धम् आत्मनो जडस्यार्थपरिच्छेदं पराकरोति/ तं पुनर् इच्छता चैतन्यस्वरूपतास्य स्वीकरणीया॥ ननु ज्ञानवान् अहम् इति प्रत्ययाद् आत्मज्ञानयोर् भेदः अन्यथा धनवान् इति प्रत्ययाद् अपि धनधनवतोर् भेदाभावानुषङ्गात्/ तद् असत्/ यतो ज्ञानवान् अहम् इति नात्मा भवन्मते प्रत्ययेति जडत्वैकान्तरूपत्वात्/ घटवत्/ सर्वथा जडश् च स्याद् आत्मा ज्ञानवान् अहम् इति प्रत्ययश् च स्याद् अस्य विरोधाभावात् इति मा निर्णैषीः/ तस्य तथोत्पत्त्यसंभवात्/ ज्ञानवान् अहम् इति हि प्रत्ययो नागृहीतज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते/ स्वमतविरोधात्/ नागृहीतविशेषणा विशेष्ये बुद्धिः इति वचनात्/ गृहीतयोस् तयोर् उत्पद्यत इति चेत् कुतस् तद्गृहीतिः/ न तावत् स्वतः/ स्वयंवेदनानभ्युपगमात्/ स्वयंविदिते ह्य् आत्मनि ज्ञाने च स्वतः सा युज्यते नान्यथा/ संतानान्तरवत्/ परतश् चेत् तद् अपि ज्ञानान्तरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे ग्रहीतुं शक्यम्/ गृहीते हि घटत्वे घटग्रहणम् इति ज्ञानान्तरात् तद्ग्रहणेन भाव्यम् इत्य् अनवस्थानात् कुतः प्रकृतप्रत्ययः/ तद् एवं नात्मनो जडस्वरूपतासंगच्छते/ तदसंगतौ च चैतन्यम् आपाधिकम् (औपाधिकम्???) आत्मनो ऽन्यत् इति वाङ्मात्रम्॥ (p. 45) तथा यद् अपि न संविदानन्दमयी च मुक्तिर् इति व्यवस्थापनायानुमानम् अवादि संतानत्वाद् इति तत्राभिधीयते/ ननु किम् इदं संतानत्वं स्वतन्त्रम् अपरापरपदार्थोत्पत्तिमात्रं वा एकाश्रयापरापरोपत्तिर् वा/ तत्राद्यः पक्षः सव्यभिचारः/ अपरापरेषाम् उत्पादकानां घटपटकटादीनां संतानत्वे ऽप्य् अत्यन्तम् अनुच्छिद्यमानत्वात्/ अथ द्वितीयपक्षः तर्हि तादृशं संतानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः/ परमाणुपाकजरूपादिभिश् च व्यभिचारी हेतुः/ तथाविधसंतानत्वस्य तत्र सद्भावे ऽप्य् अत्यन्तोच्छेदाभावात्/ अपि च संतानत्वम् अपि भविष्यति अत्यन्तानुच्छेदश् च भविष्यति/ विपर्ययबाधकप्रमाणाभावात्/ इति संदिग्धविपक्षव्यावृत्तिकत्वाद् अप्य् अनैकान्तिको ऽयम्/ किं च स्याद्वादवादिनां नास्ति क्वचिद् अत्यन्तम् उच्छेदो द्रव्यरूपतया स्थास्नूनाम् एव सतां भावानाम् उत्पादव्यययुक्तत्वात् इति विरुद्धश् च/ इति नाधिकृतानुमानाद् बुद्ध्यादिगुणोच्छेदरूपा सिद्धिः सिध्यति॥ नापि न हि वै सशरीरस्य इत्यादेर् आगमात्/ स हि शुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः/ मुक्तिदशायां तु सकलादृष्टक्षयहेतुकम् ऐकान्तिकम् आत्यन्तिकं च केवलं प्रियम् एव तत् कथं प्रतिषिध्यते/ आगमस्य चायम् अर्थः सशरीरस्य गतिचतुष्टयान्यतमस्थानवर्तिनः आत्मनः प्रियाप्रिययोः परस्परानुषक्तयोः सुखदुःखयोर् अपहतिर् अभावो नास्तीति/ अवश्यं हि तत्र सुखदुःखाभ्यां भाव्यम्/ परस्परानुषक्तत्वं च समासकरणाद् अभ्यूह्यते/ अशरीरं मुक्तात्मानम्/ वाशब्दस्येवकारार्थत्वाद् अशरीरम् एव सन्तं सिद्धिक्षेत्रम् अध्यासीनं प्रियाप्रिये परस्परान्षक्ते सुखदुःखे न स्पृशतः/ इदम् अत्र हृदयम्/ यथा किल संसारिणः सुखदुःखे परस्परानुषक्ते स्यातां न तथा मुक्तात्मनः किं तु केवलं सुखम् एव/ दुःखमूलस्य शरीरस्यैवाभावात्/ सुखं त्व् आत्मस्वरूपत्वाद् अवस्थितम् एव/ (p. 46) स्वस्वरूपावस्थानं हि मोक्षः/ अत एवाशरीरम् इत्य् उक्तम्/ आगमार्थश् चायम् इत्थम् एव समर्थनीयः/ यत एतद् अर्थानुपातिन्य् एव स्मृतिर् अपि दृश्यते/ सुखम् आत्यन्तिकं यत्र बुद्धिग्राह्यम् अतीन्द्रियम्/ तं वै मोक्षं विजानीयाद् दुष्प्रापम् अकृतात्मभिः॥ न चायं सुखशब्दो दुःखाभावमात्रे वर्तते/ मुख्यसुखवाच्यतायां बाधकाभावात्/ अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच् च/ दुःखाभावमात्रस्य रोगाद् विप्रयुक्त इतीयतैव गतत्वात्/ न च भवदुदीरितो मोक्षः पुंसाम् उपादेयतया संमतः/ को हि नाम शिलाकल्पम् अपगतसकलसुखसंवेदनम् आत्मानम् उपपादयितुं यतेत/ दुःखसंवेदनरूपत्वाद् अस्य सुखदुःखयोर् एकस्याभावे ऽपरस्यावश्यंभावात्/ अत एव त्वदुपहासः श्रूयते/ वरं वृन्दावने रम्ये क्रोष्टृत्वम् अभिवाञ्छितम्/ न तु वैशेषिकीं मुक्तिं गौतमो गन्तुम् इच्छति॥ सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गाद् अप्य् अधिकं तद्विपरीतानन्दम् अम्लानज्ञानं च मोक्षम् आचक्षते विचक्षणाः/ यदि तु जडः पाषाणनिर्विशेष एव तस्याम् अवस्थायाम् आत्मा भवेत् तद् अलम् अपवर्गेण/ संसार एव वरम् अस्तु/ यत्र तावद् अन्तरान्तरापि दुःखकलुषितम् अपि कियद् अपि सुखम् अनुभुज्यते चिन्त्यतां तावत् किम् अल्पसुखानुभवो भव्य उत सर्वसुखोच्छेद एव/ अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षादक्षाणाम्/ तं ह्य् एवं विवेचयन्ति/ संसारे तावत् दुःखास्पृष्टं सुखं न संभवति दुःखं चावश्यं हेयं विवेकहानं चानयोर् एकभाजनपतितविषयम् अधुनोर् इव दुःशक्यम् अत एव द्वे अपि त्यज्येते/ अतश् च संसारान् मोक्षः श्रेयान्/ यतो ऽत्र दुःखं (p. 47) सर्वथा न स्यात्/ वरम् इयती कादाचित्कसुखमात्रापि त्यक्ता न तु तस्याः कृते दुःखभार इयान् व्यूढ इति/ तद् एतत् सत्यम्/ सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वाद् एव युक्तैव मुमुक्षूणां तज्जिहासा/ किं त्व् आत्यन्तिकसुखविशेषलिप्सूनाम् एव/ इहापि विषयनिवृत्तिजं सुखम् अनुभवसिद्धं तद् यदि मोक्षे विशिष्टं नास्ति ततो मोक्षो दुःखरूप एवापद्यत इत्य् अर्थः/ ये अपि विषमधुनी एकत्र संपृक्ते त्यज्येते ते अपि सुखविशेषलिप्सयैव/ किञ् च यथा प्राणिनां संसारावस्थायां सुखम् इष्टं दुःखं चानिष्टं तथा मोक्षावस्थायां दुःखनिवृत्तिर् इष्टा सुखनिवृत्तिस् त्व् अनिष्टैव/ ततो यदि त्वदभिमतो मोक्षः स्यात् तदा न प्रेक्षावतां प्रवृत्तिः स्यात्/ भवति चेयम्/ ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः/ प्रेक्षावत्प्रवृत्तेर् अन्यथानुपपत्तेः/ अथ यदि सुखसंवेदेनैकस्वभावो मोक्षः स्यात् तदा तद्रागेण प्रवर्तमानो मुमुक्षुर् न मोक्षम् अधिगच्छेत्/ न हि रागिणां मोक्षो ऽस्ति/ रागस्य बन्धनात्मकत्वात्/ नैवम्/ सांसारिकसुखम् एव रागो बन्धनात्मको विषयादिप्रवृत्तिहेतुत्वात्/ मोक्षसुखे तु रागो न बन्धनात्मकः/ परां कोटिम् आरूढस्य च स्पृहामात्ररूपो ऽप्य् असौ निवर्तते/ मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः इति वचनात्/ अन्यथा भवत्पक्षे ऽपि दुःखनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयकषायकालुष्यं केन निषिध्येत/ इति सिद्धं कृस्नकर्मक्षयात् (कृत्स्नकर्मक्षयात्???) परमसुखसंवेदनात्मको मोक्षो न बुद्ध्यादिविशेषगुणोच्छेदरूप इति॥ अपि च भोः तपस्विन् कथं चिद् उच्छेदो ऽस्माकम् अप्य् अभिमत एवैषाम् इति मा विरूपं मनः कृथाः/ तथा हि बुद्धिशब्देन ज्ञानम् उच्यते/ तच् च मतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्छधा/ तत्राद्यं ज्ञानचतुष्टयं क्षायोपशमिकत्वात् केवलज्ञानाविर्भावकाल एव प्रलीनम्/ "नट्ठंमि उ छाउमत्थिए नाणे" इत्य् आगमात्/ केवलं तु सर्वद्रव्यपर्यागतं क्षायिकत्वेन (p. 48) निष्कलङ्कात्मस्वरूपत्वाद् अस्त्य् एव मोक्षावस्थायां सुखं तु वैषयिकं तत्र नास्ति/ तद्धेतोर् वेदनीयकर्मणो ऽभावात्/ यत् तु निरतिशयम् अक्षयम् अनपेक्षम् अनन्तं च सुखं तद्बाढं विद्यते/ दुःखस्य चाधर्ममूलत्वात् तदुच्छेदाद् उच्छेदः/ नन्व् एवं सुखस्यापि धर्ममूलत्वाद् धर्मस्य चोच्छेदात् तद् अपि न युज्यते/ पुण्यपापक्षयो मोक्षः इत्य् आगमवचनात्/ नैवम्/ वैषयिकसुखस्यैव धर्ममूलत्वाद् भवतु तदुच्छेदो न पुनर् अनपेक्षस्यापि सुखस्योच्छेदः/ इच्छाद्वेषयोः पुनर् मोहर्भेदत्वात् (मोहभेदत्वात्???) तस्य च समूलकाषंकषितत्वाद् अभावः/ प्रयत्नश् च क्रियाव्यापारगोचरो नास्त्य् एव/ कृतकृत्यत्वात्/ वीर्यान्तरायक्षयोपनतस् त्व् अस्त्य् एव प्रयत्नो दानाधिलब्धिवत्/ न च क्वचिद् उपयुज्यते कृतार्थत्वात्/ धर्माधर्मयोस् तु पुण्यपापापरपर्याययोर् उच्छेदो ऽस्त्य् एव/ तदभावे मोक्षस्यैवायोगात्/ संस्कारश् च मतिज्ञानविशेष एव/ तस्य च मोहक्षयानन्तरम् एव क्षीणत्वाद् अभाव इति/ तद् एवं न संविदानन्दमयी च मुक्तिर् इति युक्तिरिक्तो ऽयम् उक्तिर् इति काव्यार्थः॥ 8॥ अथ ते वादिनः कायप्रमाणत्वम् आत्मनः स्वयंसंवेद्यमानम् अप्य् अपलप्य तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्टयस् तस्य विभुत्वं मन्यन्ते/ अतस् तत्रोपालम्भम् आह/ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन् निष्प्रतिपक्षम् एतत्/ तथापि देहाद् बहिरात्मतत्त्वम् अतत्त्ववादोपहताः पठन्ति॥ 9॥ यत्रैव देशे यः पदार्थो दृष्टगुणो दृष्टाः प्रत्यक्षादिप्रमाणतो ऽनुभूता गुणा धर्मा यस्य स तथा स पदार्थस् तत्रैव विवक्षितदेश एवोपपद्यते/ क्रियाध्याहारो गम्यः/ पूर्वस्यैवकारस्यावधारणार्धस्यात्राप्य् (p. 49) अभिसंबन्धात् तत्रैव नान्यत्रेत्य् अन्ययोगव्यवच्छेदः/ अमुम् एवार्थं दृष्टान्तेन द्रढयति/ कुम्भादिवद् इति/ घटादिवत्/ यथा कुम्भादेर् यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तेषाम् अस्तित्वं प्रतीयते नान्यत्र एवम् आत्मनो ऽपि गुणाश् चैतन्यादयो देह एव दृश्यन्ते न बहिः तस्मात् तत्प्रमाण एवायम् इति/ यद्य् अपि पुष्पादीनाम् अवस्थानदेशाद् अन्यत्रापि गन्धादिगुण उपलभ्यते तथापि तेन न व्यभिचारः/ तदाश्रया हि गन्धादिपुद्गलास् तेषां च वैस्रसिक्या प्रायोगिक्या वा गत्या गरिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावद् आगमनोपपत्तेर् इति/ अत एवाह/ निष्प्रतिपक्षम् एतद् इति/ एतन् निष्प्रतिपक्षं बाधकरहितम्/ न हि दृष्टे ऽनुपपन्नं नामेति न्यायात्/ ननु मन्त्रादीनां भिन्नदेशस्थानाम् अप्य् आकर्षणोच्चाटनादिको गुणो योजनशतादेः परतो ऽपि दृश्यते इत्य् अस्ति बाधकम् इति चेत् मैवं वोचः/ स हि न खलु मन्त्रादीनां गुणः किं तु तदधिष्ठातृदेवतानाम्/ तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस् कुतो ऽयम् उपालम्भः/ न जातु गुणा गुणिनम् अतिरिच्य वर्तन्त इति॥ अथोत्तरार्धं व्याख्यायते/ तथापीत्यादि/ तथाप्य् एवं निःसपत्नं व्यवस्थिते ऽपि तत्त्वे/ अतत्त्ववादोपहताः अनाचार इत्य् अत्रैव नञः कुत्सार्थत्वात्/ कुत्सिततत्त्ववादेन तदभिमताप्ताभासपुरुषविशेषप्रणीतेन तत्त्वाभासप्ररूपणेनोपहता व्यामोहिताः/ देहाद् बहिः शरीरव्यतिरिक्ते ऽपि देशे/ आत्मतत्त्वम् आत्मरूपम्/ पठन्ति शास्त्ररूपतया प्रणयन्ते॥ इत्य् अक्षरार्थः॥ भावार्थस् त्व् अयम्/ आत्मा सर्वगतो न भवति/ सर्वत्र तद्गुणानुपलब्धेः/ यो यः सर्वत्रानुपलभ्यमानगुणः स सर्वगतो न भवति यथा घटः/ तथा चायम्/ तस्मात् तथा/ व्यतिरेके व्योमादिः॥ न चायम् असिद्धो हेतुः/ कायव्यतिरिक्तदेशे तद्गुणानां बुद्ध्यादीनां (p. 50) वादिना प्रतिवादिना वानभ्युपगमात्/ तथा च भट्टः श्रीधरः/ सर्वगतत्वे ऽप्य् आत्मनो देहप्रदेशे ज्ञातृत्वं नान्यत्र शरीरस्योपभोगायतनत्वात् अन्यथा तस्य वैयर्थ्यात् इति/ अथास्त्य् अदृष्ट आत्मनो विशेषगुणः/ तच् च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं च/ कथम् इतरथा द्वीपान्तरादिष्व् अपि प्रतिनियतदेशवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनादीनि तेनोत्पाद्यन्ते/ गुणश् च गुणिनं विहाय न वर्तते/ अतो ऽनुमीयते सर्वगत आत्मेति/ नैवम्/ अदृष्टस्य सर्वगतत्वसाधने प्रमाणाभावात्/ अथास्त्य् एव प्रमाणं वह्नेर् ऊर्ध्वज्वलनं वायोस् तिर्यग्गमनं चादृष्टकारितम् इति चेन् न/ तयोस् तत्स्वभावत्वाद् एव तत्सिद्धेर् दहनस्य दहनशक्तिवत्/ साप्य् अदृष्टकारिता चेत् तर्हि जगत्त्रयवैचित्रीसूत्रणे ऽपि तद् एव सूत्रधारायतां किम् ईश्वरकल्पनया/ तन् नायम् असिद्धो हेतुः॥ न चानैकान्तिकः/ साध्यसाधनयोर् व्याप्तिग्रहणेन व्यभिचाराभावात्॥ नापि विरुद्धः/ अत्यन्तं विपक्षव्यावृत्तत्वात्/ आत्मगुणाश् च बुद्ध्यादयः शरीर एवोपलभ्यन्ते ततो गुणिनापि तत्रैव भाव्यम्॥ इति सिद्धः कायप्रमाण आत्मा॥ अन्यच् च/ त्वया आत्मनां बहुत्वम् इष्यते/ नानात्मानो व्यवस्थात इति वचनात्/ ते च व्यापकाः/ ततस् तेषां प्रदीपप्रभामण्डलानाम् इव परस्परानुवेधे तदाश्रितशुभाशुभकर्मणाम् अपि परस्परं संकरः स्यात्/ तथा चैकस्य शुभकर्मणा अन्यः सुखी भवे इतरस्याशुभकर्मणा अन्यो दुःखीत्य् असमञ्जसम् आपद्येत/ अन्यच् च एकस्यैवात्मनः स्वोपात्तशुभकर्मविपाकेन सुखित्वं परोपार्जिताशुभकर्मविपाकसंबन्धेन च दुःखित्वम् इति युगपत्सुखदुःखसंवेदनप्रसङ्गः/ अथ स्वावष्टब्धभोगायतनम् आश्रित्यैव शुभाशुभयोर् भोगः तर्हि स्वोपार्जितम् अप्य् अदृष्टं कथं भोगायतनाद् बहिर् निष्क्रम्य वह्नेर् ऊर्ध्वज्वलनादिकं (p. 51) करोतीति चिन्त्यम् एतत्॥ आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः/ सर्वगतत्वेनेश्वरान्तरानुप्रवेशस्य संभावनीयत्वात्/ ईश्वरस्य वा तदन्तरनुप्रवेशे तस्याप्य् अकर्तृत्वापत्तिः/ न हि क्षीरनीरयोर् अन्योन्यसंबन्धे एकतरस्य पानादिक्रिया अन्यतरस्य न भवतीति युक्तं वक्तुम्॥ किं च आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः/ अथ भोगायतनाभ्युपगमान् नायं दोष इति चेत् ननु स भोगायतनं सर्वात्मनावष्टभ्रीयाद् एकदेशेन वा/ सर्वात्मना चेद् अस्मदभिमताङ्गीकारः/ एकदेशेन चेत् सावयवत्वप्रसङ्गः/ परिपूर्णभोगाभावश् च// अथात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर् युगपत्संयोगाभावाद् आद्यकर्माभावः तदभावाद् अन्त्यसंयोगस्य तन्निर्मितशरीरस्य तेन तत्संबन्धस्य चाभावाद् अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात्/ नैवम्/ यद् येन संयुक्तं तद् एव तं प्रत्युपसर्पतीति नियमासंभवात्/ अयस्कान्तं प्रत्य् अयसस् तेनासंयुक्तस्याप्य् आकर्षणोपलब्धेः/ अथासंयुक्तस्याप्य् आकर्षणे तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनाम् उपसर्पणप्रसङ्गान् न जाने तच्छरीरं कियत्प्रमाणं स्याद् इति चेत् संयुक्तस्याप्य् आकर्षणे कथं स एव दोषो न भवेत्/ आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात्/ अथ तद्भावाविशेषे ऽप्य् अदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति/ तदितरत्रापि तुल्यम्॥ अथास्तु यथाकथंचिच् छरीरोपत्तिः तथापि सावयवं शरीरं प्रत्यवयवम् अनुप्रविशन् नात्मा सावयवः स्यात्/ तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः/ कार्यत्वे चासौ विजातीयैः सजातीयैर् वा कारणैर् आरभ्येत/ न तावद् विजातीयैः/ तेषाम् अनारम्भकत्वात्/ न हि तन्तवो घटम् आरभन्ते/ न च सजातीयैः/ यत आत्मत्वाभिसंबन्धाद् (p. 52) एवैतेषां कारणानां सजातीयत्वम्/ पार्थिवादिपरमाणूनां विजातीयत्वात्/ तथा चात्मभिर् आत्मा आरभ्यत इत्य् आयातम्/ तच् चायुक्तम्/ एकत्र शरीरे ऽनेकात्मनाम् आत्मारम्भकाणाम् असंभवात्/ संभवे वा प्रतिसन्धानानुपपत्तिः/ न ह्य् अन्येन दृष्टम् अन्यः प्रतिसन्धातुम् अर्हति/ अतिप्रसङ्गात्/ तदारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात्मसंयोगविनाशाद् विनाशः स्यात्/ तस्माद् व्यापक एवात्मा युज्यते/ कायप्रमाणतायाम् उक्तदोषसद्भावात्/ इति चेन् न/ सावयवत्वकार्यत्वयोः कथंचिद् आत्मन्य् अभ्युपगमात्/ तत्र सावयवत्वं तावद् असंख्येयप्रदेशात्मकत्वम्/ तथा च द्रव्यालङ्कारकारौ/ आकाशो ऽपि सदेशः सकृत्सर्वमूर्ताभिसंबन्धार्हत्वात् इति/ यद्य् अप्य् अवयवप्रदेशयोर् गन्धहस्त्यादिषु भेदो ऽस्ति तथापि नात्र सूक्ष्मेक्षिका चिन्त्या/ प्रदेशेष्व् अप्य् अवयवव्यवहारात्/ कार्यत्वं तु वक्ष्यामः॥ नन्व् आत्मनां कार्यत्वे घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्तिः/ अवयवा ह्य् अवयविनम् आरभन्ते यथा तन्तवः पटम् इति चेन् न वाच्यम्/ न खलु घटादाव् अपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगात्मत्वं दृष्टम्/ कुम्भकारादिव्यापारान्वितान् मृत्पिण्डात् प्रथमम् एव पृथुबुध्नोदराद्याकारस्यास्योत्पत्तिप्रतीतेः/ द्रव्यस्य हि पूर्वाकारपरित्यागेन उत्तराकारपरिणामः कार्यत्वम्/ तच् च बहिर् इवान्तर् अप्य् अनुभूयत एव/ ततश् चात्मापि स्यात् कार्यः/ न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः/ काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रे ऽपि तथाभावप्रसङ्गात्/ प्रमाणबाधनम् उभयत्र तुल्यम्/ न चोक्तलक्षणकार्यत्वाभ्युपगमे ऽप्य् आत्मनो ऽनित्यत्वानुषङ्गात् प्रतिसन्धानाभावो ऽनुषज्यते/ कथंचिद् अनित्यत्वे सत्य् एवास्योपपद्यमानत्वात्/ प्रतिसन्धानं हि यम् अहम् अद्राक्षं तम् अहं स्मरामीत्यादिरूपम्/ तच् चैकान्तनित्यत्वे कथम् उपपद्यते/ अवस्थाभेदात्/ अन्या ह्य् अनुभवावस्था अन्या च (p. 53) स्मरणावस्था/ अवस्थाभेदे चावस्थावतो ऽपि भेदाद् एकरूपत्वक्षतेः कथंचिद् अनित्यत्वं युक्त्यायातं केन वार्यताम्॥ अथात्मनः शरीरपरिमाणत्वे मूर्तत्वानुषङ्गात् शरीरे ऽनुप्रवेशो न स्यात्/ मूर्ते मूर्तस्यानुप्रवेशविरोधात्/ ततो निरात्मकम् एवाखिलं शरीरं प्राप्नोतीति चेत् किम् इदं मूर्तत्वं नाम/ असर्वगतद्रव्यपरिमाणत्वं रूपादिमत्त्वं वा/ तत्र नाद्यः पक्षो दोषाय/ संमतत्वात्/ द्वितीयस् त्व् अयुक्तः/ व्याप्त्यभावात्/ न हि यद् असर्वगतं तन्नियमेन रूपादिमद् इत्य् अविनाभावो ऽस्ति/ मनसो ऽसर्वगतत्वे ऽपि भवन्मते तदसंभवात्/ आकाशकालदिगात्मनां सर्वगतत्वं सर्वसंयोगिसमानदेशत्वं वेत्य् उक्तत्वान् मनसो वैधर्म्यात् सर्वगतत्वप्रतिषेधनात्/ अतो नात्मनः शरीरे ऽनुप्रवेशानुपपत्तिर् येन निरात्मकं तत् स्यात्/ असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत् प्रवेशाप्रतिबन्धकत्वात्/ रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर् वालुकादाव् अनुप्रवेशो न निषिध्यते आत्मनस् तु तद्रहितस्यापि तत्रासौ प्रतिषिध्यत इति महच् चित्रम्॥ अथात्मनः कायप्रमाणत्वे बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात्/ किं तत्परिमाणपरित्यागात् तदपरित्यागाद् वा/ परित्यागाच् चेत् तदा शरीरवत् तस्यानित्यत्वप्रसङ्गात् परलोकाद्यभावानुषङ्गः/ अथापरित्यागात् तन् न/ पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः/ तद् अयुक्तम्/ युवशरीरपरिमाणावस्थायाम् आत्मनो बालशरीरपरिमाणप्रित्यागे सर्वथा विनाशासंभवात्/ विफणावस्थोत्पादे सर्पवत्/ इति कथं परलोकाभावौषज्यते/ पर्यायतस् तस्यानित्यत्वे ऽपि द्रव्यतो नित्यत्वात्॥ अथात्मनः कायप्रमाणत्वे तत्खण्डने खण्डनप्रसङ्ग इति चेत् कः किम् आह शरीरस्य खण्डने कथंचित् तत्खण्डनस्येष्टत्वात्/ शरीरसंबद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशे ऽवस्थानाद् आत्मनः (p. 54) खण्डनम्/ तच् चात्र विद्यत एव/ अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर् न स्यात्/ न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः/ तत्रैवानुप्रवेशात्/ न चैकत्र संताने ऽनेके आत्मानः/ अनेकार्थप्रतिभासिज्ञानानाम् एकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात्/ शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत्/ कथं खण्डितावयवयोः संघट्टनं पश्चाद् इति चेत् एकान्तेन छेदानभ्युपगमात्/ पद्मनालतन्तुवच् छेदस्यापि स्वीकारात्/ तथाभूताद् दृष्टवशात् तत्संघट्टनम् अविरुद्धम् एवेति तनुपरिमाण एवात्माङ्गीकर्तव्यो न व्यापकः/ तथा चात्मा व्यापको न भवति/ चेतनत्वात्/ यत् तु व्यापकं न तच् चेतनं यथा व्योम/ चेतनश् चात्मा/ तस्मान् न व्यापकः/ अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता/ यत् पुनर् अष्टसमयसाध्यकेवलिसमुज्ज्ञातदशायाम् आर्हतानाम् अपि चतुर्दशरज्ज्वात्मकलोकव्यापित्वेनात्मनः सर्वव्यापकत्वं तत् कादाचित्कम् इति न तेन व्यभिचारः/ स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशबिभीषिकाभ्यो भयम् इति काव्यार्थः॥ 9॥ वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वाद् औलूक्यमते क्षिप्ते यौगमतम् अपि क्षिप्तम् एवावसेयम्/ पदार्थेषु च तयोर् अपि न तुल्या प्रतिपत्तिर् इति सांप्रतम् अक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थं प्रत्य् असाधकतमत्वे वाच्ये ऽपि तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तम् अनुपादेयत्वात् तदुपदेशदातुर् वैराग्यम् उपहसन्न् आह/ स्वयंविवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जने ऽस्मिन्/ (p. 55) मायोपदेशात् परमर्म भिन्दन्न् अहो विरक्तो मुनिर् अन्यदीयः॥ 10॥ अन्ये अविज्ञातत्वदाज्ञासारतयानुपादेयनामानः परे/ तेषाम् अयं शास्तृत्वेन संबन्धी अन्यदीयः/ मुनिः अक्षपादर्षिः/ अहो विरक्तः अहो वैराग्यवान्/ अहो इत्य् उपहासगर्भम् आश्चर्यं सूचयति/ अन्यदीय इत्य् अत्र ईयकारके इति दोऽन्तः/ किं कुर्वन्न् इत्य् आह परमर्म भिन्दन्/ जाताव् एकवचनप्रयोगात् परमर्माणि व्यर्थयन्/ बहुभिर् आत्मप्रदेशैर् अधिष्ठिता देहावयवा मर्माणीति पारिभाषिकी संज्ञा/ तत उपचारात् साध्यस्वतत्त्वसाधनाव्यभिचारितया प्राणभूतः साधनोपन्यासो ऽपि मर्मेव मर्म/ कस्मात् तद्भिन्दन्/ मायोपदेशाद् धेतोः/ मायापरवञ्चनम्/ तस्या उपदेशश् छलजातिनिग्रहस्थानलक्षणपदार्थचयप्ररूपणद्वारेण शिष्येभ्यः प्रतिपादनं तस्मात्/ गुणादिस्त्रियां न वा इत्य् अनेन हेतौ तृतीयाप्रसङ्गे पञ्चमी/ कस्मिन् विषये मायामयम् उपदिष्टवान् इत्य् आह/ अस्मिन् प्रत्यक्षोपलक्ष्यमाणे जने तत्त्वविमर्शबहिर्मुखतया प्राकृतप्राये लोके/ कथंभूते/ स्वयम् आत्मना परोपदेशनिरपेक्षम् एव/ विवादग्रहिले/ विरुद्धः परस्परकक्षीकृतपक्षाधिक्षेपदक्षो वादो वचनोपन्यासो विवादः/ तथा च भगवान् हरिभद्रसूरिः/ लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनामहात्मना/ छलजातिप्रधानो यः स विवाद इति स्मृतः॥ तेन ग्रहिल इ ग्रहगृहीत इव विवादग्रहिलः/ तत्र यथा ग्रहाद्यपस्मारपरवशः पुरुषो यत्किंचनप्रलापी स्याद् एवम् अयम् अपि जन इति भावः/ तथा वितण्डा प्रतिपक्षस्थापनाहीनं वाक्यम्/ वितण्ड्यते आहन्यते ऽनया प्रतिपक्षसाधनम् इति व्युत्पत्तेः/ अभ्युपेत्य (p. 56) पक्षं यो न स्थापयति स वैतण्डिक इत्य् उच्यते इति न्यायवार्त्तिकम्/ वस्तुतस् तु अपरामृष्टतत्त्वातत्त्वविचारं मौखर्यं वितण्डा/ तत्र यत् पाण्डित्यम् अविकलं कौशलं तेन कण्डूलम् इव कण्डूलं मुखं लपनं यस्य स तथा तस्मिन्/ कण्डूः खर्ज्जूः/ कण्डूरस्यास्तीति कण्डूलः/ सिध्मादित्वान् मत्वर्थीयो लप्रत्ययः/ यथा किलान्तरुत्पन्नकृमिकुलजनितां कण्डूतिं निरोद्धुम् अपारयन् पुरुषो व्याकुलतां कलयति एवं तन्मुखम् अपि वितण्डापाण्डित्येनासंबद्धप्रलापचापलम् आकलयत्कण्डूलम् इत्य् उपचर्यते/ एवं च स्वरसत एव स्वस्वाभिमतव्यवस्थापनाविसंष्ठुलो वैतण्डिकलोकः/ तत्र च तत्परमाप्तभूतपुरुषविशेषपरिकल्पितपरवञ्चनप्रचुरवचनोपदेशश् चेत् सहायः समजनि तदा स्वत एव ज्वालाकापजटिले प्रज्वलति हुताशन इव कृतो घृताहुतिप्रक्षेप इति/ तैश् च भवाभिनन्दिभिर् वादिभिर् एतादृशोपदेशदानम् अपि तस्य मुनेः कारुणिकत्वकोटाव् आरोपितम्/ तथा चाहुः/ दुःशिक्षितकुतकांशलेशवाचालिताननाः/ शक्याः किम् अन्यथा जेतुं वितण्डाटोपमण्डिताः॥ मा गाद् इति छलादीनि प्राह कारुणिको मुनिः॥ कारुणिकत्वं च वैराग्यान् न भिद्यते/ ततो युक्तम् उक्तम् अहो विरक्त इति स्तुतिकारेणोपहासवचनम्॥ अथ मायोपदेशाद् इति सूचनासूत्रं वितन्यते/ अक्षपादमते किल षोडश पदार्थाः/ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्त्वज्ञानान् निःश्रेयसाधिगम इति वचनात्/ न चैतेषां व्यस्तानां समस्तानां वा (p. 57) अधिगमो निःश्रेयसावाप्तिहेतुः/ न ह्य् एकेनैव क्रियाविरहितेन ज्ञानमात्रेण मुक्तिर् युक्तम् इति/ असम्ग्रामग्रीकत्वात्/ विघटितैकचक्ररथेन मनीषितनगरप्राप्तिवत्/ न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः किं तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वम् इति ज्ञापनार्थं तत्त्वज्ञानान् निःरेयसाधिगम इति ब्रूम इति/ न ह्य् अमीषां संहते अपि ज्ञानक्रिये मुक्तिप्राप्तिहेतुभूते/ वितथत्वात् तज्ज्ञानक्रिययोः/ न च वितथत्वम् असिद्धम्/ विचार्यमाणानां षोडशानाम् अपि तत्त्वाभासत्वात्/ तथा हि/ तैः प्रमाणस्य तावल् लक्षणम् इत्थं सूत्रितम् अर्थोपलब्धिहेतुः प्रमाणम् इति/ एतच् च न विचारसहम्/ यतो ऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्रं तत्सर्वकारकसाधारणम् इति कर्तृकर्मादेर् अपि प्रमाणत्वप्रसङ्गः/ अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणम् एव विवक्षितं तर्हि तज्ज्ञानम् एव युक्तं न चेन्द्रियसन्निकर्षादि/ यस्मिन् हि सत्य् अर्थ उपलब्धो भवति स तत्करणम्/ न चेन्द्रियसन्निकर्षसामग्र्यादौ सत्य् अपि ज्ञानाभावे ऽर्थोपलम्भः/ साधकतमं हि करणम्/ अव्यवहितफलं तद् इष्यते/ व्यवहितफलस्यापि करणत्वे दुग्धभोजनादेर् अपि तथाप्रसङ्गः/ तन् न ज्ञानाद् अन्यत्र प्रमाणत्वम्/ अन्यत्रोपचारात्/ यद् ऐ न्यायभूषणसूत्रकारेणोक्तं सम्यगनुभवसाधनं प्रमाणम् इति तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव प्रमाणत्वं सिध्यति/ तथाप्य् अव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति न तत् सम्यग् अलक्षणम्/ स्वपरव्यवसायि ज्ञानं प्रमाणम् इति तु तात्त्विकं लक्षणम्॥ प्रमेयम् अपि तैर् आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदाद् द्वादशविधम् उक्तम्/ तच् च न सम्यक्॥ यतः शरीरेन्द्रियबुद्धिःमनःप्रवृत्तिदोषफलदुःखानाम् आत्मन्य् एवान्तर्भावो युक्तः/ संसारिण आत्मनः कथंचित् तदविष्वग्भूतत्वात्/ आत्मा च (p. 58) प्रमेय एव न भवति/ तस्य प्रमातृत्वात्॥ इन्द्रियबुद्धिमनसां तु करणत्वात् प्रमेयत्वाभावः॥ दोषास् तु रागद्वेषमोहास् ते च प्रवृत्तेर् न पृथग्भवितुम् अर्हन्ति/ वाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिविधस्य तन्मते प्रवृत्तिशब्दवाच्यत्वात्/ रागादिदोषाणां च मनोव्यापारात्मकत्वात्॥ दुःख्स्य शब्दादीनाम् इन्द्रियार्थानां च फल एवान्तर्भावः/ प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं तत्साधनं तु गौण इति जयन्तवचनात्॥ प्रेत्यभावापवर्गयोः पुनर् आत्मन एव परिणामान्तरापत्तिरूपत्वान् न पार्थक्यम् आत्मनः सकाशाद् उचितम्॥ तद् एवं द्वादशविधं प्रमेयम् इति वाग्विस्तरमात्रम्/ द्रव्यपर्यायात्मकं वस्तु प्रमेयम् इति तु समीचीनं लक्षणम्/ सर्वसंग्राहकत्वात्॥ एवं संशयादीनाम् अपि तत्त्वाभासत्वं प्रेक्षावद्भिर् अनुप्रेक्षणीयम्/ अत्र तु प्रतीतत्वाद् ग्रन्थगौरवभयाच् च न प्रपञ्चितम्/ न्यक्षेण ह्य् अत्र न्यायशास्त्रम् अवतारणीयं तच् चावतार्यमाणं ग्रन्थान्तरताम् अवगाहत इत्य् आस्ताम्॥ तद् एवं प्रमाणादिषोडशपदार्थानाम् अविशिष्टे ऽपि तत्त्वाभासत्वे प्रकटकपटनाटकसूत्रधाराणां त्रयाणां एव छलजातिनिग्रहस्थानानां मायोपदेशाद् इतिपदेनोपक्षेपः कृतः॥ तत्र परस्य वदतो ऽर्थविकल्पोपपादनेन वचनविघातश् छलम्/ तत् त्रिधा/ वाक्छलं सामान्यच्छलम् उपचारच्छलं चेति/ तत्र साधारणे शब्दे प्रयुक्ते वक्तुर् अभिप्रेताद् अर्थाद् अर्थान्तरकल्पनया तन्निषेधो वाक्छलम्/ यथा नवकम्बलो ऽयं माणवक इति नूतनविवक्षया कथिते परः संख्याम् आरोप्य निषेधै कुतो ऽस्य नव कम्बला इति/ संभावनयातिप्रसङ्गिनो ऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम्/ यथा अहो न खल्व् असौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वद् इति संभवति ब्राह्मणे विद्याचरणसंपद् इति (p. 59) तच्छलवादी ब्राह्मणत्वस्य हेतुताम् आरोप्य निराकुर्वन्न् अभियुङ्क्ते यदि ब्राह्मणे विद्याचरणसंपद् भवति व्रात्ये ऽपि सा भवेद् व्रात्यो ऽपि ब्राह्मण एवेति/ औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् उपचारच्छलम्/ यथा मञ्चाः क्रोशन्तीत्य् उक्ते परः प्रत्यवतिष्ठते कथम् अचेतनाः मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषाः क्रोशन्तीति॥ तथा सम्यघेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं किम् अपि प्रत्यवस्थानं जातिर् दूषणाभास इत्य् अर्थः/ सा च चतुर्विंशतिभेदा/ साधर्म्यादिप्रत्यवस्थानभेदेन/ यथा साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः/ तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमा जातिर् भवति/ अनित्यः शब्दः कृतकत्वाद् घटवद् इति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं नित्यः शब्दो निरवयवत्वाद् आकाशवत्/ न चास्ति विशेषहेतुर् घटसाधर्म्यात् कृतकत्वाद् अनित्यः शब्दो न पुनर् आकाशसाधर्म्यान् निरवयवत्वान् नित्य इति/ वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिर् भवति/ अनित्यः शब्दः कृतकत्वाद् घटवद् इत्य् अत्रैव प्रयोगे स एव प्रतिहेतुर् वैधर्म्येण प्रयुज्यते नित्यः शब्दो निरवयवत्वात् अनित्यं हि सावयवं दृष्टं घटादीति/ न चास्ति विशेषहेतुर् घटसाधर्म्यात् कृतकत्वाद् अनित्यः शब्दो न पुनस् तद्वैधर्म्यान् निरवयवत्वान् नित्य इति/ उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम् उत्कर्षापकर्षसमे जाती भवतः/ तत्रैव प्रयोगे दृष्टान्तधर्मं कंचित् साध्यधर्मिण्य् आपादयन्न् उत्कर्षसमां जातिं प्रयुङ्क्ते/ यदि घटवत् कृतकत्वाद् अनित्यः शब्दो घटवद् एव मूर्तो भवतु न चेन् मूर्तो घटवद् अनित्यो ऽपि मा भूद् इति शब्दे धर्मान्तरोत्कर्षम् आपादयति/ (p. 60) अपकर्षस् तु घटः कृतकः सन्न् अश्रावणो दृष्टः एवं शब्दो ऽप्य् अस्तु नो चेद् घटवद् अनित्यो ऽपि मा भूद् इति शब्दे श्रावणत्वधर्मम् अपक्र्षतीति/ इत्य् एताश् चतस्रो दिङ्मात्रदर्शनार्थं जातय उक्ताः/ एवं शेषा अपि विंशतिर् अक्षपादशास्त्राद् अवज्ञेयाः/ अत्र तु अनुपयोगित्वान् न लिखिताः॥ तथा विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम्/ तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिर् दूषणाभासे च दूषणबुद्धिर् इति/ अप्रतिपत्तिः साधनस्यादूषणं दूषणस्य चानुद्धरणम्/ तच् च निग्रहस्थानं द्वाविंशतिविधम्/ तद् यथा/ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरम् अर्थान्तरम् निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालम् न्यूनम् अधिकम् पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तः हेत्वाभासाश् च/ तत्र हेताव् अनैकान्तिकीकृते प्रतिदृष्टान्तधर्मं स्वदृष्टान्ते ऽभ्युपगच्छतः प्रतिज्ञाहानिर् नाम निग्रहस्थानम्/ यथा अनित्यः शब्द ऐन्द्रियकत्वाद् घटवद् इति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यम् ऐन्द्रियकम् अपि नित्यं दृष्टम् इति हेताव् अनैकान्तिकीकृते यद्य् एवं ब्रूयात् सामान्यवद् घटो ऽपि नित्यो भवत्व् इति स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां जह्यात्/ प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयम् अभिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति/ अनित्यः शब्द ऐन्द्रियकत्वाद् इत्य् उक्ते तथैव सामान्येन व्यभिचारे चोदिते यदि ब्रूयात् युक्तं सामान्यम् ऐन्द्रियकं नित्यं तद् धि सर्वगतम् असर्वगतस् तु शब्दः इति तद् इदं शब्दे ऽनित्यत्वलक्षणपूर्वप्रतिज्ञातः प्रतिज्ञान्तरम् असर्वगतः शब्द इति निग्रहस्थानम्/ अनया दिशा शेषाण्य् अपि विंशतिर् ज्ञेयानि/ इह तु न लिखितानि/ पूर्वहेतोर् एव// इत्य् एवं मायाशब्देनात्र छलादित्रयं सूचितम्/ तद् एवं परवञ्चनात्मकान्य् अपि (p. 61) छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतो ऽक्षपादर्षेर् वैराग्यव्यावर्णनं तमसः प्रकाशात्मकत्वप्रख्यापनम् इव कथम् इव नोपहसनीयम् इति काव्यार्थः॥ 10॥ अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वम् उपपत्तिपुरसरं निरस्यन्न् आह/ न धर्महेतुर् विहितापि हिंसा नोत्सृष्टम् अन्यार्थम् अपोद्यते च/ स्वपुत्रघातान् नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम्॥ 11॥ इह खल्व् अर्चिर्मार्गप्रतिपक्षधूममार्गाश्रिता जैमिनीया इत्थम् आचक्षते/ या हिंसा गार्ह्याद् व्यसनितया वा क्रियते सइव्धर्मानुबन्धहेतुः प्रमादसंपादितत्वात् शौनिकलुब्धकादीनाम् इव/ वेदविहिता तु हिंसा प्रत्युत धर्महेतुः devatAtithipitQNAM प्रीतिसंपादकत्वात् तथाविधपूजोपचारवत्/ न च तत्प्रीतिसंपादकत्वम् असिद्धम्/ कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्ट्यादिफले यः खल्व् अव्यभिचारः स तत्प्रीणितदेवताविशेषानुग्रहहेतुकः/ एवं त्रिपुरार्णववर्णितच्छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिर् अपि तदनुकूलितदैवतप्रसादसंपाद्या/ अतिथिप्रीतिस् तु मधुपर्कसंस्कारादिसमास्वादजा प्रत्यक्षोपलक्ष्यैव/ pitQNAm अपि तत्तदुपयाचितश्राद्धादिविधानेन प्रीणितानां स्वसंतानवृद्धिविधानं साक्षाद् एव वीक्ष्यते/ आगमश् चात्र प्रमाणम्/ स च देवप्रीत्यर्थम् अश्वमेधगोमेधनरमेधादिविधानाभिधायकः प्रतीत एव/ अतिथिविषयस् तु महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत् इत्यादिः/ पितृप्रीत्यर्थस् तु--- (p. 62) द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु/ औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु॥ इत्यादिः/ एवं पराभिप्रायं हृदि संप्रधार्याचार्यः प्रतिविधत्ते न धर्मेत्यादि॥ विहितापि वेदप्रतिपादितापि/ आस्तां तावद् अविहिता हिंसा प्राणिप्राणव्यपरोपणरूपा/ न धर्महेतुः न धर्मानुबन्धनिबन्धनम्/ यतो ऽत्र प्रकट एव स्ववचनविरोधः/ तथा हि/ हिंसा चेद् धर्महेतुः कथम् धर्महेतुश् चेद् धिंसा कथम्/ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् इत्यादिः/ न हि भवति माता च वन्ध्या चेति/ हिंसा कारणं धर्मस् तु तत्कार्यम् इति पराभिप्रायः/ न चायं निरपायः/ यतो यद्य् अस्यान्वयव्यतिरेकाव् अनुविधत्ते तत् तस्य कार्यम्/ यथा मृत्पिण्डादेर् घटादिः/ न च धर्मो हिंसात एव भवतीति प्रातीतिकम्/ तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात्/ अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः किं तु विशिष्टाम् एव विशिष्टा च सैव या वेदविहितेति चेत् ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरणाभावेन मरणे ऽपि तेषाम् आर्तध्यानाभावात् सुगतिलाभेन वा/ नाद्यः पक्षः/ प्राणत्यागस्य तेषां साक्षाद् अवेक्ष्यमाणत्वात्/ न द्वितीयः/ परचेतोवृत्तीनां दुर्लक्षतयार्तध्यानाभावस्य वाङ्मात्रत्वात्/ प्रत्युत हा कष्टम् अस्ति न को ऽपि कारुणिकः शरणम् इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां लिङ्गानां दर्शनात्/ दुर्ध्यानस्य स्पष्टम् एव निष्टङ्क्यमानत्वात्॥ अथेत्थम् आचक्षीथाः यथा अयःपिण्डो गुरुतया मज्जनात्मको ऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलोपरि प्लवते यथा च मारणात्मकम् अपि विषं मन्त्रादिसंस्कारविशिष्टं सद् गुणाय जायते यथा वा दहनस्वभावो ऽप्य् अग्निः सत्यादिप्रभावप्रतिहतशक्तिः सन् न हि प्रदहति एवं मन्त्रादिविधिसंस्कारान् न खलु (p. 63) वेदविहिता हिंसा दोषपोषाय/ न च तस्याः कुत्सितत्वं शङ्कनीयं तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनाद् इति/ तद् एतन् न दक्षाणां क्षमते क्षोदम्/ वैषम्येण दृष्टान्तानाम् असाधकतमत्वात्/ अयःपिण्डादयो हि पत्रादिभावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः/ न च वैदिकमन्त्रसंस्कारविधिनापि विशस्यमानानां पशूनां काचिद् वेदनानुत्पादादिरूपा भावान्तरापत्तिः प्रतीयते/ अथ तेषां वधानन्तरं देवतापत्तिर् भावान्तरम् अस्त्य् एवेति चेत् किम् अत्र प्रमाणम्/ न तावत् प्रत्यक्षम्/ तस्य संबद्धवर्तमानार्थग्राहकत्वात्/ संबद्धं वर्तमानं च गृह्यते चक्षुरादिना इति वचनात्/ नाप्य् अनुमानम्/ तत्प्रतिबद्धलिङ्गानुपलब्धेः/ नाप्य् आगमः/ तस्याद्यापि विवादास्पदत्वात्/ अर्थापत्त्युपमानयोस् त्व् अनुमानान्तरगततया तद्दूषणेनैव गतार्थत्वम्/ अथ भवताम् अपि जिनायतनादिविधाने परिणामविशेषात् पृथिव्यादिजन्तुजातघातनम् अपि यथा पुण्याय कल्पत इति कल्पना तथास्माकम् अपि किं नेष्यते/ वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात्/ नैवम्/ परिणामविशेषो ऽपि स एव शुभफलो यत्रानन्योपायत्वेन यतनयापकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधे ऽपि स्वल्पपुण्यव्ययेनापरिमितसुकृतसंप्राप्तिः न पुनर् इतरः/ भवत्पक्षे तु सत्स्व् अपि तत्तच्छ्रुतिस्मृतिपुराणेतिहासप्रतिपादितेषु यमनियमादिषु स्वर्गाव् आप्त्युपायेषु तांस् तान् देवान् उद्दिश्य प्रतिप्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेन्द्रियान् शौनिकाधिकं मारयतां कृत्स्नसुकृतव्ययेन दुर्गतिम् एवानुकूलयतां दुर्लभः शुभपरिणामविशेषः/ एवं च यं कंचन पदार्थं किंचित् साधर्म्यद्वारेणैव दृष्टान्तीकुर्वतां भवताम् अतिप्रसङ्गः संगच्छते/ न च जिनायतनविधापनादौ पृथिव्यादिजीववधे ऽपि न गुणः/ तथा हि तद्दर्शनाद् गुणानुरागितया भव्यानां बोधिलाभः पूजातिशयविलोकनादिना (p. 64) च मनःप्रसादः ततः समाधिः ततश् च क्रमेण निश्रेयसप्राप्तिर् इति/ तथा च भगवान् पञ्चलिङ्गीकारः/ पुढवाइयाण जैवि हु होइ विणासो जिणालयाहिंतो/ तव्विसया वि सुदिट्ठिस्स णियमओ अत्थि अणुकंपा॥ 1॥ एयाहिंतो बुद्धा विरया रक्खंति जेण पुढवाई/ इत्तो निव्वाणगया अबाहिया आभवमिमाणं॥ 2॥ रोगिसिरावेहो इव सुविज्जकिरिया व सुप्पउत्ताओ/ परिणामसुंदरच्चिय चिठ्ठा से बाहजोगे वि॥ 3॥ इति/ वैदिकवधविधाने तु न कंचित् पुण्यार्जनानुगुणं गुणं पश्यामः/ अथ विप्रेभ्यः पुरोडाशादिप्रदानेन पुण्यानुबन्धी गुणो ऽस्त्य् एवेति चेत् न/ पवित्रसुवर्णादिप्रदानमात्रेणैव पुण्योपार्जनसंभवात्/ कृपणपशुगणव्यपरोपणसमुत्थमांसदानं केवलं निर्घृणत्वम् एव व्यनक्ति/ अथ न प्रदानमात्रं पशुवधक्रियायाः फलं किं तु भूत्यादिकम्/ यद् आह श्रुतिः श्वेतं वायव्यम् अजम् आलभेत भूतिकामः इत्यादि/ एतद् अपि व्यभिचारपिशाचग्रस्तत्वाद् अप्रमाणम् एव/ भूतेश् चौपयिकान्तरैर् अपि साध्यत्वात्/ अथ तत्र सत्रे हन्यमानानां छागादीनां प्रेत्यसङ्गतिप्राप्तिरूपो ऽस्त्य् एवोपकार इति चेत् वाङ्मात्रम् एतत्/ प्रमाणाभावात्/ न हि ते निहताः पशवः संगतिलाभमुदितमनसः कस्मैचिद् आगत्य तथाभूतम् आत्मानं कथयन्ति/ अथास्त्य् आगमाख्यं प्रमाणम्/ यथा औषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा/ यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उच्छ्रितं पुनः॥ इत्यादि/ नैवम्/ तस्य पौरुषेयापौरुषेयविकल्पाभ्यां निराकरिष्यमाणत्वात्/ न च श्रौतेन विधिना पशुविशसनविधायिना सवर्गावाप्तिर् उपकार इति वाच्यम्/ यदि हि हिंसयापि स्वर्गप्राप्तिः (p. 65) स्यात् तर्हि बाढं पिहिता नरकपुरप्रतोल्यः/ शौनिकादीनाम् अपि स्वर्गप्राप्तिप्रसङ्गात्/ तथा च पठन्ति पारमर्षाः/ यूपं छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम्/ यद्य् एवं गम्यते स्वर्गे नरके केन गम्यते॥ किं च अपरिचितास्पष्टचैतन्यानुपकारिपशुहिंसनेनापि त्रिदिवपदवीप्राप्तिस् तदा परिचितस्पष्टचैतन्यपरमोपकारिमातापित्रादिव्यापादनेन यज्ञकारिणाम् अधिकरतपदप्राप्तिः प्रसज्यते/ अथ अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः इति वचनाद् वैदिकमन्त्राणाम् अचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधे संभवत्य् एव स्वर्गप्राप्तिर् इति चेत् न/ इह लोके विवाहगर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाद् अदृष्टे स्वर्गादाव् अपि तद्व्यभिचारो ऽनुमीयते/ दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्यो ऽपि विवाहादिभ्यो ऽनन्तरं वैधव्याल्पायुष्कतादारिद्र्याद्युपद्रवविधुराः परःशताः/ अपरे च मन्त्रसंस्कारं विना कृतेभ्यो ऽपि तेभ्यो ऽनन्तरं तद्विपरीताः/ अथ तत्र क्रियावैगुण्यं विसंवादहेतुर् इति चेत् न/ संशयानिवृत्तेः/ किं तत्र क्रियावैगुण्या फले विसंवादः किं वा मन्त्राणां असामर्थ्याद् इति न निश्चयः/ तेषां फलेनाविनाभावासिद्धेः/ अथ यथा युष्मन्मते आरोग्गबोहिलाभं समाहिवरमुत्तमं दिंतु इत्यादीनां वाक्यानां लोकान्तर एव फलम् इष्यते एवम् अस्मदभिमतवेदवाक्यानाम् अपि नेह जन्मनि फलम् इति किं न प्रतिपद्यते/ ततश् च विवाहादौ नोपलम्भावकाश इति चेत् अहो वचनवैचित्री/ यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तैर् मन्त्रसंस्कारैर् आगामिनि जन्मनि तत्फलम् एवं द्वितीयादिजन्मान्तरेष्व् अपि विवाहादीनाम् एव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारे ऽनन्तभवानुसन्धानं प्रसज्यते/ एवं च न कदाचन संसारस्य परिसमाप्तिः/ तथा च न कस्यचिद् अपवर्गप्राप्तिः/ इति प्राप्तं भवदभिमतवेदस्यापर्यवसितसंसारवल्लरीमूलकन्दत्वम्/ (p. 66) आरोग्यादिप्रार्थना तु असत्यामृषाभाषापरिणामविशुद्धिकारणत्वान् न दोषाय/ तत्र हि भावारोग्यादिकम् एव विवक्षितम्/ तच् च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरूपत्वाद् उत्तमफलम्/ तद्विषया च प्रार्थना कथम् इव विवेकिनाम् अनादरणीया/ न च तज्जन्यपरिणामविशुद्धेस् तत्फलं न प्राप्यते/ सर्ववादिनां भावशुद्धेर् अपवर्गफलसंपादने ऽविप्रतिपत्तेर् इति/ न च वेदनिवेदिता हिंसा न कुत्सिता/ सम्यग्दर्शनज्ञानसंपन्नैर् अर्चिर्मार्गप्रपन्नैर् वेदान्तवादिभिश् च गर्हितत्वात्/ तथा च तत्त्वदर्शिनः पठन्ति/ देवोपहारव्याजेन यज्ञव्याजेन ये ऽथवा/ घ्रन्ति जन्तून् गतघृणा घोरं ते यान्ति दुर्गतिम्॥ वेदान्तिका अप्य् आहुः/ अन्धे तमसि मज्जामः पशुभिर् ये यजामहे/ हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति॥ तथा अग्निर् माम् एतस्माद् धिंसाकृताद् एनसा मुञ्चतु/ छान्दसत्वान् मोचयतु इत्य् अर्थः/ इति/ व्यासेनाप्य् उक्तम्/ ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि/ स्नात्वातिविमले तीर्थे पापपङ्कापहारिणि॥ 1॥ ध्यानाग्नौ जीवकुण्डस्थे दममारुतदीपिते/ असत्कर्मसमित्क्षेपैर् अग्निहोत्रं कुरूत्तमम्॥ 2॥ कषायपशुभिर् दुष्टैर् धर्मकामार्थनाशकैः/ शममन्त्रहतैर् यज्ञं विधेहि विहितं बुधैः॥ 3॥ प्राणिघातात् तु यो धर्मम् ईहते मूढमानसः/ स वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात्॥ 4॥ (p. 67) इत्यादि॥ यच् च याज्ञिकानां लोकपूज्यत्वोपलम्भाद् इत्य् उक्तं तद् अप्य् असारम्/ अबुधा एव हि पूजयन्ति तान् न तु विविक्तबुद्धयः/ अबुधपूज्यता तु न प्रमाणम्/ तस्याः सारमेयादिष्व् अप्य् उपलम्भात्॥ यद् अप्य् अभिहितं देवतातिथिपितृप्रीतिसंपादकत्वाद् वेदविहिता हिंसा न दोषायेति तद् अपि वितथम्/ यतो देवानां संकल्पमात्रोपनताभिमताहारपुद्गलरसास्वादसुहितानां वैक्रियशरीरत्वाद् युष्मदावर्जितजुगुप्सितपशुमांसाद्याहृतिगृहीताविच्छैव दुःसंभवा/ औदारिकशरीरिणाम् एव तदुपादानयोग्यत्वात्/ प्रक्षेपाहारस्वीकारे च देवानां मन्त्रमयदेहत्वाभ्युपगमबाधः/ न च तेषां मन्त्रमयदेहत्वं भवत्पक्षे न सिद्धम्/ चतुर्थ्यन्तपदम् एव देवता इति जैमिनिवचनप्रामाण्यात्/ तथा च मृगेन्द्रः/ शब्देतरत्वे युगाद्भिन्नदेशेषु यष्टृषु/ न सा प्रयाति सांनिध्यं मूर्तत्वाद् अस्मदादिवत्॥ इति/ सेति देवता/ हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात् तदुपयोगजनिता देवानां प्रीतिः प्रलापमात्रम्/ अपि च यो ऽयं त्रेताग्निः स त्रयस्त्रिंशत्कोटिदेवतानां मुखम्/ अग्निमुखा वै देवा इति श्रुतेः/ ततश् चोत्तममध्यमाधमदेवानाम् एकेनैव मुखेन भुञ्जानानाम् अन्योच्छिष्टभुक्तिप्रसङ्गः/ तथा चैते तुरुष्केभ्यो ऽप्य् अतिरिच्यन्ते/ ते ऽपि तावद् एकत्रैवामत्रे भुञ्जते न पुनर् एकेनैव वदनेन/ किं च/ एकस्मिन् वपुषि वदनबाहुल्यं क्वचन श्रूयते यत् पुनर् अनेकशरीरेष्व् एकं मुखम् इति महद् आश्चर्यम्/ सर्वेषां च देवानाम् एकस्मिन्न् एव मुखे ऽङ्गीकृते यदा केनचिद् एको देवः पूजादिनाराद्धो ऽन्यश् च निन्दादिना विराद्धस् ततश् चैकेनैव मुखेन युगपदनुग्रहनिग्रहवाक्योच्चारणसंकरः प्रसज्येत/ अन्यच् च । मुखं देहस्य नवमो भागस् तद् अपि येषां दाहात्मकं तेषाम् एकैकशः सकलदेहदाहात्मकत्वं (p. 68) त्रिभुवनभस्मीकरणपर्यवसितम् एव संभाव्यत इत्य् अलम् अतिचर्चया॥ यश् च कारीरीयज्ञादौ वृष्ट्यादिफले ऽव्यभिचारस् तत्प्रीणितदेवतानुग्रहहेतुक उक्तः सो ऽप्य् अनैकान्तिकः/ क्वचिद् व्यभिचारस्यापि दर्शनात्/ यत्रापि न व्यभिचारस् तत्रापि न त्व् अदाहिताहुतिभोजनजन्मा तदनुग्रहः/ किं तु स देवताविशेषो ऽतिशयज्ञानी स्वोद्देशनिर्वर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते तदा तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस् तत्कार्याणिच्छावशात् साधयति/ अनुपयोगादिना पुनर् अजानानो जानानो ऽपि वा पूजाकर्तुर् अभाग्यसहकृतः सन् न साधयति/ द्रव्यक्षेत्रकालभावादिसहकारिसाचिव्यापेक्षस्यैव कार्योत्पादस्योपलम्भात्/ स च पूजोपचारः पशुविशसनव्यतिरिक्तैः प्रकारान्तरैर् अपि सुकरस् तत् किम् अनया पापैकफलया शौनिकवृत्त्या/ यच् च छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिसिद्ध्या देव्याः परितोषानुमानं तत्र कः किम् आह/ कासांचित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात्/ केवलं तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो न पुनस् तद्भुक्त्या/ निम्बपत्रकटुकतैलधूमांशादीनां हूयमानद्रव्यादीनाम् अपि तद्भोज्यत्वप्रसङ्गात्/ परमार्थतस् तु तत्तत्सहकारिसमवधानसचिवाराधकानां भक्तिर् एव तत्तत्फलं जनयति अचेतने चिन्तामण्यादौ तथादर्शनात्/ अतिथीनां तु प्रीतिः संस्कारसंपन्नपक्वान्नादिनापि साध्या/ तदर्थं महोक्षमहाजादिप्रकल्पनं निर्विवेकताम् एव ख्यापयति/ pitQNAM पुनः प्रीतिर् अनैकान्तिकी श्राद्धादिविधानेनापि भूयसां संतानवृद्धेर् अनुपलब्धेः/ तदविधाने ऽपि च केषांचिद् गर्दभशूकराजादीनाम् इव सुतरां तद्दर्शनात्/ ततश् च श्राद्धादिविधानं मुग्धजनविप्रतारणमात्रफलम् एव/ ये हि लोकान्तरं प्राप्तास् ते तावत् स्वकृतकर्मानुसारेण सुरनारकादिगतिषु सुखम् असुखं वा भुञ्जाना एवासते ते कथम् इव (p. 69) तनयादिभिर् आवर्जितं पिण्डम् उपभोक्तुं स्पृहयालवो ऽपि स्युः/ तथा च युष्मद्यूथिनः पठन्ति/ मृतानाम् अपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम्/ तन्निर्वाणप्रदीपस्य स्नेहः संवर्धयोच्छिखाम्॥ इति कथं श्राद्धविधानाद्यर्त्जितं पुण्यं तेषां समीपम् उपैतु/ तदन्यकृतत्वात् तस्य जडत्वात् निश्चरणत्वाच् च/ अथ तेषाम् उद्देशेन श्राद्धादिविधाने ऽपि पुण्यं दातुर् एव तनयादेः स्याद् इति चेन् न/ तेन तज्जन्यपुण्यस्य स्वाध्यवसायाद् उत्तरितत्वात्/ एवं च तत्पुण्यं नैवेतरस्यापि इति विचाल एव विलीनं त्रिशङ्कुज्ञातेन/ किं तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापम् एव/ अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् क इवैतत् प्रत्येतु/ विप्राणाम् एव मेदुरोदरतादर्शनात्/ तद्वपुषि च तेषां संक्रम श्रद्धातुम् अपि न शक्यते/ भोजनावसरे तत्संक्रम लिङ्गस्य कस्याप्य् अनवलोकनात्/ विप्राणाम् एव च तृप्तेः साक्षात्करणात्/ यदि परं त एव स्थूलकवलैर् आकुलतरम् अतिगार्द्ध्याद् भक्ष्यन्तः प्रेतप्राया इति मुधैव श्राद्धादिविधानम्/ यद् अपि गयाश्राद्धादियाचनम् उपलभ्यते तद् अपि तादृशविप्रलम्भकविभङ्गज्ञानिव्यन्तरादिकृतम् एव निश्चेयम्॥ यद् अप्य् उदितम् आगमश् चात्र प्रमाणम् इति तद् अप्य् अप्रमाणम्/ स हि पौरुषेयो वा स्याद् अपौरुषेयो वा/ पौरुषेयश् चेत् सर्वज्ञकृतः तदितरकृतो वा/ आद्यपक्षे युष्मन्मतव्याहतिः/ तथा च भवतिसिद्धान्तः/ अतीन्द्रियाणाम् अर्थानां साक्षाद् द्रष्टा न विद्यते/ नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः॥ द्वितीयपक्षे तु तत्र दोषवत्कर्तृकत्वेनानाश्वासप्रसङ्गः/ अपौरुषेयश् चेन् न/ संभवत्य् एव स्वरूपनिराकरणात् तुरङ्गशृङ्गवत्/ तथा ह्य् उक्तिर् वचनम् उच्यत इति चेति पुरुषक्रियानुगतं रूपम् अस्य एतत्क्रियाभावे कथं भवितुम् अर्हति/ न चैतत् केवलं क्वचिद् ध्वनद् उपलभ्यते/ (p. 70) उपलब्धाव् अप्य् अदृश्यवक्त्राशङ्कासंभवात्/ तस्माद् यद् वचनं तत् पौरुषेयम् एव वर्णात्मकत्वात् कुमारसंभवादिवचन्वत्/ वचनात्मकश् च वेदः/ तथा चाहुः/ ताल्वादिजन्मा ननु वणवर्गो वर्णात्मको वेद इति स्फुटं च/ पुंसश् च ताल्वादि ततः कथं स्याद् अपौरुषेयो ऽयम् इति प्रतीतिः॥ इति श्रुतेर् अपौरुषेयत्वम् उररीकृत्यापि तावद् भवद्भिर् अपि तदर्थव्याख्यानं पौरुषेयम् एवाङ्गीक्रियते/ अन्यथाग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अत्र श्वमांसं भक्षयेद् इति किं नार्थः/ नियामकाभावात्/ ततो वरं सूत्रम् अपि पौरुषेयम् अभ्युपगतम्/ अस्तु वा अपौरुषेयः तथापि तस्य न प्रामाण्यम्/ आप्तपुरुषाधीना हि वाचां प्रमाणतेति/ एवं च तस्याप्रामाण्ये तदुक्तस् तदनुपातिस्मृतिप्रतिपादितश् च हिंसात्मको यागश्राद्धादिविधिः प्रामाण्यविधुर एवेति॥ अथ यो ऽयं न हिंस्यात् सर्वभूतानि इत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः/ सामान्यतो विधिर् इत्य् अर्थः/ ततश् चापवादेनोत्सर्गस्य बाधितत्वान् न श्रौतो हिंसाविधिर् दोषाय/ उत्सर्गापवादयोर् अपवादो विधिर् बलीयान् इति न्यायात्/ भवताम् अपि हि न खल्व् एकान्तेन हिंसानिषेधः/ तत्तत्कारणजाते पृथिव्यादिप्रतिसेवनानाम् अनुज्ञानात्/ ग्लानाद्यसंस्तरे आधाकर्मादिग्रहणभणनाच् च/ अपवादपदं च याज्ञिकी हिंसा देवतादिप्रीतेः पुष्टालम्बनत्वाद् इति परमाशङ्क्य स्तुतिकार आह/ नोत्सृष्टम् इत्यादि/ अन्यार्थम् इति मध्यवर्ति पदं डमरुकमणिन्यायेनोभयत्रापि संबन्धनीयम्/ अन्यार्थम् उत्सृष्टम् अन्यस्मै कार्याय प्रयुक्तम्/ उत्सर्गवाक्यम् अन्यार्थप्रयुक्तेन वाक्येन नापोद्यते नापवादगोचरीक्रियते/ यम् एवार्थम् आश्रित्य शास्त्रे उत्सर्गः प्रवर्तते (p. 71) तम् एवाश्रित्यापवादो ऽपि प्रवर्तते/ तयोर् निम्नोन्नतादिव्यवहारवपरस्परसापेक्षत्वेनैकार्थसाधनविषयत्वात्/ यथा जैनानां संयमपरिपालनार्थं नवकोटिविशुद्धाहारग्रहणम् उत्सर्गः तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनयानेषणीयादिग्रहणम् अपवादः सो ऽपि च संयमपरिपालनार्थम् एव/ न च मरणैकशरणस्य गत्यन्तराभावो ऽसिद्ध इति वाच्यम्/ सव्वत्थसजंमं संजमाओ अप्पाणम् एव रक्खिज्जा/ मुच्चै ऐवायाओ पुणो विसोही नयाविरई// इत्य् आगमात्/ तथा आयुर्वेदे ऽपि यम् एवैकं रोगम् अधिकृत्य कस्यांचिद् अवस्थायां किंचिद् वस्त्व् अपथ्यं तद् एवावस्थान्तरे तत्रैव रोगे पथ्यम्/ उत्पद्यते हि सावस्था देशकालामयान् प्रति/ यस्याम् अकार्यं कार्यं स्यात् कर्म कार्यं तु वर्जयेत्॥ इति वचनात्/ यथा बलवदादेर् ज्वरिणो लङ्घनं क्षीणधातो ऽस्तु तद्विपर्ययः/ एवं देशाद्यपेक्षया ज्वरिणो ऽपि दधिपानादि योज्यम्/ तथा च वैद्याः/ कालाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम्/ ऋते ऽनिलश्रमक्रोधशोककामकृतज्वरान्॥ एवं च यः पूर्वमध्यपरिहारो यत्र तत्रैवावस्थान्तरे तस्यैव परिभोगः/ स खलूभयोर् अपि तस्यैव रोगस्य शमनार्थः/ इति सिद्धम् एकविषयत्वम् उत्सर्गापवादयोर् इति॥ भवतां चोत्सर्गो ऽन्यार्थो ऽपवादश् चान्यार्थः/ न हिंस्यात् सर्वभूतानि इत्य् उत्सर्गो हि दुर्गतिनिषेधार्थः अपवादस् तु वैदिकहिंसाविधिर् देवतातिथिपितृप्रीतिसंपादनार्थः/ अतश् च परस्परनिरपेक्षत्वे कथम् उत्सर्गो ऽपवादेन बाध्यते/ तुल्यबलयोर् विरोध इति न्यायात्/ भिन्नार्थत्वे ऽपि तेन तद्बाधनेति प्रसङ्गात्/ न च वाच्यं (p. 72) वैदिकहिंसाविधिर् अपि स्वर्गहेतुतया दुर्गतिनिषेधार्थ एवेति तस्योक्तयुक्त्या स्वर्गहेतुत्वनिर्लोठिनात्/ तम् अन्तरेणापि च प्रकारान्तरैर् अपि तत्सिद्धिभावाद् गत्यन्तराभावे ह्य् उपवादपक्षकक्षीकारः॥ न च वयम् एव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे किं तु भवाद् आप्ता अपि/ यद् आह व्यासमहर्षिः/ पूज्या विपुलं राज्यम् अग्निकार्येण संपदः/ तपः पापविशुद्ध्यर्थं ज्ञानं ध्यानं च मुक्तिदम्॥ अत्राग्निकार्यशब्दवाच्यस्य यागादिविधेर् उपायान्तरैर् अपि लभ्यानां संपदाम् एव हेतुत्वं वदन्न् आचार्यस् तस्य सुगतिहेतुत्वम् अर्थात् कदर्थितवान् एव/ तथा च स एव भावाग्निहोत्रं ज्ञानपालीत्यादिश्लोकैः स्थापितवान्/ तद् एवं स्थिते तेषां वादिनां चेष्टाम् उपमया दूषयति स्वपुत्रेत्यादि/ परेषां भवत्प्रणीतवचनपराङ्मुखानाम्/ स्फुरितं चेष्टितम्/ स्वपुत्रघातान् नृपतित्वलिप्सासब्रह्मचारि निजसुतनिपातनेन राज्यप्राप्तिमनोरथसदृशम्/ यथा किल कश्चिद् अविपश्चित्पुरुषः पुरुषाशयतया निजम् अङ्गजं व्यापाद्य राज्यश्रियं प्राप्तुम् ईहते न च तस्य तत्प्राप्ताव् अपि पुत्रघातपातककलङ्कपङ्कः क्वचिद् अपयाति एवं वेदविहितहिंसया देवतादिप्रीतिसिद्धाव् अपि हिंसासमुत्थं दुष्कृतं न खलु पराहन्यते/ अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति यथा तस्य दुराशयस्यासदृशताद्दृक्कर्मणा निर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रम् एव न पुनस् तत्सिद्धिः एवं तेषां दुर्वादिनां वेदविहितहिंसाम् अनुतिष्ठताम् अपि देवतादिपरितोषणे मनोराज्यम् एव/ न पुनस् तेषाम् उत्तमजनपूज्यत्वम् इन्द्रादिदिवौकसां च तृप्तिः/ प्रागुक्तयुक्त्या निराकृतत्वात्॥ इति काव्यार्थः॥ 11॥ (p. 73) सांप्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम् एकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्न् आह/ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान् यथा तु॥ परे परेभ्यो भयतस् तथापि प्रपेदिरे ज्ञानम् अनात्मनिष्ठम्॥ 12॥ बोधो ज्ञानम्/ स च स्वार्थावबोधक्षम एव प्रकाशते/ स्वस्यात्मस्वरूपस्यार्थस्य च पदार्थस्य यो ऽवबोधः परिच्छेदः तत्र क्षम एव समर्थ एव प्रतिभासत इत्य् अयोगव्यवच्छेदः/ प्रकाशत इति क्रिययावबोधस्य प्रकाशरूपत्वसिद्धेः सर्वप्रकाशानां स्वार्थप्रकाशकत्वेन बोधस्यापि तत्सिद्धिः/ विपर्यये दुषणम् आह/ नार्थकथान्यथा तु इति/ अन्यथेति अर्थप्रकाशने ऽविवादात् ज्ञानस्य स्वसंविदितत्वानभ्युपगमे ऽर्थकथैव न स्यात्/ अर्थकथा पदार्थसंबन्धिनी वार्ता/ सदसद्रूपात्मकं स्वरूपम् इति यावत्/ तुशब्दो ऽवधारणे/ भिन्नक्रमश् च/ स चार्थकथया सह योजित एव/ यदि हि ज्ञानं स्वसंविदितं नेष्यते तदा तेनात्मज्ञानाय ज्ञानान्तरम् अपेक्षणीयं तेनाप्य् अपरम् इत्याद्यनवस्था/ ततो ज्ञानं तावत् स्वावबोधव्यग्रतामग्नम्/ अर्थस् तु जडतया स्वरूपज्ञापनासमर्थ इति को नामार्थस्य कथाम् अपि कथयेत्/ तथापि एवं ज्ञानस्य स्वसंविदितत्वे युक्त्या घटमाने ऽपि/ परे तीर्थानरीयाः/ ज्ञानं कर्मतापन्नम्/ अनात्मनिष्ठम् न विद्यते आत्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठम्/ अस्वसंविदितम् इत्य् अर्थः/ प्रपेदिरे प्रपन्नाः/ कुत इत्य् आह/ परेभ्यो भयतः/ परे पूर्वपक्षवादिनस् तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते स्वात्मनि क्रियाविरोधाद् इत्य् उपालम्भसंभावनासंभवं यद् भयं तस्मात् तदाश्रित्येत्य् अर्थः॥ (p. 74) इत्थम् अक्षरगमनिकां विधाय भावार्थः प्रपञ्च्यते॥ भट्टास् तावद् इदं वदन्ति/ यत् ज्ञानं स्वसंविदितं न भवति/ स्वात्मनि क्रियाविरोधात्/ न हि सुशिक्षितो ऽपि नटबटुः स्वस्कन्धम् अधिरोढुं पटुः/ न च सुतीक्ष्णाप्य् असिधारा स्वं छेत्तुम् आहितव्यापारा/ ततश् च परोक्षम् एव ज्ञानम् इति॥ तद् एतन् न सम्यक्/ यतः किम् उत्पत्तिः स्वात्मनि विरुध्यते ज्ञप्तिर् वा/ यद्य् उत्पत्तिः सा विरुध्यताम्/ न हि वयम् अपि ज्ञानम् आत्मानम् उत्पादयतीति मन्यामहे/ अथ ज्ञप्तिः नेयम् आत्मनि विरुद्धा/ तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् प्रकाशात्मनेव प्रदीपालोकस्य/ अथ प्रकाशात्मैव प्रदीपालोक उत्पन्न इति परप्रकाशको ऽस्तु आत्मानम् अप्य् एतावन्मात्रेणैव प्रकाशयतीति को ऽयं न्याय इति चेत् तत् किं तेन वराकेणाप्रकाशितेनैव स्थातव्यम् आलोकान्तराद् वास्य प्रकाशेन भवितव्यम्/ प्रथमे प्रत्यक्षबाधः/ द्वितीये ऽपि सैवानवस्थापत्तिश् च// अथ नासौ स्वम् अपेक्ष्य कर्मतया चकास्तीत्य् अस्वप्रकाशकः स्वीक्रियते/ आत्मानं न प्रकाशयतीत्य् अर्थः/ प्रकाशरूपतयोत्पन्नत्वात् स्वयं प्रकाशत एव इति चेत् चिरं जीव/ न हि वयम् अपि ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः/ ज्ञानं स्वयं प्रतिभासत इत्यादाव् अकर्मकस्य तस्य चकासनात्/ यथा तु ज्ञानं स्वं जानामीति कर्मतयापि तद् भाति तथा प्रदीपः स्वं प्रकाशयतीत्य् अयम् अपि कर्मतया प्रथित एव/ यस् तु स्वात्मनि क्रियाविरोधो दाष उद्भावितः सो ऽयुक्तः/ अनुभवसिद्धे ऽर्थे विरोधासिद्धेः/ घटम् अहं जानामीत्यादौ कर्तृकर्मवज् ज्ञप्तेर् अप्य् अवभासमानत्वात्/ न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिध्यति/ न च ज्ञानान्तराद् उपलम्भसंभावना/ तस्याप्य् अनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात्/ उपलम्भान्तरसंभावने चानवस्था/ अर्थोपलम्भात् तस्योपलम्भे ऽन्योन्याश्रयदोषः॥ अथार्थप्राकट्यम् अन्यथा नोपपद्यते यदि ज्ञानं (p. 75) न स्याद् इत्य् अर्थापत्त्या तदुपलम्भ इति चेन् न/ तस्या अपि ज्ञापकत्वेनाज्ञाताया ज्ञापकत्वायोगात्/ अर्थापत्त्यन्तरात् तज्ज्ञाने ऽनवस्थेतरेतराश्रयदोषापत्तेस् तदवस्थः परिभवः/ तस्माद् अर्थोन्मुखतयेव स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वसंविदितत्वम्॥ नन्व् अनुभूतेर् अनुभाव्यत्वे घटादिवद् अननुभूतित्वप्रसङ्गः/ प्रयोगस् तु ज्ञानम् अनुभवरूपम् अप्य् अनुभूतिर् न भवति अनुभाव्यत्वाद्/ घटवत् अनुभाव्यं च भवद्भिर् इष्यते ज्ञानम्/ स्वसंदेयत्वात्/ नैवम्/ ज्ञातुर् ज्ञातृत्वेनेवानुभूतेर् अनुभूतित्वेनैवानुभवात्/ न चानुभूतेर् अनुभाव्यत्वं दोषः/ अर्थापेक्षयानुभूतित्वात् स्वापेक्षया चानुभाव्यत्वात्/ स्वपितृपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववद् विरोधाभावात्॥ अनुमानाच् च स्वसंवेदनसिद्धिः/ तथा हि/ ज्ञानं स्वयं प्रकाशमानम् एवार्थं प्रकाशयति प्रकाशकत्वात् प्रदीपवत्/ संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वम् असिद्धम् इति चेन् न/ अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः/ ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोर् अनैकान्तिकतेति चेत् नात्र नेत्रादिभिर् अनैकान्तिकता/ तेषां लब्ध्युपयोगलक्षणभावेन्द्रियरूपाणां एव प्रकाशकत्वात्॥ भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः/ तथा संवित् स्वप्रकाशा/ अर्थप्रतीतित्वात्/ यः स्वप्रकाशो न भवति नासाव् अर्थप्रतीतिर् यथा घटः॥ तद् एवं सिद्धे ऽपि प्रत्यक्षानुमानाभ्यां ज्ञानस्य स्वसंविदितत्वे सत्संप्रयोगे इन्दिर्यबुद्धिजन्मलक्षणं ज्ञानं ततो ऽर्थप्राकट्यं तस्माद् अर्थापत्तिः तया प्रवर्तकज्ञानस्योपलम्भ इत्येवंरूपा त्रिपुटीप्रत्यक्षकल्पना भट्टानां प्रयासफलैव// यौगास् त्व् आहुः/ ज्ञानं स्वान्यप्रकाश्यम्/ ईश्वरज्ञानान्यत्वे सति प्रमेयत्वात्/ घटवत्/ समुत्पन्नं हि ज्ञानम् एकात्मसमवेतानन्तरोद्भविष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेन/ न चैवम् अनवस्था/ अर्थावसायिविज्ञानोत्पादमात्रेणैवार्थसिद्धौ प्रमातुः कृतार्थत्वात्/ अर्थज्ञानजिज्ञासायां (p. 76) तु तत्रापि ज्ञानम् उत्पद्यत एवेति॥ तद् अयुक्तम्/ पक्षस्य प्रत्यनुमानबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात्/ तथा हि/ विवादास्पदं ज्ञानं स्वसंविदितं ज्ञानत्वात् ईश्वरज्ञानवत्/ न चायं वाद्यप्रतीतो दृष्टान्तः/ पुरुषस्येश्वरतया जैनैर् अपि स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिद्धेः/ व्यर्थविशेष्यश् चात्र तव हेतुः/ समर्थविशेषणोपादानेनैव साध्यसिद्धेः/ अग्निसिद्धौ धूमवत्त्वे सति द्रव्यत्वाद् इतिवत् ईश्वरज्ञानान्यत्वाद् इत्य् एतावतैव गतत्वात्/ न हीश्वरज्ञानाद् अन्यत् स्वसंविदितम् अप्रमेयं वा ज्ञानम् अस्ति यद्व्यवच्छेदाय प्रमेयत्वाद् इति क्रियेत/ भवन्मते तदन्यज्ञानस्य सर्वस्य प्रमेयत्वात्/ अप्रयोजकश् चायं हेतुः/ सोपाधित्वात्/ साधनाव्यापकः साध्येन समव्याप्तिश् च खलूपाधिर् अभिधीयते/ तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत्/ उपाधिश् चात्र जडत्वम्/ तथा हि ईश्वरज्ञानान्यत्वे प्रमेयत्वे च सत्य् अपि यद् एव जडं स्तम्भादि तद् एव स्वसमाद् अन्येन प्रकाश्यते/ स्वप्रकाशे परमुखप्रेक्षित्वं हि जडस्य लक्षणम्/ न च ज्ञानं जडस्वरूपम्/ अतः साधनाव्यापकत्वं जडत्वस्य/ साध्येन समव्याप्तिकत्वं चास्य स्पष्टम् एव/ जाड्यं विहाय स्वप्रकाशाभावस्य तं च त्यक्त्वा जाड्यस्य क्वचिद् अप्य् अदर्शनाद् इति॥ यच् चोक्तं समुत्पन्नं हि ज्ञानम् एकात्मसमवेतेत्यादि तद् अप्य् असत्यम्/ इत्थम् अर्थज्ञानतज्ज्ञानयोर् उत्पद्यमानयोः क्रमानुपलक्षणात्/ आशूत्पादात् क्रमानुपलक्षणम् उत्पलपत्रशतव्यतिभेदवद् इति चेत् तन् न/ जिज्ञासाव्यवहितस्यार्थज्ञानस्योत्पादप्रतिपादनात्/ न च ज्ञानानां जिज्ञासाम् उत्पाद्यत्वं घटते/ अजिज्ञासितेष्व् अपि योग्यदेशेषु विषयेषु तदुत्पादप्रतीतेः/ न चार्थज्ञानम् अयोग्यदेशम्/ आत्मसमवेतस्यास्य समुत्पादात्/ इति जिज्ञासाम् अन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः/ अथोत्पद्यतां नामेदं को दोष इति चेत् तन् न/ नन्व् एवम् एव तज्ज्ञानज्ञाने ऽप्य् अपरज्ञानोत्पादप्रसङ्गः (p. 77) तत्रापि चैवम् एवायम् इत्य् अपरापरज्ञानोत्पादपरंपरायाम् एवात्मनो व्यापारान् न विषयान्तरसंचारः स्याद् इति॥ तस्माद् यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितज्ञानान्तरव्यापारम्/ यथा गोचरान्तरग्राहिज्ञानात् प्राग्भाविगोचरान्तरग्राहिधारावाहिज्ञानप्रबन्धस्यान्त्यज्ञानम्/ ज्ञानं च विवादाध्यासितं रूपादिज्ञानम् इति न ज्ञानस्य ज्ञानान्तरज्ञेयता युक्तिं सहत इति काव्यार्थः॥ 12॥ अथ ये ब्रह्माद्वैतवादिनो ऽविद्यापरपर्यायमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चम् अपारमार्थिकं समर्थयन्ते तन्मतम् उपहसन्न् आह/ माया सती चेद् द्वयतत्त्वसिद्धिर् अथासती हन्त कुतः प्रपञ्चः/ मायैव चेद् अर्थसहा च तत् किं माता च वन्ध्या च भवत्परेषाम्॥ 13॥ तैर् वादिभिस् तात्त्विकात्मब्रह्मव्यतिरिक्ता या माया अविद्या प्रपञ्चहेतुः परिकल्पिता सा सद्रूपासद्रूपा वा द्वयी गतिः/ सती सद्रूपा चेत् तदा द्वयतत्त्वसिद्धिः/ द्वावयवौ यस्य तद्द्वयं तथाविधं यत् तत्त्वं परमार्थस् तस्य सिद्धिः/ अयम् अर्थः/ एकं तावत् त्वदभिमतं तात्त्विकम् आत्मब्रह्म द्वितीया च माया तत्त्वरूपा सद्रूपतयाङ्गीक्रियमाणत्वात्/ तथा चाद्वैतवादस्य मूले निहितः कुठारः/ अथेति पक्षान्तरद्योतने/ यदि असती गगनाम्भोजवद् अवस्तुरूपा सा माया ततः/ हन्तेत्य् उपदर्शने आश्चर्ये वा/ कुतः प्रपञ्चः/ अयं त्रिभुवनोदरविवरविवर्तिपदार्थसार्थरूपप्रपञ्चः कुतः/ न कुतो ऽपि संभवीत्य् अर्थः/ मायाया अवस्तुत्वेनाभ्युपगमात् अवस्तुनश् च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य (p. 78) साक्षात्क्रियमाणेदृशविवर्तजनने ऽसमर्थत्वात्/ किलेन्द्रजालादौ मृगतृष्णादौ वा मायोपदर्शितार्थानाम् अर्थक्रियायाम् असामर्थ्यं दृष्टम्/ अत्र तु तदुपलम्भात् कथं मायाव्यपदेशः श्रद्धीयताम्/ अथ मायापि भविष्यति अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत् तर्हि स्ववचनविरोधः/ न हि भवति माता च वन्ध्या चेति/ एनम् एवार्थं हृदि निधायोत्तरार्धम् आह/ मायैव चेद् इत्यादि/ अत्रैवकारो ऽप्यर्थः/ अपिश् च समुच्चयार्थः/ अग्रेतनचकारश् च तथा/ उभयोश् च समुच्चयार्थयोर् यौगपद्यद्योतकत्वं प्रतीतम् एव/ यथा रघुवंशे ते च प्रापुर् उदन्वन्तं बुबुधे चादिपूरुषः इति/ तद् अयं वाक्यार्थो माया च भविष्यति अर्थसहा च भविष्यति/ अर्थसहा अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा/ चेच्छब्दो ऽत्र योज्यते इति चेत्/ एवं परमाशङ्क्य तस्य स्ववचनविरोधम् उद्भावयति/ तत् किं भवत्परेषां माता च वन्ध्या च/ किम् इति संभावने/ संभाव्यते एतत् भवतो ये परे प्रतिपक्षास् तेषां भवत्परेषां भवद्व्यतिरिक्तानां भवदाज्ञापृथग्भूतत्वेन तेषां वादिनां यन्माता च भविष्यति वन्ध्या च भविष्यतीत्य् उपहासः/ माता हि प्रसवधर्मिणी वनितोच्यते/ वन्ध्या च तद्विपरीता/ ततश् च वन्ध्या चेत् कथं माता माता चेत् कथं वन्ध्या/ तद् एवं मायाया अवास्तव्या अप्य् अर्थसहत्वे ऽङ्गीक्रियमाणे प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः/ इति समासार्थः॥ व्यासार्थस् त्व् अयम्/ ते वादिन इदं प्रणिगदन्ति/ तात्त्विकम् आत्मब्रह्मैवास्ति/ सर्वं खल्व् इदं ब्रह्म नेह नानास्ति किंचन/ आरामं तस्य पश्यन्त् न तत् पश्यति कश्चन// इति समयात्/ अयं तु प्रपञ्चो मिथ्यारूपः प्रतीयमानत्वात् यद् एवं तद् एवं यथा शुक्तिशकले कलधौतं तथा चायं तस्मात् तथा/ तद् एतद् वार्तम्/ तथा हि/ मिथ्यारूपत्वं तैः कीदृग्विवक्षितं किम् अत्यन्तासत्त्वम् (p. 79) उतान्यस्यान्याकारतया प्रतीतत्वम् आहोस्विद् अनिर्वाच्यत्वम्/ प्रथमपक्षे ऽसत्ख्यातिप्रसङ्गः/ द्वितीये विपरीतख्यातिस्वीकृतिः/ तृतीये तु किम् इदम् अनिर्वाच्यत्वम्/ निःस्वभावत्वं चेन् निसः प्रतिषेधार्थत्वे स्वभावशब्दस्यापि भावाभावयोर् अन्यतरार्थत्वे ऽसत्ख्यातिसत्ख्यात्यभ्युपगमप्रसङ्गः/ भावप्रतिषेधे ऽसत्ख्यातिर् अभावप्रतिषेधे सत्ख्यातिर् इति/ प्रतीत्यगोचरत्वं निःस्वभावत्वम् इति चेद् अत्र विरोधः/ स प्रपञ्चो हि न प्रतीयते चेत् कथं धर्मितयोपात्तः कथं च प्रतीयमानत्वं हेतुतयोपात्तं तथोपादाने वा कथं न प्रतीयते/ यथा प्रतीयते न तथेति चेत् तर्हि विपरीतख्यातिर् इयम् अभ्युपगता स्यात्/ किं चेयम् अनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षबाधिता घटो ऽयम् इत्याद्याकारं हि प्रत्यक्षं प्रपञ्चस्य सत्यताम् एव व्यवस्यति. घटादिप्रतिनियतपदार्थपरिच्छेदात् मनस् तस्योत्पादात्/ इतरेतरविविक्तवस्तूनाम् एव च प्रपञ्चशब्दवाच्यत्वात्/ अथ प्रत्यक्षस्य विधायकत्वात् कथं प्रतिषेधे सामर्थ्यम्/ प्रत्यक्षं हि इदम् इति वस्तुस्वरूपं गृह्णाति नान्यत् स्वरूपं प्रतिषेधति/ आहुर् विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः/ नैकत्व आगमस् तेन प्रत्यक्षेण प्रबाध्यते॥ इति वचनात् इति चेन् न/ अन्यरूपनिषेधम् अन्तरेण तत्स्वरूपपरिच्छेदस्याप्य् असंपत्तेः/ पीतादिव्यवच्छिन्नं हि नीलं नीलम् इति गृहीतं भवति नान्यथा/ केवलवस्तुस्वरूपप्रतिपत्तेर् एवान्यप्रतिषेधप्रतिपत्तिरूपत्वात्/ मुण्डभूतलग्रहणे घटाभावग्रहणवत्/ तस्माद् यथा प्रत्यक्षं विधायकं प्रतिपन्नं तथा निषेधकम् अपि प्रतिपत्तव्यम्/ अपि च विधायकम् एव प्रत्यक्षम् इत्य् अङ्गीकृते यथा प्रत्यक्षेण विद्या विधीयते तथा किं नाविद्यापीति/ तथा च द्वैतापत्तिः/ ततश् च सुव्यवस्थितः प्रपञ्चः/ तद् अमी वादिनो ऽविद्याविवेकेन सन्मात्रं प्रत्यक्षात् प्रतियन्तो ऽपि न निषेधकं तद् इति ब्रुवाणाः कथं नोन्मत्ता इति सिद्धं प्रत्यक्षबाधितः (p. 80) पक्ष इति॥ अनुमानबाधितश् च/ प्रपञ्चो मिथ्या न भवति असद्विलक्षणत्वात् आत्मवत्/ प्रतीयमानत्वं च हेतुर् ब्रह्मात्मना व्यभिचारी/ स हि प्रतीयते न च मिथ्या/ अप्रतीयमानत्वे त्व् अस्य तद्विषयवचसाम् अप्रवृत्तेर् मूकतैव तेषां श्रेयसी/ साध्यविकलश् च दृष्टान्तः/ शुक्तिशकलकलधौते ऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात्/ किं चेदम् अनुमानं प्रपञ्चाद् भिन्नम् अभिन्नं वा/ यदि भिन्नं तर्हि सत्यम् असत्यं वा/ यदि सत्यं तद्वद् एव प्रपञ्चस्यापि सत्यत्वं स्यात्/ अद्वैतवादप्राकारे खण्डिपातात्/ अथासत्यं तर्हि न किंचित् तेन साधयितुं शक्यम्/ अवस्तुत्वात्/ अभिन्नं चेत् पञ्चस्वभावतया तस्यापि मिथ्यारूपत्वापत्तिः/ मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायालम्॥ एवं च प्रपञ्चस्यापि मिथ्यारूपत्वासिद्धेः कथं परमब्रह्मणस् तात्त्विकत्वं स्याद् यतो बाह्यार्थाभावो भवेद् इति॥ अथ वा प्रकारान्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं दूषणं चोपन्यस्यते/ ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात् प्रमाणविषयत्वम्/ अपरस्य द्वितीयस्य कस्यचिद् अप्य् अभावात्/ तथा हि/ प्रत्यक्षं तदावेदकम् अस्ति/ प्रत्यक्षं द्विधा भिद्यते/ निर्विकल्पकसविकलप्कभेदात्/ ततश् च निर्विकल्पकप्रत्यक्षात् सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः/ तथा चोक्तम्/ अस्ति ह्य् आलोचनाज्ञानं प्रथमं निर्विकल्पकम्/ बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्/ न च विधिवत् परस्परव्यावृत्तिर् अप्य् अध्यक्षत एव प्रतीयत इति द्वैतसिद्धिः/ तस्य निषेधाविषयत्वात्/ आहुर् विधातृ प्रत्यक्षं न निषेद्धृ इत्यादिवचनात्/ यच् च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधकं तद् अपि सत्तारूपेणान्वितानाम् एतेषां प्रकाशकत्वात् सत्ताद्वैतस्यैव साधकम्/ सत्तायाश् च परमब्रह्मरूपत्वात्/ तद् उक्तं यद् अद्वैतं तद् ब्रह्मणो रूपम् इति॥ (p. 81) अनुमानाद् अपि तत्सद्भावो विभाव्यत एव/ तथा हि विधिर् एव तत्त्वम्/ प्रमेयत्वात्/ यतः प्रमाणविषयभूतो ऽर्थः प्रमेयः/ प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः/ तथा चोक्तम्/ प्रत्यक्षाद्यवतारः स्याद् भावांशो गृह्यते यदा/ व्यापारस् तदनुत्पत्तेर् अभावांशे जिघृक्षिते॥ यच् चाभावाख्यं प्रमाणं तस्य प्रामाण्याभावान् न तत् प्रमाणम्/ तद्विषयस्य कस्यचिद् अप्य् अभावात्/ यस् तु प्रमाणपञ्चकविषयः स तु विधिर् एव/ तेनैव च प्रमेयत्वस्य व्याप्तत्वात्/ सिद्धं प्रमेयत्वेन विधिर् एव तत्त्वम्/ यत् तु न विधिरूपं तन् न प्रमेयम् यथा खरविषाणम्/ प्रमेयं चेदं निखिलं वस्तुतत्त्वम्/ तस्माद् विधिरूपम् एव/ अतो वा तत्सिद्धिः/ ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः/ प्रतिभासमानत्वात्/ यत् प्रतिभासते तत्प्रतिभासान्तःप्रविष्टं यथा प्रतिभासस्वरूपम्/ प्रतिभासन्ते च ग्रामारामादयः पदार्थाः/ तस्मात् प्रतिभासान्तःप्रविष्टाः॥ आगमो ऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते/ पुरुष एवेदं सर्वं यद् भूतं यच् च भाव्यं उतामृतत्वस्येशानो यद् अन्नेनातिरोहति/ यद् एजति यन् नैजति/ यद् दूरे यद् अन्तिके/ यद् अन्तरस्य सर्वस्य यद् उत सर्वस्यास्य बाह्यतः/ इत्यादिः/ श्रोतव्यो मन्तव्यो निदिध्यासितत्यः अनुमन्तव्य इत्यादिवेदवाक्यैर् अपि तत्सिद्धेः/ कृत्रिमेणाप्य् आगमेन तस्यैव प्रतिपादनात्/ उक्तं च/ सर्वं वै खल्व् इदं ब्रह्म नेह नानास्ति किंचन/ आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन// इति प्रमाणतस् तस्यैव सिद्धेः॥ परमपुरुष एक एव तत्त्वम्/ सकलभेदानां तद्विवर्तत्वात्/ तथा हि सर्वे भावा ब्रह्मविवर्ताः/ सत्त्वैकरूपेणान्वितत्वात्/ यद्यद्रूपेणान्वितं तत्तदात्मकम् एव यथा घटघटीशरावोदञ्चनादयो (p. 82) मृद्रूपेणैकेनान्विता मृद्विवर्ताः/ सत्त्वैकरूपेणान्वितं च सकलं वस्तु/ इति सिद्धं ब्रह्मविवर्तत्वं निखिलभेदानाम् इति॥ तद् एतत् सर्वं मदिरारसास्वादगद्गदोद्गदितम् इवाभासते/ विचारासहत्वात्/ सर्वं हि वस्तु प्रमाणसिद्धं न तु वाङ्मात्रेण/ अद्वैतमते च प्रमाणम् एव नास्ति/ तत्सद्भावे द्वैतप्रसङ्गात्/ अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात्/ अथ मतं लोकप्रत्यायनाय तदपेक्षया प्रमाणम् अप्य् अभ्युपगम्यते/ तद् असत्/ त्वन्मते लोकस्यैवासंभवात्/ एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्त्वात्॥ अथास्तु यथाकथंचित् प्रमाणम् अपि/ तत् किं प्रत्यक्षम् अनुमानम् आगमो वा तत्साधकं प्रमाणम् उररीक्रियते/ न तावत् प्रत्यक्षम्/ तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वात्/ आबालगोपालं तस्यैव प्रतिभासनात्/ यच् च निर्विकल्पकं प्रत्यक्षं तदावेदकम् इत्य् उक्तं तद् अपि न सम्यक्/ तस्य प्रामाण्यानभ्युपगमात्/ सर्वस्यापि प्रमाणतत्त्वस्य व्यवसायात्मकस्यैव विसंवादकत्वेन प्रामाण्योपपत्तेः/ सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परब्रह्मणः स्वप्ने ऽप्य् अप्रतिभासनात्/ यद् अप्य् उक्तम् आहुर् विधातृ प्रत्यक्षम् इत्यादि तद् अपि न पेशलम्/ प्रत्यक्षेण ह्य् अनुवृत्तव्यावृत्ताकारात्मकवस्तुन एव प्रकाशनात्/ एतच् च प्राग् एव क्षुण्णम्/ न ह्य् अनुस्यूतम् एकम् अखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्यं प्रतिभासते येन यद् अद्वैतं तद् ब्रह्मणो रूपम् इत्याद्य् उक्तं शोभेत/ विशेषनिरपेक्षस्य खरविषाणवद् अप्रतिभासनात्/ तद् उक्तम्/ निर्विशेषं हि सामान्यं भेवेत् खरविषाणवत्/ सामान्यरहितत्वेन विशेषास् तद्वद् एव हि॥ ततः सिद्धे सामान्यविशेषात्मन्य् अर्थे प्रमाणविषये कुत एवैकस्य परब्रह्मणः प्रमाणविषयत्वम्॥ यच् च प्रमेयत्वादित्वाद् इत्य् अनुमानम् उक्तं तद् अप्य् एतेनैवापास्तं बोद्धव्यम्/ पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात्/ (p. 83) यच् च तत्सिद्धौ प्रतिभासमानत्वं साधनम् उक्तं तद् अपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालम्/ प्रतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा/ न तावत् स्वतः/ घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः/ परतः प्रतिभासमानत्वं च परं विना नोपपद्यत इति/ यच् च परमब्रह्मविवर्तवर्तित्वम् अखिलभेदानाम् इत्य् उक्तं तद् अप्य् अन्वेत्रन्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्य् एव/ न च घटादीनां चैतन्यान्वयो ऽप्य् अस्ति/ मृदाद्यन्वयस्यैव तत्र दर्शनात्/ ततो न किंचिद् एतद् अपि/ अतो ऽनुमानाद् अपि न तत्सिद्धिः/ किं च पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्ना अभिन्ना वा/ भेदे द्वैतसिद्धिः/ अभेदे त्व् एकरूपतापत्तिः/ तत् कथम् एतेभ्यो ऽनुमानम् आत्मानम् आसादयति/ यदि च हेतुम् अन्तरेणापि साध्यसिद्धिः स्यात् तर्हि द्वैतस्यापि वाङ्मात्रतः कथं न सिद्धिः/ तद् उक्तम्/ हेतोर् अद्वैतसिद्धिश् चेद् द्वैतं स्याद् धेतुसाध्ययोः/ हेतुना चेद् विना सिद्धिर् द्वैतं वाङ्मात्रतो न किम्॥ पुरुष एवेदं सर्वम् इत्यादेः सर्वं वै खल्व् इदं ब्रह्मेत्यादेश् चागमाद् अपि न तत्सिद्धिः/ तस्यापि द्वैताविनाभावित्वेन अद्वैतं प्रतिप्रामाण्यासंभवात्/ वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात्/ तद् उक्तम्/ कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते/ विद्याविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा॥ ततः कथम् आगमाद् अपि तत्सिद्धिः॥ ततो न पुरुषाद्वैतलक्षणम् एकम् एव प्रमाणस्य विषयः/ इति सुव्यवस्थितः प्रपञ्चः/ इति काव्यार्थः॥ 13॥ (p. 84) अथ स्वाभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थनुपुरःसरं तीर्थान्तरीयकप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाभावम् आह/ अनेकम् एकात्मकम् एव वाच्यं द्वयात्मकं वाचकम् अप्य् अवश्यम्/ अतो ऽन्यथा वाचकवाच्यक्ळ्प्तावतावकानां प्रतिभासप्रमादः॥ 14॥ वाच्यम् अभिधेयं चेतनम् अचेतनं वस्तु/ एवकारस्याप्य् अर्थत्वात्/ सामान्यरूपतया एकात्मकम् अपि व्यक्तिभेदेनानेकम् अनेकरूपम्/ अथ वानेकरूपम् अप्य् एकात्मकम् अन्योन्यसंवलितत्वात् इत्थम् अपि व्याख्याने न दोषः/ तथा वाचकम् अभिधायकं शब्दरूपं तद् अप्य् अवश्यं निश्चितं द्वयात्मकम्/ सामान्यविशेषोभयात्मकत्वात्/ एकानेकात्मकम् इत्य् अर्थः/ उभयत्र वाच्यलिङ्गत्वे ऽप्य् अव्यक्तत्वान् नपुंसकत्वम्/ अवश्यम् इतिपदं वाच्यवाचकयोर् उभयोर् अप्य् एकानेकात्मकत्वं निश्चिन्वत्तदेकान्तं व्यवच्छिनत्ति/ अत उपदर्शितप्रकाराद् अन्यथा सामान्यविशेषैकान्तरूपेण प्रकारेण/ वाचकवाच्यक्ळ्प्तौ वाच्यवाचकभावकल्पनायाम्/ अतावकानाम् अत्वदीयानाम् अन्ययूथ्यानाम्/ प्रतिभाप्रमादः प्रज्ञास्खलितम्/ इत्य् अक्षरार्थः॥ अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग्निपाते प्राप्ते ऽपि यदादौ वाचकग्रहणं तत् प्रायो ऽर्थप्रतिपादनस्य शब्दाधीनत्वेन वाचकस्यार्च्यत्वज्ञापनार्थम्/ तथा च शाब्दिकाः/ न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते/ अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते॥ इति॥ भावार्थस् त्व् एवम्/ एके तीर्थिकाः सामान्यरूपम् एव वाच्यतया अभ्युपगच्छन्ति/ (p. 85) ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः सांख्याश् च/ केचिच् च विशेषरूपम् एव वाच्यं निर्वचन्ति/ ते च पर्यायास्तिकनयानुसारिणः सौगताः/ अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते/ ते च नैगमनयानुगामिनः काणादा आक्षपादाश् च/ एतच् च पक्षत्रयम् अपि किंचिच् चर्च्यते॥ तथा हि संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति/ सामान्यम् एव तत्त्वम्/ ततः पृथग्भूतानां विशेषाणाम् अदर्शनात्/ तथा सर्वम् एकम्/ अविशेषेण सद् इति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वात्/ तथा द्रव्यत्वम् एव तत्त्वम्/ ततो ऽर्थान्तरभूतानां धर्माधर्माकाशकालपुद्गलजीवद्रव्याणाम् अनुपलब्धेः/ किं च यैः सामान्यात् पृथग्भूता अन्योन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते तेषु विशेषत्वं विद्यते न वा/ नो चेन् निःस्वभावताप्रसङ्गः/ स्वरूपस्यैवाभावात्/ अस्ति चेत् तर्हि तद् एव सामान्यम्/ यतः समानानां भावः सामान्यम्/ विशेषरूपतया च सर्वेषां तेषाम् अविशेषेण प्रतीतिः सिद्धैव/ अपि च विशेषाणां व्यावृत्तिप्रत्ययहेतुत्वं लक्षणम्/ व्यावृत्तिप्रत्यय एव विचार्यमाणो न घटते/ व्यावृत्तिर् हि विवक्षितपदार्थे इतरपदार्थप्रतिषेधः/ विवक्षितपदार्थश् च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी कथं पदार्थान्तरप्रतिषेधे प्रगल्भते/ न च स्वरूपसत्त्वाद् अन्यत् तत्र किम् अपि येन तन्निषेधः प्रवर्तते/ तत्र च व्यावृत्तौ क्रियमाणायां स्वात्मव्यतिरिक्तविश्वत्रयवर्तिनो ऽतीतवर्तमानानागताः पदार्थास् तस्माद् व्यावर्तनीयाः/ ते च नाज्ञातस्वरूपा व्यावर्तयितुं शक्याः/ ततश् चैकस्यापि विशेषस्य परिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात्/ न चैतत्प्रातीतिकं यौक्तिकं वा/ व्यावृत्तिश् च निषेधः/ स चाभावरूपत्वात् तुच्छः कथं प्रतीतिगोचरम् अञ्चति/ खपुष्पवत्/ तथा येभ्यो व्यावृत्तिस् ते असद्रूपा सद्रूपा वा/ असद्रूपाश् चेत् तर्हि खरविषाणात् किं न व्यावृत्तिः/ सद्रूपाश् चेत् सामान्यम् एव/ या चेयं व्यावृत्तिर् विशेषैः (p. 86) क्रियते सा सर्वासु विशेषव्यक्तिष्व् एका अनेका वा/ अनेका चेत् तस्या अपि विशेषत्वापत्तिः/ अनेकरूपत्वैकजीवितत्वाद् विशेषाणाम्/ ततश् च तस्या अपि विशेषत्वान्यथानुपपत्तेर् व्यावृत्त्या भाव्यम्/ व्यावृत्तेर् अपि च व्यावृत्तौ विशेषाणां अभाव एव स्यात्/ तत्स्वरूपभूताया व्यावृत्तेः प्रतिषिद्धत्वात्/ अनवस्थापाताच् च/ एका चेत् सामान्यम् एव संज्ञान्तरेण प्रतिपन्नं स्यात्/ अनुवृत्तिप्रत्ययलक्षणाव्यभिचारात्/ किं चामी विशेषाः सामान्याद् भिन्ना अभिन्ना वा/ भिन्नाश् चेन् मण्डूकजटाभारानुकाराः/ अभिन्नार्थाश् चेत् तद् एव तत्स्वरूपवत्/ इति सामान्यैकान्तवादः॥ पर्यायनयान्वयिनस् तु भाषन्ते/ विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः/ ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वात्/ न हि गवादिव्यक्त्यनुभवकाले वर्णसंस्थानात्मकव्यक्तिरूपम् अपहायान्यत् किंचिद् एकम् अनुयायि प्रतिभासते/ तादृशस्यानुभवाभावात्/ तथा च पठन्ति/ एतासु पञ्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटम् अङ्गुलीषु/ साधारणं रूपम् अवेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः॥ एकाकारपरामर्शप्रत्ययस् तु स्वहेतुदत्तशक्तिभ्य एवोत्पद्यत इति न तेन सामान्यसाधनं न्याय्यम्/ किं च यद् इदं सामान्यं परिकल्प्यते तद् एकम् अनेकं वा/ एकम् अपि सर्वगतम् असर्वगतं वा/ सर्वगतं चेत् किं न व्यक्त्यन्तरालेषूपलभ्यते/ सर्वगतैकत्वाभ्युपगमे च तस्य यथा गोत्वं सामान्यं गोव्यक्तीः क्रोडीकरोति एवं किं न घटपटादिव्यक्तिर् अपि/ अविशेषात्/ असर्वगतं चेद् विशेषरूपापत्तिर् अभ्युपगमबाधश् च/ अथानेकम् गोत्वाश्वत्वघटत्वपटत्वादिभेदभिन्नत्वात् तर्हि विशेषा एव स्वीकृताः/ अन्योन्यव्यावृत्तिहेतुत्वात्/ न हि यद् गोत्वं तद् अश्वत्वात्मकम् इति/ अर्थक्रियाकारित्वं च वस्तुनो लक्षणम्/ तच् च विशेषेष्व् एव (p. 87) स्फुटं प्रतीयते/ न हि सामान्येन काचिद् अर्थक्रिया क्रियते/ तस्य निष्क्रियत्वात्/ वाहदोहादिकास्व् अर्थक्रियासु विशेषाणाम् एवोपयोगात्/ तथेदं सामान्यं विशेषेभ्यो भिन्नम् अभिन्नं वा/ भिन्नं चेद् अवस्तु/ विशेषविश्लेषेणार्थक्रियाकारित्वाभावात्/ अभिन्नं चेद् विशेषा एव तत्स्वरूपवत्/ इति विशेषैकान्तवादः॥ नैगमनयानुगामिनस् त्व् आहुः/ स्वतन्त्रौ सामान्यविशेषौ/ तथैव प्रमाणेन प्रतीतत्वात्/ तथा हि सामान्यविशेषावत्यन्तं भिन्नौ/ विरुद्धधर्माध्यासितत्वात्/ याव् एवं ताव् एवं यथा पाथःपावकौ/ तथा चैतौ/ तस्मात् तथा/ सामान्यं हि गोत्वादि सर्वगतं तद्विपरीताश् च शबलशाबलेयादयो विशेषाः/ ततः कथम् एषाम् ऐक्यं युक्तम्/ न सामान्यात् पृथग्विशेषस्योपलम्भ इति चेत् कथं तर्हि तस्योपलम्भ इति वाच्यम्/ सामान्यव्याप्तस्येति चेत् न तर्हि स विशेषोपलम्भः/ सामान्यस्यापि तेन ग्रहणम्/ ततश् च तेन बोधेन विविक्तविशेषग्रहणाभावात्/ तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता/ न चैतद् अस्ति/ विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात्/ तस्माद् विशेषम् अभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तो ऽभ्युपगन्तव्यः/ एवं सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्ये ऽपि तद्ग्राहके बोधो विविक्तो ऽङ्गीकर्तव्यः/ तस्मात् स्वस्वग्राहिणि ज्ञाने पृथग्प्रतिभासमानत्वाद् द्वाव् अपीतरेतरविशकलितौ/ ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटते/ इति स्वतन्त्रसामान्यविशेषवादः॥ तद् एतत् पक्षत्रयम् अपि न क्षमते क्षोदम्/ प्रमाणबाधितत्वात्/ सामान्यविशेषोभयात्मकस्यैव वस्तुनो निर्विगानम् अनुभूयमानत्वात्/ वस्तुनो हि लक्षणम् अर्थक्रियाकारित्वम्/ न तच् चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः/ तथा हि यथा गौर् इत्य् उक्त खुरककुत्सास्नालाङ्गूलविषाणाद्य्वयवसंपन्नं वस्तुस्वरूपं सर्वव्यक्त्यनुयायि प्रतीयते तथा महिष्यादिव्यावृत्तिर् (p. 88) अपि प्रतीयते/ यत्रापि च शबला गौर् इत्य् उच्यते तत्रापि यथा विशेषप्रतिभासस् तथा गोत्वप्रतिभासो ऽपि स्फुट एव/ शबलेतिकेवलविशेषणोच्चारणे ऽपि अर्थात् प्रकरणाद् वा गोत्वम् अनुवर्तते/ अपि च शबलत्वम् अपि नानारूपम्/ तथा दर्शनात्/ ततो वक्त्रा शबलेत्य् उक्ते क्रोडीकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतम् एव शबलत्वं व्यवस्थाप्यते/ तद् एवम् आबालगोपालं प्रतीतिप्रसिद्धे ऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयैकान्तवादः प्रलापमात्रम्/ न हि क्वचित् कदाचित् केनचित् सामान्यं विशेषविनाकृतम् अनुभूयते विएषा वा तद्विनाकृताः/ केवलं दुर्नयप्रभावितमतिव्यामोहवशाद् एकम् अपलप्यान्यतरद् व्यवस्थापयन्ति बालिशाः/ सो ऽयम् अन्धगजन्यायः॥ ये ऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास् ते ऽपि अनेकान्तवादप्रचण्डमुद्गरजर्जरितत्वान् नोच्छ्वसितुम् अपि क्षमाः॥ स्वतन्त्रसामान्यविशेषवादिनस् त्व् एवं प्रतिक्षेप्याः/ सामान्यं प्रतिव्यक्ति कथंचिद् भिन्नम्/ कथंचिद् अभिन्नम्/ कथंचित् तदात्मकत्वाद्/ विसदृशपरिणामवत्/ यथैव हि काचिद् व्यक्तिर् उपलभ्यमाना व्यक्त्यन्तराद् विशिष्टा विसदृशपरिणामदर्शनाद् अवतिष्ठते तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति/ तेन समानो गौर् अयम्/ सो ऽनेन समान इति प्रतीतेः/ न चास्य व्यक्तिस्वरूपाद् अभिन्नत्वात् सामान्यरूपताव्याघातः/ यतो रूपादीनाम् अपि व्यक्तिस्वरूपाद् अभिन्नत्वम् अस्ति न चैतेषां गुणरूपताव्याघातः/ कथंचिद् व्यतिरेकस् तु रूपादीनाम् इव सदृश्परिणामस्याप्य् अस्त्य् एव/ पृथग्यपदेशादिभाक्त्वात् (पृथग्व्यपदेशादिभाक्त्वात्???)/ विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुम् अर्हन्ति/ यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेषाम् असर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात्/ न च तस्य तत्सिद्धम्/ प्रागुक्तयुक्त्या निराकृतत्वात्/ सामान्यस्य विशेषाणां च कथंचित् परस्पराव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्वात्/ विशेषेभ्यो ऽव्यतिरिक्तत्वाद् धि सामान्यम् अप्य् अनेकम् (p. 89) इष्यते सामान्यात् तु विशेषाणां अव्यतिरेकात् ते ऽप्य् एकरूपा इति॥ एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम्/ प्रमाणार्पणात् तस्य कथंचिद् विरुद्धधर्माध्यासितत्वम्/ सदृशपरिणामरूपस्य विसदृशपरिणामवत् कथंचित् प्रतिव्यक्ति भेदात्/ एवं चासिद्धं सामान्यविशेषयोः सर्वथाविरुद्धधर्माध्यासितत्वम्/ कथंचिद् विरुद्धधर्माध्यासितत्वं चेद् विवक्षितं तदास्मत्कक्षाप्रवेशः/ कथंचिद् विरुद्धधर्माध्यासस्य कथंचिद् भेदाविनाभूतत्वात्/ पाथःपावकदृष्टान्तो ऽपि साध्यसाधनविकलः/ तयोर् अपि कथंचिद् एव विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकरणात्/ पयस्त्वपावकत्वादिना हि तयोर् विरुद्धधर्माध्यासो भेदश् च/ द्रव्यत्वादिना पुनस् तद्वैपरीत्यम् इति/ तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति॥ ततः सुष्ठूक्तं वाच्यम् एकम् अनेकरूपम् इति॥ एवं वाचकम् अपि शब्दाख्यं द्वयात्मकम् सामान्यविशेषात्मकम्/ सर्वशब्दव्यक्तिष्व् अनुयायि शब्दत्वम् एकं शाङ्खशार्ङ्गतीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदाद् अनेकम्/ शब्दस्य हि सामान्यविशेषात्मकत्वं पौद्गलिकत्वाद् व्यक्तम् एव/ तथा हि पौद्गलिकः शब्दः/ इन्द्रियार्थत्वात्/ रूपादिवत्/ यच् चास्य पौद्गलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वात् अतिनिबिडप्रदेशे प्रवेशनिर्गमयोर् अप्रतिघातात् पूर्वं पश्चाच् चावयवानुपलब्धेः सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वात् गगनगुणत्वाच् चेति पञ्चहेतवो यौगैर् उपन्यस्तास् ते हेत्वाभासाः/ तथा हि शब्दपर्यायस्याश्रयो भाषावर्गणा न पुनर् आकाशम्/ तत्र च स्पर्शो निर्णीयत एव/ यथा शब्दाश्रयः स्पर्शवान्/ अनुवातप्रतिवातयोर् विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात्/ तथाविधगन्धाधारद्रव्यपरमाणुवत्/ इत्य् असिद्धः प्रथमः/ द्वितीयस् तु गन्धद्रव्येण व्यभिचाराद् अनैकान्तिकः/ वर्त्यमानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति बहिश् च निर्याति न चापउद्गलिकम्/ अथ तत्र सूक्ष्मरन्ध्रसंभवान् (p. 90) नातिनिबिडत्वम् अतस् तत्र तत्प्रवेशनिष्क्रमौ/ कथम् अन्यथोद्घाटितद्वारावस्थायाम् इव न तदेकार्णवत्वम्/ सर्वथा नीरन्ध्रे तु प्रदेशे न तयोः संभव इति चेत् तर्हि शब्दे ऽप्य् एतत्समानम् इत्य् असिद्धो हेतुः/ तृतीयस् तु तडिल्लतोल्कादिभिर् अनैकान्तिकः/ चतुर्थो ऽपि तथैव/ गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर् व्यभिचारात्/ न हि गन्धद्रव्यादिकम् अपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते/ पञ्चमः पुनर् असिद्धः/ तथा हि न गगनगुणः शब्दः/ अस्मदादिप्रत्यक्षत्वात्/ रूपादिवत्/ इति सिद्धः पौद्गलिकात्वात् (पौद्गलिकत्वात्???) सामान्यविशेषात्मकः शब्द इति॥ न च वाच्यम् आत्मन्य् अपौद्गलिके ऽपि कथं सामान्यविशेषात्मकत्वं निर्विवादम् अनुभूयत इति/ यतः संसार्यात्मनः प्रतिप्रदेशम् अनन्तानन्तकर्मपरमाणुभिः सह वह्नितापितघनकुट्टितनिर्विभागपिण्डीभूतसूचीकलापवत् लोलीभावम् आपन्नस्य कथंचित् पौद्गलिकत्वाभ्युअनुज्ञानाद् इति/ यद्य् अपि स्याद्वादवादिनां पौद्गलिकम् अपौद्गलिकं च सर्वं वस्तु सामान्यविशेषात्मकं तथाप्य् अपौद्गलिकेषु धर्माधर्माकाशकालेषु तदात्मकत्वम् अर्वाग्दृशां न तथाप्रतीतिविषयम् आयातीति पौद्गलिकेषु पुनस् तत्साध्यमानं तेषां सुश्रद्धानम् इत्य् अप्रस्तुतम् अपि पौद्गलिकेषु पुनस् तत्साध्यमानं तेषां सुश्रद्धानम् इत्य् अप्रस्तुतम् अपि शब्दस्य पौद्गलिकत्वम् अत्र सामान्यविशेषात्मकत्वसाधनायोपन्यस्तम् इति/ अत्रापि नित्यशब्दवादिसंमतः शब्दैकत्वैकान्तो ऽनित्यशब्दवाद्यभिमतः शब्दानैकत्वैकान्तश् च प्राग्दर्शितदिशा प्रतिक्षेप्यः/ अथ वा वाच्यस्य घटादेर् अर्थस्य सामान्यविशेषात्मकत्वे तद्वाचकस्य ध्वनेर् अपि तत्त्वम्/ शब्दार्थयोः कथंचित् तादात्म्याभ्युपगमात्/ यद् आहुर् भद्रबाहुस्वामिपादाः/ अभिहाणं अभिहेयाउ होइ भिण्णं अभिण्णं च/ खुराग्गिमोयगुच्चारणम्मि जम्हा उ वयणसवणाणं॥ नवि छेओ नवि दाहो न पूरणं तेण भिन्नं तु/ (p. 91) जम्हा य मोयगुच्चारणम्मि तथेव पच्चओ होइ// न य होइ स अन्नत्थे तेण अभिन्नं तदत्थाओ/ एतेन विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः/ कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्य् अपि॥ इति प्रत्यौक्तम्/ अर्थाभिधानप्रत्ययास् तुल्यनामधेया इति वचनात्/ शब्दस्य ह्य् एतद् एव तत्त्वं यद्बभिधेयं याथात्म्येनासौ प्रतिपादयति/ स च तत् तथाप्रतिपादयन् वाच्यस्वरूपपरिणामपरिणत एव वक्तुं शक्तो नान्यथा/ अतिप्रसङ्गात्/ घटाभिधानकाले पटाद्यभिधानस्य प्राप्तेर् इति॥ अथ वा भङ्यन्तरेण सकलं काव्यम् इदं व्याख्याय्ते/ वाच्यं वस्तु घटादिकम्/ एकात्मकम् एव एकरूपम् एव सत् अनेकम् अनेकस्वरूपम्/ अयम् अर्थः/ प्रमाता तावत् प्रमेयं लक्षणेन निश्चिनोति/ तच् च सजातीयविजातीयव्यवच्छेदाद् आत्मलाभं लभते/ यथा घटस्य सजातीया मृन्मयपदार्था विजातीयाश् च पटादयः/ तेषां व्यवच्छेदस् तल्लक्षणम्/ पृथुबुध्नोदराद्याकारः कम्बुग्रीवो जलधारणादिक्रियासमर्थः पदार्थविशेषो घट इत्य् उच्यते/ तेषां च सजातीयानां स्वरूपं तत्र बुद्ध्यारोप्य व्यवच्छिद्यते/ अन्यथा प्रतिनियततत्स्वरूपपरिच्छेदानुपपत्तेः/ सर्वभावानां हि भावाभावात्मकं स्वरूपम्/ एकान्तभावात्मकत्वे वस्तुनो वैस्वरूप्यं स्यात्/ एकान्ताभावात्मकत्वे च निःस्वभावता स्यात्/ तस्मात् स्वरूपेण सत्त्वात् परौरुपेण चासत्त्वाद् भावाभावात्मकं वस्तु/ यदाह/ सर्वम् अस्ति स्वरूपेण पररूपेण नास्ति च/ अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्य् असंभवः॥ ततश् चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानाम् अभावरूपेण वृत्तेर् अएकान्तात्मकत्वे (p.92) घटस्य सूपपादम्/ एवं चैकस्मिन्न् अर्थे ज्ञाते सर्वेषाम् अर्थानां ज्ञानम्/ सर्वपदार्थपरिच्छेदम् अन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासंभवात्/ आगमो ऽप्य् एवम् एव व्यवस्थितः/ जे एगं जाणइ से सव्वं जाणइ/ जे सव्वं जाणइ से एगं जाणइ/ तथा एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः/ सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः॥ ये तु सौगताः परासत्त्वं नाङ्गीकुर्वते तेषां घटादेः सर्वात्मकत्वप्रसङ्गः/ तथा हि यथा घटस्य स्वरूपादिनापि सत्त्वं तथा यदि पररूपादिनापि स्यात् तथा च सति स्वरूपादिसत्त्ववत् पररूपादिसत्त्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत्/ परासत्त्वेन तु प्रतिनियतो ऽसौ सिध्यति/ अथ न नाम नास्ति परासत्त्वं किं तु स्वसत्त्वम् एव तद् इति चेत् अहो वैदग्धी/ न खलु यद् एव सत्त्वं तद् एवासत्त्वं भवितुम् अर्हति/ विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोर् ऐक्यायोगात्/ अथ युष्मत्पक्षे ऽप्य् एवं विरोधस् तदवस्थ एवेति चेत् अहो वाचाटता देवानां प्रियस्य/ न हि वय्ं येनैव प्रकारेण सत्त्वं तेनैवासत्त्वं येनैवासत्त्वं तेनैव सत्त्वम् अभ्युपेमः किं तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं पररूपद्रव्यक्षेत्रकालभावैस् त्व् असत्त्वम् तदा क्व विरोधावकाशः/ यौगास् तु प्रगल्भन्ते सर्वथापृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थप्रतिनियमसिद्धेः किं तेषाम् असत्त्वात्मकत्वकल्पनयेति/ तद् असत्/ यदा हि पटाद्यभावरूपो घटो न भवति तदा घटो घटादिर् एव स्यात् यथा च घटाभावाद् भिन्नत्वाद् घटस्य घटरूपता तथा पटादेर् अपि स्याद्/ घटाभावाद् भिन्नत्वाद् एव/ इत्य् अलं विस्तरेण// एवं वाचकम् अपि शब्दरूपं द्वयात्मकम्/ एकात्मकम् अपि सद् अनेकम् इत्य् अर्थः/ यथोक्तन्यायेन शब्दस्यापि भावाभावात्मकत्वात्/ अथ वा एकविषयस्यापि वाचकस्यानेकविषयत्वोपपत्तेः/ (p.93) यथा किल घटशब्दः संकेतवशात् पृथुबुध्नोदराद्याकारवति पदार्थे प्रवर्तते वाचकतया तथा देशकालाद्यपेक्षया तद्वशाद् एव पदार्थान्तरेष्व् अपि च तथा प्रवर्तमानः केन वार्यते/ भवन्ति हि वक्तारो योगिनः शरीरं प्रति घट इति/ संकेतानां पुरुषेच्छाधीनतयानियतत्वात्/ तथा चौरशब्दो ऽन्यत्र तस्करे रूढो ऽपि दाक्षिणात्यानामोदने प्रसिद्धः/ यथा च कुमारशब्दः पूर्वदेशे आश्विनमासे रूढः/ एवं कर्कटीशब्दादयो ऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः/ कालापेक्षया पुनर् यथा जैनानं प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले षड्गुरुशब्देन शतमशीत्यधिकम् उपवासानाम् उच्यते स्म सांप्रतकाले तु तद्विपरीते तेनैव षड्गुरुशब्देनोपवासत्रयम् एव संकेत्यते जीतकल्पव्यवहारानुसारात्/ शास्त्रापेक्षया तु यथा पुराणेषु द्वादशीशब्देनैकादशी त्रिपुरार्णवे चालिशब्देन मदिराभिषक्तं मैथुनशब्देन मधुसर्पिषोर् ग्रह्णम् इत्यादि/ न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यम्/ स्वाभाविकसामर्थ्यसाचिव्याद् एव तस्य तत्र प्रवृत्तेः/ सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वाद् यत्र च देशकालादौ पदार्थप्रतिपादनशक्तिसहकारी सङ्केतस् तत्र तम् अर्थं प्रतिपादयति/ तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसूरिपादाः/ स्वाभाविकसामर्थ्यसमयाभ्याम् अर्थबोधनिबन्धनं शब्दः/ अत्र शक्तिपदार्थसमर्थनं ग्रन्थान्तराद् अवसेयम्/ अतो ऽन्यथेत्यादि उत्तरार्धं पूर्ववत्/ प्रतिभाप्रमादस् तु तेषां सदसदेकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्योक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः॥ तद् अयं समुदायार्थः/ सामान्यविशेषात्मकस्य भावाभावात्मकस्य च वस्तुनः सामान्यविशेषात्मको भावाभावात्मकश् च ध्वनिर् वाचक इति/ अन्यथा प्रकारान्तरैः पुनर् वाच्यवाचकभावव्यवस्थाम् आतिष्ठमानानां प्रतिभैव प्रमाद्यति न (p.94) तु तद्भणितयो युक्तिस्पर्शमात्रम् अपि सहन्ते/ कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनाम् इति चेद् एते ब्रूमः/ अपोह एव शब्दार्थ इत्य् एके/ अपोहः शब्दलिङ्गाभ्यां न वस्तुविधिनोच्यते॥ इति वचनात्/ अपरे च सामान्यमात्रम् एव शब्दानां गोचरः/ तस्य क्वचित् प्रतिपन्नस्यैकरूपतया सर्वत्र संकेतविषयतोपपत्तेः/ न पुनर् विशेषाः/ तेषाम् आनन्त्यतः कार्त्स्न्येनोपलब्धुम् अशक्यतया तद्विषयतानुपपत्तेः/ विधिवादिनस् तु विधिर् एव वाक्यार्थो ऽप्रवृत्तप्रवर्तनस्वभावत्वात् तस्येत्य् आचक्षते/ विधिर् अपि तत्तद्वादिविप्रतिपत्त्यानेकप्रकारः/ तहा हि वाक्यरूपः शब्द एव प्रवर्तकत्वाद् विधिर् इत्य् एके/ तद्व्यापारो भावनापरपर्यायो विधिर् इत्य् अन्ये/ नियोग इत्य् अपरे/ प्रैषादय इत्य् एके/ तिरस्कृततदुपाधिप्रवर्तनामात्रम् इत्य् अन्ये/ एवं फलतदभिलाषकर्मादयो ऽपि वाच्याः/ एतेषां निराकरणं सपूर्वोत्तरपक्षं न्यायकुमुदचन्द्राद् अवसेयम् इति काव्यार्थः//14॥ इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्त्वानां विरोधावरुद्धत्वं ख्यापयन् तद्बालिशताविलसितानाम् अपरिमितत्वं दर्शयति/ चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजम् अम्बरादि/ न बन्धमोक्षौ पुरुषस्य चेति कियज्जडैर् न ग्रथितं विरोधि//15॥ चित् चैतन्यशक्तिर् आत्मस्वरूपभूता अर्थशून्या विषयपरिच्छेदविरहिता अर्थाध्यवसायस्य बुद्धिव्यापारत्वाद् इत्य् एका कल्पना/ बुद्धिश् च महत्तत्त्वाख्या जडानवबोधरूपा इति द्वितीया/ अम्बरादि व्योमप्रभृति भूतपञ्चकं शब्दादितन्मात्रजम् शब्दादीनि पञ्चतन्माणि (p.95) सूक्ष्मसंज्ञानि तेभ्यो जातम् उत्पन्नं शब्दादितन्मात्रजम् इति तृतीया/ अत्र चशब्दो गम्यः/ पुरुषस्य च प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्धमोक्षौ किं तु प्रकृतेर् एव/ तथा च कापिलाः/ तस्मान् न बध्यते नापि मुच्यते नापि संसरति कश्चित्/ संसरति बध्यते मुच्यते च नानश्रया प्रकृतिः॥ तत्र बन्धः प्राकृतिकादिः/ मोक्षः पञ्चविंशतितत्त्वज्ञानपूर्वको ऽपवर्ग इति चतुर्थी/ इतिशब्दस्य प्रकारार्थत्वाद् एवंप्रकारम् अन्यद् अपि विरोधीति विरुद्धं पूर्वापरविरोधादिदोषाघ्रातम्/ जडैर् मूर्खैस् तत्त्वावबोधविधुरधीभिः कापिलैः कियन् न ग्रथितं कियन् न स्वशास्त्रेषूपनिबद्धम्/ कियद् इत्य् असूयागर्भम्/ तत्प्ररूपितविरुद्धार्थानाम् आनन्त्येनेयत्तानवधारणात्/ इति संक्षेपार्थः॥ व्यासार्थस् त्व् अयम्/ सांख्यमते किल दुःखत्रयाभिहितस्य पुरुषस्य तदपघातहेतुतत्त्वजिज्ञासा उत्पद्यते/ आध्यात्मिकम् आधिदैविकम् आधिभौतिकं चेति दुःखत्रयम्/ तत्राध्यात्मिकं द्विविधं शारीरं मानसं च/ शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्/ मानसं कामक्रोधलोभमोहेर्ष्याविषयादर्शननिबन्धनम्/ सर्वं चैतद् आन्तरोपायसाध्यत्वाद् आध्यात्मिकं दुःखम्/ बाह्योपायसाध्यं दुःखं द्वेधा आधिभौतिकम् आधिदैविकं चेति/ तत्राधिभौतिकं मानुषपशुपक्षिमृगसरीसृपस्थावरनिमित्तम्/ आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकम्/ अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिना चेतनाशक्तेः प्रतिकूलतयाभिसंबन्धः अभिघातः/ तत्त्वानि च पञ्चविंशतिः/ तद् यथा अव्यक्तम् एकं महदहंकारपञ्चतन्मात्रैकादशन्द्रियपञ्चमहाभूतभेदात् त्रयोविंशतिविधं व्यक्तं पुरुषश् चिद्रूप इति/ तथा चेश्वरकृष्णः/ मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त/ षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः॥ (p.96) प्रतीत्यप्रतीतिविषादात्मकानं लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः/ प्रधानम् अव्यक्तम् इत्य् अनर्थान्तरम्/ तच् चानादिमध्यान्तम् अनवयवं साधारणम् अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धम् अव्ययम्/ प्रधानाद् बुद्धिर् महद् इत्य् अपरपर्यायोत्पद्यते/ यो ऽयम् अध्यवसायो गवादिषु प्रतिपत्तिः एवम् एतत् नान्यथा गौर् एवायं नाश्वः स्थाणुर् एष नायं पुरुष इत्य् एषा बुद्धिः/ तस्यास् त्व् अष्टौ रूपाणि धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि/ बुद्धेर् अहंकाराः/ स चाभिमानात्मकः/ अहं शब्दे ऽहं स्पर्शे ऽहं रूपे ऽहं गन्धे ऽहं रसे ऽहं स्वामी अहम् ईश्वरः असौ मया हतः ससत्त्वो ऽहम् अमुं हनिष्यामि इत्यादिप्रत्ययरूपः/ तस्मात् पञ्चतन्मात्राणि शब्दतन्मात्रादीन्य् अविशेषरूपाणि सूक्ष्मपर्यायवाच्यानि/ शब्दतन्मात्राद् धि शब्द एवोपलभ्यते न पुनर् उदात्तानुदात्तस्वरितकम्पितषड्जादिभेदाः/ षड्जादयः शब्दविशेषाद् उपलभ्यन्ते/ एवं स्पर्शरूपरसगन्धतन्मात्रेष्व् अपि योजनीयम् इति/ तत एव चाहङ्काराद् एकादशेन्द्रियाणि च/ तत्र चक्षुः श्रोत्रं घ्राणं रसनं त्वग् इति पञ्चबुद्धीन्द्रियाणि वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि एकादशं मन इति/ पञ्चतन्मात्रेभ्यश् च पञ्चमहाभूतानि उत्पद्यन्ते/ तद् यथा शब्दतन्मात्राद् आकाशं शब्दगुणं शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणं शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्राद् आपः शब्दस्पर्शरूपरसगुणाः शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथ्वी जायत इति/ पुरुषस् तु --- अमूर्तश् चेतनो भोगी नित्यः सर्वगतो ऽक्रियः/ अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने॥ (p.97) इति/ अन्धपङ्गुवत् प्रकृतिपुरुषयोः संयोगः/ चिच्छक्तिश् च विषयपरिच्छेदशून्या/ यत इन्द्रियद्वारेण सुखदुःखादयो विषया बुद्धौ प्रतिसंक्रामन्ति बुद्धिश् चोभयमुखदर्पणाकरा ततस् तस्यां चैतन्यशक्तिः प्रतिबिम्बते/ ततः सुख्य् अहं दुःख्य् अहम् इत्य् उपचारः/ आत्मा हि स्वं बुद्धेर् अव्यतिरिक्तम् अभिमन्यते/ आह च पतञ्जलिः/ शुद्धो ऽपि पुरुषः प्रत्ययं बौद्धम् अनुपश्यति तम् अनुपश्यन्न् अतदात्मापि तदात्मक इव प्रतिभासते इति/ मुख्यतस् तु बुद्धेर् एव विषयपरिच्छेदः/ तथा च वाचस्पतिः/ सर्वो व्यवहर्ता आलोच्य नन्व् अहम् अत्राधिकृत इत्य् अभिमत्य कर्तव्यम् एतन् मयेति अध्यवस्यति ततश् च प्रवर्तत इति लोकतः सिद्धम्/ तर कर्तव्यम् इति यो ऽयं निश्चयश् चितिसन्निधानापन्नचैतन्याया बुद्धेः सो ऽध्यवसायो बुद्धेर् असाधारणो व्यापार इति/ चिच्छक्तिसन्निधानाच् चाचेतनापि बुद्धिश् चेतनावतीवाभासते/ वादमहार्णवो ऽप्य् आह/ बुद्धिदर्पणसंक्रान्तम् अर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्य् अध्यारोह्हति तद् एव भोक्तृत्वम् अस्य न त्व् आत्मनो विकारापत्तिः इति/ तथा चासुरिः/ विविक्ते दृक्परिणतौ बुद्धौ भोगो ऽस्य कथ्यते/ प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसो ऽम्भसि॥ विन्ध्यवासी त्व् एवं भोगम् आचष्टे/ पुरुषो ऽविकृतात्मैव स्वनिर्भासम् अचेतनम्/ मनः करोति सांनिध्याद् उपाधिः स्फटिकं यथा॥ न च वक्तव्यं पुरुषश् चेद् अगुणो ऽपरिणामी कथम् अस्य मोक्षः/ मुचेर् बन्धनविश्लेषार्थत्वात् सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषे ऽपरिणामिन्य् असंभवात्/ अत एव नास्य प्रेत्यभावापरनामा संसारो ऽस्ति निष्क्रियत्वाद् इति/ यतः प्रकृतिर् एव नानापुरुषाश्रया सती बध्यते संसरति मुच्यते च न पुरुष इति बन्धमोक्षसंसाराः (p.98) पुरुषे उपचर्यन्ते/ यथा जयपराजयौ भृत्यगताव् अपि स्वामिन्य् उपचर्येते तत्फलस्य कोशलाभादेः स्वामिनि संबन्धात् तथा भोगापवर्गयोः प्रकृतिगतयोर् अपि विवेकाग्राहात् पुरुषे संबन्ध इति॥ तद् एतद् अखिलम् आलजालम्/ छिच्छक्तिश् च विषयपरिच्छेदशून्या चेति परस्परविरुद्धं वचः/ चिती संज्ञाने/ चेतनं चित्यते वानयेति चित्/ सा चेत् स्वपरपरिच्छेदात्मिका नेष्यते तदा चिच्छक्तिर् एव सा न स्याद्/ घटवत्/ न चामूर्तायाश् चिच्छक्तेर् बुद्धौ प्रतिबिम्बोदयो युक्तः/ तस्य मूर्तधर्मत्वात्/ न च तथा परिणामम् अन्तरेण प्रतिसंक्रमो ऽपि युक्तः/ कथंचित् सक्रियाकताव्यतिरेकेण प्रकृत्युपधाने ऽप्य् अन्यथात्वानुपपत्तेः/ अप्रच्युतप्राचीनरूपस्य च सुखदुःखादिभोगव्यपदेशानर्हत्वात्/ तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वापत्तिः/ स्फटिकादाव् अपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनात्/ अन्यथा कथम् अन्धोपलादौ न प्रतिबिम्बः/ तथा परिणामाभ्युपगमे च बलाद् आयातं चिच्छक्तेः कर्तृत्वं साक्षाद्भोक्तृत्वं च/ अथ अपरिणामिनी भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रातेव तद्वृत्तिम् अनुभवतीति पतञ्जलिवचनाद् औपचारिक एवायं प्रतिसंक्रम इति चेत् तर्हि उपचारस् तत्त्वचिन्तायाम् अनुपयोगीति प्रेक्षावताम् अनुपादेय एवायम्/ तथा च प्रतिप्राणिप्रतीतं सुखदुःखादिसंवेदनं निराश्रयम् एव स्यात्/ न चेदं बुद्धेर् उपपन्नम्/ तस्य जडत्वेनाभ्युपगमात्/ अत एव जडा च बुद्धिर् इत्य् अपि विरुद्धम्/ न हि जडस्वरूपायां बुद्धौ विषयाध्यवसायः साध्यमानः साधीयस् तां दधाति/ ननूक्तम् अचेतनापि बुद्धिश् चिच्छक्तिसांनिध्याच् चेतनावतीवावभासत इति/ सत्यम् उक्तम् अयुक्तं तूक्तम्/ न हि चैतन्यवति पुरुषादौ प्रतिसंक्रान्ते दर्पणस्य चैतन्यापत्तिश् चैतन्याचैतन्ययोर् अपरावर्तिस्वभावत्वेन (p.99) शक्रेणाप्य् अन्यथाकर्तुम् अशक्यत्वात्/ किं चाचेतनापि चेतनावतीव प्रतिभासत इति इवशब्देनारोपो ध्वन्यते/ न चारोपो ऽर्थक्रियासमर्थः/ न खल्व् अतिकोपनत्वादिना समारोपिताग्नित्वो माणवकः कदाचिद् अपि मुख्याग्निसाध्यां दाहपाकाद्यर्थक्रियां कर्तुम् ईश्वरः/ इति चिच्छक्तेर् एव विषयाध्यवसायो घटते न जडरूपाया बुद्धेर् इति॥ अत एव धर्माद्यष्टरूपताद्य् अपि तस्या वाङ्मात्रम् एव/ धर्मादीनाम् आत्मधर्मत्वात्/ अत एव चाहंकारो ऽपि न बुद्धिजन्यो युज्यते/ तस्याभिमानात्मकत्वेनात्मधर्मस्याचेतनाद् उत्पादायोगात्॥ अम्बरादीनां च शब्दादितन्मात्रजत्वं प्रतीतिपराहतवेनैव विहितोत्तरम्/ अपि च सर्ववादिभिस् तावद् अविगानेन गगनस्य नित्यत्वम् अङ्गीक्रियते/ अयं च शब्दतन्मात्रात् तस्याविर्भावम् उद्भावयन् नित्यैकान्तवादिनां च धुरि आसनं न्यासयन्न् असंगतप्रलापीव प्रतिभाति/ न च परिणामिकारणं स्वकार्यस्य गुणो भवितुम् अर्हतीति शब्दगुणम् आकाशम् इत्यादि वाङ्मात्रम्/ वागादीनां चेन्द्रियत्वम् एव न युज्यते/ इतरासाध्यकार्यकारित्वाभावात्/ परप्रतिपादनग्रहणविहरणमलोत्सर्गादिकार्याणाम् इतरावयवैर् अपि साध्यत्वोपलब्धेः/ तथापि तत्त्वकल्पन इन्द्रियसंख्या न व्यवतिष्ठते/ अन्याङ्गोपाङ्गादीनाम् अपीन्द्रियत्वप्रसङ्गात्॥ यच् चोक्तं नानश्रयायाः प्रकृतेर् एव बन्धमोक्षौ संसारश् च न पुरुषस्येति तद् अप्य् असारम्/ अनादिभवपरंपरानुबद्धया प्रकृत्या सह यः पुरूषस्य विवेकाग्रहणलक्षणो 'viSVagbhAvaH स एव चेन् न बन्धस् तदा को नामान्यो बन्धः स्यात्/ प्रकृतिः सर्वोत्पत्तिमतां निमित्तम् इति च प्रतिपद्यमानेनायुष्मता संज्ञान्तरेण कर्मैव प्रतिपन्नम्/ तस्यैवैवंस्वरूपत्वात् अचेतनत्वाच् च// यस् तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धः/ तद् यथा प्रकृताव् आत्मज्ञानाद्ये प्रकृतिम् उपासते तेषां प्राकृतिको बन्धः/ ये विकारान् एव भूतेन्द्रियाहंकारबुद्धीः पुरुषबुद्ध्योपासते तेषां वैकारिकः/ इष्टापूर्तेर् (p.100) दाक्षिणः/ पुरुषतत्त्वानभिज्ञो हीष्टापूर्तिकारी कामोपहतमना बध्यत इति/ इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच् छ्रेयो ये ऽभिनन्दन्ति मूढाः/ नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति॥ इति वचनात्/ स त्रिविधो ऽपि कल्पनामात्रम्/ कथंचिन् मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्यो भिन्नस्वरूपत्वेन कर्मबन्धहेतुष्व् एवान्तर्भावात्/ बन्धसिद्धौ च सिद्धस् तस्यैव निर्बाधः संसारः/ बन्धमोक्षयोश् चैकाधिकरणत्वाद् य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मोक्षः/ आबालगोपालं तथाप्रतीतेः/ प्रकृतिपुरुषविवेकदर्शनात् प्रवृत्तेर् उपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति चेत् न/ प्रवृत्तिस्वभावायाः प्रकृतेर् औदासीन्यायोगात्/ अथ पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः/ विवेकख्यातिश् च पुरुषार्थः/ तस्यां जातायां निवर्तते/ कृतकार्यत्वात्/ रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्/ पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥ इति वचना/ इति चेत् नैवम्/ तस्या अचेतनाया विमृश्यकारित्वाभावात्/ यथेयं कृते ऽपि शब्दाद्युपलम्भे पुनस् तदर्थं प्रवर्तते तहा विवेकख्यातौ कृतायाम् अपि पुनस् तदर्थं प्रवर्तिष्यते/ प्रवृत्तिलक्षणस्य स्वभावस्यानपेतत्वात्/ नर्तकीदृष्टान्तस् तु स्वेष्टविघातकारी/ यथा हि नर्तकी नृत्यं पारिषदेभ्यो दर्शयित्वा निवृत्तापि पुनस् तत्कुतूहलात् प्रवर्तते तथा प्रकृतिर् अपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनः कथं न प्रवर्तताम् इति/ तस्मात् कृत्स्नकर्मक्षये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम्॥ एवम् अन्यासाम् अपि तत्कल्पनानां तमोमोहमहामोहतामिस्रान्धतामिस्रभेदात् पञ्चधाविद्यास्मितारागद्वेषाभिनिवेशरूपो विपर्ययः/ ब्राह्मप्राजापत्यसौम्यैन्द्रगान्धर्वयक्षराक्षसपैशाचभेदाद् (p.101) अष्टविधो दैवः सर्गः/ पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधस् तैर्यग्योनः/ ब्राह्मणत्वाद्यवान्तरभेदाविवक्षया चैकविधो मानुष इति चतुर्दशधा भूतसर्गः/ बाधिर्यकुष्ठितान्धत्वजडताजिघ्रतामूकताकौण्यपङ्गुत्वक्लैब्योदावर्तमत्ततारूपैकादशेन्द्रियवधतुष्टिनवकविपर्ययसिद्ध्यष्टकविपर्ययलक्षणसप्तदशबुद्धिवधभेदाद् अष्टाविंशतिधा शक्तिः/ प्रकृत्युपादानकालभोगाख्याः अम्भःसलिलौघवृष्ट्यपरपर्यायवाच्याश् चतस्र आध्यात्मिक्यः/ शब्दादिविषयोपरतयश् चार्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मानः पञ्च बाह्यास् तुष्टयः/ ताश् च पारसुपारपारापारानुत्तमाम्भौत्तमाम्भःशब्दव्यपदेश्याः/ इति नवधा तुष्टिः/ त्रयो दुःखविघाता इति मुख्यास् तिस्रः सिद्धयः प्रमोदमुदितमोदमानाख्याः/ तथाध्ययनं शब्द ऊहः सुहृत्प्राप्तिर् दानम् इति दुःखविघातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यकसदामुदिताख्याः/ इत्य् एवम् अष्टधा सिद्धिः/ धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात् पञ्च कर्मयोनयः/ इत्यादीनां संवरप्रतिसंवरादीनां च तत्त्वकौमुदीगौडपादभाष्यादिप्रसिद्धानां विरुद्धत्वम् उद्भावनीयम् इति काव्यार्थः//15॥ इदानीं ये प्रमाणाद् एकान्तेनाभिन्नं प्रमाणफल्म् आहुः ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतम् एवास्तीति ब्रुवते तन्मतस्य विचार्यमाणत्वे विशरारुताम् आह/ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः/ न संविदद्वैतपथे ऽर्थसंविद् विलूनशीर्णं सुगतेन्द्रजालम्//16॥ (p.102) बौद्धाः किल प्रमाणात् तत्फलम् एकान्तेनाभिन्नं मन्यन्ते/ तथा च तत्सिद्धान्तः/ उभयत्र तद् एव ज्ञानं प्रमाणं फल्म/ अधिगमरूपत्वात्/ उभयत्रेति प्रत्यक्षे ऽनुमाने च तद् एव ज्ञान्ं प्रत्यक्षानुमानलक्षणं फलं कार्यम्/ कुतः/ अधिगमरूपत्वात् इति परिच्छेदरूपत्वात्/ तथा हि परिच्छेदरूपम् एव ज्ञानम् उत्पद्यते/ न च परिच्छेदाद् ऋते ऽन्यज् ज्ञानफलम्/ अभिन्नाधिकरणत्वात्/ इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलम् अस्तीति॥ एतच् च न समीचीनं यतो यद्य् अस्माद् एकान्तेनाभिन्नं तत् तेन सहैवोत्पद्यते यथा घटेन घटत्वम्/ तैश् च प्रमाणफलयोः कार्यकारणभावो ऽभ्युपगम्यते/ प्रमाणं कारणं फलं कार्यम् इति/ स चैकान्ताभेदे न घटते/ न हि युगपद् उत्पद्यमानयोस् तयोः सव्येतरगोविषाणयोर् इव कार्यकारणभावो युक्तः/ नियतप्राक्कालभावित्वात् कारणस्य/ नियतोत्तरकलभावित्वात् कार्यस्य/ एतद् एवाह न तुल्यकालः फलहेतुभाव इति/ फलं कार्यं हेतुः कारणं तयोर् भावः स्वरूपं कार्यकारणभावः/ स तुल्यकालः समानकालो न युज्यत इत्य् अर्थः/ अथ क्षणान्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्य् आशङ्क्याह/ हेतौ विलीने न फलस्य भाव इति/ हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वाद् उत्पत्त्यनन्तरम् एव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता/ निर्मूलत्वात्/ विद्यमाने हि फलहेताव् अस्येदं फलम् इति प्रतीयते नान्यथा/ अतिप्रसङ्गात्/ किं च हेतुफलभावः संबन्धः स च द्विष्ठ एव स्यात्/ न चानयोः क्षणक्षयैकदीक्षितो भवान् संबन्धं क्षमते/ ततः कथम् अयं हेतुः इदं फलम् इति प्रतिनियता प्रतीतिः/ एकस्य ग्रहणे ऽप्य् अन्यस्याग्रहणे तदसंभवात्/ द्विष्ठसंबन्धसंवित्तिर् नैकरूपप्रवेदनात्/ द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम्॥ इति वचनात्/ यद् अपि धर्मोत्तरेणार्थसारूप्यम् अस्य प्रमाणं तद्वशाद् (p.103) अर्थप्रतीतिसिद्धेर् इति न्यायबिन्दुसूत्रं विवृण्वता भणितं नीलनिर्भासं हि विज्ञानं यतस् तस्मान् नीलस्य प्रतीतिर् अवसीयते येभ्यो हि चक्षुरादिभ्यो ज्ञानम् उत्पद्यते न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यते ऽवस्थापयितुम् नीलसदृशं त्व् अनुभूयमान्ं नीलस्य संवेदनम् अवस्थाप्यते न चात्रजन्यजनकभावनिबन्धनः साध्यसाधनभावो येनैकस्मिन् वस्तुनि विरोधः स्यात् अपि तु व्यवस्थाप्यव्यवस्थापकभावेन तत एकस्य वस्तुनः किंचिद् रूपं प्रमाणं किंचित् प्रमाणफलं न विरुध्यते व्यवस्थापनहेतुर् हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदन्रूपम् इत्यादि तद् अप्य् असारम्/ एकस्य निरंशस्य ज्ञानलक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात्/ व्यवस्थाप्यव्यवस्थापकभावस्यापि च संबन्धत्वेन द्विवृत्तित्वात् एकस्मिन्न् असंभवात्/ किं चार्थसारूप्यम् अर्थाकारता तच् च निश्चयरूपम् अनिश्चयरूपं वा/ निश्चयरूपं चेत् तद् एव व्यवस्थापकम् अस्तु/ किम् उभयकल्पनया/ अनिश्चितं चेत् स्वयम् अव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम्/ अपि च केयम् अर्थाकारता/ किम् अर्थग्रहणपरिणामः आहोस्विद् अर्थाकारधारित्वम्/ नाद्यः/ सिद्धसाधनात्/ द्वितीयस् तु ज्ञानस्य प्रमेयाकारानुकरणाज् जडत्वापत्त्यादिदोषाघ्रातः/ तन् न प्रमाणद् एकान्तेन फलस्याभेदः साधीयान्/ सर्वथातादात्म्ये हि प्रमाणफलयोर् न व्यवस्था/ तद्भावविरोधात्/ न हि सारूप्यम् अस्य प्रमाणम् अधिगतिः फलम् इति सर्वथातादात्म्ये सिद्ध्यति/ अतिप्रसङ्गात्/ ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम् अनधिगतव्यावृत्तिर् अधिगतिर् इति व्यावृत्तिभेदाद् एकस्यापि प्रमाणफलव्यवस्थेति चेत् नैवम्/ स्वभावभेदम् अन्तरेणान्यव्यावृत्तिभेदस्याप्य् अनुपपत्तेः/ कथं च प्रमाणस्य फलस्य चाप्रमाणाफलव्यावृत्त्या प्रमाणफलव्यवस्थावत् प्रमाणान्तरफलान्तरव्यावृत्त्याप्य् (p.104) अप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यात्/ विजातीयाद् इव सजातीयाद् अपि व्यावृत्तत्वाद् वस्तुनः/ तस्मात् प्रमाणात् फलं कथंचिद् भिन्नम् एवैष्टव्यम्/ साध्यसाधनभावेन प्रतीयमानत्वात्/ ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिध्येते/ यथा कुठारच्छिदिक्रिये इति॥ एवं यौगाभिप्रेतः प्रमाणात् फलस्यैकान्तभेदो ऽपि निराकर्तव्यः/ तस्यैकप्रमातृतादात्म्येन प्रमणात् कथंचिद् अभेदव्यवस्थितेः/ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः/ यः प्रमिमीते स एवोपादत्ते परित्यजत्य् उपेक्षते चेति सर्वव्यवहारिभिर् अस्खलितम् अनुभवात्/ इतरथा स्वपरयोः प्रमणफलव्यवस्थाविप्लवः प्रसज्यत इत्य् अलम्॥ अथ वा पूर्वार्धम् इदम् अन्यथा व्याख्येयम्/ सौगताः किलेत्थं प्रमणयन्ति/ सर्वं सत् क्षणिकम्/ यतः सर्वं तावत् घटादिकं वस्तु मुद्गरादिसंनिधौ नाशं गच्छद् दृश्यते तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच् चैतत् स्वरूपम् उत्पन्नमात्रस्य विद्यते तदानीम् उत्पादानन्तरम् एव तेन नष्टव्यम् इति व्यक्तम् अस्य क्षणिकत्वम्/ अथेदृश एव स्वभावस् तस्य हेतुतो जातो यत् कियन्तम् अपि कालं स्थित्वा विनश्यति/ एवं तर्हि मुद्गरादिसंनिधाने ऽपि एष एव तस्य स्वभाव इति पुनर् अप्य् अनेन तावन्तम् एव कालं स्थातव्यम् इति नैवं विनश्येद् इति/ सोयमदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्याय्ः/ तस्मात् क्षणद्वयस्थायित्वेनाप्य् उत्पत्तौ प्रथमक्षणवत् द्वितीये ऽपि क्षणे क्षणद्वयस्थायित्वात् पुनर् अपरक्षणद्वयम् अवतिष्ठेत/ एवं तृतीये ऽपि क्षणे तत्स्वभावत्वान् नैव विनश्येद् इति/ स्याद् एतत्/ स्थावरम् एव तत्स्वहेतोर् जातं परं बलेन विरोधकेन मुद्गरादिना विनाश्यत इति/ तद् असत्/ कथं पुनर् एतद् घटिष्यते/ न च तद् विनश्यति स्थावरत्वात् विनाशश् च तस्य विरोधिना बलेन क्रियत इति/ (p.105) न ह्य् एतत् संभवति/ जीवति च देवदत्तो मरणं चास्य भवतीति/ अथ विनश्यति तर्हि कथम् अविनश्वरं तद्वस्तु स्वहेतोर् जातम् इति/ न हि म्रियते चामरणधर्मा चेति युज्यते वक्तुम्/ तस्माद् अविनश्वरत्वे कदाचिद् अपि नाशायोगात् दृष्टत्वाच् च नाशस्य नवरम् एव तद्वस्तु स्वहेतोर् उपजातम् एवाङ्गीकर्तव्यम्/ तस्माद् उत्पन्नमात्रम् एव विनश्यति/ तथा च क्षणक्षयित्वं सिद्धं भवति/ प्रयोगस् त्व् एवम्/ यद् विनश्वरौरुपं तद् उत्पत्तेर् अनन्तरानवस्थायि यथान्त्यक्षणवर्तिघटस्य स्वरूपम् विनश्वरस्वरूपं च रूपादिकम् उदयकाले इति स्वभावहेतुः/ यदि क्षणक्षयिणो भावाः कथं तर्हि स एवायम् इति प्रत्यभिज्ञा स्यात्/ उच्यते/ निरन्तरसदृशापरापरोत्पादाद् अविद्यानुबन्धाच् च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरम् उदयते तेनाकारविलक्षणत्वाभावाद् अव्यवधानाच् चात्यन्तोच्छेदे ऽपि स एवायम् इत्य् अभेदाध्यवसायी प्रत्ययः प्रसूयते/ अत्यन्तभिन्नेष्व् अपि लूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवायं स एवायम् इति प्रत्ययस् तथेहापि किं न संभाव्यते/ तस्मात् सर्वं सत् क्षणिकम् इति सिद्धम्॥ अत्र च पूर्वक्षणौपादानकारणं उत्तरक्षण उपादेयम् इति पराभिप्रायम् अङ्गीकृत्याह न तुल्यकाल इत्यादि/ ते विशकलितमुक्तावलीकल्पना निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणान् जनयन्तः किं स्वोत्पत्तिकाल एव जनयन्ति उत क्षणान्तरे/ न तावद् आद्यः/ समकालभाविनोर् युवतिकुचयोर् इवोपादानोपादेयभावाभावात्/ अतः साधूक्तम् न तुल्यकाल्ः फलहेतुभाव इति/ न च द्वितीयः/ तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वाद् उत्तरक्षणजनने कुतः संभावनापि/ न चानुपादानस्योत्पत्तिर् दृष्टा/ अतिप्रसङ्गात्/ इति सुष्ठु व्याहृतं हेतौ विलीने न फलस्य भाव इति॥ पदार्थस् त्व् अनयोः पादयोः प्राग् एवोक्तः/ केवलम् अत्र फलम् उपादेयं हेतुर् उपादानं तद्भाव उपादानोपादेयभाव इत्य् अर्थः॥ यच् च क्षणिकत्वस्थापनाय (p.106) मोक्षाकरगुप्तेनानन्तरम् एव प्रलपितं तत् स्याद्वादवादे निरवकाशम् एव/ निरन्वयनाशवर्जं कथंचित् सिद्धसाधनात्/ प्रतिक्षणं पर्यायनाशस्यानेकान्तवादिभिर् अभ्युपगमात्/ यद् अप्य् अभिहितं न ह्य् एतत् संभवति जीवति च देवदत्तो मरणं चास्य भवतीति तद् अपि संभवाद् एव न स्याद्वादवादिनां क्षतिम् आवहति/ यतो जीवनं प्राणधारणं मरणं चायुर्दलिकक्षयस् ततो जीवतो ऽपि देवदत्तस्य प्रतिसमयम् आयुर्दलिकानाम् उदीर्णानां क्षयाद् उपपन्नम् एव मरणम्/ न च वाच्यम् अन्त्यावस्थायाम् एव कृत्स्नायुर्दलिकक्षयात् तत्रैव मरणव्यपदेशो युक्त इति/ तस्याम् अप्य् अवस्थायां न्यक्षेण तत्क्षयाभावात्/ तत्रापि ह्य् अवशिष्टानाम् एव तेषां क्षयो न पुनस् तत्क्षण एव युगपत् सर्वेषाम्/ इति सिद्धं गर्भाद् आरभ्य प्रतिक्षणं मरणम्/ इत्य् अलं प्रसङ्गेन// अथ वापरथा व्याख्या/ सौगतानां किलार्थेन ज्ञानं जन्यते तच् च ज्ञानं तम् एव स्वोत्पादकम् अर्थं गृह्णातीति/ नाकारणं विषय इति वचनात्/ ततश् चार्थः कारणं ज्ञानं च कार्यम् इति/ एतच् च न चारु/ यतो यस्मिन् क्षणे ऽर्थस्य स्वरूपसत्ता तस्मिन्न् अद्यापि ज्ञानं नोत्पद्यते/ तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात्/ यत्र च क्षणे ज्ञानं समुत्पन्नं तत्रार्थो ऽतीतः/ पूर्वापरकालभावनियतश् च कार्यकारणभावः/ क्षणातिरिक्तं चावस्थान्ं नास्ति/ ततः कथं ज्ञानस्योत्पत्तिः/ कारणस्य विलीनत्वात्/ तद्विलये च ज्ञानस्य निर्विषयतानुषज्यते/ कारणस्यैव युष्मन्मते तद्विषयत्वात्/ निर्विषयं च ज्ञानम् अप्रमाणम् एवाकाशकेशज्ञानवत्/ ज्ञानसहभाविनश् चार्थक्षणस्य न ग्राह्यत्वम्/ तस्याकारणत्वात्/ अत आह न तुल्यकाल इत्यादि/ ज्ञानार्थयोः फलहेतुभावः कार्यकरणभावः तुल्यकालो न घटते/ ज्ञानसहभाविनो ऽर्थक्षणस्य ज्ञानानुत्पादकत्वात्/ युगपद्भाविनोः कार्यकारणभावायोगात्/ अथ प्राचो ऽर्थक्षणस्य ज्ञानोत्पादकत्वं भविष्यति/ तन् न/ (p.107) यत आह हेतौ इत्यादि/ हेतौ अर्थरूपे ज्ञानकारणे विलीने क्षणिकत्वान् निरन्वयं विनष्टे न फलस्य ज्ञानलक्षणकार्यस्य भाव आत्मलाभः स्यात्/ जनकस्यार्थक्षणस्यातीतत्वान् निर्मूलम् एव ज्ञानोत्थानं स्यात्/ जनकस्यैव च ग्राह्यत्वे इन्द्रियाणाम् अपि ग्राह्यत्वापत्तिः/ तेषाम् अपि ज्ञानजनकत्वात्/ न चान्वयव्यतिरेकाभ्याम् अर्थस्य ज्ञानहेतुत्वं दृष्टम्/ मृगतृष्णादौ जलाभावे ऽपि जलज्ञानोत्पादात्/ अन्यथा तत्प्रवृत्तेर् असंभवात्/ भ्रान्तं तज्ज्ञानम् इति चेत् ननु भ्रान्ताभ्रान्तविचारः स्थिरीभूय क्रियतां त्वया/ सांप्रतं प्रतिपद्यस्व तावद् अनर्थजम् अपि ज्ञानम्/ अन्वयेनार्थस्य ज्ञानहेतुत्वं दृष्टम् एवेति चेत् न/ न हि तद्भावे भावलक्षणो ऽन्वय एव हेतुफलभावनिश्चयनिमित्तम्/ अपि तु तदभावे ऽभावलक्षणो व्यतिरेको ऽपि/ स चोक्तयुक्त्या नास्त्य् एव/ योगिनां चातीतानागतार्थग्रहणे किम् अर्थस्य निमित्तत्वम्/ तयोर् असत्त्वात्/ ण णिहाणगया भग्गा पुंजो णत्थि अणागए/ णिव्वुया णेव चिट्ठन्ति आरग्गे सरिसोवमा॥ इति वचनात्/ निमित्तत्वे चार्थक्रियाकारित्वेन सत्त्वाद् अतीतानागतत्वक्षतिः/ न च प्रकाश्याद् आत्मलाभ एव प्रकाशकस्य प्रकाशकत्वम्/ प्रदीपादेर् घटादिभ्यो ऽनुत्पन्नस्यापि तत्प्रकाशकत्वात्/ जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणस्याप्रामाण्यप्रसङ्गः/ तस्यार्थाजन्यत्वात्/ न च स्मृतिर् न प्रमाणम्/ अनुमानप्राणभूतत्वात् साध्यसाधनसंबन्धस्मरणपूर्वकत्वात् तस्य/ जनकम् एव चेद् ग्राह्यं तदा स्वसंवेदनस्य कथं ग्राहकत्वम्/ तस्य हि ग्राह्यं स्वरूपम् एव/ न च तेन तज् जन्यते/ स्वात्मनि क्रियाविरोधात्/ तस्मात् स्वसामग्रीप्रभवयोर् घटप्रदीपयोर् इवार्थज्ञानयोः प्रकाश्यप्रकाशकभावसंभवान् न ज्ञाननिमित्तत्वम् अर्थस्य/ नन्व् अर्थाजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था/ तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते/ तस्माद् अनुत्पन्नस्यातदाकारस्य (p.108) च ज्ञानस्य सर्वार्थान् प्रत्य् अविशेषात् सर्वग्रहणं प्रसज्येत/ नैवम्/ तदुत्पत्तिम् अन्तरेणाप्य् आवरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः/ तदुत्पत्ताव् अपि च योग्यतावश्यम् एष्टव्या/ अन्यथाशेषार्थसानिध्ये तत्तदर्थासांनिध्ये ऽपि कुतश्चिद् एवार्थात् कस्यचिद् एव ज्ञानस्य जन्मेति कौतस्कुतो ऽयं विभागः/ तदाकारता त्व् अर्थाकारसंक्रान्त्या तावद् अनुपपन्ना/ अर्थस्य निराकारत्वप्रसङ्गात्/ ज्ञानस्य साकारत्वप्रसङ्गाच् च/ अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् इत्य् अर्थविशेषग्रहणपरिणाम एव साभ्युपेया/ ततः अर्थेन घटयत्य् एनां न हि मुक्त्वार्थरूपताम्/ तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता॥ इति यत् किञ्चिद् एतत्/ अपि च व्यस्ते समस्ते वैते ग्रह्णकारणं स्याताम्/ यदि व्यस्ते तदा कपालाद्यक्षणो घटान्त्यक्षणस्य जलचन्द्रो वा नभश् चन्द्रस्य ग्राहकः प्राप्नोति/ यथासंख्यं तदुत्पत्तेस् तदाकरत्वाच् च/ अथ समस्ते तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसज्ति/ तयोर् उभयोर् अपि सद्भावात्/ ज्ञानरूपत्वे सत्य् एते ग्रहणकारणम् इति चेत् तर्हि समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वम् प्रसज्येत/ तयोर् जन्यजनकभावसद्भावात्/ तन् न योग्यताम् अन्तरेणान्यद् ग्रहणकारणं पश्याम इति॥ अथोत्तरार्धं व्याख्यातुम् उप्रक्रमते/ तत्र च बाह्यार्थनिरपेक्षं ज्ञानाद्वैतम् एव ये बौद्धविशेषा मन्वते तेषां प्रतिक्षेपः/ तन्मतं चेदम्/ ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चं ज्ञानमात्रं परमार्थसत्/ बाह्यार्थस् तु विचारम् एव न क्षमते/ तथा हि/ को ऽयं बाह्यार्थः/ किं परमणुरूपः स्थूलावयविरूपो वा/ न तावत् परमाणुरूपः/ प्रमाणाभावात्/ प्रमाणं हि प्रत्यक्षम् अनुमानं वा/ न तावत् प्रत्यक्षं तत्साधनबद्धकक्षम्/ तद् धि योगिनां स्यात् अस्मदादीनां वा/ (p.109) नाद्यम्/ अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात्/ न द्वितीयम्/ अनुभवबाधितत्वात्/ न हि वयम् अयं परमाणुर् अयं परमाणुर् इति स्वप्ने ऽपि प्रतीमः/ स्तम्भो ऽयं कुम्भो ऽयम् इत्य् एवम् एव नः सदैव संवेदनोदयात्/ नाप्य् अनुमानेन तत्सिद्धिः/ अणूनाम् अतीन्द्रियत्वेन तैः सह अइव्नाभावस्य क्वापि लिङ्गे ग्रहीतुम् अशक्यत्वात्/ किं चामी नित्या अनित्या वा स्युः/ नित्याश् चेत् क्रमेणार्थक्रियाकारिणो युगपद् वा/ न क्रमेण/ स्वभावभेदेनानित्यत्वापत्तेः/ न युगपद्/ एकषण एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावाद् असत्त्वापत्तिः/ अनित्याश् चेत् क्षणिकाः कालान्तरस्थायिनो वा/ क्षणिकाश् चेत् सहेतुका निर्हेतुका वा/ निर्हेतुकाश् चेत् नित्यं सत्त्वम् असत्त्वं वा स्यात्/ निरपेक्षत्वात्/ अपेक्षातो हि कादाचित्कत्वम्/ सहेतुकाश् चेत् किं तेषां स्थूलं किंचित् कारणं परमाणवो वा/ न स्थूलम्/ परमाणुरूपस्यैव बाह्यार्थस्याङ्गीकृतत्वात्/ न च परमाणवः/ ते हि सन्तो ऽसन्तः सदसन्तो वा स्वकार्याणि कुर्युः/ सन्तश् चेत् किम् उत्पत्तिक्षण एव क्षणान्तरे वा/ नोत्पत्तिक्षणे/ तदानीम् उत्पत्तिमात्रव्यग्रत्वात् तेषाम्/ अथ भूतिर् येषां क्रिया सैव कारणं सैव चोच्यते/ इति वचनात् भवनम् एव तेषाम् अपरोत्पत्तौ कारणम् इति चेत् एवं तर्हि रूपाणवो रसाणूनां ते च तेषाम् उपादानं स्युः/ उभयत्र भवनाविशेषात्/ न च क्षणान्तरे/ नष्टत्वात्/ अथासन्तस् ते तदुत्पादकाः/ तर्हि एकं स्वसत्ताक्षणम् अपहाय सदा तदुत्पत्तिप्रसङ्गः/ तदसत्त्वस्य सर्वदाविशेषात्/ सदसत्पक्षस् तु प्रत्येकं यो भवेद् दोषो द्वयोर् भावे कथं न सः/ इति वचनाद् विरोधाघ्रात एव/ तन् नाणवः क्षणिकाः/ नापि कालान्तरस्थायिनः/ क्षणिकपक्षसदृक्षयोगक्षेमत्वात्/ किं चामी कियत्कालस्थायिनो ऽपि किम् अर्थक्रियापराङ्मुखास् तत्कारिणो वा/ (p.110) आद्ये खपुष्पवद् असत्त्वापत्तिः/ उदग्विकल्पे किम् असद्रूपं सद्रूपम् उभयरूपं वा ते कार्यं कुर्युः/ असद्रूपं चेच् छशविषाणादेर् अपि किं न कारणम्/ सद्रूपं चेत् सतो ऽपि करणे ऽनवस्था/ तृतीयभेदस् तु प्राग्वद् विरोधदुर्गन्धः/ तन् नाणुरूपो ऽर्थः सर्वथा घटते॥ नापि स्थूलावयवविरूपः/ एकपरमाण्वसिद्धौ कथम् अनेकतत्सिद्धिः/ तदभावे च तप्रचयरूपः स्थूलावयवी वाङ्मात्रम्/ किं चायम् अनेकावयवाधार इष्यते/ ते चावयवा यदि विरोधिनः तर्हि नैकः स्थूलावयवी/ विरुद्धधर्माध्यासात्/ अविरोधिनश् चेत् प्रतीतिबाधः/ एकस्मिन्न् एव स्थूलावयविनि चलाचलरक्तारक्तावृतानावृतादिविरुद्धावयवानाम् उपलब्धेः/ अपि चासौ तेषु वर्तमानः कार्त्स्न्येनैकदेशेन वा वर्तते/ कार्त्स्न्येन वृत्ताव् एकस्मिन्न् एवावयवे परिसमाप्तत्वाद् अनेकावयववृत्तित्वं न स्यात्/ प्रत्यवयवं कार्त्स्न्येन वृत्तौ चावयविबहुत्वापत्तेः/ एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमबाधः/ सांशत्वे वा ते ऽंशास् ततो भिन्ना अभिन्ना वा/ भिन्नत्वे पुनर् अप्य् अनेकांशवृत्तेर् एकस्य कार्त्स्न्यैकदेशविकल्पानतिक्रमाद् अनवस्था/ अभिन्नत्वे न केचिद् अंशाः स्युः/ इति नास्ति बाह्यो ऽर्थः कश्चित्/ किन् तु ज्ञानम् एवेदं सर्वं नीलाद्याकारेण प्रतिभाति/ बाह्यार्थस्य जडत्वेन प्रतिभासायोगात्/ यथोक्तम्/ स्वाकारबुद्धिजनका दृश्या नेन्द्रियगोचराः/ अलङ्कारकारेणाप्य् उक्तम्/ यदि संवेद्यते नीलं कथं बाह्यं तद् उच्यते/ न चेत् संवेद्यते नीलं कथं बाह्यं तद् उच्यते॥ यदि बाह्यो ऽर्थो नास्ति॥ किंविषयस् तर्ह्य् अयं घटपटादिप्रतिभास इति चेत् ननु निरालम्बन एवायम् अनादिवितथवासनाप्रवर्तितः/ निर्विषयत्वात्/ आकाशकेशज्ञानवत् स्वप्नज्ञानवद् वेति/ अत एवोक्तम् (p.111) नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः/ ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकशते॥ बाह्यो न विद्यते ह्य् अर्थो यथा बालैर् विकल्प्यते/ वासनालुठितं चित् तम् अर्थाभासं प्रवर्तते॥ इति॥ तद् एतत् सर्वम् अवद्यम्/ ज्ञानम् इति हि क्रियाशब्दः/ तओत् ज्ञायते ऽनेनेति ज्ञानं ज्ञप्तिर् वा ज्ञानम् इति/ अस्य च कर्मणा भाव्यम्/ निर्विषयाया ञप्तेर् अघटनात्/ न चाकाशकेआदौ निर्विषयम् अपि दृष्टं ज्ञानम् इति वाच्यम्/ तस्याप्य् एकान्तेन निर्विषयत्वाभावात्/ न हि सर्वथागृहीतसत्यकेशज्ञानस्य तत्प्रतीतिः/ स्वप्नज्ञानम् अप्य् अनुभूतदृष्टाद्यर्थविषयत्वान् न निरालम्बनम्/ तथा च महाभाष्यकारः/ अणुहूयदिट्ठचिंतिय सुयपयैवियारदेवयाणूवा/ सुमिणस्स निमित्ताइं पुण्णं पावं च णाभावो॥ यश् च ज्ञानविषयः स बाह्यो ऽर्थः/ भ्रान्तिर् इयम् इति चेत् चिरं जीव/ भ्रान्तिर् हि मुख्ये ऽर्थे क्वचिद् दृष्टे सति करणापाटवादिना अन्यत्र विपर्यस्तग्रहणे प्रसिद्धा/ यथा शुक्तौ रजतभ्रान्तिः/ अर्थक्रियासमर्थे ऽपि वस्तुनि यदि भ्रान्तिर् उच्यते तर्हि प्रलीना भ्रान्ताभ्रान्तव्यवस्था/ तथा च सत्यम् एतद् वचः/ आशामोदकतृप्ता ये ये चास्वादितमोदकाः/ रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते॥ न चामून्य् अर्थदूषणानि स्याद्वादिनां बाधां विदधते/ परमाणुरूपस्य स्थूलावयविरूपस्य चार्थस्याङ्गीकृतत्वात्/ यच् च परमाणुपक्षखण्डने ऽभिहितं प्रमाणाभावाद् इति तद् असत्/ तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषाम् अपि कथंचित् प्रत्यक्षत्वं योगिप्रत्यक्षेण च साक्षात् प्रत्यक्षत्वम् अवसेयम्/ अनुपलब्धिस् तु सौक्ष्म्यात्/ अनुमानाद् अपि तत्सिद्धिः/ (p.112) यथा सन्ति परमाणवः स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेर् इत्य् अन्तर्व्याप्तिः/ न चाणुभ्यः स्थूलोत्पाद इत्य् एकान्तः/ स्थूलाद् अपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात्/ आत्माकाशादेर् अपुद्गलत्वकक्षीकाराच् च/ यत्र पुनर् अणुभ्यस् तदुत्पत्तिस् तत्र तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतं संयोगातिशयम् अपेक्ष्येयम् अवितथैव/ यद् अपि किं चायम् अनेकावयवाधार इत्यादि न्यगादि तत्रापि कथंचिद् विरोध्यनेकावयवाविष्वग्भूतवृत्तिर् अवयव्य् अभिधीयते/ तत्र च यद्विरोध्यनेकावयवाधारतायां विरुद्धधर्माध्यासनम् अभिहितं त त्कथंचिद् उपेयत एव तावत्/ अवयवात्मकस्य तस्यापि कथंचिद् अनेकरूपत्वात्/ यच् चोपन्यस्तम् अपि चासौ तेषु वर्तमनः कार्त्स्न्येनैकदेशेन वा वर्तेतेत्यादि तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम्/ अविष्वग्भावेनावयविनो ऽवयवेषु वृत्तेः स्वीकारात्/ किं च यदि बाह्यो ऽर्थो नास्ति किम् इदानीं नियताकारं प्रतीयते/ नीलम् एतद् इति विज्ञानाकारो ऽयम् इति चेत् न/ ज्ञानाद् बहिर्भूतस्य संवेदनात्/ ज्ञानाकारत्वे त्व् अहं नीलम् इति प्रतीतिः स्यात् न त्व् इदं नीलम् इति/ ज्ञानानां प्रत्येकम् आकारभेदात् कस्यचिद् अहम् इति प्रतिभासः कस्यचिन् नीलम् एतद् इति चेत् न/ नीलाद्याकारवद् अहम् इत्य् आकारस्य व्यवस्थितत्वाभावात्/ तथा च यद् एकेनाहम् इति प्रतीयते तद् एवापरेण त्वम् इति प्रतीयते/ नीलाद्याकारस् तु व्यवस्थितः सर्वैर् अप्य् एकरूपतया ग्रहणात्/ भक्षितहृत्पूरादिभिस् तु यद्य् अपि नीलादिकं पीतादितया गृह्यते तथापि तेन न व्यभिचारः/ तस्य भ्रान्तत्वात्/ स्वय्ं स्वस्य संवेदने ऽहम् इति प्रतिभासत इति चेत् ननु किं परस्यापि संवेदनम् अस्ति/ कथम् अन्यथा स्वशब्दस्य प्रयोगः/ प्रतियोगिशब्दो ह्य् अयं परम् अपेक्षमाण एव प्रवर्तते/ स्वरूपस्यापि भ्रान्त्या भेदप्रतीतिर् इति चेत् हन्त प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः/ भ्रान्तं प्रत्यक्षम् इति चेत् ननु कुत (p.113) एतत्/ अनुमानेन ज्ञानार्थयोर् अभेदसिद्धेर् इति चेत् किं तदनुमानम् इति पृच्छामः/ यद् येन सह नियमेनोपाभ्यते तत् ततो न भिद्यते यथा सच्चन्द्राद् असच्चन्द्रः/ नियमेनोपलभ्यते च ज्ञानेन सहार्थः इति व्यापकनुपलब्धिः/ प्रतिषेध्यस्य ज्ञानार्थयोर् भेदस्य व्यापकः सहोपलम्भानियमः तस्यानुपलब्धिः/ भिन्नयोर् नीलपीतयोर् युगपदुपलम्भनियमाभावात्/ इत्य् अनुमानेन तयोर् अभेदसिद्धिर् इति चेत् न/ संदिग्धानैकान्तिकत्वेनास्यानुमानाभासत्वात्/ ज्ञानं हि स्वपरसंवेदनम्/ तत् परसंवेदनतामात्रेणैव नीलं गृह्णाति स्वसंवेदनतामात्रेणैव च नीलबुद्धिम्/ तद् एवम् अनयोर् युगपद्ग्रहणात् सहोपलम्भनियमो ऽस्ति अभेदश् च नास्ति इति सहोपलम्भनियमरूपस्य हेतोर् विपक्षाद् व्यावृत्तेः संदिग्धत्वात् संदिग्धानैकान्तिकत्वम्/ असिद्धश् च सहोपलम्भनियमः/ नीलम् एतद् इति बहिर्मुखतयार्थे ऽनुभूयमाने तदानीम् एवान्तरस्य नीलानुभवस्याननुभवात् इति कथं प्रत्यक्षस्यानुमानेन ज्ञानार्थयोर् अभेदसिद्ध्या भ्रान्तत्वम्/ अपि च प्रत्यक्षस्य भ्रान्तत्वेनाबाधितविषयत्वाद् अनुमानस्यात्मलाभः लब्धात्मके चानुमाने प्रत्यक्षस्य भ्रान्तवम् इत्य् अन्योन्याश्रयदोषो ऽपि दुर्निवारः/ अर्थाभावे च नियतदेशाधिकरणा प्रतीतिः कुतः/ न हि तत्र विवक्षितदेशे ऽयम् आरोपयितव्यो नान्यत्रेत्य् अस्ति नियमे हेतुः/ वासनानियमात् तदारोपनियम इति चेत् न/ तस्या अपि तद्देशनियमकारणाभावात्/ सति ह्य् अर्थसद्भावे यद्देशो ऽर्थस् तद्देशो ऽनुभवस् तद्देशा च तत्पूर्विका वासना/ बाह्यार्थाभावे तु तस्याः किंकृतो देशनियमः/ अथास्ति तावद् आरोपनियमः/ न च कारणविशेषम् अन्तरेण कार्यविशेषो घटते बाह्यश् चार्थो नास्ति तेन वासनानाम् एव वैचित्र्यं तत्र हेतुः/ इति चेत् तद्वासनावैचित्र्यं बोधाकाराद् अन्यद् अनन्यद् वा/ अनन्यच् चेत् बोधाकारस्यैकत्वात् कस् तासां परस्परतो विशेषः/ अन्यच् चेत् अर्थे कः प्रद्वेषः येन सर्वलोकप्रतीतिर् अपह्णूयते/ (p.114) तद् एवं सिद्धो ज्ञानार्थयोर् भेदः/ तथा च प्रयोगः/ विवादाध्यासितं नीलादि ज्ञानाद्यतिरिक्तम्/ विरुद्धधर्माध्यस्तत्वात्/ विरुद्धधर्माध्यासश् च ज्ञानस्य शरीरान्तः अर्थस्य च बहिः/ ज्ञानस्यापरकाले अर्थस्य च पूर्वकाले वृत्तिमत्त्वात्/ ज्ञानस्य आत्मनः सकाशाद् अर्थस्य स्वकारणेभ्य उत्पत्तेः/ ज्ञानस्य प्रकाशरूपत्वाद् अर्थस्य च जडरूपत्वाद् इति/ अतो न ज्ञानाद्वैते ऽभ्युपगम्यमाने बहिरनुभूयमानार्थप्रतीतिः कथम् अपि संगतिम् अङ्गति/ न च दृष्टम् अपह्नोतुं शक्यम् इति/ अत एवाह स्तुतिकारः न संविदद्वैतपथे ऽर्थसंविद् इति/ सम्यग् अवैपरीत्येन विद्यते अवगम्यते वस्तुस्वरूपमनयेति संवित्/ स्वसंवेदनपक्षे तु संवेदनं saMVit ज्ञानं तस्या अद्वैतम्/ द्वयोर् भावो द्विता द्वितैव द्वैतं प्रज्ञादित्वात् स्वार्थिके ऽणि/ न द्वैतम् अद्वैतम्/ बाह्यार्थप्रतिक्षेपाद् एकत्वम्/ संविदद्वैतं ज्ञानम् एवैकं तात्त्विकं न बाह्यो ऽर्थ इत्य् अभ्युपगम इत्य् अर्थः/ तस्य पन्थाः मार्गः संविदद्वैतपथः तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत्/ किम् इत्य् आह/ नार्थसंवित्/ येयें बहिर्मुखतयार्थप्रतीतिः साक्षाद् अनुभूयते सा न घटते इत्य् उपस्कारः/ एतच् चानन्तरम् एव भावितम्/ एवंस्थिते सति किम् इत्य् आह/ विलूनशीर्णं सुगतेन्द्रजालम् इति/ सुगतो मायापुत्रः तस्य संबन्धि तेन परिकल्पितं क्षणक्षयादिवस्तुजातम्/ इन्द्रजालम् इवेन्द्रजालम्/ मतिव्यामोहविधातृत्वात्/ सुगतेन्द्रजालं सर्वम् इदं विलूनशीर्णम्/ पूर्वं विलूनं पश्चात् शीर्णं विलूनशीर्णम्/ यथा किंचित् तृणस्तम्बादि विलूनम् एव शीर्यते विनश्यति एवं तत् कल्पितम् इन्द्रजालं तृणप्रायं धारालयुक्तिशस्त्रिकया छिन्नं सद् विशीर्यत इति॥ अथ वा यथा निपुणेन्द्रजालिककल्पितम् इन्द्रजालम् अवास्तवतत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधबुद्धिदुर्विदग्धं जनं विप्रतार्य पश्चाद् इन्द्रधनुर् इव निरवयवं विलूनशीर्णतां कलयति तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाभेदक्षणक्षयज्ञानार्थहेतुकतत्त्वज्ञानाद्वैताभ्युपगमादि (p.115) सर्वं प्रमणानभिज्ञं लोकं व्यामोहयमानम् अपि युक्त्या विचार्यमाणं विशरारुताम् एव सेवत इति/ अत्र च सुगतशब्द उपहासार्थः/ सौगता हि शोभनं गतं ज्ञानम् अस्येति सुगत इत्य् उशन्ति/ ततश् चाहो तस्य शोभनज्ञानता येनेत्थम् अयुक्तियुक्तम् उक्तम् इति काव्यार्थः//16॥ अथ तत्त्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहारापलापिनः शून्यवादिनः सौगतजातीयांस् तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकारानङ्गीकारलक्षणपक्षद्वये ऽपि तदभिमतार्थासिद्धिप्रदर्शनपूर्वकम् उपहसन्न् आह/ विना प्रमाणं परवन् न शून्यः स्वपक्षसिद्धेः पदम् अश्नुवीत/ कुप्येत् कृतान्तः स्पृशते प्रमाणम् अहो सुदृष्टं त्वदसूयिदृष्टम्//17॥ शून्यः शून्यवादी प्रमाणं प्रत्यक्षादिकं विना अन्तरेण स्वपक्षसिद्धेः स्वाभ्युपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाश्नुवीत न प्राप्नुयात्/ किंवत् परवत् इतरप्रामाणिकवत्/ वैधर्म्येणायं दृष्टान्तः/ यथा इतरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिम् अश्नुवते एवं नायम्/ अस्य मते प्रमाणप्रमेयादिव्यवहारस्यापारमार्थिकत्वात्/ सर्व एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिभावेन न बहिःसदसत्त्वम् अपेक्षते इत्यादिवचनात्/ अप्रमाणकश् च शून्यवादाभ्युपगमः कथम् इव प्रेक्षावताम् उपादेयो भविष्यति/ प्रेक्षावत्त्ववाहतिप्रसङ्गात्/ अथ चेत् स्वपक्षसंसिद्धये किम् अपि प्रमाणम् अयम् अङ्गीकुरुते तत्रायम् उपालम्भः कुप्येद् इत्यादि/ प्रमाणं प्रत्यक्षाद्यन्यतमत् स्पृशते आश्रय्माणाय प्रकरणाद् अस्मै शून्यवादिने कृतान्तः तत्सिद्धान्तः कुप्येत् कोपं कुर्यात् सिद्धान्तबाधः स्याद् इत्य् अर्थः/ यथा (p.116) किल सेवकस्य विरुद्धवृत्त्या कुपितो नृपतिः सर्वस्वम् अपहरति एवं तत्सिद्धान्तो ऽपि शून्यवादविरुद्धं प्रमाणभावम् अङ्गीकुर्वाणस्य तस्य सर्वस्वभूतं सम्यग्वादित्वम् अपहरति/ किं च स्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते इति स्वीकृतम् आगमस्य प्रामाण्यम् इति कुतस् तस्य स्वप्क्षसिद्धिः/ प्रमाणाङ्गीकरणात्/ किं च प्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमेयम् अपि विशीर्णम्/ ततश् चास्य मूकतैव युक्ता न पुनः शून्यवादोपन्यासाय तुण्डताण्डवडम्बरम्/ शून्यवादस्यापि प्रमेयत्वात्/ अत्र च स्पृशिधातुं कृतान्तशब्दं च प्रयुञ्जानस्य सूरेर् अयम् अभिप्रायः/ यद्य् असौ शून्यवादी दूरे प्रमाणस्य सर्वथाङ्गीकारः यावत् प्रमाणस्पर्शमात्रे ऽपि विधत्ते तदा तस्मै कृतान्तो यमराजः कुप्येत्/ तत्कोपो हि मरणफलः/ ततश् च स्वसिद्धान्तविरुद्धम् असौ प्रमाणयन् निग्रहस्थानापन्नत्वान् मृत एवेति/ एवं सति अहो इत्य् उपहासप्रशंसायाम् तुभ्यम् असूयन्ति गुणेषु दोषान् आविष्कुर्वन्तीत्येवंशीलास् त्वदसूयिनः तन्त्रान्तरीयाः तैर् दृष्टं मत्यज्ञानचक्षुषा निरीक्षितम् अहो सुदृष्टं साधुदृष्टम्/ विपरीतलक्षणयोपहासान् न सम्यग्दृष्टम् इत्य् अर्थः/ अत्रासूयधातोस्ताच्छीलिकणक्प्राप्ताव् अपि बाहुलकाण्णिन्/ असूयास्त्य् एषाम् इत्य् असूयिनः त्वय्य् असूयिनः त्वदसूयिनः इति मत्वर्थीयान्तं वा/ त्वदसूयुदृष्तम् इति पाठेति न किंचिद् अचारु/ असूयुशब्दस्योदन्तस्योदयनाद्यैर् न्यायतात्पर्यपरिशुद्ध्यादौ मत्सरिणि प्रयागाद् इति॥ इह शून्यवादिनाम् अयम् अभिसंधिः/ प्रमाता प्रमेयं प्रमाणं प्रमितिर् इति तत्त्वचतुष्टयं परपरिकल्पितम् अवस्त्व् एव/ विचारासहत्वात्/ तुरङ्गशृङ्गवत्/ तत्र प्रमाता तावद् आत्मा तस्य च प्रमाणग्राह्यत्वाभावाद् अभावः/ तथा हि न प्रत्यक्षेण तत्सिद्धिः/ इन्द्रियगोचरातिक्रान्तत्वात्/ यत् तु अहंकारप्रत्ययेण तस्य मानसप्रत्यक्षत्वसाधनं (p.117) तद् अप्य् अनैकान्तिकम्/ तस्याहं गौरः श्यामो वेत्यादौ शरीराश्रयतयाप्य् उपपत्तेः/ किं च यद्य् अयम् अहंकारप्रत्यय आत्मगोचरः स्यात् तदा न कादाचित्कः स्यात्/ आत्मनः सदा सन्निहितत्वात्/ कादाचित्कं हि ज्ञानं कदाचित् कारणपूर्वकं दृष्टं यथा सौदामनीज्ञानम् इति/ नाप्य् अनुमानेन/ अव्यभिचारिलिङ्गाग्रहणात्/ आगमानां च परस्परविरुद्धार्थवादिनां नास्त्य् एव प्रामाण्यम्/ तथा हि एकेन कथम् अपि कश्चिद् अर्थो व्यवस्थापितो ऽभियुक्ततरेणापरेण स एवान्यथा व्यवस्थाप्यते/ स्वयम् अव्यवस्थितप्रामाण्यानां च तेषां कथम् अन्यव्यवस्थापने सामर्थ्यम्/ इति नास्ति प्रमाता॥ प्रमेयं च बाह्यो ऽर्थः स चानन्तरम् एव बाह्यार्थप्रतिक्षेपक्षणे निर्लोठितः॥ प्रमाणं च स्वपरावभासिज्ञानम्/ तच् च प्रमेयाभावे कस्य ग्राहकम् अस्तु/ निर्विषयत्वात्/ किं चैतद् अर्थसमकालं तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत/ आद्यपक्षे त्रिभुवनवर्तिनो ऽपि पदार्थास् तत्रावभासेरन्/ समकालत्वाविशेषात्/ द्वितीये तु निराकारं साकारं वा तत् स्यात्/ प्रथमे प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः/ द्वितीये तु किम् अयम् आकारो व्यतिरिक्तो ऽव्यतिरिक्तो वा ज्ञानात्/ अव्यतिरेके ज्ञानम् एवायं तथा च निराकारपक्षदोषः/ व्यतिरेके यद्य् अयं चिद्रूपः तदानीम् आकरो ऽपि वेदकः स्यात्/ तथा चायम् अपि निराकारः साकारो वा तद्वेदको भवेत्/ इत्य् आवर्तनेनानवस्था/ अथाचिद्रूपः किम् अज्ञातो ज्ञाता वा तज्ज्ञापकः स्यात्/ प्राचीने विकल्पे चैत्रस्येव मैत्रस्यापि तज्ज्ञापको ऽसौ स्यात्/ तदुत्तरे तु निराकारेण साकारेण वा ज्ञानेन तस्यापि ज्ञानं स्यात्/ इत्याद्यावृत्ताव् अनवस्थैवेति॥ इत्थं प्रमाणाभावे तत्फलरूपा प्रमितिः कुतस्तनी/ इति सर्वशून्यतैव परं तत्त्वम् इति/ तथा च पठन्ति/ यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा/ यद् एतत् स्वयम् अर्थेभ्यो रोचते तत्र के वयम्॥ (p.118) इति पूर्वप्क्षः/ विस्तरतस् तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहाद् अवलोकनीयम्॥ अत्र प्रतिविधीयते/ ननु यद् इदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनम् उपन्यस्तं तच् छून्यम् अशून्यं वा/ शून्यं चेत् सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नामेन किंचित् साध्यते निषिध्यते वा/ ततश् च निष्प्रतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था/ अशून्यं चेत् प्रलीनस् तपस्वी शून्यवादः/ भवद्वचनेनैव सर्वशून्यताया व्यभिचारात्/ तत्रापि निष्कण्टिकैव सा भगवती/ तथापि प्रामाणिकसमयपरिपालनार्थं किञ्चित् तत्साधनं दूष्यते/ तत्र यत् तावद् उक्तं प्रमातुः प्रत्यक्षेण न सिद्धिर् इन्द्रियगोचरातिक्रान्तत्वात् इति तत् सिद्धसाधनम्/ यत् पुनर् अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वम् अनैकान्तिकम् इत्य् उक्तं तद् असिद्धम्/ अहं सुखी अहं दुःखीत्य् अन्तर्मुखस्य प्रत्यास्य आत्मालम्बनतयैवोपपत्तेः/ तह्ता चाहुः/ सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते/ मतुबर्थानुवेधात् तु सिद्धं ग्रहणम् आत्मनः॥ इदं सुखम् इति ज्ञानं दृश्यते न घटादिवत्/ अहं सुखीति तु ज्ञप्तिर् आत्मनो ऽपि प्रकाशिका॥ यत् पुनर् अहं गौरः अहं श्याम इत्यादिबहिर्मुखः प्रत्ययः स खल्व् आत्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते/ यथा प्रियभृत्ये ऽहम् इति व्यपदेशः/ यच् चाहंप्रत्यय्स्य कादाचित्कत्वं तत्रेयं वासना/ आत्मा तावद् उपयोगल्क्षणः/ स च साकारानाकारोपयोगयोर् अन्यतरस्मिन्न् नियमेनोपयुक्त एव भवति/ अहंप्रत्ययो ऽपि चोपयोगविशेष एव/ तस्य च कर्मक्षयोपशमवैचित्र्याद् इन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रवर्तमानम् अस्य कादाचित्कत्वम् उपपन्नम् एव/ यथा बीजं सत्याम् अप्य् अङ्कुरोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसमवहितम् (p.119) एवाङ्कुरं जनयति नान्यथा/ न चैतावता तस्याङ्कुरोत्पादने कादाचित्के ऽपि तदुत्पादनशक्तिर् अपि कादाचित्की/ तस्याः कथंचिन् नित्यत्वात्/ एवम् आत्मनः सदा सन्निहितत्वे ऽप्य् अहंप्रत्ययस्य कादाचित्कत्वम्/ यद् अप्य् उक्तं तस्याव्यभिचारि लिङ्गं किम् अपि नोपलभ्यते इति तद् अप्य् असारम्/ साध्याविनाभाविनो ऽनेकस्य लिङ्गस्य तत्रोपलब्धेः/ तथा हि/ रूपाद्युपलब्धिः सकर्तृका/ क्रियात्वात्/ छिदिक्रियावत्/ यश् चास्याः कर्ता स आत्मा/ न चात्र चक्षुरादीनां कर्तृत्वम्/ तेषां कुठारादिवत् करणत्वेनास्वतन्त्रत्वात्/ करणत्वं चैषां पौद्गलिकत्वेनाचेतनत्वात्/ परप्रेर्यत्वात्/ प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात्/ यदीन्द्रियाणाम् एव कर्तृत्वं स्यात् तदा तेषु विनष्टेषु पूर्वानुभूतार्थस्मृतेर् मया दृष्टं स्पृष्टम् आघ्रातम् आस्वादितं श्रुतम् इति प्रत्ययानाम् एककर्तृकत्वप्रतिपत्तेश् च कुतः संभवः/ किं च इन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम्/ अस्ति च तथाविधफलदे रूपग्रह्णानन्तरं तत्सहचरितरसानुस्मरणम्/ दन्तोदकसंप्लवान्यथानुपपत्तः/ तस्माद् उभयोर् गवाक्षयोर् अन्तर्गतः प्रेक्षक इव द्वाभ्याम् इन्द्रियाभ्यां रूपरसयोर् दर्शी कश्चिद् एको ऽनुमीयते/ तस्मात् करणान्य् एतानि/ यश् चैषां व्यापारयिता स आत्मा/ तथा साधनोपादानपरिवर्जनद्वारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका/ विशिष्टक्रियात्वात्/ रथक्रियावत्/ शरीरं च प्रयत्नवद् अधिष्ठितम्/ विशिष्टक्रियाश्रयत्वात् रथवत् यश् चास्याधिष्ठाता स आत्मा/ सारथिवत्/ तथात्रैव पक्षे इच्छापूर्वकविकृतवाय्वाश्रयत्वात्/ भस्रावत्/ वायुश् च प्राणापानादिश् चास्याधिष्ठाता स आत्मा/ भस्राध्मापयितृवत्/ तथा अत्रैव पक्षे इच्छाधीननिमेषोन्मेषवद् अवयवयोगित्वात्/ दारुयन्त्रवत्/ तथा शरीरस्य वृद्धिक्षतभग्नसंरोहणं च प्रयत्नवत् कृतम्/ वृद्धिक्षतभग्नसंरोहणत्वात्/ गृहवृद्धिक्षतभग्नसंरोहणवत्/ (p.120) वृक्षादिगतेन वृद्ध्यादिना व्यभिचार इति चेत् न/ तेषाम् अपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात्/ यश् चैषां कर्ता स आत्मा/ गृहपतिवत्/ वृक्षादीनां च सात्मकत्वम् आचाराङ्गादेर् अवसेयम्/ किंचिद् वक्ष्यते च/ तहा प्रेर्यं मन्ः/ अभिमतविषयसंबन्धनिमित्तक्रियाश्रयत्वात्/ दारकहस्तगतगोलकवत्/ यश् चास्य प्रेरक्ः स आत्मा इति/ तह्ता आत्मचेतनक्षेत्रज्ञजीवपुरुषादयः पर्याया न निर्विषयाः/ पर्यायत्वात्/ घटकुटकलशादिपर्यायवत्/ व्यतिरेके षष्ठभूतादि/ यश् चैषां विषयः स आत्मा/ तथा अस्त्य् आत्मा/ असमस्तपर्यायवाच्यत्वात्/ यो यः साङ्केतिकशुद्धपर्यायवाच्यः स सो ऽस्तित्वं न व्यभिचरति/ यथा घटादि/ व्यतिरेके खरविषाणनभोम्भोरुहादयः/ तथा सुखादीनि द्रव्याश्रितानि गुणत्वात् रूपवत्/ यो ऽसौ गुणी स आत्मा/ इत्यादिलिङ्गानि/ तस्माद् अनुमानतो ऽप्य् आत्मा सिद्धः॥ आगमानाम् च येषां पूर्वापरविरुद्धार्थत्वं तेषाम् अप्रामाण्यम् एव/ यस् त्व् आप्तप्रणीत आगमः स प्रमाणम् एव/ कषच्छेदतापलक्षणोपाधित्रयविशुद्धत्वात्/ कषादीनां च स्वरूपं पुरस्ताद् वक्ष्यामः/ न च वाच्यम् आप्तः क्षीणसर्वदोषः तथाविधं चाप्तत्वं कस्यापि नास्तीति/ यतो रागादयः कस्यचिद् अत्यन्तम् उच्छिद्यन्ते/ अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्/ सूर्याद्यावरकजलदपटलवत्/ तथा चाहुः/ देशतो नाशिनो भावा दृष्टा निखिलनश्वराः/ मेघपङ्क्त्यादयो यद्वद् एवं रागादयो मताः॥ इति/ यस्य च निरवयवतयैते विलीनाः स एवाप्तो भगवान् सर्वज्ञः/ अथानादित्वाद् रागादीनां कथं प्रक्षय इति चेन् न/ उपायतस् तद्भावात्/ अनादेर् अपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात्/ तद्वद् एवानादीनाम् अपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यासेन (p.121) विलयोपपत्तेः/ क्षीणदोषस्य च केवलज्ञनाव्यह्बिचारात् सर्वज्ञत्वम्/ तसिद्धिस् तु ज्ञानतारतम्यं क्वचिद् विश्रान्तं तारम्यत्वात् आकाशपरिमाणतारतम्यवत्/ तथा सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षा अनुमेयत्वात् क्षितिधरकन्धराधिकरणधूमध्वजवत्/ एवं चन्द्रसूर्योपरागादिसूचकज्योतिर्ज्ञानाविसंवादान्यथानुपप्त्तिप्रभृतयो ऽपि हेतवो वाच्याः/ तद् एवम् आप्तेन सर्वविदा प्रणीत आगमः प्रमाणम् एव/ तद् अप्रामाण्यं हि प्रणायकदोषनिबन्धनम्/ रागाद् वा द्वेषाद् वा मोहाद् वा वाक्यम् उच्यते ह्य् अनृतम्/ यस्य तु नैते दोषास् तस्यानृतकारणं किं स्यात्॥ इति वचनात्/ प्रणेतुश् च निर्दोषत्वम् उपपादितम् एवेति सिद्ध आगमाद् अप्य् आत्मा/ एगे आया इत्यादिवचनात्॥ तद् एवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता॥ प्रमेयं चानन्तरम् एव बाह्यार्थसाधने साधितम्/ तसिद्धौ च प्रमाणं ज्ञानं प्रमेयाभावे कस्य ग्राहकम् अस्तु निर्विषयत्वाद् इति प्रलापमात्रम्/ करणम् अन्तरेण क्रियासिद्धेर् अयोगात्/ लवनादिषु तथादर्शनात्/ यच् चात्र समकालम् इत्याद्य् उक्तं तर विकल्पद्वयम् अपि स्वीक्रियत एव/ अस्मदादिप्रत्यक्षं हि समकालार्थाकलनकुशलम्/ स्मरणम् अतीतार्थस्य ग्राहकम्/ शब्दानुमानेन च त्रैकालिकस्याप्य् अर्थस्य परिच्छेदके/ निराकारं चैतद् द्वयम् अपि/ न चातिप्रसङ्गः/ स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशाद् एवास्य नैयत्येन प्रवृत्तेः/ शेषविकल्पानाम् अस्वीकार एव तिरस्कारः॥ रमितिस् तु प्रमाणस्य फलं स्वसंवेदनसिद्धैव/ न ह्य् अनुभवे ऽप्य् उपदेशापेक्षा/ फलं च द्विधा/ आनन्तर्यपारंपर्यभेदात्/ तत्रानन्तर्येण सर्वप्रमाणानाम् अज्ञाननिवृत्तिः फलम्/ पारंपर्येण केवल्ज्ञानस्य तावत् फलम् औदासीन्यम्/ शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः॥ (p.122) इति सुव्यवस्थितं प्रमात्रादिचतुष्टयम्॥ ततश् च नासन् न सन् न सदसन् न चाप्य् अनुभयात्मकम्/ चतुष्कोटिविनिर्मुक्तं तत्त्वम् आध्यात्मिका विदुः॥ इत्य् उन्मत्तभाषितम्॥ किं चेदं प्रमात्रादीनाम् अवास्तवत्वं शून्यवादिना वस्तुवृत्त्या तावद् एष्टव्यम्/ तच् चासौ प्रमाणाद् अभिमन्यते अप्रमाणाद् वा/ न तावद् अप्रमाणात्/ तस्याकिंचित्करत्वात्/ अथ प्रमाणात्/ तन् न/ अवास्तवत्वग्राहकं प्रमाणं सांवृतम् असांवृतं वा स्यात्/ यदि सांवृतं कथं तस्माद् अवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः/ तथा तदसिद्धौ च वास्तव एव समस्तो ऽपि प्रमात्रादिव्यवहारः प्राप्तः/ अथ तद्ग्राहकं प्रमाणं स्वयम् असांवृतम्/ तर्हि क्षीणा प्रमात्रादिव्यवहारावास्तवत्वप्रतिज्ञा/ तेनैव व्यभिचारात्/ तद् एवं पक्षद्वये ऽपि इतो व्याघ्र इतस् तटीति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धिविरोधः॥ इति काव्यार्थः//17॥ अधुना क्षणिकवादिन ऐहिकामुष्मिकव्यवहारानुपपन्नार्थसमर्थनम् अविमृश्यकारितं दर्शयन्न् आह/ कृतप्रणाशकृतकर्मभोग- भवप्रमोक्षस्मृतिभङ्गदोषान्/ उपेक्ष्य साक्षात् क्षणभङ्गम् इच्छन्न् अहो महासाहसिकः परस् ते//18॥ ऋतप्रणाशदोषम् अकृतकर्मभोगदोषं भवभङ्गदोषं प्रमोक्षभङ्गदोषं स्मृतिभङ्गदोषम् इत्य् एतान्/ साक्षाद् इत्य् अनुभवसिद्धान्/ उपेक्ष्य अनादृत्य/ साक्षात्कुर्वन्न् अपि गजनिमीलिकाम् अवलम्बमानः/ क्षणभङ्गम् उदयानन्तरविनाशरूपक्षणक्षयिताम्/ (p.123) इच्छन् प्रतिपद्यमानः/ ते तव/ परः प्रतिपक्षः वैनाशिकः सौगत इत्य् अर्थः/ अहो महासाहसिकः/ सहसा अविमर्शात्मकेन बलेन वर्तते साहसिकः/ भाविनम् अनर्थम् अविभाव्य यः प्रवर्तते स एवम् उच्यते/ महांश् चासौ साहसिकश् च महासाहसिकः अत्यन्तम् अविमृश्य प्रवृत्तिकारी/ इति मुकुलितार्थः॥ विवृतार्थस् त्व् अयम्/ बौद्धा बुद्धिक्षणपरंपरमात्रम् एवात्मानम् आमनन्ति न पुनर् मौक्तिककणनिकरानुस्यूतैकसूत्रवत्तदन्वयिनम् एकम्/ तन्मते येन ज्ञान्क्षणेन सदनुष्ठानम् असदनुष्ठानं वा कृतं तस्य निरन्वयविनाशान् न तत्फलोपभोगः यस्य च फलोपभोगस् तेन तत्कर्म न कृतम् इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः स्वकृतकर्मफलानुपभोगात् उत्तरज्ञान्क्षणस्य चाकृतकर्मभोगः स्वयम् अकृतस्य कर्मणः फलोपभोगाद् इति/ अत्र कर्मशब्दः उभयत्रापि योज्यः/ तेन कृतप्रणाश इत्य् अस्य कृतकर्मप्रणाश इत्य् अर्थो दृश्यः/ बन्धानुलोम्याच् चेत्थम् उपन्यासः/ तथा भवभङ्गदोषः/ भव आजवीभावलक्षणः संसारः तस्य भङ्गो विलोपः स एव दोषः क्षणिकवादे प्रसज्यते/ परलोकाभावप्रसङ्ग इत्य् अर्थः/ परलोकिनः कस्यचिद् अभावात्/ परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति/ तच् च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मान्तरे/ यच् च मोक्षाकरगुप्तेन यच् चित्तं तच् चित्तान्तरं प्रतिसंधत्ते यथेदानीन्तनं चित्तं चित्तं च मरणकालभावि इति भवपरंपरासिद्धये प्रमाणम् उक्तं तदूव्यर्थम्/ चित्तक्षणानं निरवशेषनाशिनां चित्तान्तरप्रतिसंधानायोगात्/ द्वयोर् अवस्थितयोर् हि प्रतिसंधानम् उभयानुगामिना केनचित् क्रियते/ यश् चानयोः प्रतिसंधाता स तेन नाभ्युपगम्यते/ स ह्य् आत्मान्वयी/ न च प्रतिसंधत्ते इत्य् अस्य जनयतीत्य् अर्थः/ कार्यहेतुप्रसङ्गात्/ तेन वादिनास्य हेतोः स्वभावहेतुत्वेनोक्तत्वात्/ स्वभावहेतुश् च तादात्म्ये सति भवति/ भिन्नकालभाविनोश् च (p.124) चित्तचितान्तरयोः कुतस् तादात्म्यम्/ युगपद्भाविनोश् च प्रतिसंधेयप्रतिसंधायकत्वाभावापत्तिः/ युगपद्भावित्वे ऽविशिष्टे ऽपि किम् अत्र नियामकं यद् एकः प्रतिसंधायको ऽपरश् च प्रतिसंधेय इति/ अस्तु वा प्रतिसंधानस्य जननम् अर्थः/ सो ऽप्य् अनुपपन्नः/ तुल्यकालत्वे हेतुफलभावस्याभावात्/ भिन्नकालत्वे च पूर्वचित्तक्षणस्य विनष्टत्वात् उत्तरचित्तक्षणः कथम् उपादानम् अन्तरेणोत्पद्यताम्/ इति यत् किंचिद् एतत्॥ तथा प्रमोक्षभङ्गदोषः/ प्रकर्षेणापुनर्भावेन कर्मबन्धनान् मुक्तिः प्रमोक्षः तस्यापि भङ्गः प्राप्नोति/ तन्मते तावद् आत्मैव नास्ति कः प्रेत्य सुखीभवनार्थं यतिष्यते/ ज्ञानक्षणो ऽपि संसारी कथम् अपरज्ञानक्षणसुखीभवनय घटिद्यते/ न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः/ क्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव सार्धं दध्वंसे/ संतानस् तु न वास्तवः कश्चित्/ वास्तवत्वे तु आत्माभ्युपगमप्रसङ्गः/ अपि च बौद्धा निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्ष इत्य् आहुस् तच् च न घटते/ कारणाभावद् एव तदनुपपत्तेः/ भावनाप्रचयो हि तस्य कारणम् इष्यते/ स च स्थिरैकाश्रयाभावाद् विशेषानाधायकः प्रतिक्षणम् अपूर्ववद् उपजायमानो निरन्वयविनाशी गगनलङ्घनाभ्यासवद् अनासादितप्रकर्षो न स्फुटाभिज्ञानजननाय प्रभवतीत्य् अनुपपत्तिर् एव तस्य/ समलचित्तक्षणानां स्वाभाविक्याः सदृशारम्भणशक्तेर् असदृशारम्भं प्रत्यशक्तेश् चाकस्माद् अनुच्छेदात्/ किं च समलचित्तक्षणाः पूर्वे स्वरसपरिनिर्वाणाः अयम् अपूर्वो जातः संतानश् चैको न विद्यते बन्धमोक्षौ चैकाधिकरणौ न विषयभेदेन वर्तेते तत् कस्येयं मुक्तिर् य एतद् अर्थं प्रयतते/ अयं हि मोक्षशब्दो बन्धनविच्छेदपर्यायः/ मोक्षश् च तस्यैव घटते यो बद्धः/ क्षणक्षयवादे त्व् अन्यः क्षणो बद्धः क्षणान्तरस्य मुक्तिर् इति मोक्षाभावः प्राप्नोति॥ तहा स्मृतिभङ्गदोषः/ तथा (p.125) हि पूर्वबुद्ध्यानुभूते ऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति/ ततो ऽन्यत्वात्/ संतानान्तरबुद्धिवत्/ न ह्य् अन्यदृष्टो ऽर्थो ऽन्येन स्मर्यते/ अन्यथा एकेन दृष्टो ऽर्थः सर्वैः स्मर्येत/ स्मरणाभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः/ तस्याः स्मरणानुभवोभयसंभवत्वात्/ पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायम् इत्याकारेणेयम् उत्पद्यते/ अथ स्याद् अयं दोषो यद्य् अविशेषेणान्यदृष्टाम् अन्यः स्मरतीत्य् उच्यते/ किं त्व् अन्यत्वे ऽपि कार्यकारणभावाद् एव च स्मृतिः/ भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति तेन संतानान्तराणां स्मृतिर् न भवति/ न चैकसंतानिकीनाम् अपि बुद्धीनां कार्यकारणभावो नास्ति येन पूर्वबुद्ध्यनुभूते ऽर्थे तदुत्तरबुद्धीनां स्मृतिर् न स्यात्/ तद् अप्य् अनवदातम्/ एवम् अपि अन्यत्वस्य तदवस्थत्वात्/ न हि कार्यकरणभावाभिधाने ऽपि तद् अपगतम्/ क्षणिकत्वेन सर्वासां भिन्नत्वात्/ न हि कार्यकारणभावात् स्मृतिर् इत्य् अत्रोभयप्रसिद्धो ऽस्ति दृष्टान्तः/ अथ यस्मिन्न् एव हि संताने आहिता कर्मवासना/ फलं तत्रैव संधत्ते कर्पासे रक्तता यथा॥ इति कर्पासरक्ततादृष्टान्तो ऽस्तीति चेत् अत्द् असाधीयः/ साधनदूषणयोर् असंभवात्/ तथा हि अन्वयाद्यसंभवान् न साधनम्/ न हि कार्यकारणभावो यत्र तत्र स्मृतिः कर्पासे रक्ततावद् इत्य् अन्वयः संभवति/ नापि यत्र न स्मृतिस् तत्र न कार्यकारणभाव इति व्यतिरेको ऽस्ति/ असिद्धत्वाद्यनुद्भावनाच् च न दूषणम्/ न हि ततो ऽन्यत्वाद् इत्य् अस्य हेतोः कर्पासे रक्ततावद् इत्य् अनेन कश्चिद् दोषः प्रतिपाद्यते/ किं च यद्य् अन्यत्वे ऽपि कार्यकारणभावेन स्मृतेर् उत्पत्तिर् इष्यते तदा शिष्याचार्यादिबुद्धीनाम् अपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात्/ अथ नायं प्रसङ्गः एकसंतानत्वे सतीतिविशेषणाद् इति चेत् (p.126) तद् अप्य् अयुक्तम्/ भेदाभेदपक्षाभ्यां तस्योपक्षीणत्वात्/ क्षणपरंपरातस् तस्याभेदे हि क्षणपरंपरैव सा/ तथा च संतान इति न किंचिद् अतिरिक्तम् उक्तं स्यात्/ भेदे त्व् अपारमार्थिकः पारमार्थिको वासौ स्यात्/ अपारमार्थिकत्वे ऽस्य तद् एव दूषणम्/ अकिंचित्करत्वात्/ पारमार्थिकत्वे स्थिरो वा स्यात् क्षणिको वा/ क्षणिकत्वे संताननिर्विशेष एवायम् इति किम् अनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणानुकरणिना/ स्थिरश् चेत् आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः/ इति न स्मृतिर् घटते क्षणक्षयवादिनाम्/ तदभावे चानुमानस्यानुत्थानम् इत्य् उक्तं प्राग् एव/ अपि च स्मृतेर् अभावे निहितप्रत्युन्मार्गणप्रत्यर्पणादिव्यवहरा विशीर्येरन्/ इत्य् एकनवते कल्पे शक्त्या मे पुरुषो हतः/ तेन कर्मविपाकेन पादे विद्धो ऽस्मि भिक्षवः॥ इति वचनस्य च का गतिः/ एवम् उत्पत्तिर् उत्पादयति स्थितिः स्थापयति जरा जर्जरयति विनाशो नाशयति इति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः/ क्षणचतुष्कानन्तरम् अपि निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात्॥ तद् एवम् अनेकदोषापाते ऽपि यः क्षणभङ्गम् अभिप्रइति तस्य महत् साहसम् इति काव्यार्थः//18॥ अथ ताथागताः क्षणक्षयपक्षे सर्वव्यवहारानुपपत्तिं परैः सद्भाविताम् आकर्ण्येत्थं प्रतिपादयिष्यन्ति/ यत् सर्वपदार्थानां क्षणिकत्वे ऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एवेति/ तदाकूतं परिहर्तुकामस् तत्कल्पितवासनायाः क्षणपरंपरातो भेदाभेदानुभयलक्षणे पक्षत्रये ऽप्य् अघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्याद्वादम् अकामयमानान् अपि तान् अङ्गीकारयितुम् आह/ (p.127) सा वासना सा क्षणसंततिश् च नाभेदभेदानुभयैर् घटेत/ ततस् तटादर्शितकुन्तपोत- न्यायात् त्वदुक्तानि परे श्रयन्तु//19॥ सा शक्यपरिकल्पिता त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानाम् अन्योन्यानुस्यूतप्रत्ययजनिका एकसूत्रस्थानीया संतानापरपर्याया वासना/ वासनेति पूर्वज्ञानजनिताम् उत्तरज्ञाने शक्तिम् आहुः/ सा च क्षणसंततिस् तद्दर्शन्प्रसिद्धा प्रदीपकलिकावन्नवनवोत्पद्यमानापरापरसदृशक्षणपरंपरा/ एते द्वे अपि अभेदभेदानुभयैर् न घटेते॥ न तावद् अभेदेन तादात्म्येन ते घटेते/ तयोर् हि अभेदे वासना वा स्यात् क्षणपरंपरा वा/ न द्वयम्/ यद् धि यस्माद् अभिन्नं न ततः पृहग् उपलभ्यते यथा घटात् घटस्वरूपम्/ केवलायां वासनायाम् अन्वयिस्वीकारः/ वास्याभावे च किं तया वासनीयम् अस्तु/ इति तस्या अपि न स्वरूपम् अवतिष्ठते/ क्षणपरंपरामात्राङ्गीकरणे च प्राञ्च एव दोषाः॥ न च भेदेन ते युज्येते/ सा हि भिन्ना वासना क्षणिका स्याद् अक्षणिका वा/ क्षणिका चेत् तर्हि क्षणेभ्यस् तस्याः पृथक्कल्पनं व्यर्थम्/ अक्षणिका चेद् अन्वयिपदार्थाभ्युपगमेनागमबाधः/ तथा च पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम्॥ अनुभयपक्षेणापि न घटेते/ स हि कदाचिद् एवं ब्रूयात् नाहं वासनायाः क्षणश्रेणितो ऽभेदं प्रतिपद्ये न च भेदं किं त्व् अनुभयम् इति/ तद् अप्य् अनुचितम्/ भेदाभेदयोर् विधिनिषेधरूपयोर् एकतरप्रतिषेधे ऽन्यतरस्यावश्यं विधिभावाद् अन्यतरपक्षाभ्युपगमः/ तत्र च प्रागुक्त एव दोषः/ अथ वानुभयरूपत्वे ऽवस्तुत्वप्रसङ्गः/ भेदाभेदलक्षणपक्षद्वयव्यतिरिक्तस्य मार्गान्तरस्यानस्तित्वात्/ अनार्हतानां हि (p.128) वस्तुना भिन्नेन वा भाव्यम् अभिन्नेन वा/ तदुभयातीतस्य वन्ध्यास्तनन्धयप्रायत्वात्/ एवं विकल्पत्रये ऽपि क्षणपरंपरावासनयोर् अनुपपत्तौ पारिशेष्याद् भेदाभेदपक्ष एव कक्षीकरणीयः/ न च प्रत्येकं यो भवेद् दोषो द्वयोर् भावे कथं न सः इति वचनाद् अत्रापि दोषतादवस्थ्यम् इति वाच्यम्/ कुक्कुटसर्पनरसिंहादिवज् जात्यन्तरत्वाद् अनेकान्तपक्षस्य/ नन्व् आर्हतानां वासनाक्षणपरंपरयोर् अङ्गीकार एव नास्ति तत् कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेन् नैवम्/ स्याद्वादवादिनाम् अपि हि प्रतिक्षणं नवनवपर्यायपरंपरोत्पत्तिर् अभिमतैव/ तथा च क्षणिकत्वम्/ अतीतानागतवर्तमानपर्यायपरंपरानुसंधायकं चान्वयि द्रव्यम्/ तच् च वासनेतिसंज्ञान्तरभाग् अपि अभिमतम् एव/ न खलु नामभेदाद् वादः को ऽपि कोविदानाम्/ सा च प्रतिक्षणोत्पदिष्णुपर्यायपरंपरा अन्वयिद्रव्यात् कथंचिद् भिन्ना कथंचिद् अभिन्ना/ तथा तद् अपि तस्याः स्याद् भिन्नं स्याद् अभिन्नम्/ इति पृथक्प्रत्ययव्यपदेशविषयत्वाद् भेदः/ द्रव्यस्यैव च तथा तथा परिणमनाद् अभेदः/ एतच् च सकलादेशविकलादेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः॥ अपि च बौद्धमते वासनापि तावन् न घटते इति निर्विषया तत्र भेदादिविकल्पचिन्ता/ तल्लक्षणं हि पूर्वक्षणेनोत्तरक्षणस्य वास्यता/ न चास्थिराणां भिन्नकालतयान्योन्यासंबद्धानां च तेषां वास्यवासकभावो युज्यते/ स्थिरस्य संबद्धस्य च वस्त्रादेर् मृगमदादिना वास्यत्वं दृष्टम्/ इति/ अथ पूर्वचित्तसहजच् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तम् उत्पद्यते सो ऽस्य शक्तिविशिष्टचित्तोत्पादो वासना/ तथा हि पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत् तत् षड्विधम्/ पञ्च रूपादिविज्ञानान्य् अविकल्पकानि षष्ठं च विकल्पविज्ञानम्/ तेन सह जातः समानकालश् चेतनाविशेषो ऽहंकारास्पदमालयविज्ञानम्/ तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति/ तद् अपि न/ अस्थिरत्वाद् (p.129) वासकेनासंबन्धाच् च/ यश् चासौ चेतनाविशेषः पूर्वचित्तसहभावी स न वर्तमाने चेतस्य् उपकारं करोति/ वर्तमानस्याशक्यापनेयोपनेयत्वेनाविकार्यत्वात्/ तद् धि यथाभूतं जायते तथाभूतं विनश्यतीति/ नाप्य् अनागत उपकारं करोति/ तेन सहासंबद्धत्वात्/ असंबद्धं च न भावयतीत्य् उक्तम्/ तस्मात् सौगतमते वासनापि न घटते/ अत्र च स्तुतिकारेणाभ्युपेत्यापि ताम् अन्वयिद्रव्यस्थापनाय भेदाभेदादिचर्चा विरचितेति भावनीयम्॥ अथोत्तरार्धव्याख्या/ तत इति॥ पक्षत्रये ऽपि दोषसद्भावात् त्वदुक्तानि भवद्वचनानि भेदाभेदस्याद्वादसंवादपूतानि परे कुतीर्थ्याः प्रकरणान् मायासूनवीयाः श्रयन्तु आद्रियन्ताम्/ अत्रोपमानम् आह तटादर्शीत्यादि/ तटं न पश्यतीति तटादर्शी यः शकुन्तपोतः पक्षिशावकः तस्य न्यायः उदाहरणं तस्मात्/ यथा किल कथम् अप्य् अपारपारावारान्तःपतितः काकादिशकुनिशावको बहिर्निर्जिगमिषया प्रवहणकूपस्तम्भादेस् तटप्राप्तये मुग्धतयोड्डीनः समन्ताज् जलैकार्णवम् एवावलोकयंस् तटम् अदृष्ट्वैव निर्वेदाद् व्यावृत्य तद् एव कूपस्तम्भादिस्थानम् आश्रयते गत्यन्तराभावाद् एवं ते ऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रये ऽपि वस्तुसिद्धिम् अनासादयन्तस् त्वदुक्तम् एव चतुर्थं भेदाभेदप्क्षम् अनिच्छयापि कक्षीकुर्वाणास् त्वच्छासनम् एव प्रतिपद्यन्ताम्/ न हि स्वस्य बलविकलताम् आकलय्य बलीयसः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनाम्/ त्वदुक्तानीति बहुवचनं सर्वेषाम् अपि तन्त्रान्तरीयाणां पदे पदे ऽनेकान्तवादप्रतिपत्तिर् एव यथावस्थितपदार्थप्रतिपादनौपयिकं नान्यद् इति ज्ञापनार्थम्/ अनन्तधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयात्मकेन स्याद्वादेन विना यथावद् ग्रहीतुम् अशक्यत्वात्/ इतरथान्धगजन्यायेन पल्लवग्राहिताप्रसङ्गात्॥ श्रयन्तीति वर्तमानान्तं केचित् पठन्ति तह्ताप्य् अदोषः॥ अत्र च समुद्रस्थानीयः संसारः/ पोतसमानं त्वच्छासनम्/ कूपस्तम्भसंनिभः/ स्याद्वादः/ पक्षपोतोपमा वादिनः/ ते च स्वाभिमतपक्षप्ररूपणोड्डयनेन मुक्तिलक्षणतटप्राप्तये कृतप्रयत्ना अपि तस्माद् इष्ठार्थसिद्धिम् अपश्यन्तो व्यावृत्य स्याद्वादरूपकूपस्तम्भालङ्कृततावकीनशासनप्रवहणोपसर्पणम् एव यदि शरणीकुर्वते तदा तेषां भवार्णवाद् बहिर्निष्क्रमणमनोरथः सफलतां कलयति नापरथेति काव्यार्थः//19॥ एवं क्रियावादिनां प्रावादुकानां कतिपयकुग्रहनिग्रहं विधाय सांप्रतम् अक्रियावादिनां लौकायतिकानां मतं सर्वाधमत्वाद् अन्ते उपन्यस्यन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारे ऽकिञ्चित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादम् आदर्शयति/ विनानुमानेन पराभिसंधिम् असंविदानस्य तु नास्तिकस्य/ न सांप्रतं वक्तुम् अपि क्व चेष्टा क्व दृष्टमात्रं च हहा प्रमादः//20॥ प्रत्यक्षम् एवैकं प्रमाणम् इति मन्यते चार्वाकः/ तत्र संनह्यते॥ अनु पश्चाद् लिङ्गसंबन्धग्रहणस्मरणानन्तरं मीयते परिच्छिद्यते देशकालस्वभावविप्रकृष्टो ऽर्थो ऽनेन ज्ञान्विशेषेणेत्य् अनुमानम्/ प्रस्तावात् स्वार्थानुमानम्/ तेनानुमानेन लैङ्गिकप्रमणेन विना पराभिसंधिं पराभिप्रायम् असंविदानस्य सम्यगजानानस्य/ तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः/ पूर्वेषां वादिनाम् आस्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः नास्तिकस्य तु वक्तुम् अपि नौचिती कुत एव तेन सह क्षोद इति तुशब्दार्थः/ नास्ति परलोकः पुण्यं पापम् इति वा मतिर् अस्य/ (p.131) नास्तिकास्तिकदैष्टिकम् इति निपातनान् नास्तिकः/ तस्य नास्तिकस्य लौकायतिकस्य/ वक्तुम् अपि न सांप्रतम् वचनम् अप्य् उच्चारयितु नोचितम्/ ततस् तूष्णींभाव एवास्य श्रेयान्/ दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी/ वचनं हि परप्रत्यायनाय प्रतिपाद्यते/ परेण चाप्रतिपित्सितम् अर्थं प्रतिपादयन्न् असौ सताम् अवधेयवचनो भवत्य् उन्मत्तवत्/ ननु कथम् इव तूष्णीकतैवास्य श्रेयसी यावता चेष्टाविशेषादिना प्रतिपाद्यस्याभिप्रायम् अनुमाय सुकरम् एवानेन वचनोच्चारणम् इत्य् आशङ्क्याह क्व चेष्टा क्व दृष्टमात्रम् च इति/ क्वेति बृहदन्तरे/ चेष्टा इङ्गितम्/ पराभिप्रायरूपस्यानुमेयस्य लिङ्गम्/ क्व च दृष्टमात्रम्/ दर्शनं दृष्टम्/ भावे क्तः/ दृष्टम् एव दृष्टमात्रम् प्रत्यक्षमात्रम्/ तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात्/ अत एव दूरान्तरम् एतयोः/ न हि प्रत्यक्षेणातीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं शक्याः/ तस्यैन्द्रियकत्वात्/ मुखप्रसादादिचेष्टया तु लिङ्गभूतया पराभिप्रायस्य निश्चये अनुमानप्रमाणम् अनिच्छतो ऽपि तस्य बलाद् आपतितम्/ तथा हि/ मद्वचनश्रवणाभिप्रायवान् अयं पुरुषः/ तादृग्मुखप्रसादादिचेष्टान्यथानुपपत्तेर् इति/ अतश् च हहा प्रमादः/ हहा इति खेदे/ अहो तस्य प्रमादः प्रमत्तता यद् अनुभूयमानम् अप्य् अनुमानं प्रत्यक्षमात्राङ्गीकारेणापह्नुते/ अत्र संपूर्वस्य वेत्तेर् अकर्मकत्व एवात्मनेपदम् अत्र तु कर्मास्ति तत् कथम् अत्रानश्/ अत्रोच्यते/ अत्र संवेदितुं शक्तः संविदान इति कार्यम्/ वयःशक्तिशीले इति शक्तौ आनविधानात्/ ततश् चायम् अर्थः/ अनुमानेन विना पराभिसंहितं सम्यग् वेदितुम् अशक्तस्येति/ एवं परबुद्धिज्ञानान्यथानुपपत्त्यायम् अनुमानं हठाद् अङ्गीकारितः/ तथा प्रकरान्तरेणाप्य् अयम् अङ्गीकारयितव्यः/ तथा हि/ चार्वाकः काश्चिज् ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीर् उपलभ्यान्याश् च विसंवादित्वेन व्यभिचारिणीः पुनः (p.132) कालान्तरे तादृशीतराणां ज्ञान्व्यक्तीनाम् अवश्यं प्रमाणतेतरते व्यवस्थापयेत्/ न च संनिहितार्थबलेनोत्पद्यमान्ं पूर्वापरपरामर्शशून्यं प्रत्यक्ष पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां prAmANyAprAmANyavyavashApakaM निमित्तम् उपलक्षयितुं क्षमते/ न चायं स्वप्रतीतिगोचराणाम् अपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यम् अप्रामाण्यं वा व्यवथापयितुं प्रभवति/ तस्माद् यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं परप्रतिपादकं च प्रमाणान्तरम् अनुमानरूपम् उपासीत/ परलोकादिनिषेधश् च न प्रत्यक्षमात्रेण शक्यः कर्तुम्/ संनिहितमात्रविषयत्वात् तस्य/ परलोकादिकं चाप्रतिषिध्य नाय्ं सुखम् आस्ते प्रमाणान्तरं च नेच्छतीति डिम्भहेवाकः॥ किं च प्रत्यक्षस्याप्य् अर्थाव्यभिचाराद् एव प्रामाण्यम्/ कथम् इतरथा स्नानपानावगाहनाद्यर्थक्रियासमर्थे मरुमरीचिकानिचयचुम्बिनि जलज्ञाने न प्रामाण्यम्/ तच् च अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मज्जतोर् अनुमानागमयोर् अप्य् अर्थाव्यभिचाराद् एव किं नेष्यते/ व्यभिचारिणोर् अप्य् अनयोर् दर्शनाद् अप्रामाण्यम् इति चेत्/ प्रत्यक्षस्यापि तिमिरादिदोषान् निशीथिनीनाथयुगलावलम्बिनो ऽप्रमाणस्य दर्शनात् सर्वत्राप्रामाण्यप्रसङ्गः/ प्रत्यक्षाभासं तद् इति चेत् इतरत्रापि तुल्यम् एतद् अन्यत्र पक्षपातात्/ एवं च प्रत्यक्षमात्रेण वस्तुव्यवस्थानुपपत्तेः/ तन्मूला जीवपुण्यापुण्यपरलोकनिषेधादिवादा अप्रमाणम् एव// एवं नास्तिकाभिमतो भूतचिद्वादो ऽपि निराकार्यः/ तहा च द्रव्यालङ्कारकार उपयोगवर्णने/ न चायं भूतधर्मः/ सत्त्वकठिनत्वादिवत् मद्याङ्गेषु भ्रभ्यादिमदशक्तिवद् वा प्रत्येकम् अनुपलम्भात्/ अनभिव्यक्ताव् आत्मसिद्धिः/ कायाकरपरिणेतेभ्यस् तेभ्यः स उत्पद्यत इति चेत् कायपरिणामो ऽपि तन्मात्रभावी न कादाचित्कः/ अन्यस् त्व् आत्मैव स्यात्/ अहेतुत्वे न देशादिनियमः/ (p.133) मृताद् अपि च स्यात्/ शोणिताद्युपाधिः सुप्तादाव् अप्य् अस्ति/ न च सतस् तयोत्पत्तिः/ भूयोभूयः प्रसङ्गात्/ अलब्धात्मनश् च प्रसिद्धम् अर्थक्रियाकारित्वं विरुध्येत/ असतः सकलशक्तिविकलस्य कथम् उत्पत्तौ कर्तृत्वम्/ अन्यस्यापि प्रसङ्गात्/ तन् न भूतकार्यम् उपयोगः/ कुतस् तर्हि सुतोत्थितस्य तदुदयः/ असंवेदनेन चैतन्यस्याभावात्/ न/ जाग्रदवस्थानुभूतस्य स्मरणात्/ असंवेदन्ं तु निद्रोपघातात्/ कथं तर्हि कायविकृतौ चैतन्यविकृतिः/ नैकान्तः/ श्वित्रादिना कश्मलवपुषो ऽपि बुद्धिशुद्धेः/ अविकारे च भावनाविशेषतः प्रीत्यादिभेददर्शनात्/ शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच् च/ परिणामिना विना च न कार्योत्पत्तिः/ न च भूतान्य् एव तथा परिणमन्ति/ विजातीयत्वात्/ काठिन्यादेर् अनुपलम्भात्/ अणव एवेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपद्यन्ते तज्जात्यादि चोपलभ्यते/ तन् न भूतानां धर्मः फलं वा उपयोगः/ तथा भवांश् च यदाक्षिपति तद् अस्य लक्षणम्/ स चात्मा स्वसंविदितः/ भूतानां तथाभावे बहिर्मुखं स्यात्/ गौरो ऽहम् इत्यादि तु नान्तर्मुखम्/ बाह्यकरणजन्यत्वात्॥ अनभ्युपगतानुमानप्रामाण्यस्य चात्मनिषेधो ऽपि दुर्लभः/ धर्मः फलं च भूतानाम् उपयोगा भवेद् यदि/ प्रत्येकम् उपलम्भः स्याद् उत्पादो वा विलक्षणात्॥ इति काव्यार्थः/ एवम् उक्तयुक्तिभिर् एकान्तवादप्रतिक्षेपम् आख्याय सांप्रतम् अनाद्यविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपल्कष्यमाणम् अप्य् अनेकान्तवादं येवमन्यन्ते तेषाम् उन्मत्तताम् आविर्भावयन्न् आह/ प्रतिक्षणोत्पादविनाशयोगि- स्थिरैकमध्यक्षमपीक्षमाणः/ (p.134) जिन त्वदाज्ञाम् अवमन्यते यः स वातकी नाथ पिशाचकी वा//21॥ प्रतिक्षणं प्रतिसमयम्/ उत्पादेन उत्तराकारस्वीकारौरुपेण विनाशेन च पूर्वाकारपरिहारलक्षणेन युज्यत इत्य् एवंशीलं pratikSaNOtpAdavinAzayogi/ किं त/ स्थिरैकं कर्मतापन्नम्/ स्थिरम् उत्पादविनाशयोर् अनुयायित्वात् त्रिकालवर्ति यद् एकं द्रव्यं स्थिरैकम्/ एकशब्दो ऽत्र साधारणवाची/ उत्पादे विनाशे च तत्साधारणम्/ अन्वयिद्रव्यत्वात्/ यथा चैत्रमैत्रयोर् एका जननी साधारणेत्य् अर्थः/ इत्थम् एव हि तयोर् एकाधिकरणता/ पर्यायाणां कथंचिद् अनेकत्वे ऽपि तस्य कथंचिद् एकत्वात्/ एवं त्रयात्मकं वस्त्वध्यक्षम् अपीक्षमाणः प्रत्यक्षम् अवलोकयन्न् अपि/ हे जिन रागादिजैत्र/ त्वदाज्ञाम् आ सामस्त्येनानन्तरधमविशिष्टतया ज्ञायन्ते अवबुद्ध्यन्ते जीवाजीवादयः पदार्था यया साज्ञा आगमः शासनम् तवाज्ञा त्वदाज्ञा तां त्वदाज्ञां भवत्प्रणीतस्याद्वादमुद्राम्/ यः कश्चिद् अविवेक्य् अवमन्यते अवजानाति/ जात्यपेक्षम् एकवचनम् अवज्ञया वा/ स पुरुषपशुः वातकी पिशाचकी वा/ वातो रोगविशेषो ऽस्यास्तीति वातकी वातकीव वातकी वातूल इत्य् अर्थः/ एवं पिशाचकीव पिशाचकी भूताविष्ट इत्य् अर्थः/ अत्र वाशब्दः समुच्चयार्थ उपमानार्थो वा/ स पुरुषापसदो वातकिपिशाचकिभ्याम् अधिरोहति तुलाम् इत्य् अर्थः/ अतातीसारपिशाचात् कश्चान्तः इत्य् अनेन मत्वर्थीयः कश्चान्तः/ एवं पिशाचकीत्य् अपि/ यथा किल वातेन पिशाचेन वाक्रान्तवपुर्वस्तुतत्त्वं साक्षात्कुर्वन्न् अपि तदावेशवशाद् अन्यथा प्रतिपद्यते एवम् अयम् अप्य् एकान्तवादापस्मारपरवश इति॥ अत्र च जिनेति साभिप्रायम्/ रागादिजेतृत्वाद् धि जिनः/ ततश् च यः किल विगलितदोषकालुष्यतयावधेयवचनस्यापि तत्रभवतः (p.135) शासनम् अवमन्यते तस्य कथं नोन्मत्ततेति भावः/ नाथ हे स्वामिन्/ अलब्धस्य सम्यग्दर्शनादेर् लम्भकतया लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योगक्षेमकरत्वोपपत्तेर् नाथः/ अस्यामन्त्रणम्/ वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम्/ तथा हि/ सर्वं वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा/ परिस्फुटम् अन्वयदर्शनात्/ लूनपुनर्जातनखादिष्व् अन्वयदर्शनेन व्यभिचार इति न वाच्यम्/ प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात्/ न च प्रस्तुतो ऽन्वयः प्रमाणविरुद्धः/ सत्यप्रत्यभिज्ञानसिद्धत्वात्/ सर्वव्यक्तिषु नियतं क्षणे क्षणे ऽन्यत्वम् अथ च न विशेषः/ सत्योश् चित्यपचित्योर् आकृतिजातिव्यवस्थानात्॥ इति वचनात्/ ततो द्रव्यात्मना स्थितिर् एव सर्वस्य वस्तुनः/ पर्यायत्मना तु सर्वं वस्तूत्पद्यते विपद्यते च/ अस्खलितपर्यायानुभवसद्भावात्/ न चैवं शुक्ले शङ्खे पीतादिपर्यायानुभवेन व्यभिचारः/ तस्य स्खल्द्रूपत्वात्/ न खलु सो ''स्खलद्रूपो येन पूर्वाकारविनाशाजहद्धृतोत्तराकारोत्पादाविनाभावी भवेत्/ न च जीवादौ वस्तुनि हर्षामर्षौदासीन्यादिपर्यायपरंपरानुभवः स्खलद्रूपः/ कस्यचिद् बाधकस्याभावात्/ ननूत्पादादयः परस्परं भिद्यन्ते न वा/ यदि भिद्यन्ते कथम् एकं वस्तु त्र्यात्मकम्/ न भिद्यन्ते चेत् तथापि कथम् एकं त्रयात्मकम्/ तथा च/ यद्य् उत्पादादयो भिन्नाः कथम् एकं त्रयात्मकम्/ अथोत्पादादयो ऽभिन्नाः कथम् एकं त्रयात्मकम्॥ इति चेत्/ तद् अयुक्तम्/ कथंचिद् भिन्नलक्षणत्वेन तेषां कथंचिद् भेदाभ्युपगमात्/ तथा हि/ उत्पादविनाशध्रौव्याणि स्याद् भिन्नानि भिन्नलक्षणत्वात् रूपादिवद् इति/ न च भिन्नलक्षणत्वम् असिद्धम्/ (p.136) असत आत्मलाभः सतः सत्तावियोगो द्रव्यरूपतयानुवर्तनं च खलूत्पादादीनां परस्परम् असङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्य् एव// न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः खपुष्पवद् असत्त्वापत्तेः/ तथा हि/ उत्पादः केवलो नास्ति/ स्थितिविगमरहितवात् कूर्मरोमवत्/ तथा विनाशः केवलो नास्ति/ स्थित्युत्पत्तिरहितत्वात् तद्वत्/ एवं स्थितिः केवला नास्ति/ विनाशोत्पादशून्यत्वात् तद्वद् एव/ इत्य् अन्योन्यापेक्षाणाम् उत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम्/ तथा चोक्तम्/ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्व् अयम्/ शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्॥ पयोव्रतो न दध्य् अत्ति न पयो ऽत्ति दधिव्रतः/ अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम्॥ इति काव्यार्थः॥ अथान्ययोगव्यवच्छेदस्य प्रस्तुतत्वाद् आस्तां तावत् साक्षाद् भवान् भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्धकक्षा इत्य् आशयवान् स्तुतिकारः स्याद्वादव्यवस्थापनाय प्रयोगम् उपन्यस्यन् स्तुतिम् आह/ अनन्तधर्मात्मकम् एव तत्त्वम् अतो ऽन्यथा सत्त्वम् असूपपादम्/ इति प्रमाणान्य् अपि ते कुवादि- कुरङ्गसंत्रासनसिंहनादाः//22॥ तत्त्वं परमार्थभूतं वस्तु जीवाजीवलक्षणम् अनन्तधर्मात्मकम् एव/ अनन्तास् त्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविनः क्रमभाविनश् च पर्यायास् त एवात्मा स्वरूपं यस्य तद् अनन्तधर्मात्मकम्/ (p.137) एवकारः प्रकारान्तरव्यवच्छेदार्थः/ अत एवाह अतो ऽन्यथा इत्यादि/ अतो ऽन्यथा उक्तप्रकारवैपरीत्येन/ सत्त्वं वस्तुतत्त्वम्/ असूपपादम् सुखेनोपपाद्यते घटनाकोटिसंटङ्कम् आरोप्यत इति सूपपादम् न तथा असूपपादं दुर्घटम् इत्य् अर्थः/ अनेन साधनं दर्शितम्/ तथा हि/ तत्त्वम् इति धर्मि/ अनन्तधर्मात्मकत्वं साध्यो धर्मः/ सत्त्वान्यथानुपपत्तेर् इति हेतुः/ अन्यथानुपपत्त्येकलक्षणत्वाद् धेतोः/ अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर् न प्रयोजनम्/ यद् अनन्तधर्मात्मकं न भवति तत् सद् अपि न भवति यथा वियदिन्दीवरम् इति केवलव्यतिरेकी हेतुः/ साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात्/ अनन्तधर्मात्मकत्वं चात्मनि तावत् साकारानाकारोपयोगिता कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलता अमूर्तत्वम् असंख्यातप्रदेशात्मकता जीवत्वम् इत्यादयः सहभाविनो धर्माः/ हर्षविषादशोकसुखदुःखदेवनरनारकतिर्यक्त्वादयस् तु क्रमभाविनः/ धर्मास्तिकायदिष्व् अप्य् असंख्येयप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वम् अवस्थितत्वम् अरूपित्वम् एकद्रव्यत्वं निष्क्रियत्वम् इत्यादयः/ घटे पुनर् आमत्वं पाकजरूपादिमत्त्वं पृथुबुघ्नोदरत्वं कम्बुग्रीवत्वं जलादिधारणाहरणसामर्थ्यं मत्यादिज्ञानज्ञेयत्वं नवत्वं पुराणत्वम् इत्यादयः/ एवं सर्वपदार्थेष्व् अपि नानानयमताभिज्ञेन शाब्दानार्थांश् च पर्यायान् प्रतीत्य वाच्यम्॥ अत्र चात्मशब्देनानन्तेष्व् अपि धर्मेष्व् अनुवृत्तिरूपम् अन्वयिद्रव्यं ध्वनितम्/ ततश् च उत्पादव्ययध्रौव्ययुक्तं सत् इति व्यवस्थितम्/ एवं तावदर्थेषु/ शब्देष्व् अपि उदात्तानुदात्तस्वरितविवृतसंवृगघोषवदघोषताल्पप्राणमहाप्राणतादयस् तत्तदर्थप्रत्यायनशक्त्यादयश् चावसेयाः/ अस्य हेतोर् असिद्धविरुद्धानैकान्तिकत्वादिकण्टकोद्धारः (p.138) स्वयम् अभ्यूह्यः/ इत्य् एवम् उल्लेखशेखराणि ते तव प्रमाणान्य् अपि न्यायोपपन्नसाधनवाक्यान्य् अपि/ आस्तां तावत् साक्षात्कृतद्रव्यपर्यायनिकायो भवान्/ तावद् एतान्य् अपि कुवादिकुरङ्गसंत्रासनसिंहनादाः कुवादिनः कुत्सितवादिनः/ एकांशग्राहक्नयानुयायिनो ऽन्यतीर्थिकाः त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास् तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः/ यथा सिंहस्य नादमात्रम् अप्य् आकर्ण्य कुरङ्गास् त्रासम् आसूत्रयन्ति तथा भवत् प्रणीतैवंप्रकारप्रमाणवचनान्य् अपि श्रुत्वा कुवादिनस् त्रस्नुताम् अश्नुवते/ प्रतिवचनप्रदानकातरतां बिभ्रतीति यावत्/ एकैकं त्वदुपज्ञं प्रमाणम् अन्ययोगव्यवच्छेदकम् इत्य् अर्थः॥ अत्र प्रमणानीति बहुवचनम् एवंजातीयानां प्रमाणानं भगवच्छासने आनन्त्यज्ञापनार्थम्/ एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्बालुकानन्तगुणार्थत्वात्/ तेषां च सर्वेषाम् अपि सर्वविन्मूलतया प्रमाणत्वात्/ अथ वा इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात् इतिशब्देन प्रमाणबाहुल्यसूचनात् पूर्वार्धे एकस्मिन्न् अपि प्रमाणे उपन्यस्ते उचितम् एव बहुवचनम्॥ इति काव्यार्थः॥ अनन्तरम् अनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितम् उक्तम्/ तद् एव सप्तभङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्न् आह/ अपर्ययं वस्तु समस्यमानम् अद्रव्यम् एतच् च विविच्यमानम्/ आदेशभेदोदितसप्तभङ्गम् अदिदृशस् त्वं बुधरूपवेद्यम्//23॥ (p.139) समस्यमानं संक्षेपेणोच्यमान्ं वस्तु अपर्यय्म् अविवक्षितपर्यायम्/ वसन्ति गुणपर्याया अस्मिन्न् इति वस्तु धर्माधर्माकाशपुद्गलकालजीवलक्षणं द्रव्यषट्कम्/ अयम् अभिप्रायः/ यदैकम् एव वस्त्वात्मघटादिकं चेतनाचेतनं सताम् अपि पर्यायाणाम् अविवक्षया द्रव्यरूपम् एव वक्तुम् इष्यते तदा संक्षेपेणाभ्यन्तरीकृतसकल्पर्यायनिकायत्वलक्षणेनाभिधीयमानत्वाद् अपर्ययम् इत्य् उपदिश्यते/ केवलद्रव्यरूपम् एवेत्य् अर्थः/ यथात्मायं घटो ऽयम् इत्यादि/ पर्यायाणां द्रव्यानतिरेकात्/ अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रम् एवेच्छन्ति/ पर्यायाणां तद् अविष्वग्भूतत्वात्/ पर्ययः पर्यवः पर्यायः इत्य् अनर्थान्तरम्/ अद्रव्यम् इत्यादि/ चः पुनरर्थे/ स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश् च/ विविच्यमानं चेति विवेकेन पृथग्रूपतयोच्यमानम्/ पुनर् एतद् वस्तु अद्रव्यम् एव/ अविवक्षितान्वयिद्रव्यं केवलपर्यायरूपम् इत्य् अर्थः॥ यदा ह्य् आत्मा ज्ञानदर्शनादीन् पर्यायान् अधिकृत्य प्रतिपर्यायं विचार्यते तदा पर्याया एव प्रतिभासन्ते न पुनर् आत्माख्यं किम् अपि द्रव्यम्/ एवं घटो ऽपि कुण्डलौष्ठपृथुबुध्नोदरपूर्वापरादिभागाद्यवयवापेक्षया विविच्यमान्ः पर्याया एव न पुनर् घटाख्यं तदतिरिक्तं वस्तु/ अत एव पर्यायास्तिकनयानुपातिनः पठन्ति/ भागा एव हि भासन्ते संनिविष्टास् तथा तथा/ तद्वान् नैव पुनः कश्चिन् निर्भागः संप्रतीयते॥ इति/ ततश् च द्रव्यपर्यायोभयात्मकत्वे ऽपि वस्तुनो द्रव्यनयार्पणया पर्यायनयानर्पणया च द्रव्यरूपता पर्यायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता उभयनयार्पणया च तदुभयरूपता/ अत एवाह वाचकमुख्यः अर्पितानर्पितसिद्धेः इति/ एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वम् एव अदीदृशः त्वम् एव दर्शितवात्/ नान्य इति काक्द्वावधारणावगतिः॥ (p.140) नन्व् अन्याभिधानप्रत्यययोग्यं द्रव्यममन्याभिधानप्रत्ययविषयाश् च पर्यायाः तत् कथम् एकम् एव वस्तूभयात्मकम् इत्य् आशङ्क्य विशेषणद्वारेण परिहरति आदेशभेदेत्यादि/ आदेशभेदेन सकलादेशविकलादेशलक्षणेनादेशद्वयेनोदिताः प्रतिपादिताः सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत् तथा/ नौ यदि भगवता त्रिभुवनबन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्त्वम् उपदर्शितं तर्हि किमर्थं तीर्थान्तरीयाः तर विप्रतिपद्यन्त इत्य् आह बुधरूपवेद्यम् इति/ बुध्यन्ते यथावस्थितं वस्तुतत्त्वं सारेतरविषयविभागविचारणया इति बुधाः/ प्रकृष्टा बुधा बुधरूपाः नैसर्गिकाधिगमिकान्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनः/ तैर् एव वेदितुं शक्यं वेद्यं परिच्छेद्यम्/ न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाणानिशातबुद्धिभिर् अप्य् अन्यैः/ तेषाम् अनादिमिथ्यादर्शनवासनादूषितमतितया यथास्थितवस्तुतत्त्वानवबोधेन बुधरूपत्वाभावात्/ तथा चागमः/ सदसद्विसेसणाउ भवहेउजहिच्छिओवलंभाउ/ णाणफलाभावाउ मिच्छादिट्ठिस्स अण्णाणं//1॥ अत एव तत्परिगृहीतं द्वादशाङ्गम् अपि मिथ्याश्रुतम् आमनन्ति/ तेषाम् उपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात्/ सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतम् अपि सम्यक्श्रुततया परिणमति सम्यग्दृशाम्/ सर्वविदुपदेशानुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्याप्य् अर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात्/ तथा हि किल वेदे अजैर् यष्टव्यम् इत्यादिवाक्येषु मिथ्यादृशो ऽजशब्दं पशुवाचकतया व्याचक्षते सम्यग्दृशस् तु जन्माप्रायोग्यं त्रिवार्षिकं यवव्रीह्यादि पञ्चवार्षिकं तिलमसूरादि सप्तवार्षिकं कङ्गुसर्षपादि धान्यपर्यायतया पर्यवसाययन्ति/ अत एव च भगवता श्रीवर्धमानस्वामिना (p.141) विज्ञान्घन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति न प्रेत्य संज्ञास्ति इत्यादिऋचः श्रीमदिन्द्रभूत्यादीनां द्रव्यगणधरदेवानां जीवादिनिषेधकतया प्रतिभासमाना अपि तद्व्यवस्थापकतया व्याख्याताः/ तथा स्मार्ता अपि न मांसभक्षणे दोषो न मद्ये न च मैथुने/ प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला॥ इति श्लोकं पठन्ति/ अस्य च यथाश्रुतार्थव्याख्याने ऽसंबद्धप्रलाप एव/ यस्मिन् ह्य् अनुष्ठीयमाने दोषो नास्त्य् एव तस्मान् निवृत्तिः कथम् इव महाफला भविष्यति/ इज्याध्ययनदानादेर् अपि निवृत्तिप्रसङ्गात्/ तस्माद् अन्यदैदंपर्यमस्य श्लोकस्य/ तथा हि न मांसभक्षणे कृते अदोषः अपि तु दोष एव/ एवं मद्यमैथुनयोर् अपि/ कथं नादोष इत्य् आह यतः प्रवृतिर् एषा भूतानाम्/ प्रवर्तन्त उत्पद्यन्ते ऽस्याम् इति प्रवृत्तिः उत्पत्तिस्थानम्/ भूतानां जीवानां तत्तज्जीवसंसक्तिहेतुर् इत्य् अर्थः/ प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वम् आगमे/ आमासु य पक्कासु य विपच्चमाणासु मंसपेसीसु/ आयंतिअमुववाओ भणिओ उ णिगोअजीवाणं//1॥ मज्जे महुम्मि मंसम्मि णवणीयम्मि चउत्थए/ उप्पज्जंति अणंता तव्वण्णा तत्थ जंतुणो//2॥ एहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं/ केवलिणा पण्णत्ता सद्दहिअव्वा सया कालं//3॥ तथा हि इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा/ इक्को व दो तिण्णि व लक्खपुहुत्तं च उक्कोसं//4॥ (p.142) पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं/ वेणुगदिट्ठंतनं तत्तायसलागणाएणं//5॥ संसक्तायां योनौ द्वीन्द्रिया एते/ शुक्रशोणितसंभवास् तु गर्भजपञ्चेन्द्रिया इमे॥ पंचिंदिया मणुस्सा एगणरभुत्तणारिगब्भम्मि/ उक्कोसं णवलक्खा जाय्ंति एगवेलाए//6॥ णवलक्खाणं मज्झे जायै इक्कस्स दुण्ह व समत्ती/ सेसा पुण एम् एव य विलयं वच्चंति तत्थेव//7॥ तद् एवं जीवोपमर्दहेतुत्वान् न मांसभक्षणादिकम् अदुष्टम् इति प्रयोग/ अथ वा भूतानां पिशाचप्रायाणाम् एषा प्रवृत्तिः/ त एवात्र मांसभक्षणादौ प्रवर्तन्ते न पुनर् विवेकिन इति भावः/ तद् एवं मांसभक्षणादेर् दुष्टतां स्पष्टीकृत्य यद् उपदेष्टव्यं तदाह/ निवृत्तिस् तु महाफला/ तुर् एवकारार्थः/ तुः स्याद् भेदेवधारणे इति वचनात्/ ततश् चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिर् एव महाफला स्वर्गापवर्गफलप्रदा न पुनः प्रवृत्तिर् अपीत्य् अर्थः/ अत एव स्थानान्तरे पठितम् वर्षे वर्षेश्वमेधेन यो यजेत शतं समाः/ मांसानि च न खादेद्यस् तयोस् तुल्यं भवेत् फलम्॥ एकरात्रोषितस्यापि या गतिर् ब्रह्मचारिणः/ न सा क्रतुसहस्रेण प्राप्तुं शक्या युधिष्ठिर// मद्यपाने तु कृतं सूत्रानुवादैः/ तस्य सर्वविगर्हितत्वात्/ तान् एवंप्रकारान् अर्थात् कथम् इव बुधाभासास् तीर्थिका वेदितुम् अर्हन्तीति कृतम् अतिप्रसङ्गेन// अथ के ऽमी सप्तभङ्गाः कश्चायम् आदेशभेद इत्य् उच्यते/ एकत्र जीवादौ वस्तुन्य् एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिबाधापरिहारेण (p.143) पृथग्भूतयोः समुदितयोश् च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर् वचनविन्यासः सप्तभङ्गीति गीयते/ तद् यथा/ स्याद् अस्त्य् एव सर्वम् इति विधिकल्पनया प्रथमो भङ्गः 1/ स्यान् नास्त्य् एव सर्वम् इति निषेधकल्पनया द्वितीयः 2/ स्याद् अस्त्य् एव स्यान् नास्त्य् एवेति क्रमतो विधिनिषधकल्पनया तृतीयः 3/ स्याद् अवक्तव्यवेति युगपद्विधिनिषेधकल्पनया चतुर्थः 4/ स्याद् अस्त्य् एव स्याद् अवक्तव्यम् एवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः 5/ स्यान् नास्त्य् एव स्याद् अवक्तव्यम् एवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः 6/ स्याद् अस्त्य् एव स्यान् नास्त्य् एव स्याद् अवक्तव्यम् एवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः 7॥ तत्र स्यात् कथंचित् स्वद्रव्यक्षेत्रकालभावरूपेणास्त्य् एव सर्वं कुम्भादि न पुनः परद्रव्यक्षेत्रकालभावरूपेण/ तथा हि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाप्य् आदिरूपत्वेन/ क्षेत्रतः पाटलिपुत्रकत्वेन न कान्यकुब्जादित्वेन/ कालतः शैशिरत्वेन न वासन्तिकादित्वेन/ भावतः श्यामत्वेन न रक्तादित्वेन/ अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति/ अवधारणां चात्र भङ्गे ऽनभिमतार्थव्यावृत्त्यर्थम् उपात्तम्/ इतरथानभिभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत/ प्रतिनियतस्वार्थानभिधानत्/ यद् उक्तम् वाक्ये ऽवधारणं तावद् अनिष्टार्थनिवृत्तये/ कर्तव्यम् अन्यथानुक्तसमत्वात् तस्य कुत्रचित्॥ तहाप्य् अस्त्य् एव कुम्भ इत्य् एतवन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्/ तत्प्रतिपत्तये स्याद् इति शब्दः प्रयुज्यते/ स्यात् कथंचित् स्वद्रव्यादिभिर् एवायम् अस्ति न परद्रव्यादिभिर् अपीत्य् अर्थः/ यत्रापि चासौ (p.144) न प्रयुज्यते तरापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव/ यद् उक्तम् सो ऽप्रयुक्तो ऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते/ यथैवकारो ऽयोगादिव्यवच्छेदप्रयोजनः//1॥ इति प्रथमो भङ्गः॥ स्त्यात् कथञ्चिन् नास्त्य् एव कुम्भादिः स्वद्रव्यादिभिर् एव परद्रव्यादिभिर् अपि स्तुनो ऽसत्त्वानिष्टौ हि प्रतिनियतस्वरूपाभावाद् वस्तुप्रतिनियतिर् न स्यात्/ न चास्तित्वैकान्तवादिभिर् अत्र नास्तित्वम् असिद्धम् इति वक्तव्यम्/ कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात् साधनवत्/ न हि क्वचिद् अनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वम् अन्तरेणोपपन्नम्/ तस्य साधनत्वाभावप्रसङ्गात्/ तस्माद् वस्तुनो ऽस्तित्वं नास्तित्वेनाविनाभूतं नास्तित्वं च तेनेति/ विवक्षावशाच् चानयोः प्रधानोपसर्जनभावः/ एवम् उत्तरभङ्गेष्व् अपि ज्ञेयम्/ अर्पितानर्पितसिद्धेः इति वाचकवचनात्/ इति द्वितीयः॥ तृतीयः स्पष्ट एव// द्वाभ्याम् अस्तित्वनास्तित्वधर्माभ्यां युगपत्प्रधानतयार्पिताभ्याम् एकस्य वस्तुनो ऽभिधित्सायां तादृशस्य शब्दस्यासंभवाद् अवक्तव्यं जीवादिवस्तु/ तथा हि सदसत्त्वगुणद्वयं युगपद् एकत्र सद् इत्य् अनेन वक्तुम् अशक्यम्/ तस्यासत्त्वप्रतिपादनसमर्थत्वात्/ तथासद् इत्य् अनेनापि/ तस्य सत्त्वप्रत्यायनसामर्थ्याभावात्/ न च पुष्पदन्तादिवत् साङ्केतिकम् एकं पदं तद् वक्तुं समर्थम् तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः/ शतृशानयोः संकेतितसच्छब्दवत्/ अत एव द्वन्द्वकर्मधारयवृत्त्योर् वाक्यस्य च न तद्वाचकत्वम्/ इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत् सत्त्वासत्त्वाभ्यां प्रधानभावार्पिताभ्याम् (p.145) आक्रान्तं व्यवतिष्ठते/ न च सर्वथावक्तव्यम्/ अवक्तव्यशब्देनाप्य् अनभिधेयत्वप्रसङ्गात्/ इति चतुर्थः/ शेषास् त्रयः सुगमाभिप्रायाः॥ न च वाच्यम् एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गाद् असंगतैव सप्तभङ्गीति/ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्य् अनन्तानाम् अपि सप्तभङ्गीनाम् एव संभवात्/ यथा हि सदसत्त्वाभ्याम् एवं सामान्यविशेषाभ्याम् अपि सप्तभङ्ग्य् एव स्यात्/ तथा हि/ स्यात् सामान्यं स्याद् विशेषः स्याद् उभयं स्याद् अवक्तव्यं स्यात् सामान्यावक्तव्यं स्याद् विशेषावक्तव्यं स्यात् सामान्यविशेषावक्तव्यम् इति/ न चात्र विधिनिषेधप्रकारौ न स्त इति वाच्यम्/ सामान्यस्य विधिरूपत्वाद् विशेषस्य च व्यावृत्तिरूपता निषेधात्मकत्वात्/ अथ वा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता यदा विशेषस्य पुरस्कारस् तदा तस्य विधिरूपता इतरस्य च निषेधरूपता/ एवं सर्वत्र योज्यम्/ अतः सुष्ठूक्तम् अनन्ता अपि सप्तभङ्ग्य एव भवेयुः इति/ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानाम् एव संभवात्/ तेषाम् अपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात्/ तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात्/ तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेर् इति/ इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलदेशस्वभावा च/ तत्र सकलादेशः प्रमाणवाक्यम्/ तल्लक्षणं चेदम्/ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिर् अभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः/ अस्यार्थः/ कालादिभिर् अष्टभिः कृत्वा यद् अभेदवृत्तेर् धर्मधर्मिणोर् अपृथग्भावस्य प्राधान्यं तस्मात् कालाद्भिर् भिन्न्नात्मनाम् अपि धर्मधर्मिणाम् अभेदाध्यारोपाद् (p.146) वा समकालम् अभिधायकं वाक्यं सकलदेशः/ तद्विपरीतस् तु विकलादेशो नयवाक्यम् इत्य् अर्थः/ अयम् आशयः/ यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिर् अभेदप्राधान्यवृत्त्याभेदोपचारेण वा प्रतिपादयति सकलादेशः/ तस्य प्रमाणाधीनत्वात्/ विकलादेशस् तु क्रमेण भेदोपचाराद् भेदप्राधान्याद् वा तद् अभिधत्ते/ तस्य नयात्मकत्वात्॥ कः पुनः क्रमः किं च यौगपद्यम्/ यदास्तित्वादिधर्माणां कालादिभिर् भेदविवक्षा तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः/ यदा तु तेषाम् एव धर्माणां कालादिभिर् अभेदेन वृत्तम् आत्मरूपम् उच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकताम् आपन्नस्यानेकशेषधर्मरूपस्य वस्तुनः प्रतिपादनसंभवाद् यौगपद्यम्॥ के पुनः कालादयः/ काल्ः आत्मरूपम् अर्थः संबन्धः उपकारः गुणिदेशः संसर्गः शब्दः/ तत्र स्याज् जीवादिवस्त्व् अस्त्य् एवेत्य् अत्र यत् कालम् अस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्य् एकत्रेति तेषां कालेनाभेदवृत्तिः (1)/ यद् एव चास्तित्वस्य तद्गुणत्वम् आत्मरूपं तद् एवान्यानन्तगुणानाम् अपीत्य् आत्मरूपेणाभेदवृत्तिः (2)/ य एव चाधारो ऽर्थो द्रव्याख्यो ऽस्तित्वस्य स एवान्यपर्यायणाम् इत्य् अर्थेनाभेदवृत्तिः (3)/ य एव चाविष्वग्भावः कथंचित्तादात्म्यलक्षणः संबन्धो ऽस्तित्वस्य स एव शेषविशेषाणाम् इति संबन्धेनाभेदवृत्तिः (4)/ य एव चोपकारो ऽस्तित्वेन स्वानुरक्तत्वकरणं स एव शेषैर् अपि गुणैर् इत्य् उपकारेणाभेदवृत्तिः (5)/ य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणो ऽस्तित्वस्य स एवान्यगुणानाम् इति गुणिदेशेनाभेदवृत्तिः (6)/ य एव चैकवस्त्वात्मनास्तित्वस्य संसर्गः स एव शेषधर्माणाम् इति संसर्गेणाभेदवृत्तिः (7)/ अविष्वग्भावे (p.147) 'भेदः प्रधानं भेदो गौणः संसर्गे तु भेदः प्रधानम् अभेदो गौण इति विशेषः/ य एव चास्तीति शब्दो ऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः (8) पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्याद् उपपद्यते द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्ये तु न गुणानाम् अभेदवृत्तिः संभवति/ समकालम् एकत्र नानागुणानाम् असंभवात्/ संभवे वा तदाश्रयस्य तावद्धा भेदप्रसङ्गात्/ नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वात्/ आत्मरूपाभेदे तेषां भेदस्य विरोधात्/ स्वाश्रयस्यार्थस्यापि नानात्वात् अन्यथा नानागुणाश्रयत्वस्य विरोधात्/ संबन्धस्य च संबन्धिभेदेन भेददर्शनात् नानासंबन्धिभिर् एकत्रैकसंबन्धाघटनात्/ तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् अनेकैर् उपकारिभिः क्रियमाणस्योपकारस्य विरोधात्/ गुणिदेशस्य च प्रतिगुणं भेदात् तदभेदे भिन्नार्थगुणानाम् अपि गुणिदेशाभेदप्रसङ्गात्/ संसर्गस्य च प्र्तिसंसर्गिभेदात् तदभेदे संसर्गिभेदविरोधात्/ शब्दस्य प्रतिविषयं नानात्वात् सर्वगुणानाम् एकशब्दवाच्यतायां सार्वार्थानाम् एकशब्दवाच्यतापत्तेः शब्दान्तरवैकल्यापत्तिः/ तत्त्वतो ऽस्तित्वादीनाम् एकत्र वस्तुन्य् एवम् अभेदवृत्तेर् असंभवे कालादिभिर् भिन्नात्मनाम् अभेदोपचारः क्रियते/ तद् एताभ्याम् अभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यद् अभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्यायः/ नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण यद् अभिधायकं वाक्यं स विकलादेशो नयवाक्यापरपर्यायः/ इति स्थितम्/ ततः साधूक्तम्/ आदेशभेदोदितसप्तभङ्गम्॥ इति काव्यार्थः॥ (p.148) अनन्तरं भगवद्दर्शितस्यानेकान्तात्मनो वस्तुनो बुधरूपवेद्यत्वम् उक्तम्/ अनेकान्तात्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्याद् इति सापि निरूपिता/ तस्यां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तवादिनो ऽबुधरूपा विरोधम् उद्भावयन्ति तेषां प्रमाणमार्गाच् च्यवनम् आह/ उपाधिभेदोपहितं विरुद्धं नार्थेष्वासत्त्वं सदवाच्यते च/ इत्य् अप्रबुध्यैव विरोधभीता जडास् तद् एकान्तहताः पतन्ति//24॥ अर्थेषु पदार्थेषु चेतनाचेतनेष्व् असत्त्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम्/ अस्तित्वेन सह विरोधं नानुभवतीत्य् अर्थः/ न केवलम् असत्त्वं न विरुद्धं किं तु सदवाच्यते च/ सच् चावाच्यं च सदवाच्ये तयोर् भावौ सदवाच्यते/ अस्तित्वावक्तव्यत्वे इत्य् अर्थः/ ते अपि न विरुद्धे॥ तथा हि/ अस्तित्वं नास्तित्वेन सह न विरुध्यते/ अवक्तव्यत्वम् अपि विधिनिषेधात्मकम् अन्योन्यं न विरुध्यते/ अथ वा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधम् उद्वहति/ अनेन च नास्तित्वास्तित्वावक्तव्यत्वलक्षणभङ्गकत्रयेण सकलसप्तभङ्ग्या निर्विरोधतोपलक्षिता/ अमीषाम् एव त्रयाणां मुख्यत्वाच् छेषभङ्गानां च संयोगजत्वेनामीष्व् एवान्तर्भावाद् इति॥ नन्व् एते धर्माः परस्परं विरुद्धास् तत् कथम् एकत्र वस्तुन्य् एषां समावेशः संभवतीति विशेषणद्वारेण हेतुम् आह उपाधिभेदोपहितम् इति/ उपाधयो ऽवच्छेदका अंशप्रकाराः तेषां भेदो नानात्वम् तेनोपहितम् अर्पितम्/ सत्त्वस्य विशेषणम् एतत्/ उपाधिभेधोपहितं सदर्थेष्व् असत्त्वं न (p.149) विरुद्धम्/ सदवाच्यतयोश् च वचनभेदं कृत्वा योजनीयम्/ उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे/ अयम् अभिप्रायः/ परस्परपरिहारेन ये वर्तेते तयोः शीतोष्णवत् सहानवस्थानलक्षणो विरोधः/ न चात्रैवम्/ सत्त्वासत्त्वओर् इतरेतरम् अविष्वग्भावेन वर्तनात्/ न हि घटादौ सत्त्वम् असत्त्वं परिहृत्य वर्तते/ पररूपेणापि सत्त्वप्रसङ्गात्/ तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक्यम्/ तेनैव त्रिभुवनार्थसाध्यार्थक्रियाणां सिद्धेः/ न चासत्त्वं सत्त्वं परिहृत्य वर्तते/ स्वरूपेणाप्य् असत्त्वप्राप्तेः/ तथा च निरुपाख्यत्वात् सर्वशून्यतेति/ तदा हि विरोधः स्याद् यद्य् एकोपाधिकं सत्त्वम् असत्त्वं च स्यात्/ न चैवम्/ यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वम् अपि/ किं त्व् अन्योपाधिकं सत्तन्योपाधिकं पुनर् असत्त्वम्/ स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम्/ दृष्टं ह्य् एकस्मिन्न् एव चित्रपटावयविन्यायोपाधिकं तु नीलत्वम् अन्योपाधिकाश् चेतरे वर्णाः/ नीलत्वं हि नीलीरागाद्युपाधिकं वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि/ एवं मेचकरत्ने ऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यम् अवसेयम्/ न चैभिर् दृष्टान्तैः सत्त्वासत्त्वयोर् भिन्नदेशत्वप्राप्तिः/ चित्रपटाद्यवयविन एकत्वात्/ तत्रापि भिन्नदेशत्वासिद्धेः/ कथंचित् पक्षस् तु दृष्टान्ते दार्ष्टान्तिके च स्याद्वादिनां न दुर्लभः॥ एवम् अप्य् अपरितोषश् चेद् आयुष्मतस् तर्ह्य् एकस्यैव पुंसस् तत्तदुपाधिभेदात् पितृत्वपुत्रत्वमातुलत्वभागिनेयत्वपितृव्यत्वभ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानाम् अपि प्रसिद्धिदर्शनात् किं वाच्यम्/ एवम् अवक्तव्यत्वादयो ऽपि वाच्या इति/ उक्तप्रकारेणोपाधिभेदेन वास्तवं विरोधाभावम् अप्रबुध्यैव अज्ञात्वैव/ एवकारो ऽवधारणे/ स च तेषां सम्यग्ज्ञानस्याभाव एव न पुनर् लेशतो ऽपि भाव इति व्यनक्ति/ ततस् ते विरोधभीताः (p.150) सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुष्या संभावितो वा विरोधः सहानवस्थानादिस् तस्माद् भीताः त्रस्तमानसाः/ अत एव जडाः तात्त्विकभयहेतोर् अभावे ऽपि तथाविधपशुवद्भीरुत्वान् मूर्खाः परवादिनः/ तद् एकान्तहताः तेषां सत्त्वादिधर्माणां य एकान्त इतरधर्मनिषेधेन स्वाभिप्रेतधर्मव्यवस्थापननिश्चयस् तेन हता इव हताः पतन्ति स्खल्न्ति पतिताश् च सन्तस् ते न्यायमार्गाक्रमणे न समर्था न्यायमार्गाध्वनीनानां च सर्वेषाम् अप्य् आक्रमणीयतां यान्तांति भावः/ यद् वा पतन्तीति प्रमाणमार्गतश् च्यवन्ते/ लोके हि सन्मार्गच्युतः पतित इति परिभाष्यते/ अथ वा यथा व्रजादिपरिहारेण हतः पतितो मूर्च्छाम् अतुच्छाम् आसाद्य निरुद्धवाक्प्रसरो भवत्य् एवं ते ऽपि वादिनः स्वाभिमतैकान्तवादेन युक्तिसरणिम् अननुसरता वज्राशनिप्रायेण निहताः सन्तः स्याद्वादिनां पुरतो ऽकिंचित्करा वाङ्मात्रम् अपि नोच्चरयितुम् ईशत इति॥ अत्र च विरोधस्योपलक्षणत्वाद् वैयधिकरण्यम् अनवस्था संकरः व्यतिकरः संशयः अप्रतिपत्तिः विषयव्यवस्थाहानिः इत्य् एते ऽपि परोद्भाविता दोषा अभ्यूह्याः॥ तथा हि/ सामान्यविशेषात्मकं वस्त्व् इत्य् उपन्यस्ते परे उपालब्धारो भवन्ति/ यथा सामान्यविशेषयोर् विधिप्रतिषेधरूपयोर् विरुद्धधर्मयोर् एकत्राभिन्ने वस्तुन्य् असंभवाच् छीतोष्णवद् इति विरोधः/ न हि यद् एव विधेर् अधिकरणं तद् एव प्रतिषेधस्याधिकरणं भवितुम् अर्हत्य् एकरूपतापत्तेः ततो वैयधिकरण्यम् अपि भवति॥ अपरं येनात्मना सामान्यस्याधिकरणं येन च विशेषस्य ताव् अप्य् आत्मानौ एकेनैव स्वभावेनाधिकरोति द्वाभ्यां वा स्वभावाभ्याम्/ एकेनैव चेत् तत्र पूर्ववद् विरोधः/ द्वाभ्यां वा स्वभावाभ्यां सामान्यविशेषाख्यं स्वभावद्वयम् अधिकरोति तदानवस्था ताव् अपि स्वभावान्तराभ्यां ताव् अपि स्वभावान्तराभ्याम् (p.151) इति॥ येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति संकरदोषः॥ येन स्वभावेन सामान्यं तेन विशेषो येन विशेषस् तेन सामान्यम् इति व्यतिकरः॥ ततश् च वस्तुनो ऽसाधारणाकारेण निश्चेतुम् अशक्तेः संशयः॥ ततश् चाप्रतिपत्तिः॥ ततश् च प्रमाणविषयव्यवस्थाहानिः इति॥ एते च दोषाः स्याद्वादस्य जात्यन्तरत्वान् निरवकाशा एव/ अतः स्याद्वादमर्मवेदिभिर् उद्धरणीयास् तत्तदुपपत्तिभिर् इति/ स्वतन्त्रतया निरपेक्षयोर् एव सामान्यविशेषयोर् विधिप्रतिषेधरूपयोस् तेषाम् अवकाशात्॥ अथ वा विरोधशब्दो ऽत्र दोषवाची/ यथा विरुद्धम् आचरतीति/ दुष्टम् इत्य् अर्थः/ ततश् च विरोधेभ्यो विरोधवैयधिकरण्यादिदोषेभ्यो भीता इति व्याख्येयम्/ एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्ति॥ इति काव्यार्थः॥ अथानेकान्तवादस्य सर्वद्रव्यसर्वपर्यायव्यापित्वे ऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगवतस् तत्त्वामृतरसास्वादसौहित्यम् उपवर्णयन्न् आह/ स्यान् नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत् तद् एव/ विपश्चितां नाथ निपीततत्त्व- सुधोद्गतोद्गारपरंपरेयम्//25॥ स्याद् इत्य् अव्ययम् अनेकान्तद्योतकम् अष्टास्व् अपि पदेषु योज्यम्/ तद् एवाधिकृतम् एवैकं वस्तु स्यात् कथंचिन् नाशि विनाशनशीलम् अनित्यम् इत्य् अर्थः/ स्यान् नित्यम् अविनाशधर्मीत्य् अर्थः/ एतावता नित्यानित्यालक्षणम् एकं विधानम्॥ तथा स्यात् सदृशम् अनुवृत्तिहेतुसामान्यरूपम्॥ (p.152) स्याद् विरूपम् विविधरूपं विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपम् इत्य् अर्थः/ अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः॥ तथा स्याद् वाच्यं वक्तव्यम्॥ स्यान् न वाच्यम् अवक्तव्यम् इत्य् अर्थः/ अत्र च समासे अवाच्यम् इति युक्तं तथाप्य् अवाच्यपद यो ऽन्यादौ रूढम् इत्य् असभ्यतापरिहारार्थं न वाच्यम् इत्य् असमस्तं चकार स्तुतिकारः/ एतेनाभिलाप्यानभिलाप्यस्वरूपस् तृतीयो भेदः॥ तथा स्यात् सत् विद्यमानम् अस्तिरूपम् इत्य् अर्थः/ स्याद् असत् तद्विलक्षणम् इति/ अनेन सदसदाख्या चतुर्थी विधा॥ हे विपश्चितां नाथ संख्यावतां मुख्य इयम् अनतरोक्ता निपीततत्त्वसुधोद्गतोद्गारपरंपरा/ तवेति प्रकरणात् सामर्थ्याद् वा गम्यते/ तत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः तद् एव जरामरणापहारित्वाद् विबुधोपभोग्यत्वान् मिथ्यात्वविषोर्मिनिराकरिष्णुत्वाद् आन्तराह्लादकारित्वाच् च सुधा पीयूषं तत्त्वसुधा/ नितराम् अनन्यसामान्यतया पीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उद्गारपरंपरा उद्गारश्रेणिर् इवेत्य् अर्थः/ यथा हि कश्चिद् आकण्ठं पीयूषरसम् आपीय तदनुविधायिनीम् उद्गारपरंपरां मुञ्चति तथा भगवान् अपि जरामरणापहारि तत्त्वामृतं स्वैरम् आस्वाद्य तद्रसाउविधायिनीं प्रस्तुतानेकान्तवादभेदचतुष्टयीलक्षणाम् उद्गारपरंपरां देशनामुखेनोद्गीर्णवान् इत्य् आशयः॥ अथ वा यैर् एकान्तवादिभिर् मिथ्यात्वगरलभोजनम् आतृप्ति भक्षितं तेषां तत्तद्वचनरूपा उद्गारप्रकाराः प्राक् प्रदर्शिताः/ यैस् तु पचेलिमप्राचीनपुण्यप्राग्भारानुगृहीतैर् जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतं तेषां विपश्चितां यथार्थवादविदुषां हे नाथ इयं पूर्वदलदर्शितोल्लेखशेखरोद्गारपरंपरेति व्याख्येयम्/ एते च चत्वारो ऽपि वादास् तेषु तेषु स्थानेषु प्राग् एव चर्चिताः/ तथा हि/ आदीपम् (p.153) आव्योम समस्वभावाम् इति वृत्ते नित्यानित्यवादः प्रदर्शितः/ अनेकम् एकात्मकम् एव वाच्यम् इति काव्ये सामान्यविशेषवादः संसूचितः/ सप्तभङ्ग्याम् अभिलाप्यानभिलाप्यवादः सदसद्वादश् च चर्चितः/ इति न भूयः प्रयासः॥ इति काव्यार्थः॥ इदानीं नित्यानित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोर् इतरेतरोदीरितविविधहेतुहेतिसंनिपातसंजातविनिपातयोर् अयत्नसिद्धप्रतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षम् आह/ य एव दोषाः किल नित्यवादे विनाशवादे ऽपि समास् त एव/ परस्परध्वंसिषु कण्टकेषु जयत्य् अधृष्यं जिनशासनं ते//26॥ किलेति निश्चये/ य एव नित्यवादे नित्यैकान्तवादे दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रमयौगपद्याभ्याम् अर्थक्रियानुपात्त्यादयस् त एव विनाशवादे ऽपि क्षणिकैकान्तवादे ऽपि समाः तुल्याः नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूउनाधिकाः/ तथा हि नित्यवादी प्रमाणयति/ सर्वं नित्यं सत्त्वात्/ क्षणिके सदसत्कालयोर् अर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं नावस्थां बध्नातीति ततो निवर्तमानम् अनन्यशरणतया नित्यत्वे ऽवतिष्ठते/ तहा हि क्षणिको ऽर्थः सन् वा कार्यं कुर्यात् असन् वा/ गत्यन्तराभावात्/ न तावद् आद्यः पक्षः/ समसमयवर्तिनि व्यापारायोगात्/ सकलभावानां परस्परं कार्यकारणभावप्राप्त्यातिप्रसङ्गाच् च/ नापि द्वितीयः पक्षः क्षोदं क्षमते/ असतः कार्यकरणशक्तिविकलत्वात्/ अन्यथा शशविषाणादयो ऽपि कार्यकारणायोत्सहेरन्/ विशेषाभावात्/ इति॥ अनित्यवादी (p.154) नित्यवादिनं प्रति पुनर् एवं प्रमाणयति/ सर्वं क्षणिकं सत्त्वात्/ अक्षणिके क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् ततो ऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेद् इति क्षणिकसिद्धिः/ न हि नित्यो ऽर्थो ऽर्थक्रियां क्रमेण प्रवर्तयितुम् उत्सहते/ पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमेण प्रवृत्तेः/ अन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात्/ तत्स्वभावप्रच्यवे च नित्यता प्रयाति/ अतादवस्थ्यस्यानित्यतालक्षणत्वात्/ अथ नित्यो ऽपि क्रमवर्तिनं सहकारिकारणम् अर्थम् उदीक्षमाणस् तावद् आसीत् पश्चात् तम् असाद्य क्रमेण कार्यं कुर्याद् इति चेत् न/ सहकारिकारणस्य नित्ये ऽर्थे ऽकिंचित्करत्वाद् अकिंचित्करस्यापि प्रतीक्षणे ऽनवस्थाप्रसङ्गात्/ नापि यौगपद्येन नित्यो ऽर्थो ऽर्थक्रियां कुरुते/ अध्यक्षविरोधात्/ न ह्य् एककालं सकलाः क्रियाः प्रारभमाणः कश्चिद् उपलभ्यते/ करोतु वा/ तथाप्य् आद्यक्षण एव सकलक्रियापरिसमाप्तेर् द्वितीयादिक्षणेष्व् अकुर्वाणस्यानित्यता बलाद् आढौकते/ करणाकरणयोर् एकस्मिन् विरोधात्/ इति॥ तद् एवम् एकान्तद्वये ऽपि ये हेतवस् ते युक्तिसाम्याद् विरुद्धं न व्यभिचरन्तीत्य् अविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणो ऽनैकान्तिकाः/ इति॥ अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः/ उपलक्षणत्वाच् च सामान्यविशेषाद्येकान्तवादा अपि मिथस् तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतून् उपस्पृशन्तीति परिभावनीयम्॥ अथोत्तरार्धं व्याख्यायते/ परस्परेत्यादि/ एवं च कण्टकेषु क्षुद्रशत्रुष्व् एकान्तवादिषु परस्परध्वंसिषु सत्सु परस्परस्माद् ध्वंसन्ते विनाशम् उपयान्तीत्य् एवंशीलाः सुन्दोपसुन्दवद् इति परस्परध्वंसिनः/ तेषु हे जिन ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयम् उच्छिन्नत्वेनैवाभावाद् अधृष्यम् (p.155) अपराभवनीयम्/ शक्तोर् हे कृत्याश् च इति कृत्यविधानाद् धर्षितुम् अशक्यं धर्षितुम् अनर्हं वा/ जयति सर्वोत्कर्षेण वर्तते/ यथा कश्चिन् महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वयम् एव क्षयम् उपेयिवत्सु द्विषत्स्व् अयत्नसिद्धनिष्कण्टकत्वं समृद्धं राज्यम् उपभुञ्जानः सर्वोत्कृष्टो भवत्य् एवं त्वच्छासनम् अपि/ इति काव्यार्थः॥ अनतरकाव्ये नित्यानित्याद्येकान्तवादे दोषसामान्यम् अभिहितम्/ इदानीं कतिपयतद्विशेषान् नामग्राहं दर्शयंस् तत्प्ररूपकाणाम् असद्भूतोद्भावकतयोद्वृत्ततथाविधरिपुजनजनितोपद्रवम् इव परित्रातुर् धरित्रीपतेस् त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारिताम् आविष्करोति --- नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ/ दुर्नीतिवादव्यसनासिनैवं परैर् विलुप्तं जगद् अप्य् अशेषम्//27॥ एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगौ घटेते/ न च पुण्यपापे घटेते/ न च बन्धमोक्षौ घटेते/ पुनःपुनर् नञः प्रयोगो ऽत्यन्ताघटमानतादर्शनार्थः॥ तथा हि एकान्तनित्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्येते/ नित्यस्य हि लक्षणम् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वम्/ ततो यदा आत्मा सुखम् अनुभूय स्वकारणकलापसामग्रीवशाद् दुःखम् उपभुङ्क्ते तदा स्वभावभेदाद् अनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः/ एवं दुःखम् अनुभूय सुखम् उपभुञ्जानस्यापि वक्तव्यम्/ अथ अवथाभेदाद् अयं व्यवहारः/ न चावस्थासु भिद्यमानास्व् अपि तद्वतो भेदः सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् न/ (p.156) तास् ततो व्यतिरिक्ताः अव्यतिरिक्ता वा/ व्यतिरेके तास् तस्येति संबन्धाभावः/ अतिप्रसङ्गात्/ अव्यतिरेके तु तद्वान् एवेति तदवस्थितैव स्थिरैकरूपताहानिः/ कथं च तदेकान्तैकरूपत्वे ऽवस्थाभेदो ऽपि भवेत्/ इति॥ किं च सुखदुःखभोगौ पुण्यपापनिवर्त्यौ तन्निर्वर्तनं चार्थक्रिया सा च कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपाद्यत इत्य् उक्तप्रायम्/ अत एवोक्तं न पुण्यपापे इति/ पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म पापं हिंसादिक्रियासाध्यम् अशुभं कर्म/ ते अपि न घटेते/ प्रागुक्तनीतेः॥ तथा न बन्धमोक्षौ/ बन्धः कर्मपुद्गलैः सह प्रतिप्रदेशम् आत्मनो वन्ह्ययःपिण्डवद् अन्योन्यसंश्लेषः/ मोक्षः कृत्स्नकर्मक्षयः/ ताव् अप्य् एकान्तनित्ये न स्याताम्/ बन्धो हि संयोगविशेषः स च अप्राप्तानां प्राप्तिः इति लक्षणः/ प्राक्कालभाविनी अप्राप्तिर् अन्यावस्था उत्तरकालभाविनी प्राप्तिश् चान्या/ तद् अनयोर् अप्य् अवस्थाभेददोषो दुस्तरः/ कथं चैकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः/ बन्धनसंयोगाच् च प्राक् किं नायं मुक्तो ऽभवत्/ किं च तेन बन्धनेनासौ विकृतिम् अनुभवति न वा/ अनुभवति चेत् चर्मादिवद् अनित्यः/ नानुभवति चेत् निर्विकारत्वे सता असता वा तेन गगनस्येव न को ऽप्य् अस्य विशेषः इति बन्धवैकल्यान् नित्यमुक्त एव स्यात्/ ततश् च विशीर्णा जगति बन्धमोक्षव्यवस्था/ तथा च पठन्ति/ वर्षातपाभ्यां किं व्यम्नश् चर्मण्य् अस्ति तयोः फलम्/ चर्मोपमश् चेतसो ऽनित्यः खतुल्यश् चेद् असत् फलः॥ बन्धानुपपत्तौ मोक्षस्याप्य् अनुपपत्तिः/ बन्धनविच्छेदपर्यायत्वान् मुक्तिशब्दस्य/ इति॥ (p.157) एवम् अनित्यैकान्तवादे ऽपि सुखदुःखाद्यनुपपत्तिः/ अनित्यं हि अत्यन्तोच्छेदधर्मकम्/ तथाभूते चात्मनि पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत्फलभूतसुखानुभवः/ एवं पापोपादानक्रियाकरिणो ऽपि निरवयवनाशे कस्य दुःखसंवेदनम् अस्तु/ एवं चान्यः क्रियाकारी अन्यश् च तत्फलभोक्ता इत्य् असमञ्जसम् आपद्यते/ अथ यस्मिन्न् एव हि संताने आहिता कर्मवासना/ फलं तत्रैव संधत्ते कर्पासे रक्तता यथा॥ इतिवचनान् नासमञ्जसम् इत्य् अपि वाङ्मात्रम्/ संतानवासनयोर् अवास्तवत्वेन प्राग् एव निर्लोठितत्वात्/ तथा पुण्यपापे ऽपि न घटेते/ तयोर् हि अर्थक्रिया सुखदुःखोपभोगः तदनुपपत्तिश् चानन्तरम् एवोक्ता/ ततो ऽर्थक्रियाकारित्वाभावात् तयोर् अप्य् अघटमानत्वम्/ किं चानित्यः क्षणमात्रस्थायी तस्मिंश् च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादानक्रियार्जनम्/ द्वितीयादिक्षणेषु चावस्थातुम् एव न लभते/ पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतः/ निर्मूलत्वात्/ तदसत्त्वे च कुतस्तनः सुखदुःखभोगः/ आस्तां वा कथंचिद् एतत्/ तथापि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम्/ उपादानानुरूपत्वाद् उपादेयस्य/ ततः पूर्वक्षणाद् दुःखिताद् उत्तरक्षणः कथं सुखित उत्पद्यते/ कथं च सुखितात् ततः स दुःखितः स्यात्/ विसदृशभागतापत्तेः/ एवं पुण्यपापादाव् अपि/ तस्माद् यत् किंचिद् एतत्॥ एवं बन्धमोक्षयोर् अप्य् असंभवः/ लोके ऽपि हि य एव बद्धः स एव मुच्यते/ निरन्वयनाशाभ्युपगमे चैकाधिकरणत्वाभावात् संतानस्य चावास्तवत्वात् कुतस् तयोः संभावनामात्रम् अपि/ इति परिणामिनि चात्मनि स्वीक्रियमाणं सर्वं निर्बाधम् उपपद्यते/ (p.158) परिणामो ऽवस्थान्तरगमनं न च सर्वथा ह्य् अवस्थानम्/ न च सर्वथा विनाशः परिणाम्स् तद्विदाम् इष्टः॥ इति वचनात्/ पातञ्जलटीकाकारो ऽप्य् आह/ अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः इति॥ एवं सामान्यविशेषसदसदभिलाप्यानभिलाप्यैकान्तवादेष्व् अपि सुखदुःखाद्यभावः स्वयम् अभियुक्तैर् अभ्यूह्यः॥ अथोत्तरार्धव्याख्या/ एवम् अनुपपद्यमाने ऽपि सुखदुःखभोगादिव्यवहारे परैः परतीर्थिकैः अथ च परमार्थतः शत्रुभिः/ परशब्दो हि शत्रुपर्यायो ऽप्य् अस्ति/ दुर्नीतिवादव्यसनासिना/ नीयते एकदेशविशिष्टो ऽर्थः प्रतीतिविषयमाभिर् इति नीतयो नयाः/ दुष्टा नीतयो दुर्नीतयो दुर्नयाः/ तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः/ तत्र यद् व्यसनम् अत्यासक्तिः औचित्यनिरपेक्षा प्रवृत्तिर् इति यावत् दुर्नीतिवादव्यसनम्/ तद् एव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिर् इव असिः कृपाणः कुर्नीतिवादव्यसनासिः/ तेन दुर्नीतिवादव्यसनासिना करणभूतेन दुर्नयप्ररूपणहेवाकखड्गेन/ एवम् इत्य् अनुभवसिद्धं प्रकारम् आह/ अपिशब्दस्य भिन्नक्रम्त्वाद् अशेषम् अपि जगत् निखिलम् अपि त्रैलोक्यम्/ तात्स्थ्यात् तद्व्यपदेश इति त्रैलोक्यगतजन्तुजातम्/ विलुप्तम् सम्यग्ज्ञानादिभावप्राणव्यपरापेणेन व्यापादितम्/ तत् त्रायस्व इत्य् आशयः/ सम्यग्ज्ञानादयो हि/ भावप्राणः प्रावचनिकैर् गीयन्ते/ अत एव सिद्धेष्व् अपि जीवव्यपदेशः/ अन्यथा हि जीवधातुः प्राणधारणार्थे ऽभिधीयते तेषां च दशविधप्राणधारणाभावाद् अजीवत्वप्राप्तिः/ सा च विरुद्धा/ तस्मात् संसारिणो दशविधद्रव्यप्राणधारणाज् जीवाः/ सिद्धाश् च ज्ञानादिभावप्राणधारणात्/ इति सिद्धम्॥ दुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यास्यामः/ इति काव्यार्थः॥ (p.159) सांप्रतं दुर्नयनयप्रमाणप्ररूपणद्वारेण प्रमाणनयैर् अधिगमः इति वचनाज् जीवाजीवादितत्त्वाधिगमनिबन्धनानां तेषां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुम् अनन्यसामान्यं वचनातिशयं स्तुवन्न् आह/ सद् एव सत् स्यात् सद् इति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः/ यथार्थदर्शी तु नयप्रमाण- पथेन दुर्नीतिपथं त्वम् आस्थः//28॥ अर्थ्यते परिच्छिद्यत इत्य् अर्थः पदार्थः/ त्रिधा त्रिभिः प्रकारैः/ मीयेत परिच्छिद्येत/ विधौ सप्तमी/ कैस् त्रिभिः प्रकारैर् इत्य् आह/ दुर्नीतिनयप्रमाणैः/ नीयते परिच्छिद्यते एकदेशविशिष्टो ऽर्थ आभिर् इति नीतयः नयाः/ दुष्टानीतयो दुर्नीतयो दुर्नया इत्य् अर्थः/ नया नैगमाद्याः/ प्रमीयते परिच्छिद्यते ऽर्थो ऽनेकान्तविशिष्टो ऽनेनेति प्रमाणं स्याद्वादात्मकं प्रत्यक्षपरोक्षलक्षणम्/ दुर्नीतयश् च नयाश् च प्रमाणे च दुर्नीतिनयप्रमाणानि तैः/ केनोल्लेखेन मीयेतेत्य् आह सद् एव सत् स्यात् सद् इति/ सद् इति अव्यक्तत्वान् नपुंसकत्वं यथा किं तस्या गर्भे जातम् इति/ सद् एवेति दुर्नयः/ सद् इति नयः/ स्यात् सद् इति प्रमाणम्/ तथा हि/ दुर्नयस् तावत् सद् एवेति ब्रवीति/ अस्त्य् एव घट इति/ अयं वस्तुन्य् एकान्तास्तित्वम् एवाभ्युपगच्छन्न् इतरधर्माणां तिरस्कारेण स्वाभिप्रेतम् एव धर्मं व्यवस्थापयति/ दुर्नयत्वं चास्य मिथ्यारूपत्वात्/ मिथ्यारूपत्वं च तत्र धर्मान्तराणां सताम् अपि निह्नवात्/ तथा सद् इत्य् उल्लेखवान् नयः/ स ह्य् अस्ति घटः इति घटे स्वाभिमतम् अस्तित्वधर्मं प्रसाधयन् शेषधर्मेषु गजनिमीलिकाम् आलम्बते/ न चास्य दुर्नयत्वम्/ धर्मान्तरातिरस्कारात्/ (p.160) न च प्रमाणत्वम्/ स्याच्छब्देनालाञ्छितत्वात्/ स्यात् सद् इति स्यात् कथंचित् सद् वस्तु इति प्रमाणम्/ प्रमाणत्वं चास्य दृष्टेष्टाबाधितत्वाद् विपक्षे बाधकसद्भावाच् च/ सर्वं हि वस्तु स्वरूपेण सत् पररूपेण चासद् इत्य् असकृद् उक्तम्/ सद् इति दिङ्मात्रदेशनार्थम्॥ अनया दिशा असत्त्वनित्यत्वानित्यत्ववक्तव्यत्वावक्तव्यत्वसामान्यविशेषाद्य् अपि बोद्धव्यम्॥ इत्थं वस्तुस्वरूपम् आख्याय स्तुतिम् आह यथार्थदर्शी इत्यादि/ दुर्नीतिपथं दुर्नयमार्गम्/ तुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वात् त्वम् एव/ आस्थः त्वम् एव निराकृतवात्/ न तीर्थान्तरदैवतानि/ केन कृत्वा/ नयप्रमाणपथेन नयप्रमाणे उक्तस्वरूपे/ तयोर् मार्गेण प्रचारेण/ यतस् त्वं यथार्थदर्शी/ यथार्थो ऽस्ति तहैव पश्यतीत्य् एवंशीलो यथार्थदर्शी/ विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी/ तीर्थान्तरशास्तारस् तु रागादिदोषकालुष्यकलङ्कितत्वेन तथाविधज्ञानाभावान् न यथार्थदर्शिनः/ ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः/ न हि स्वयम् अनयप्रवृत्तः परेषाम् अनयं निषेद्धुम् उद्धुरतां धत्ते/ इदम् उक्तं भवति/ यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषश् चौरश्वापदकण्टकाद्याकीर्णं मार्गं परित्याज्य पथिकानां गुणदोषोभयविकलं दोषास्पृष्टं गुणयुक्तं च मार्गम् उपदर्शयति एवं जगन्नाथो ऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्गं प्ररूपयतीति/ आस्थः इत्य् अस्यतेरद्यतन्यां शास्त्यसूवक्तिख्यातेर् अङ् इत्य् अङि श्वयत्यसूवचपतः श्वास्थवोचपप्तम् इति अस्थादेशे स्वरादेस् तासु इति वृद्धौ रूपम्॥ मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यम्/ यच् चात्र नयानां प्रमणतुल्यकक्षताख्यापनं तत् तेषाम् अनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वज्ञापनार्थम्/ चत्वारि हि प्रवचनानुयोगमहानगरस्य द्वाराण्य् उपक्रमो निक्षेपो ऽनुगमो नयश् चेति/ (p.161) एतेषां च स्वरूपम् आवश्यकभाष्यादेर् निरूपणीयम्/ इह तु नोच्यते/ ग्रन्थगौरवभयात्/ अत्र चैकत्र कृतसमसान्तः पथिन्शब्दः/ अन्यत्र चाव्युत्पन्नः पथशब्दो ऽदन्त इति पथशब्दस्य द्विःप्रयोगो न दुष्यति॥ अथ दुर्नयनयप्रमाणस्वरूपं किंचिन् निरूप्यते/ तत्रापि प्रथमं नयस्वरूपम्/ तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात्/ अत्र चाचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः/ तत्र प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः/ अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिम् आरोहयतीति नयः/ प्रमाणप्रवृत्तेर् उत्तरकालभावी परामर्श इत्य् अर्थः/ नयाश् चानन्ताः/ अनन्तधर्मत्वाद् वस्तुनस् तदेकधर्मपर्यवसितानां वक्तुर् अभिप्रायाणां च नयत्वात्/ तथा चवृद्धाः/ जावइआ वयणपहा तावइआ चेव हुंति नयवाया/ इति/ तथापि चिरंतनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः/ तद् यथा/ नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूता इति/ कथम् एषां सर्वग्राहकत्वम् इति चेद् उच्यते/ अभिप्रायस् तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते/ गत्यन्तराभावात्/ तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्राय्स् ते सर्वे ऽप्य् आद्ये नयचतुष्टये ऽन्तर्भवन्ति/ ये च शब्दविचारचतुरास् ते शब्दादिनयत्रय इति॥ तत्र नैगमः सत्तालक्षणं महासामान्यम् अवान्तरसामान्यानि च द्रव्यत्वगुनत्वकर्मत्वादीनि तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणान् अवान्तरविशेषांश् चापेक्षया पररूपव्यावर्तनक्षमान् सामान्याद् अत्यन्तविनिर्लुठितस्वरूपान् अभिप्रइति/ इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णम् इति न पृथक्प्रयत्नः/ प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यश् चायम्॥ (p.162) संग्रहस् तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वम् उपादत्ते/ एतच् च सामान्यैकान्तवादे प्राक् प्रपञ्चितम्॥ व्यवहारस् त्व् एवम् आह/ यथालोकग्राहम् एव वस्त्व् अस्तु किम् अनया अदृष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टकया/ यद् एव च लोकव्यवहारपथम् अवतरति तस्यैवानुग्राहकं प्रमणम् उपलभ्यते नेतरस्य/ न हि सामान्यम् अनादिनिधनम् एकं संङ्रहाभिमतं प्रमाणभूमिः/ तथानुभवाभावात्/ सर्वस्य सर्वदर्शित्वप्रसङ्गाच् च/ नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः/ तथाप्रवृत्तेर् अभावात्/ तस्मादिमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलताम् आबिभ्राणमुदुकाद्याहरणाद्यर्थक्रियानिर्वर्तनक्षमं घटादिकं वस्तुरूपं पारमार्थिकम्/ पूर्वोत्तरकालभावितपर्यायपर्यालोचना पुनर् अज्यायसी/ तत्र प्रमाणप्रसराभावात्/ प्रमाणम् अन्तरेण च विचारस्य कर्तुम् अशक्यत्वात्/ अवस्तुत्वाच् च तेषां किं तद्गोचरपर्यालोचनेन/ तथा हि पूर्वोत्तरकाल्भाविनो द्रव्यविवर्ताः क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कथंचन लोकव्यवहारम् उपरचयन्ति/ तन् न ते वस्तुरूपाः/ लोकव्यवहारोपयोगिनाम् एव वस्तुत्वात्/ अत एव पन्था गच्छति कुण्डिका स्रवति गिरिर् दह्यते मञ्चाः क्रोशन्तीत्यादिव्यवहाराणां प्रामाण्यम्/ तथा च वाचकमुख्यः/ लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः इति॥ ऋजुसूत्रः पुनर् इदं मन्यते/ वर्तमानक्षणविवर्त्य् एव वस्तुरूपम्/ नातीतम् अनागतं च/ अतीतस्य विनष्टत्वाद् अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्यो ऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वान् नार्थक्रियानिर्वर्तनक्षमत्वं तदभावाच् च न वस्तुत्वम्/ यद् एवार्थक्रियाकारि (p.163) तद् एव परमार्थसत् इति वचनात्/ वर्तमानक्षणालिङ्गितं पुनर् वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तद् एव पारमार्थिकम्/ तद् अपि च निरंशम् अभ्युपगम्तव्यम्/ अंशव्याप्तेर् युक्तिरिक्तत्वात्/ एकस्यानेकस्वभावताम् अन्तरेणानेकस्वावयवव्यापनायोगात्/ अनेकस्वभावता एवास्तु इति चेत् न/ विरोधव्याघ्राघ्रातत्वात्/ तथा हि यद्य् एकः स्वभावः कथम् अनेको ऽनेकश् चेत् कथम् एकः/ एकानेकयोः परस्परपरिहारेणावस्थानात्/ तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन् निचयरूपताम् आपन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं न स्थूलतां धारयत् पारमार्थिकम् इति/ एवम् अस्याभिप्रायेण यद् एव स्वकीयं तद् एव वस्तु न परकीयम्/ अनुपयोगित्वात्/ इति॥ शब्दस् तु रूढितो यावन्तो ध्वनयः कस्मिंश्चिद् अर्थे प्रवर्तन्ते यथेन्द्रशक्रपुरंदरादयः सुरपतौ तेषां सर्वेषाम् अप्य् एकम् अर्थम् अभिप्रइति किल/ प्रतीतिवशात्/ यथा शब्दाव्यतिरेको ऽर्थस्य प्रतिपाद्यते तथैव तस्यैकम् अनेकत्वं वा प्रतिपादनीयम्/ न चेन्द्रशक्रपुरन्दरादयः पर्याय्शब्दाविभिन्नार्थवाचितया कदाचन प्रतीयन्ते/ तेभ्यः सर्वदा एकाकारपरामर्तोत्पत्तेर् अस्खलितवृत्तितया तथैव व्यवहारदर्शनात्/ तस्माद् एक एव पर्यायशब्दानाम् अर्थ इति/ शब्द्यते आहूयते ऽनेनाभिप्रायेणार्थ इति निरुक्तात् एकार्थप्रतिपादनाभिप्रायेणैव पर्यायध्वनीनां प्रयोगात्/ यथा चायं पर्यायशब्दानाम् एकम् अर्थम् अभिप्रइति तथा तटस् तटी तटम् इति विरुद्धलिङ्गलक्षणधर्माभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते/ न हि विरुद्धधर्मकृतं भेदम् अनुभवतो वस्तुनो विरुद्धधर्मायोगो युक्तः/ एवं संख्याकालकारकपुरुषादिभेदाद् अपि भेदो ऽभ्युपगन्तव्यः/ तत्र संख्या एकत्वादिः कालो ऽतीतादिः कारक्ं कर्त्रादि पुरुषः प्रथमपुरुषादिः॥ समभिरूढस् तु (p.164) पर्यायशब्दानां प्रविभक्तम् एवार्थम् अभिमन्यते/ तद् यथा इन्दनाद् इन्द्रः/ परमैश्वर्यम् इन्द्रशब्दवाच्यं परमार्थतस् तद्वत्य् अर्थे/ अतद्वत्य् अर्थे पुनर् उपचारतो वर्तते/ न वा कश्चित् अत्द्वान्/ सर्वशब्दानां परस्परविभक्तार्थप्रतिपादितया आश्रयाश्रयिभावेन प्रवृत्त्यसिद्धेः/ एवं शकनाच् छक्रः पूर्दारणात् पुरन्दर इत्यादिभिन्नार्थत्वं सर्वशब्दानां दर्शयति/ प्रमाणयति च/ पर्यायशब्दा अपि भिन्नार्थाः/ प्रविभक्तव्युत्पत्तिनिमित्तकत्वात्/ इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकास् ते ते भिन्नार्थका यथेन्द्रपशुपुरुषशब्दाः/ विभिन्नव्युत्पत्तिनिमित्तकाश् च पर्यायशब्दा अपि/ अतो भिन्नार्था इति॥ एवंभूतः पुनर् एवं भाषते/ यस्मिन्न् अर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तम् अर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमान अभिप्रइति न सामान्येन यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूधो विशिष्टचेष्टावान् एव घटो ऽभिधीयते न शेषः/ घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवद् इति/ अतीतां भाविनीं वा चेष्टाम् अङ्गीकृत्य सामान्येनैवोच्यत इति चेत् न/ तयोर् विनष्टानुत्पन्नतया शशविषाणकल्पत्वात्/ तहापि तद्द्वारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः/ विशेषाभावात्/ किं च यद्य् अतीतवर्त्स्यच्चेष्टापेक्षया घटशब्दो ऽचेष्टावत्य् अपि प्रयुज्येत तदा कपालमृत्पिण्डादाव् अपि तत्प्रवर्तनं दुर्निवारं स्यात्/ विशेषाभावात्/ तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तम् अविकलम् अस्ति तस्मिन्न् एव सो ऽर्थस् तच्छब्दवाच्य इति॥ अत्र संग्रहश्लोकाः/ अन्यद् एव हि सामान्यम् अभिन्नज्ञानकारणम्/ विशेषो ऽप्य् अन्य एवेति मन्यते नैगमो नयः//1॥ सद्रूपतानतिक्रान्तं स्वस्वभावम् इदं जगत्/ सत्तारूपतया सर्वं संगृह्णन् संग्रहो मतः//2॥ (p.165) व्यवहारस् तु ताम् एव प्रतिवस्तु व्यवस्थिताम्/ तहैव दृश्यमानत्वाद् व्यापारयति देहिनः//3॥ तत्र र्जुसूत्रनीतिः स्याच् छुद्धपर्यायसंश्रिता/ नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः//4॥ विरोधिलिङ्गसंख्यादिभेदाद् भिन्नस्वभावताम्/ तस्यैवं मन्यमानो ऽयं शब्दः प्रत्यवतिष्ठते//5॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः/ रूते समभिरूढस् तु संज्ञाभेदेन भिन्नताम्//6॥ एकस्यापि ध्वनेर् वाच्यं सदा तन् नोपपद्यते/ क्रियाभेदेन भिन्नत्वाद् एवंभूतो ऽभिमन्यते//7॥ एत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नयसंज्ञाम् अश्नुवते/ तद्बलप्रभावितसत्ताका हि खल्व् एते परप्रवादाः/ तथा हि/ नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिकौ/ संग्रहाभिप्रायप्रवृत्ताः सर्वे ऽप्य् अद्वैतवादाः सांख्यदर्शनं च/ व्यवहारनयानुपातिप्रायश् चार्वाकदर्शनम्/ ऋजुसूत्राकूतप्रवृत्तबुद्धयस् ताथागताः/ शब्दादिनयावलम्बिनो वैयाक्रणादयः/ उक्तं च सोदाहरणं नयदुर्नयस्वरूपं श्रीदेवसूरिपादैः/ तथा च तद्ग्रन्थः/ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस् तदितरांशौदासीन्यतः स प्रतिपत्तुर् अभिप्रायविशेषो नयः इति/ स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर् नयाभासः/ स व्याससमासाभ्यां द्विप्रकारः/ व्यासतो ऽनेकविकल्पः/ समासतस् तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश् च/ आद्यो नैगमसंग्रहव्यवहारभेदास् त्रेधा/ धर्मयोर् धर्मिणोर् धर्मधर्मिणोश् च/ प्रधानोपसर्जनभावेन यद् विलक्षणं स नैकगमो नैगमः/ सच्चैतन्यम् आत्मनीति धर्मयोः/ वस्तुपर्यायवद् द्रव्यम् इति धर्मिणोः/ क्षणम् एकं सुखी विषयासक्तजीव इति (p.166) धर्मधर्मिणोः/ धर्मद्वयादीनाम् ऐकान्तिकपार्थक्याभिसंधिर् नैगमाभासः॥ यथा आत्मनि सत्त्वचैतन्ये परस्परम् अत्यन्तं पृथग्भूते इत्यादि॥ सामान्यमात्रग्राही परामर्शः संग्रहः/ अयम् उभयविकल्पः परो ऽपरश् च/ अशेषविशेषेष्व् औदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रम् अभिमन्यमानः परः संग्रहः/ विश्वम् एकं सत् अविशेषाद् इति यथा/ सत्ताद्वैतं स्वीकुर्वाणः सक्लविशेषान् निराचक्षाणस् तदाभासः/ यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणाम् अदर्शनात्/ द्रव्यत्वादीन्य् अवान्तरसामान्यानि मन्वानस् तद्भेदेषु गजनिमीलिकाम् अवलम्बमानः पुनर् अपरसंग्रहः॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणाम् ऐक्यं द्रव्यत्वाभेदाद् इत्यादिर् यथा/ द्रव्यत्वादिकं प्रतिजानानस् तद्विशेषान् निह्नुवानस् तदाभासः/ यथा द्रव्यत्वम् एव तत्त्वं ततो ऽर्थान्तरभूतानां द्रव्याणाम् अनुपलब्धेर् इत्यादि॥ संग्रहेण गोचरीकृतानाम् अर्थानां विधिपूर्वकम् अवहरणं येनाभिसंधिना क्रियते स व्यवहारः/ यथा यत् सत् तद् द्रव्यं पर्यायो वेत्यादि/ यः पुनर् अपारमार्थिकद्रव्यपर्यायविभागम् अभिप्रइति स व्यवहाराभासः/ यथा चार्वाकदर्शनम्॥ पर्यायार्थिकश् चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश् च// ऋजु वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूत्रयन्न् अभिप्राय ऋजुसूत्रः/ यथा सुखविवर्तः संप्रत्यस्तीत्यादिः/ सर्वथा द्रव्यापलापी तदाभासः/ यथा तथागतमतम्॥ कालादिभेदेन ध्वनेर् अर्थभेदं प्रतिपद्यमानः शब्दः/ यथा बभूव भवति भविष्यति सुमेरुर् इत्यादिः/ तद्भेदेन तस्य तम् एव समर्थयमानस् तदाभासः/ यथा बभूव भवति भविष्यति सुमेरुर् इत्यादयो भिन्नकालः शब्दा भिन्नम् एवार्थम् अभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवद् इत्यादिः॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नम् अर्थं समभिरोहन् समभिरूढः/ इन्दनाद् इन्द्रः शकनाच् छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा पर्यायध्वनीनाम् अभिधेयनानात्वम् एव (p.167) कक्षीकुर्वाणस् तदाभासः यथेन्द्रः शक्रः पुरन्दर इत्यादय शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवद् इत्यादिः॥ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टम् अर्थं वाच्यत्वेनाभ्युपगच्छन्न् एवंभूतः/ यथेन्दनम् अनुभवन्न् इन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्य् उच्यते/ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस् तु तदाभासः/ यथा विशिष्टचेष्ताशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवद् इत्यादिः॥ एतेषु चत्वारः प्रथम् 'र्थनिरूपणप्रवणत्वाद् अर्थनयाः/ शेषास् तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः॥ पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस् तु परिमितविषयः/ सन्मात्रगोचरात् संग्रहान् नैगमो भावाभावभूमिकत्वाद् भूमविषयः/ सद्विशेषप्रकाशकाद् व्यवहरतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः/ वर्तमानविषयाद् ऋजुसूत्राद् व्यवहारस् त्रिकालविषयावलम्बित्वाद् अनल्पार्थः/ कालदिभेदेन भिन्नार्थोपदर्शिनः शब्दाद् ऋजुसूत्रस् तद्विपरीतवेदकत्वान् महार्थः प्रतिपर्यायशब्दम् अर्थभेदम् अभीप्सतः समभिरूढाच् छब्दस् तद्विपर्ययानुयायित्वात् प्रभूतविषयः/ प्रतिक्रियं विभिन्नम् अर्थं प्रतिजानानाद् एवंभूतात् समभिरूढस् तदन्यथार्थस्थापकत्वान् महागोचरः/ नयवाक्यम् अपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीम् अनुव्रजति/ इति॥ विशेषार्थिना नयानां नामान्वर्थविशेषलक्षणाक्षेपपरिहारादिचर्चस् तु भाष्यमहोदधिगन्धहस्तिटीकान्यायावतारादिग्रन्थेभ्यो निरीक्षणीयः॥ प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम्॥ स्याच्छब्दलाञ्छितानां नयानाम् एव प्रमाणव्यपदेशभाक्त्वात्/ तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः/ नयास् तव स्यात् पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः/ भवन्त्य् अभिप्रेतकला यतस् ततो भवन्तम् आर्याः प्रणता हितैषिणः॥ (p.168) इति/ तच् च द्विविधं प्रत्यक्षं परोक्षं च/ तत्र प्रत्यक्षं द्विधा सांव्यवहारिकं पारमार्थिकं च/ सांव्यवहारिकं द्विविधम् इन्द्रियानिन्द्रियनिमित्तभेदात्/ तद् द्वितयम् अवग्रहेहावायधारणाभेदाद् एकैकशश् चतुर्विकल्पम्/ अवग्रहादीनां स्वरूपं सुप्रतीतत्वान् न प्रतन्यते/ पारमार्थिकं पुनर् उत्पत्ताव् आत्ममात्रापेक्षम्/ तद् द्विविधं क्षायोपशमिकं क्षायिकं च/ आद्यम् अवधिमनःपर्यायभेदाद् द्विधा/ क्षायिकं तु केवलज्ञानम् इति/ परोक्षं च स्मृतिप्रत्यभिज्ञानोहानुमानागमभेदात् पञ्चप्रकारम्/ तत्र संस्कारप्रबोधसंभूतम् अनुभूतार्थविषयं तद् इत्याकारं वेदन स्मृतिः/ तत् तीर्थकरबिम्बम् इति यथा/ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनत्मकं ज्ञानं प्रत्यभिज्ञानम्/ यथा तज्जातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्त इत्यादि/ उपालम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनम् इदम् अस्मिन् सत्य् एव भवतीत्याद्याकारं संवेदनम् ऊहापरनामा तर्कः/ यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्य् एव भवतीति तस्मिन्न् असत्य् असौ न भवत्य् एवेति वा/ अनुमानं द्विधा स्वार्थं परार्थं च/ तत्रान्यथानुपपत्त्येकलक्षणहेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्/ पक्षहेतुवचनात्मकं परार्थम् अनुमानम् उपचारात्/ आप्तवचनाद् आविर्भूतम् अर्थसंवेदनम् आगमः/ उपचाराद् आप्तवचनं च/ इति स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयम् इति/ प्रमाणान्तराणां पुनर् अर्थापत्त्युपमानसंभवप्रातिभौतिह्यादीनाम् अत्रैवान्तर्भावः॥ तद् एवंविधेन नयप्रमाणोपन्यासेन दुर्नयमार्गस् त्वया खिलीकृतः/ इति काव्यार्थः॥ (p.169) इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावदूकानां तन्मात्रलोके परिमितानाम् एव सत्त्वानां संभवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रणीतं जीवानन्त्यवादं निर्दोषतयाभिष्टुवन्न् आह/ मुक्तो ऽपि वाभ्येतु भवं भवो वा भवस्थशून्यो ऽस्तु मितात्मवादे/ षड्जीवकायं त्वम् अनन्तसंक्यम् आख्यस् तथा नाथ यथा दोषः//29॥ मितात्मवादे संख्यातानाम् आत्मनाम् अभ्युपगमे दूषणद्वयम् उपतिष्ठते/ तक्रमेण दर्शयति/ मुक्तो ऽपि वाभ्येतु भवम् इति/ मुक्तः निर्वृतिम् आप्तः/ सो ऽपि वा/ अपि विस्मये/ वाशब्द उत्तरदोषापेक्षया समुच्चयार्थः यथा देवो वा दानवो वेति/ भवम् अभ्येतुं संसारम् अभ्यागच्छतु/ इत्य् एको दोषप्रसङ्गः॥ भवो वा भवस्थशून्यो ऽस्तु/ भवः संसारः स वा भवस्थशून्यः संसारिजीवैर् विरहितः अस्तु भवतु/ इति द्वितीयो दोषप्रसङ्गः॥ इदम् अत्राकूतम्/ यदि परिमिता एवात्मानो मन्यन्ते तदा तत्त्वज्ञानाभ्यासप्रकर्षादिक्रमेणापवर्गं गच्छत्सु तेषु संभाव्यते खलु स कश्चित् कालो यत्र तेषां सर्वेषां निर्वृतिः/ कालस्यानादिनिधनत्वाद् आत्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्ती केन वार्यताम्/ समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपनजनोदञ्चनादिना कालान्तरे रिक्तता/ न चायम् अर्थः प्रामाणिकस्य कस्यचित् प्रसिद्धः/ संसारस्य स्वरूपहानिप्रसङ्गात्/ तत्स्वरूपं ह्य् एतद् यत्र कर्मवशवर्तिनः प्राणिनः संसरन्ति समासर्षुः संसरिष्यन्ति चेति/ सर्वेषां च निर्वृतत्वे संसारस्य वा रिक्तत्वं हठाद् अभ्युपगन्तव्यम्/ मुक्तैर् वा पुनर्भव आगन्तव्यम्/ न च क्षीणकर्मणां भवाधिकारः/ (p.170) दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः/ कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः॥ इति वचनात्/ आह च पतञ्जलिः/ सति मूले तद्विपाको जात्यायुर्भोगा इति/ एतट्तीका च/ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः/ यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति/ नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति/ स च विपाकस् त्रिविधो जातिर् आयुर् भोग इति॥ अक्षपादो ऽप्य् आह/ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य इति॥ एवं विभङ्गज्ञानिशिवराजर्षिमतानुसारिणो दूषयित्वा उत्तरार्धेन भगवदुपज्ञम् अपरिमितात्मवादं निर्दोषतया स्तौति/ षड्जीवेत्यादि/ त्वं तु हे नाथ तथा तेन प्रकारेण अनन्तसंख्यम् अनन्ताख्यसंख्याविशेषयुक्तम् षड्जीवकायम्/ अजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः इन्द्रियादिज्ञानादिद्रव्यभावप्राणधारणयुक्ताः तेषां संधेवानूर्ध्वे इति चिनोतेर् घञि आदेश् च कत्वे कायः समूहो जीवकायः पृथिव्यादिः/ षण्णां जीवकायानां समाहारः षड्जीवकायम्/ पात्रादिदर्शनान् नपुंसकत्वम्/ अथ वा षण्णां जीवानां कायः प्रत्येकं संघातः षड्जीवकयः तं षड्जीवकायम्/ पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणषड्जीवनिकायम्/ तथा तेन प्रकारेण/ आख्यः मर्यादया प्रौरुपितवान्/ यथा येन प्रकारेण/ न दोषः दूषणम् इति/ जात्यपेक्षम् एकवचनम्/ प्रागुक्तदोषद्वयजातीया अन्ये ऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवानन्त्यम् उपदिष्टवान् इत्य् अर्थः/ आख्य इति आङ्पूर्वस्य ख्यातेर् अडि सिद्धिः/ त्वम् इत्य् एकवचनं चेदं ज्ञापयति यज् जगद्गुरोर् एवैकस्येदृक् प्ररूपणसामर्थ्यं न tIrthAntarazAstQNAm इति॥ (p.171) पृथिव्यादीनां पुनर् जीवम् इत्थं साधनीयम्/ यथा सात्मिका विद्रुमशिलादिरूपा पृथिवी छेदे समानधातूत्थानात् अर्शोङ्कुरवत्/ भौमम् अम्भो ऽपि सात्मकं क्षतभूसजातीयस्य स्वभावस्य संभवात् शालूरवत्/ आन्तरिक्षम् अपि सात्मकम् अभ्रादिविकारे स्वतः संभूय पातात् मत्स्यादिवत्/ तेजो ऽपि सात्मकम् आहारोपादानेन वृद्ध्यादिविकारोपलम्भात् पुरुषाङ्गवत्/ वायुर् अपि सात्मकः अपरप्रेरितत्वे तिर्यग्गतिमत्त्वात् गोवत्/ वनस्पतिर् अपि सात्मकः छेदादिभ्र् म्लान्यादिदर्शनात् पुरुषाङ्गवत्/ केषांचित् स्वापाङ्गनोपश्लेषादिविकाराच् च/ अपकर्षतश् चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः/ आप्तवचनाच् च/ त्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्यादिषु न केषांचित् सात्मकत्वे विगानम् इति॥ यथा च भगवदुपज्ञे जीवानन्त्ये न दोषस् तथा दिङ्मात्रं भाव्यते/ भगवन्मते हि षण्णां जीवनिकायानाम् एतद् अल्पबहुत्वम्/ सर्वस्तोकास् त्रसकायिकाः/ तेभ्यो ऽसंख्यातगुणास् तेजस्कायिकाः/ तेभ्यो विशेषाधिकाः पृथिवीकायिकाः/ तेभ्यो विशेषाधिका अप्कायिकाः/ तेभ्यो ऽपि विशेषाधिका वायुकायिकाः/ तेभ्यो ऽनन्तगुणा वनस्पतिकायिकाः/ ते च व्यावहारिका अव्यावहारिकाश् च/ गोला य असंखिज्जा असंखणिगोअ गोलओ भणिओ/ इक्किक्कम्मि णिगोए अणन्तजीवा मुणेअव्वा॥ सिज्झंति जत्तिया खलु इह संववहारजीवरासिओ/ एंति अणाइवणस्सइ रासिओ तत्तिया तम्मि॥ इत् इवचनात्/ यावन्तश् च यतो मुक्तिं गच्छन्ति जीवास् तावन्तो ऽनादिनिगोदवनस्पतिराशेस् तत्रागच्छन्ति/ न च तावता तस्य काचित् परिहाणिः/ निगोदजीवानन्त्यस्याक्षयत्वात्/ निगोदस्वरूपं च समयसागराद् अवगन्तव्यम्/ अनाद्यनन्ते ऽपि काले ये केचिन् निर्वृता (p.172) निर्वान्ति निर्वास्यन्ति च ते निगोदानाम् अनन्तभागे ऽपि न वर्तन्ते नावर्तिषत न वर्त्स्यन्ति/ ततश् च कथं मुक्तानां भवागमनप्रसङ्गः कथं च संसारस्य रिक्तताप्रसक्तिर् इति/ अभिप्रेतं चैतद् अन्ययूथ्यानाम् अपि/ यथा चोक्तं वार्तिककारेण/ अत एव विशुध्यत्सु मुच्यमानेषु संततम्/ ब्रह्माण्डलोकजीवानाम् अनन्तत्वाद् अशून्यता॥ अन्त्यन्यूनातिरिक्तत्वैर् युज्यते परिमाणवत्/ वस्तुन्य् अपरिमेये तु नूनं तेषाम् असंभवः॥ इति काव्यार्थः॥ अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया तत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्यान्योन्यानुगतसर्वनयमयतया मात्सर्याभावम् आविर्भावय्ति/ अन्योन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः/ नयान् अशेषान् अविशेषम् इच्छन् न पक्षपाती समयस् तथा ते//30॥ प्रकर्षेणोद्यते प्रतिपाद्यते स्वाभ्युपगतो ऽर्थो यैर् इति प्रवादाः/ यथा येन प्रकारेण/ परे भवच्छासनाद् अन्ये/ प्रवादा दर्शनानि/ मत्सरिणः अतिशायने मत्वर्थीयविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषितान्तकरणाः सन्तः पक्षपातिन इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते/ कस्माद् हेतोर् मत्सरिण इत्य् आह/ अन्योन्यपक्षप्रतिपक्षभावात्/ पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिर् इति पक्षः/ कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः/ तस्य प्रतिकूलः पक्षः प्रतिपक्षः/ (p.173) पक्षस्य प्रतिपक्षो विरोधी पक्षः प्रतिपक्षः/ तस्य भावः पक्षप्रतिपक्षभावः/ अन्योन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्षत्वम् अन्योन्यपक्षप्रतिपक्षभावः तस्मात्/ तथा हि/ य एव मीमांसकानां नित्यः शब्द इति पक्षः स एव सौगतानां प्रतिपक्षः/ तन्मते शब्दस्यानित्यत्वात्/ य एव सौगतानाम् अनित्यः शब्द इति पक्षः स एव मीमांसकानां प्रतिपक्षः/ एवं सर्वप्रयोगेषु योज्यम्/ तथा तेन प्रकारेण/ ते तव/ सम्यग् एति गच्छति शब्दो ऽर्थम् अनेनेति पुन्नाम्नि घः समयः संकेतः/ यद् वा सम्यग् अवैपरीत्येन ईयन्ते ज्ञायन्ते जीवा जीवादयो ऽर्था अनेन इति समयः सिद्धान्तः/ अथ वा सम्यगयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रूपे प्रतिष्ठां प्राप्नुवन्त्य् अस्मिन्न् इति समय आगमः/ न पक्षपातीनैकपक्षानुरागी/ पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषूक्तम्/ त्वत्समयस्य च मत्सरित्वाभावान् न पक्षपातित्वम्/ पक्षपातित्वं हि मत्सरित्वेन व्याप्तं व्यापकं च निवर्तमानं व्याप्यम् अपि निवर्तयतीति मत्सरित्वे निवर्तमाने पक्षपातित्वम् अपि निवर्तत इति भावः/ तव समय इति वाच्यवाचकभावलक्षणे संबन्धे षष्ठी/ सूत्रापेक्षया गणधरकर्तृकत्वे ऽपि समयस्यार्थापेक्षया भगवत्कर्तृकत्वाद् वाच्यवाचकभावो न विरुध्यते/ अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं इति वचनात्/ अथ वा उत्पादव्ययध्रौव्यप्रपञ्चः समयः/ तेषां च भगवता साक्षान् मातृकापदरूपतयाभिधानात्/ तथा चार्षम्/ उप्पन्नेइवा विगमेइवा धुवेइवा इत्य् अदोषः॥ मत्सरित्वाभावम् एव विशेषणद्वारेण समर्थयति/ नयान् अशेषान् अविशेषम् इच्छन् इति/ अशेषान् समस्तान् नयान् नैगमादीन् अविशेषं निर्विशेषं यथा भवत्य् एवम् इच्छन् आकाङ्क्षन्/ सर्वनयात्मकत्वाद् अनेकान्तवादस्य/ यथा विशकलितानां मुक्तामणीनाम् एकसूत्रानुस्यूतानां (p.174) हारव्यपदेश एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकसूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति/ ननु प्रत्येकं नयानं विरुद्धत्वे कथं समुदितानां निर्विरोधिता/ उच्यते/ यथा हि समीचीनं मध्यस्थं न्याय्निर्णेतारम् आसाद्य परस्परं विवदमाना अपि वादिनो विवादाद् विरमन्ति एवं नया अन्योन्यं वैरायमाणा अपि सर्वज्ञशासनम् उपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परम् अत्यन्तं सुहृद्भूयावतिष्ठन्ते/ एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वम् अविरुद्धम् एव/ नयरूपत्वाद् दर्शनानाम्/ न च वाच्यं तर्हि भगवत्समयस् तेषु कथं नोपलभ्यत इति/ समुद्रस्य सर्वसरिन्मयत्वे ऽपि विभक्तासु तास्व् अनुपलम्भात्/ तथा च वक्तृवचनयोर् ऐक्यम् अध्यवस्य श्रीसिद्धसेनदिवाकरपादाः/ उदधाव् इव सर्वसिन्धवः समुदीर्णास् त्वयि नाथ दृष्टयः/ न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्व् इवोदधिः॥ अन्ये त्व् एवं व्याचक्षते/ यथान्योन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस् तथा तव समयः सर्वनयान् मध्यस्थतयाङ्गीकुर्वाणो न मत्सरी/ यतः कथंभूतः/ पक्षपाती पक्षम् एकपक्षाभिनिवेशं पातयति तिरस्करोतीति पक्षपाती/ रागस्य जीवनाशं नष्टत्वात्/ अत्र च व्याख्याने मत्सरीति विधेयपदं पूर्वस्मिंश् च पक्षपातीति विशेषः/ अत्र च क्लिष्टाक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः/ इति काव्यार्थः॥ इत्थंकारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यगुणम् अभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्यासामर्थ्यं दृष्टान्तपूर्वकम् (p.175) उपदर्शयन् औद्धत्य् अपरिहाराय भङ्ग्यन्तरतिरोहितं स्वाभिधानं च प्रकाशयन् निगमनम् आह --- वाग्वैभवं ते निखिलं विवेक्तुम् आशसमहे चेन् महनीयमुख्य/ लङ्घेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम्//31॥ विभव एव वैभवम्/ प्रज्ञादित्वात् स्वार्थे ऽण्/ विभोर् भावः कर्म चेति वा वैभवम्/ वाचां वैभवं वाग्वैभवं वचनसंपत्प्रकर्षम्/ विभोर् भाव इति पक्षे तु सर्वनयव्यापकत्वम्/ विभुशब्दस्य व्यापकपर्यायतया रूढत्वात्/ ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेत् यदि वयम् आशास्महे इच्छामः/ हे महनीयमुख्य महनीयाः पूज्याः पञ्च परमेष्ठिनस् तेषु मुख्यः प्रधानभूतः आद्यत्वात् तस्य संबोधनम्/ ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनाम् अपि तेषां मुख्यत्वम्/ न च हीनगुणत्वम् असिद्धम्/ प्रव्रज्यावसरे सिद्धेभ्यस् तेषां नमस्कारकरणश्रवणात्/ काऊण नमुक्कारं सिद्धाणम् अभिग्गहंतु सो गिण्हे इति श्रुतकेवलिवचनात्/ मैवम्/ अर्हदुपदेशेनैव सिद्धानाम् अपि परिज्ञानात्/ तथा चार्षम्/ अरहन्तुवएसेण सिद्धा णज्झंति तेण अरिहाई इति/ ततः सिद्धं भगवत एव मुख्यत्वम्/ यदि तव वाग्वैभवं निखिलं विवेक्तुम् आशास्महे ततः किम् इत्य् आह/ लङ्घेम इत्यादि/ तदा इत्य् अध्याहार्यम्/ तदा जङ्घालतया जाङ्घिकतया वेगवत्तया समुद्रं लङ्घेम किल समुद्रम् इव अतिक्रमामः/ तथा वहेम धारयेम/ चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपानम्/ तत्र तृष्णा तर्षोभिलाष इति यावत् चन्द्रद्युतिपानतृष्णा ताम्/ (p.176) उभयत्रापि संभावने सप्तमी/ यथा कश्चिच् चरणचङ्क्रमणवेगवत्तया यानपात्राद्यन्तरेणापि समुद्रं लङ्घितुम् ईहते यथा च कश्चिच् चन्द्रमरीचीर् अमृतमयीः श्रुत्वा चुलुकादिना पातुम् इच्छति न चैतद् द्वयम् अपि शक्यसाधनम् तथा न्यक्षेण भवदीयवाग्वैभववर्णनाकाङ्क्षापि अशक्यारम्भप्रवृत्तितुल्या/ आस्तां तावत् तावकीनवचनविभवानां सामस्त्येन विवेचनविधानं तद्विषयाकाङ्क्षापि महत् साहसम् इति भावार्थः/ अथ वा लघि शोषणे इति धातोर् लङ्घेम शोषयेम समुद्रं जङ्घालतया अतिरहंसा/ अतिक्रमणार्थलङ्घेस् तु प्रयोगे दुर्लभं परस्मैपदम् अनित्यं चात्मनेपदम् इति/ अत्र च औद्धत्य् अपरिहारे ऽधिकृते ऽपि यदाशास्महे इत्य् आत्मनि बहुवचनम् आचार्यः प्रयुक्तवांस् तद् इति सूचयति यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसः स्तोतारः इति बहुवचनमात्रेण न खल्व् अहङ्कारः स्तोतरि प्रभौ शङ्कनीयः प्रत्युत निरभिमानताप्रासादोपरि पताकारोप एवावधारणीयः/ इति काव्यार्थः॥ एषु एकत्रिंशतिवृत्तेषु उपजातिच्छन्दः॥ एवं विप्रतारकैः परतीर्थिकैर् व्यामोहमये तमसि निमज्जितस्य जगतो ऽभ्युद्धरणे ऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्यं दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणाम् औचितीचतुरतां प्रतिपादयति/ इदं तत्त्वातत्त्वव्यतिकरकरालेन्धतमसे जगन्मायाकरैर् इव हतपरैर् हा विनिहतम्/ तद् उद्धर्तुं शक्तो नियतम् अविसंवादिवचनस् त्वम् एवातस् त्रातस् त्वयि कृतसपर्याः कृतधियः//32॥ (p.177) इदं प्रत्यक्षोपलभ्यमानं जगत् विश्वम् उपचाराज् जगद्वर्ती जनः/ हतपरैः हता अधमा ये परे तीर्थान्तरीया हतपरे तैः/ मायाकारैः इन्द्रजालिकैर् इव शाम्बरीयप्रयोगनिपुणैर् इवेति यावत्/ अन्धतमसे निबिडान्धकारे/ हा इति खेदे/ विनिहतं विशेषेण निहितं स्थापितं पातितम् इत्य् अर्थः/ अन्धं करोतीत्य् अन्धयति अन्धयतीत्य् अन्धं तच् च तत्तमश् चेत्य् अन्धतमसम् समवान्धात् तमसः इत्य् अत्प्रत्ययः तस्मिन्न् अन्धतमसे/ कथंभूते ऽन्धतमसे इति द्रव्यान्धकारव्यवच्छेदार्थम् आह/ तत्त्वातत्त्वव्यतिकरकराले तत्त्वं चातत्त्वं च तत्त्वातत्त्वे तयोर् व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस् तत्त्वातत्त्वव्यतिकरः तेन कराले भयङ्करे/ यत्रान्धतमसे तत्त्वे अतत्त्वाभिनिवेशो अतत्त्वे च तत्त्वाभिनिवेश इत्य् एवंरूपो व्यतिकरः संजायत इत्य् अर्थः/ अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयम् एवान्धतमसम्/ तस्यैवेदृशलक्षणत्वात्/ तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः/ अदेवे देवबुद्धिर् या गुरुधीर् अगुरौ च या/ अधर्मे धर्मबुद्धिश् च मिथ्यात्वं तद्विपर्ययात्॥ ततो ऽयम् अर्थः/ यथा किल ऐन्द्रजालिकास् तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चास् तथाविधम् औषधीमन्त्रहस्तलाघवादिप्रायं किंचित् प्रयुज्य परिषज्जनं मायामये तमसि मज्जयन्ति तथा परतीर्थिकैर् अपि तादृक्प्रकारदुरधीतकुतर्कयुक्तीर् उपदर्श्य जगद् इदं व्यामोहमहान्धकारे निक्षिप्तम् इति/ तज्जगद् उद्धर्तुं मोहमहान्धकारोपप्लवात् ऋष्टुं नियतं निश्चितं त्वम् एव नान्यः शक्तः समर्थः/ किम् अर्थम् इत्य् इत्थम् एकस्यैवं भगवतः सामर्थ्यम् उपवर्ण्यत इति विशेषणद्वारेण कारणम् आह/ अविसंवादिवचनः/ कषच्छेदतापलक्षणपरीक्षात्रयविशुद्धत्वेन फलप्राप्तौ न विसंवदतीत्य् एवंशीलम् अविसंवादि/ तथाभूतं वचनम् उपदेशो यस्यासाव् अविसंवादिवचनः/ अव्यभिचारिवाग् (p.178) इत्य् अर्थः/ यथा च पारमेश्वरी वाग् न विसंवादम् आसादयति तथा तत्र तर स्याद्वादसाधने दर्शितम्/ कषादिस्वरूपं चेत्थम् आचक्षते प्रावचनिकाः॥ पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो/ झाणज्झयणाईणं जो य विही एस धम्मकसो॥ बज्झाणुट्ठाणेणं जेण ण बाहिज्जए तयं णियमा/ संभवै य परिसुद्धं सो पुण धम्मम्मि छेउत्ति॥ जीवाइभाववाओ बंधाइपसाहगो इहं तावो/ एएहिं परिसुद्धो धम्मो धम्मत्तणम् उवेइ// तीर्थान्तरीयाप्ता हि न प्रकृतपरीक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमस एव जगत् पातयितुं समर्था न पुनस् तद् उद्धर्तुम्/ अतः कारणात्/ कुतः कारणात्/ कुमतध्वान्तार्णवान्तःपतितभुवनाभ्युद्धारणासाधारणसामर्थ्यलक्षणात्/ हे त्रातः त्रिभुवनपरित्राणप्रवीण/ त्वयि काक्वावधारणस्य गम्यमानत्वात् त्वय्य् एव विषये न देवान्तरे/ कृतधियः/ करोतिर् अत्र परिकर्मणि वर्तते यथा हस्तौ कुरु पादौ कुरु इति/ कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राभ्यासप्रकर्षेण संस्कृता धीर् बुद्धिर् येषां ते कृतधियः चिद्रूपाः पुरुषाः/ कृतसपर्याः/ प्रादिकं विनाप्य् आदिकर्मणो गम्यमानत्वात्/ कृता कर्तुम् आरब्धा सपर्या सेवाविधिर् यैस् ते कृतसपर्याः/ आराध्यान्तरपरित्यागेन त्वय्य् एव सेवाहेवाकितां परिशीलयन्ति/ इति शिखरिणीच्छन्दोलङ्कृतकाव्यार्थः॥ समाप्ता चेयम् अन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवनटीका॥ (p.179) येषाम् उज्ज्वलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा/ तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभवत्य् आयासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा//1॥ चातुर्वैद्यमहोदधेर् भगवतः श्रीहेमसूरेर् गिरां गम्भीरार्थविलोकनं यद् अभवद् दृष्टिः प्रकृष्टा मम/ द्राघीयः समयादराग्रहपराभूतप्रभूतावमं तन् नूनं गुरुपादरेणुकणिकासिद्धाञ्जनस्योर्जितम्//2॥ अन्यायशास्त्रतरुसंगतचित्तहारि- पुष्पोपमेयकतिचिन्निचितप्रमेयैः/ दृब्धां मयान्तिमजिनस्तुतिवृत्तिम् एनां मालाम् इवामलहृदो हृदये वहन्तु//3॥ प्रमाणसिद्धान्तविरुद्धम् अत्र यत् किंचिद् उक्तं मतिमान्द्यदोषात्/ मात्सर्यम् उत्सार्य तदार्यचित्ताः प्रसादम् आधाय विशोधयन्तु//4॥ उर्व्यामेष सुधाभुजां गुरुर् इति त्रैलोक्यविस्तारिणो यत्रेयं प्रतिभाभराद् अनुमितिर् निर्दम्भम् उज्जृम्भते/ किं चामी विबुधाः सुधेति वचनोद्गारं यदीयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेदस्विनीम्//5॥ नागेन्द्रगच्छगोविन्दवक्षोलङ्कारकौस्तुभाः/ ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः//6॥ युग्मम्॥ श्रीमल्लिषेणसूरिभिर् अकारि तत्पदगगनदिनमणिभिः/ वृत्तिर् इयं मनुरविमितशाकाब्दे दीपमहसि शनौ//7॥ (p.180) श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा/ श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी//8॥ बिभ्राणे कलिनिर्जर्याज् जिनतुलां श्रीहेमचन्द्रप्रभौ तद्दृब्धस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर् मया विस्तृता/ निर्णेतुं गुणदूषणे निजगिरां तन् नार्थये सज्जनांस् तस्यास् तत्त्वम् अकृत्रिमं बहुमतिः सास्त्य् अत्र सम्यग् यतः//9॥ इति श्रीटीकाकारस्य प्रशस्तिः समाप्ता॥