%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %YogadRSTisamuccaya of Haribhadra: %Based on the ःअरिभद्रयोगभारती %BambaI विक्रमसंवत् 2036 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% (p. 67) // औं अर्हं नमः॥ श्रीहरिभद्रसूरिसन्दृब्धः स्वोपज्ञव्याख्यासमेतः ॥ श्री योगदृष्टिसमुच्चयः॥ योगतन्त्रप्रत्यासन्नभूतस्य योगदृष्टिसमुच्चयस्य व्याख्या प्रारभ्यते/ इह चादाव् एवाचार्यः (1) शिष्टसमयप्रतिपालनाय (2) विघ्नविनायकोपशान्तये (3) प्रयोजनादिप्रतिपादनार्थं श्लोकसूत्रम् उपन्यस्तवान्--- नत्वेच्छायोगतो ऽयोगं, योगिगम्यं जिनोत्तमम्/ वीरं वक्ष्ये समासेन, योगं तद्दृष्टिभेदतः॥ 1॥ इति॥ (1) तत्र शिष्टानाम् अयं समयो यद् उत "शिष्टाः क्वचिद् इष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते"/ अयम् अप्य् आचार्यो न हि न शिष्ट इति अतस् तत्समयप्रतिपालनाय/ तथा चोक्तम् "शिष्टानाम् एष समयस् ते सर्वत्र शुभे किल// प्रवर्तन्ते सदैवेष्टदेवतास्तवपूर्वकम्"॥ 1॥ इत्यादि॥ (2) तथा "श्रेयांसि बहुविघ्नानि भवन्ति" इति, उक्तं च---"श्रेयांसि बहुविघ्नानि, भवन्ति महताम् अपि॥ अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः"॥ 1॥ इति॥ इदं प्रकरणं तु सम्यग्ज्ञानहेतुत्वाच् छ्रेयोभूतम्/ अतो "मा भूद् विघ्न" इति विघ्नविनायकोपशान्तये/ (3) तथा प्रेक्षावतां प्रवृत्त्यर्थं प्रयोजनादिप्रतिपादनार्थं च/ तथा चोक्तम्---"सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्/ यावत् प्रयोजनं नोक्तं, तावत् तत् केन गृह्यते॥ 1॥ न चाप्य् अविषयस्येह, शक्यं वक्तुं प्रयोजनम्॥ काकदन्तपरीक्षादेस् तत्प्रयोगाप्रसिद्धितः॥ 2॥ अस्येदं फलम् इत्य् एवं, योगः सम्बन्ध उच्यते/ तदुक्त्यन्तर्गतत्वेन, न पृथक् कैश्चिद् इष्यते"॥ 3॥ इत्यादि॥ (p. 68) तत्र "नत्वेच्छायोगतो ऽयोगं योगिगम्यं जिनोत्तमम् वीरं" इत्य् अनेनेष्टदेवतास्तवम् आह/ "वक्ष्ये समासेन योगं तद्दृष्टिभेदतः" इत्य् अनेन तु प्रयोजनादित्रयम् इति श्लोकसूत्रसमुदायार्थः॥ अवयवार्थस् तु नत्वा---प्रणम्य, वीरं इति योगः/ कथम् इत्य् आह इच्छायोगतः इति क्रियाविशेषणम् आह "इच्छायोगेन," शास्त्रयोगसामर्थ्ययोगव्यवच्छेदार्थम् एतत्/ इष्टव्यवच्छेदश् चायं तदनधिकारित्वेन प्रकरणारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रवृत्तिप्रदर्शनार्थः/ एतेषां च त्रयाणाम् अपि योगानां स्वरूपम् अनन्तरम् एव वक्ष्यति/ किंविशिष्टं वीरम् इत्य् आह---जिनोत्तमं इति वस्तुविशेषणम्/ इह रागादिजेतृत्वात् सर्व एव विशिष्टश्रुतधरादयो जिना उच्यन्ते/ तद् यथा---श्रुतजिनाः, अवधिजिनाः, मनःपर्यायज्ञानजिनाः, केवलिजिनाश् च, तेषाम् उत्तमः केवलित्वात् तीर्थंकरत्वाच् च/ अनेन भगवतस् तथाभव्यत्वाक्षिप्तवरबोधिलाभगर्भार्हद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थकरनामकर्मविपाकफलरूपां परंपरार्थसम्पादनीं कर्मकायावस्थाम् आह/ अयम् एव विशिष्यते "अयोगं" इति/ "कायवाङ्मनःकर्म योगः," अविद्यमानयोगो ऽयोगः तम्/ अनेन च भगवतः शैलेश्यवस्थोत्तरकालभाविनीं समस्तकर्मावगमरूपां तथाभव्यत्वपरिक्षयोद्भूतपरमज्ञानसुखलक्षणां कृतकृत्यतया निष्ठितार्थां परमफलरूपां तत्त्वकायावस्थाम् इति/ अत एवाह "योगिगम्यं" इति, योगिनां गम्यो योगिगम्यः, तम्/ योगिनो ऽत्र श्रुतजिनादयो गृह्यन्ते, अनेनापि भगवतो ऽयोगिमिथ्यादृष्टिगम्यत्वव्यवच्छेदम् आह/ एतज्जिज्ञासाया अपि चरमयथाप्रवृत्तकरणभावित्वाद् अन्यदा तदनुपपत्तिर् इति/ वीरं इति चान्वर्थसंज्ञेयं, महावीर्यराजनात् तपःकर्मविदारणेन कषायादिशत्रुजयात् केवलश्रीस्वयंग्रहणेन विक्रान्तो वीरः, तम्/ इत्थम् अनेन यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद् भावस्तवस्येष्टदेवतास्तवम् आहेति/ इष्टत्वं च गुणप्रकर्षरूपत्वाद् भगवतः, देवतात्वं च परमगत्यवाप्त्येति/ "वक्ष्ये समासेन योगं तद्दृष्टिभेदतः" इत्य् अनेन तु प्रयोजनादित्रयम् आह/ कथम् इत्य् उच्यते वक्ष्ये---अभिधास्ये---"योगं"---मित्रादिलक्षणं, "समासेन"---संक्षेपेण, विस्तरेण तु पूर्वाचार्यैर् (p. 69) एवायम् उक्तो ऽप्य् उत्तराध्ययनयोगनिर्णयादिषु, "तद्दृष्टिभेदतः" इति योगदृष्टिभेदेन/ तद् अत्र समासतो योगाभिधानं कर्तुर् अनन्तरं प्रयोजनम्, परंपराप्रयोजनं तु निर्वाणम् एव, शुद्धाशयतस् तथासत्त्वहितप्रवृतेर् अस्याश् चावन्ध्यनिर्वाणबीजत्वाद् इति/ अभिधेयं योग एव/ साध्यसाधनलक्षणः सम्बन्ध इति क्षुण्णो ऽयं मार्गः/ zrotQNAM त्व् अनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानं परंपराप्रयोजनं त्व् अमीषाम् अपि निर्वाणम् एव, प्रकरणार्थपरिज्ञानादौचित्येनात्रैव प्रवृत्तेर् अस्याश् चाप्य् अवन्ध्यनिर्वाणबीजत्वाद् इति॥ 1॥ एवं सम्पादितेष्टदेवतास्तवः प्रयोजनाद्यभिधाय प्रकरणोपकारकं प्रासङ्गिकम् अभिधातुम् आह--- इहैवेच्छादियोगानां, स्वरूपम् अभिधीयते/ योगिनाम् उपकाराय, व्यक्तं योगप्रसङ्गतः॥ 2॥ "इहैव" इति प्रक्रमे, किम् इत्य् आह "इच्छादियोगानां" इति इच्छायोगशास्त्रयोगसामर्थ्ययोगानाम् किम् अत आह, "स्वरूपम् अभिधीयते" इति स्वलक्षणम् उच्यते/ किम् अर्थम् एतद् इत्य् आह "योगिनाम् उपकाराय" इति/ योगिनो ऽत्र कुलयोगिनः प्रवृत्तचक्रा गृह्यन्ते वक्ष्यमाणलक्षणाः, न निष्पन्नयोगा एव, तेषाम् अत उपकाराभावात्, तद् इतरेषाम् एवोपकारार्थम्/ उपकारश् चातो योगहृदयावबोधः/ कथम् अभिधीयत इत्य् आह "व्यक्तं"---स्पष्टं, न चाप्रस्तुतम् अप्य् एतद् इत्य् आह योगप्रसङ्गत" इति, मित्रादियोगप्रसङ्गेन प्रसङ्गाख्यतन्त्रयुक्त्याक्षिप्तम् इत्य् अर्थः॥ 2॥ इच्छायोगस्वरूपप्रतिपादनायाह--- कर्तुम् इच्छोः श्रुतार्थस्य, ज्ञानिनो ऽपि प्रमादतः/ विकलो धर्मयोगो यः, स इच्छायोग उच्यते॥ 3॥ "कर्तुम् इच्छोः"---कस्यचिन् निर्व्याजम् एव तथाविधक्षयोपशमभावेन, अयम् एव विशिष्यते किंविशिष्टस्यास्य चिकीर्षोः? "श्रुतार्थस्य"---श्रुतागमस्य, अर्थशब्दस्यागमवचनत्वात्, अर्थ्यते ऽनेन तत्त्वं इति कृत्वा/ अयम् अपि कदाचिद् अज्ञान्य् एव भवति, क्षयोपशमवैचित्र्यात् अत आह "ज्ञानिनो ऽपि"---अवगतानुष्ठेयतत्त्वार्थस्यापीति/ एवंभूतस्यापि सतः किम् इत्य् आह "प्रमादतः"---प्रमादेन विकथादिना, विकलः असंपूर्णः कालादिवैकल्यम् आश्रित्य, धर्मयोगो---धर्मव्यापारः, "यः" इति (p. 70) यो ऽर्थः वन्दनादिविषयः "स इच्छायोग उच्यते," इच्छाप्रधानत्वं चास्य तथाकालादाव् अपि करणाद् इति॥ 3॥ शास्त्रयोगस्वरूपाभिधित्सयाह--- शास्त्रयोगस् त्व् इह ज्ञेयो, यथाशक्त्यप्रमादिनः/ श्राद्धस्य तीव्रबोधेन, वचसाविकलस् तथा॥ 4॥ "शास्त्रयोगस् तु" इति शास्त्रप्रधानो योगः शास्त्रयोगः प्रक्रमाद् धर्मव्यापार एव/ स तु---पुनः, "इह"---योगतन्त्रे, "ज्ञेयो"---विज्ञेयः/ कस्य कीदृग् इत्य् आह---यथाशक्ति---शक्त्यनुरूपं, अप्रमादिनः---विकथादिप्रमादरहितस्य/ अयम् एव विशिष्यते श्राद्धस्य---तथाविधमोहापगमात् संप्रत्ययात्मिकादिश्रद्धावतः, तीव्रबोधेन---पटुबोधेन हेतुभूतेन, वचसा---आगमेन, अविकलः---अखण्डः, तथा कालादिवैकल्याबाधया, "न ह्य् अपटवो ऽतिचारदोषज्ञा" इति॥ 4॥ सामर्थ्ययोगलक्षणम् आह--- शास्त्रसन्दर्शितोपायस् तदतिक्रान्तगोचरः/ शक्त्युद्रेकाद् विशेषेण, सामर्थ्याख्यो ऽयम् उत्तमः॥ 5॥ "शास्त्रसन्दर्शितोपायः" इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात्/ "तदतिक्रान्तगोचर"---इति शास्त्रातिक्रान्तविषयः/ कुत इत्य् आह शक्त्युद्रेकात् इति शक्तिप्राबल्यात्/ "विशेषेण" इति न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच् छास्त्रस्य/ "सामर्थ्याख्यो ऽयं" इति सामर्थ्ययोगाभिधानो ऽयं योगः "उत्तमः"---सर्वप्रधानः तद्भावभावित्वात्, अक्षेपेण प्रधानफलकारणत्वाद् इति॥ 5॥ एतत् समर्थनायैवाह--- सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः/ शास्त्राद् एवावगम्यन्ते, सर्वथैवेह योगिभिः॥ 6॥ "सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदाः"---मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, किम् इत्य् आह "न तत्त्वतः"---न तत्त्वभावेन परमार्थतः, "शास्त्राद् एवावगम्यन्ते"/ न चैवम् अपि शास्त्रवैयर्थ्यम् इत्य् आह, "सर्वथैवेह योगिभिः" इति सर्वैर् एव प्रकारैर् इह लोके साधुभिः, अनन्तभेदत्वात् तेषाम् इति॥ 6॥ (p. 71) सर्वथा तत्परिच्छेदे शास्त्राद् एवाभ्युपगम्यमाने दोषम् आह-- सर्वथा तत्परिच्छेदात् साक्षात्कारित्वयोगतः/ तत्सर्वज्ञत्वसंसिद्धेस् तदा सिद्धिपदाप्तितः॥ 7॥ "सर्वथा"---सर्वैः प्रकारैर् अक्षेपफलसाधकत्वादिभिः/ "तत्परिच्छेदात्"---शास्त्राद् एव सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदपरिच्छेदात् किम् इत्य् आह "साक्षात्कारित्पयोगतः (साक्षात्कारित्वयोगतः???)"---केवलेनेव "साक्षात्कारित्वेन योगात् कारणात्, "तत्सर्वज्ञत्वसंसिद्धेः"---श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानाम् अनेन सर्वथा परिच्छेदयोगात्, ततश् च "तदा"---श्रवणकाल एव, "सिद्धिपदाप्तितः"---मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्राद् एव सद्भावावगतिप्रसङ्गाद् इति॥ 7॥ स्याद् एतत्---अस्त्व् एवम् अपि का नो बाधा, इत्य् अत्राह--- न चैतद् एवं यत् तस्मात् प्रातिभज्ञानसङ्गतः/ सामर्थ्ययोगो ऽवाच्यो ऽस्ति, सर्वज्ञत्वादिसाधनम्॥ 8॥ "न चैतद् एवं"---अनन्तरोदितं, शास्त्राद् अयोगिकेवलित्वावगमे ऽपि सिद्ध्यसिद्धेः/ यद्---यस्माद् एवं "तस्मात् प्रातिभज्ञानसंगतो" मार्गानुसारिप्रकृष्टोहाख्यज्ञानयुक्तः/ किम् इत्य् आह "सामर्थ्ययोगः" सामर्थ्यप्रधानो योगः सामर्थ्ययोगः प्रक्रमाद् धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते, अयं "अवाच्यो ऽस्ति" तद्योगिनः स्वसंवेदनसिद्धेः, "सर्वज्ञत्वादिसाधनं" अक्षेपेणातः सर्वज्ञत्वसिद्धेः/ आह---"इदम् अपि प्रातिभं श्रुतज्ञानम् एव, अन्यथा षष्ठज्ञानप्रसङ्गः/ न चैतत् केवलं, सामर्थ्ययोगकार्यत्वाद् अस्य/ एवं च सिद्ध्याख्यपदसंप्राप्तिहेतुभेदास् तत्त्वतः शास्त्राद् एवावगम्यन्त इति"/ ---अत्रोच्यते, नैतच् छ्रुतं---न केवलं, न च ज्ञानान्तरम् इति, रात्रिंदिवारुणोदयवत्/ अरुणोदयो हि न रात्रिंदिवातिरिक्तो न च तयोर् एको ऽपि वक्तुं पार्यते/ एवं प्रातिभम् अप्य् एतन् न तदतिरिक्तं न च तयोर् एकम् अपि वक्तुं शक्यते/ तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतो ऽसंव्यवहार्यत्वान् न श्रुतं, क्षायोपशमिकत्वाद् अशेषद्रव्यपर्यायाविषयत्वान् न केवलम् इति/ इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यम् अपरैर् अपीत्य् अदोषः॥ 8॥ सामर्थ्ययोगभेदाभिधानायाह--- (p. 72) द्विधायं धर्मसंन्यासयोगसंन्याससंज्ञितः/ क्षायोपशमिका धर्मा योगाः कायादिकर्म तु॥ 9॥ "द्विधा"---द्विप्रकारः अयं---सामर्थ्ययोगः/ कथम् इत्य् आह "धर्मसंन्यासयोगसंन्याससंज्ञितः" इति/ धर्मसंन्याससंज्ञा संजातास्येति धर्मसंन्याससंज्ञितः, "तारकादिभ्य इतच्" (सिद्धहेमचन्द्र 7.1.136)/ एवं योगसंन्याससंज्ञा संजातास्येति योगसंन्याससंज्ञितः/ संज्ञा चेह "तया संज्ञायत" इति कृत्वा, सा तत्स्वरूपम् एव गृह्यते! क एते धर्माः के वा योगा? इत्य् आह "क्षायोपशमिका धर्माः"---क्षयोपशमनिवृत्ताः क्षान्त्यादयः, "योगाः कायादिकर्म तु"---योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः॥ 9॥ एवम् एव द्विधा सामर्थ्ययोग इति यो यदा भवति तं तदाभिधातुम् आह--- द्वितीयाओऊर्वकरणे, प्रथमस् तात्त्विको भवेत्/ आयोज्यकरणाद् ऊर्ध्वं, द्वितीय इति तद्विदः॥ 10॥ "द्वितीयापूर्वकरण" इति, ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणं, प्रथमे ऽधिकृतसामर्थ्ययोगासिद्धेः/ अपूर्वकरणं त्व् अपूर्वपरिणामः शुभो ऽनादाव् अपि भवे तेषु---तेषु धर्मस्थानेषु वर्तमानस्य तथासंजातपूर्वो ग्रन्थिभेदादिफल उच्यते/ तत्र प्रथमे ऽस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्गं आत्मपरिणामः/ यथोक्तं---"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (तत्त्वार्थाधिगमसूत्रभाष्य 1.2) इति, यथाप्राधान्यम् अयम् उपन्यासः चारुश् च पश्चानुपूर्व्येति समयविदः/ द्वितीये त्व् अस्मिंस् तथाविधकर्मस्थितेस् तथाविधसंख्येयसागरोपमातिक्रमभाविनि "प्रथमस् तात्त्विको भवेत्" इति, "प्रथमो"---पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः, अतो ऽयम् इत्थम् उपन्यास इति/ अतात्त्विकस् तु प्रव्रज्याकाले ऽपि भवति, प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात्/ अत एवास्या भवविरक्त एवाधिकार्य् उक्तः, यथोक्तं---"अथ प्रव्रज्यार्हः (1) (p. 73) आर्यदेशोत्पन्नः, (2) विशिष्टजातिकुलान्वितः, (3) क्षीणप्रायकर्ममलः, (4) तत एव विमलबुद्धिः, (5) "दुर्लभं मानुष्यं, जन्ममरणनिमित्तं, संपदश् चपलाः, विषया दुःखहेतवः संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाकः" इत्य् अवगतसंसारनैर्गुण्यः, (6) तत एव तद्विरक्तः, (7) प्रतनुकषायः, (8) अल्पहास्यादिः, (9) कृतज्ञः, (10) विनीतः (11) प्राग् अपि राजामात्यपौरजनबहुमतः, (12) अद्रोहकारी, (13) कल्याणाङ्गः, (14) श्राद्धः, (15) स्थिरः, (16) समुपसंपन्नश् च इति"/ न ह्य् अनीदृशो ज्ञानयोगम् आराधयति, न चेदृशो नाराधयतीति भावनीयम्/ सर्वज्ञवचनम् आगमः, तन् नायम् अनिरूपितार्थ इति/ आयोज्यकरणाद् ऊर्ध्वं इति केवलाभोगेनाचिन्त्यवीर्यतया "योज्य"---तथातथातत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस् तथावस्थानभावे "करणं" कृतिर् आयोज्यकरणं शैलेश्यवस्थाफलम् एतत्/ अत एवाह "द्वितीय इति तद्विदः"---योगसंन्याससंज्ञितः सामर्थ्ययोग इति तद्विदो ऽभिदधति शैलेश्यवस्थायाम् अस्य भावात्/ सर्वम् इदम् आगमिकं वस्तु, तथा चैतत्संवाद्यार्षम्---"करणं अहापवत्तं, अपुव्वमणियट्टिमेव भव्वाणं/ इयरेसिं पढमं चिय, भण्णाइ करणं ति परिणामो॥ 1॥ जा गण्ठी ता पढमं, गण्ठिं समैच्छओ भवे बीयं/ अणियट्टीकरणं पुण, जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो॥ 3॥ एत्तो विवज्जओ खलु, भिन्ने एयम्मि सम्मणाणं तु/ थोवं पि सुपरिसुद्धं सच्चासम्मोहहेउ त्ति॥ 4॥ सम्मत्तंमि उ लद्धे, पलियपुहत्तेण सावओ होइ/ चरणोवसमखयाणं, सागरसंखन्तरा होन्ति"॥ 5॥ इत्यादि, लेशतः परिभावितार्थम् एतत्॥ 10॥ यत आयोज्यकरणाद् ऊर्ध्वं द्वितीयः--- अतस् त्व् अयोगो योगानां, योगः पर उदाहृतः/ मोक्षयोजनभावेन, सर्वसंन्यासलक्षणः॥ 11॥ अत एव शैलेश्यवस्थायां योगसंन्यासात् कारणात् "अयोगो"---योगाभावः (p. 74) "योगानां"---मित्रादीनाम्, "मध्य" इति गम्यते, किम् इत्य् आह "योगः परः"---प्रधानः "उदाहृतः" इति/ कथम् इत्य् आह "मोक्षयोजनभावेन" हेतुना योजनाद् योग इति कृत्वा, स्वरूपम् अस्याह "सर्वसंन्यासलक्षणः"---अधर्मधर्मसंन्यासयोर् अप्य् अत्र परिशुद्धिभावाद् इति॥ 11॥ एवम् एतत्स्वरूपम् अभिधाय प्रकृतोपयोगम् आह--- एतत् त्रयम् अनाश्रित्य, विशेषेणैतद् उद्भवाः/ योगदृष्टय उच्यन्त अष्टौ सामान्यतस् तु ताः॥ 12॥ एतत् त्रयं---इच्छायोगादिलक्षणं, अनाश्रित्यानङ्गीकृत्य विशेषेणास्माद् इयम् इत्येवंलक्षणेन/ किम् इत्य् आह "एतद् उद्भवाः योगदृष्टय उच्यन्ते" मित्राद्याः, "अष्टौ सामान्यतस् तु ताः" इष्टय इति॥ 12॥ ताश् चैताः--- मित्रा तारा बला दीप्रा, स्थिरा कान्ता प्रभा परा/ नामानि योगदृष्टीनां, लक्षणं च निबोधत// 13॥ तत्र मित्रेव मित्रा, तारेव तारेत्यादि यथार्थान्य् एव नामानि योगदृष्टीनाम्/ "लक्षणं" चासां वक्ष्यमाणलक्षणं, "निबोधत"---शृणुतेत्य् अर्थः॥ 13॥ इहौघदृष्टिव्यवच्छेदार्थं योगदृष्टिग्रहणम् इति ताम् अभिधातुम् आह--- समेघामेघरात्र्यादौ, सग्रहाद्यर्भकादिवत्/ ओघदृष्टिर् इह ज्ञेया, मिथ्यादृष्टीतराश्रया॥ 14॥ इहौघदृष्टिर् ज्ञानावरणीयादिकर्मक्षयोपशमवैचित्र्याच् चित्रा, समेघामेघं च तद्रात्र्यादि च आदिशब्दाद् दिवसपरिग्रहः तस्मिन्, सग्रहादिश् चासौ अर्भकादिश् चेति विग्रहः, प्रथमादिशब्दाद् अग्रहपरिग्रहः, द्वितीयादिशब्दाद् अनर्भकपरिग्रहः/ "ओघदृष्टिः"---सामान्यदर्शनं भवाभिनन्दिसत्त्वविषया, मिथ्यादृष्टिश् चेतरश् च मिथ्यादृष्टीतरौ, तदाश्रया, काचाद्युपहतो मिथ्यादृष्टिः, तदनुपहतस् त्व् इतर इत्य् अक्षरगमनिका/ भवार्थस् तु---एका समेघायां रात्रौ दृष्टिः किंचिन् मात्रग्राहिणी, अपरा त्व् अमेघायां मनाग् अधिकतरग्राहिणीति, आदिशब्दाद् दिवसग्रह इति, तद् एका समेघे (p. 75) दिवसे तथापरामेघ इति, अस्ति चानयोर् विशेषः/ इयम् अपि सग्रहस्य द्रष्टुः, आदिशब्दाद् अग्रहस्य च, भवत्य् अनयोर् अपि विशेषः, चित्रविभरमादिभेदात्/ इयम् अप्य् अर्भकस्य द्रष्टुः, आदिशब्दाद् अनर्भकस्य च, अस्त्य् अनयोर् अपि भेदो विवेकवैकल्यादिभेदात्/ इयम् अपि मिथ्यादृष्टेः काचाद्युपहतलोचनस्य, इतरस्य तदनुपहतलोचनस्येति/ यथैष दृष्टिभेद एकस्मिन्न् अपि दृश्ये चित्रोपाधिभेदात्, तथा पारलौकिके ऽपि प्रमेये क्षयोपशमवैचित्र्यतश् चित्रः प्रतिपत्तिभेद इति/ एतन्निबन्धनो ऽयं दर्शनभेद इति योगाचार्याः/ न खल्व् अयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधभावाद् इति/ प्रवृत्तिर् अप्य् अमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वात् चारिचरिकसंजीवन्यचरकचारणनीत्येत्य् अलं प्रसङ्गेन// 14॥ प्रकृतं प्रस्तुमः॥ प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चेत्थम् अष्टधेति निदर्शनमात्रम् अधिकृत्याह--- तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा/ रत्नतारार्कचन्द्राभा, सद्दृष्टेर् दृष्टिर् अष्टधा॥ 15॥ इहाधिकृतदृष्टिबोधः खल्व् अर्थोक्त एव तृणाग्निकणाद्युदाहरणसाधर्म्यतो निरूप्यते/ सामान्येन "सद्दृष्टेर्"---योगिनो "दृष्टिर्" बोधलक्षणाष्टधा भवति/ तृणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां, काष्ठाग्निकणोपमा बलायां, दीपप्रभोपमा दीप्रायां, तथाविधग्रहकाशमात्रादिनेह साधर्म्यम्/ यद् आह---मित्रायां बोधस् तृणाग्निकनसदृशो भवति, न तत्त्वतो ऽभीष्टकार्यक्षमः, सम्यक्प्रयोगकालं यावद् अनवस्थानाद् अल्पवीर्यतया पटुर् अमृतिबीजसंस्काराधानानुपपत्तेः, ततश् च विकलप्रयोगभावाद् भावतो वन्दनादिकार्यायोगाद् इति/ तारायां तु बोधो गोमयाग्निकणसदृशः, अयम् अप्य् एवंकल्प एव, तत्त्वतो विशिष्टस्थितिवीर्यव्कलत्वात्, अतो ऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः तदभावे प्रयोगवैकल्यात्, ततस् तथा तत्कार्याभावाद् इति/ बलाया, अप्य् एष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात्, तद्भवतो ऽत्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिर् इह प्रयोगसमये तद्भावे (p. 76) चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावाद् इति/ दीप्रायां त्व् एष दीपप्रभातुल्यो विशिष्टतर उक्तबोधत्रयात्, अतो ऽत्रोदग्रे स्थितिवीर्ये तत्पट्व्य् अपि प्रयोगसमये स्मृतिः/ एवं भावतो ऽप्य् अत्र द्रव्यप्रयोगो वन्दनादौ तथाभक्तितो यत्नभेदप्रवृत्तेर् इति प्रथमगुणस्थानकप्रकर्ष एतावान् इति समयविदः/ स्थिरा तु भिन्नग्रन्थेर् एव भवति तद्बोधो रत्नप्रभासमानस् तद्भावाप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिर् इति/ कान्तायां तु ताराभासमान एषः, अतः स्थित एव प्रकृत्या निरतिचारमात्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिवं विनियोगप्रधानगम्भीरोदाराशयम् इति/ प्रभायां पुनर् अर्कभासमानो बोधः, स ध्यानहेतुर् एव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखम् इह/ अकिंचित्कराण्य् अत्रान्यशास्त्राणि, समाधिनिष्ठम् अनुष्ठानं, तत्संनिधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगोविनेयेषु, तथावन्ध्या सत्क्रियेति/ परायां पुनर्दृष्टौ चन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदभावेनोत्तमं सुखं आरूढावरोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यत्वं तथा पूर्ववद् अवन्ध्या क्रियेति/ एवं सामान्येन सद्दृष्टेर् योगिनो दृष्टिर् अष्टधेत्य् अष्टप्रकारा/ अत्राह---ग्रन्थिभेदे सद्दृष्टित्वं स च दीर्घोत्तरकालम् (प्रोत्तरकालम्?) इति कथं सद्दृष्टेर् दृष्टिर् अष्टधेति? उच्यते/ अवन्ध्यसद्दृष्टिहेतुत्वेन मित्रादिदृष्टीनाम् अपि सतीत्वाद् इति/ वर्षोलकनिष्पत्ताव् इक्षुरसकक्कबगुडकल्पाः खल्व् एताः खण्डसर्करामत्स्यण्डीवर्षोलकसमाश्चेतरा इत्य् आचार्याः, इक्ष्वादीनाम् एव तथाहवनाद् इति/ रुच्यादिगोचरा एवैताः एतेषाम् एव संवेगमाधुर्योपपत्तेः इक्षुकल्पत्वाद् इति/ नलादिकल्पास् त्व् अभव्याः, संवेगमाधुर्यशून्यत्वात्/ अनेन सर्वथापरिणामिक्षणिकात्मवादे दृष्टिभेदाभावम् आह तत् तथाभवनानुपपत्तेर् इति॥ 15॥ इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाभिधातुम् आह--- (p. 77) यमादियोगयुक्तानां, खेदादिपरिहारतः/ अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता॥ 16॥ यमादियोगयुक्तानाम् इति/ इह यमादयो योगाङ्गत्वाद् योगा उच्यन्ते/ यथोक्तं "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाङ्गानि" [पातञ्जलयोगसूत्र 2.21]/ तद् एवं (खेदादिपरिहारतः) यमादियोगप्रत्यनीकाशयपरिहारेण/ एते ऽपि चाष्टाव् एव/ तथा---"खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन् मतिमान्॥ 1//" [ ] तद् एतत् परिहारेणापि क्रमेणैषाष्टधेति/ एवम् अद्वेषादिगुणस्थानम् इति यत एतान्य् अप्य् अष्टाव् एव/ यथोक्तम्---"अद्वेषो जिज्ञासा शुश्रुषा (शुश्रूषा???) श्रवणबोधमीमांसाः/ परिशुद्धा प्रतिपत्तिः प्रवृत्तिर् अष्टागिकी (अष्टाङ्गिकी???) तत्त्वे॥ 1//" एवं क्रमेणैषा सद्दृष्टिः "सतां"---मुनीनां भगवत्पतञ्जलिभदन्तभास्करबन्धुभगवद्दत्तादीनां योगिनाम् इत्य् अर्थः "मता"---इष्टा/ एतत् साकल्यं च प्रतिदृष्टि दर्शयिष्यामः॥ 16॥ साम्प्रतं दृष्टिशब्दार्थाभिधानायाह--- सच्छ्रद्धासङ्गतो बोधो, दृष्टिर् इत्य् अभिधीयते/ असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः॥ 17॥ "सच्छ्रद्धासङ्गतो बोधः" इत्य् अनेनासच्छ्रद्धाव्यवच्छेदम् आह, असच्छ्रद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस् तथाविधासदूहात्मिका गृह्यते, तद्वैकल्यात् "सच्छ्रद्धासङ्गतः" इति एवंभूतो बोधो ऽवगमः, किम् इत्य् आह दृष्टिर् इत्य् अभिधीयते/ दर्शनं दृष्टिर् इति कृत्वा निष्प्रत्यपायतया/ फलत एताम् एवाह "असत्प्रवृत्तिव्याघातात्" इति तथाश्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन किम् इत्य् आह "सत्प्रवृत्तिपदावहः" इति/ शास्त्राविरुद्धप्रवृत्तिपदावहो ऽवेद्यसंवेद्यपरित्यागेन वेद्यसंवेद्यपदप्रापक इत्य् अर्थः/ वेद्यसंवेद्यपदरूपत्वे ऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वाद् अस्यैवम् अप्य् अदोष इति/ अथ वा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदम् इति तदावहत्वेन च कश्चिद् दोष इति॥ 17॥ एषा च परिस्थूरभेदाद् अष्टधा, अन्यथा बहुभेदेत्य् अभिधातुम् आह--- (p. 78) इयं चावरणापायभेदाद् अष्टविधा स्मृता/ सामान्येन विशेषास् तु, भूयांसः सूक्ष्मभेदतः॥ 18॥ "इयं च" अनन्तरोदितलक्षणा दृष्टिः/ "आवरणापायभेदाद् आवरणापगमभेदेन परिस्थूरनीत्या "अष्टविधा स्मृता" पूर्वाचार्यैः "सामान्येन"---सूक्ष्मेक्षिकाम् अनादृत्य/ "विशेषास् तु"---भेदाः पुनः सद्दृष्टेर् भूयांसो ऽतिबहवः "सूक्ष्मभेदतो ऽनन्तभेदत्वाद् दर्शनादीनां मिथःषट्स्थानपतितत्वाभिधानाद् इति॥ 18॥ इह च दृष्टिसमुच्चये प्रतिपातयुताश् चाद्याश् चतस्रो नोत्तरास् तथा/ सापाया अपि चैतास् ताः प्रतिपातेन नेतराः॥ 19॥ "प्रतिपातयुताः"---भ्रंशोपेताः/ "आद्याश् चतस्तो"---दृष्टयो मित्रादिरूपाः "एता अपि च" प्रतिपातयुता अपि अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव ताभ्यस् तदुत्तरभावाद् इति/ "नोत्तरास् तथा"---न स्थिराद्यास् तेन प्रकारेण प्रतिपातयुताः/ यत एवं "सापाया अपि"---दुर्गतिहेतुत्वेन, "एतास् ता"---एता एव/ कथम् इत्य् आह "प्रतिपातेन"---भ्रंशेन, "नेतरा"---न स्थिराद्याः सापाया इति/ आह---कथं श्रेणिकादीनाम् एतद् अप्रतिपाताद् अपायः? उच्यते---एतदभावोपात्तकर्मसामर्थ्येन/ अत एवोक्तं प्रतिपातेन तु संभवमात्रम् अधिकृत्य "सापाया अपि," तथापि प्रायोवृत्ति विषयत्वात् सूत्रस्यैवम् उपन्यासः/ अथ वा सद्दृष्ट्यघाते सत्य् अप्य् अपायो ऽप्य् अनपाय एव वज्रतन्दुलवत्पाकेन तदाशयस्य कायदुःखभावे ऽपि विक्रियानुपपत्तेर् इत्य् एवम् उपन्यासः/ योगाचार्या एवात्र प्रमाणम् इति/ अतः "प्रतिपातेन नेतरा" इति स्थितम्॥ 19॥ इहापि--- प्रयाणभङ्गाभावेन, निशि स्वापसमः पुनः/ विघातो दिव्यभवतश् चरणस्योपजायते॥ 20॥ "प्रयाणभङ्गाभावेन" इति कन्यकुब्जादिगमने ऽनवरतप्रयाणकगमनेनापि "निशि"---रात्रौ "स्वापसमः पुनः"---स्वापतुल्यस् तु किम् इत्य् आह "विघातः"---प्रतिबन्धः "दिव्यभवतः"---देवजन्मनः सकाशात् "चरणस्य"---चारित्रस्य "उपजायते" तथाविधौदयिकभावयोगेन, तदभावे तु पुनस् तत्रैव प्रवृत्तिः, स्वापविगमे ऽनवरतप्रयाणे (p. 79) च प्रवृत्तकन्यकुब्जगन्तृगमनप्रवृत्तिवत्॥ 20॥ इदानीं प्रतिदृष्टि साकल्येनाङ्गयोजनाम् उपदर्शयन्न् आह--- मित्रायां दर्शनं मन्दं, यम इच्छादिकस् तथा/ अखेदो देवकार्यादाव् अद्वेषश् चापरत्र तु॥ 21॥ "मित्रायां" dRSTau"darzanaM मन्दं"---स्वल्पो बोधः, तृणाग्निकणोद्द्योतेन सदृशः/ "यम"---अहिंसादिलक्षणः "इच्छादिकस् तथा" यथोक्तं---"अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः"/ एते च "इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा" इति वक्ष्यति/ "अखेदो देवकार्यादौ" आदिशब्दाद् गुरुकार्यादिपरिग्रहः/ तथातथोपनत एतस्मिंस् तथापरितोषान् न खेदो ऽत्रापि तु प्रवृत्तिर् एव, शिरोगुरुत्वादिदोषभावे ऽपि भवाभिनन्दिनो भोगकार्यवत्/ अद्वेषश् चामत्सरश् च अपरत्र त्व् अदेवकार्यादौ, तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावे ऽपि तद्भावाङ्ग्कुरानुदयात् तत्त्वानुष्ठानम् अधिकृत्य कर्मण्य् आशयः/ अतो ऽस्यापरत्र न चिन्ता, तद्भावे ऽपि करुणांशबीजस्यैवेषत्स्फुरणम् इति॥ 21॥ अस्यां दृष्टौ व्यवस्थितो योगी यत् साधयति तदभिधित्सयाह--- करोति योगबीजानाम् उपादानम् इह स्थितः/ अवन्ध्यमोक्षहेतूनाम् इति योगविदोः (योगविदो???) विदुः॥ 22॥ "करोति" तत्त्वकरणेन "योगबीजानां"---वक्ष्यमाणलक्षणानां "उपादानं"---ग्रहणम्, "इह स्थितो" मित्रायां दृष्टौ मैत्रो योगीत्य् अर्थः/ किंविशिष्टानां योगबीजानाम् इत्य् आह---अवन्ध्यमोक्षहेतूनां इति, न हि योगबीजं न योगफलं नाम, योगश् च मोक्षफल इति/ "इति योगविदो"---विशिष्टा एव योगाचार्याः, "विदुर्" इति जानते॥ 22॥ साम्प्रतं योगबीजान्य् उपन्यस्यन्न् आह--- जिनेषु कुशलं चित्तं, तन्नमस्कार एव च/ प्रणामादि च संशुद्धं, योगबीजम् अनुत्तमम्॥ 23॥ "जिनेषु" भगवदर्हत्सु "कुशलं चित्तं"---द्वेषाद्यभावेन प्रीत्यादिमत्, अनेन मनोयोगवृत्तिम् आह/ "तन्न्मस्कार एव च"---जिननमस्कार एव च तथामनोयोगप्रेरित इति, अनेन तु वाग्योगवृत्तिम्/ "प्रणामादि च" पञ्चाङ्गादिलक्षणं; (p. 80) आदिशब्दान् मण्डलादिग्रहः "संशुद्धं" इत्य् असंशुद्धव्यवच्छेदार्थम् एतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात् तस्य च योगबीजत्वानुपपत्तेः/ एतत् सर्वम् एव सामस्त्यप्रत्येकभावाभ्यां "योगबीजं"---मोक्षयोजकानुष्ठानकारणम् "अनुत्तमम्" इति सर्वप्रधानं विषयप्राधान्याद् इति॥ 23॥ यदैतद् भवति तत्समयम् अभिधातुम् आह--- चरमे पुद्गलावर्ते, तथा भव्यत्वपाकतः/ संशुद्धम् एतन्नियमान् नान्यदापीति तद्विदः॥ 24॥ "चरमे पुद्गलावर्ते" इति पुद्गलानाम् आवर्तास् तथातथा तत्तद्ग्रहणसन्त्यागाभ्याम् इति पुद्गलावर्ताः, "एते ह्य् अनादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित् कियन्तो ऽपि" इति वचनप्रामाण्याच् चरमपदे चरमावर्ताभिधानात्/ अत्रापि कारणम् आह "तथाभव्यत्वपाकतः" इति तथाभव्यत्वपाकेन ततस् तस्मान् मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुर्यसिद्धेः संशुद्धम् एतज् जिनेषु कुशलादिचित्तम् "नियमाद्"---नियमेन तथाभव्यत्वपाकभावेन कर्मणा तथा, अन्यदा संशुद्धवदसंशुद्धानुपपत्तेः, अत एवाह "नान्यदापि" नान्यस्मिन्न् अपि काले प्राक् पश्चाच् च क्लिष्टाशयविशुद्धतराशययोगात् "इति तद्विदः" इत्य् एवं योगविदो ऽभिदधति॥ 24॥ एवम् अस्य समयम् अभिधायैतद् अभिधित्सया त्व् आह--- उपादेयधियात्यन्तं, संज्ञाविष्कम्भणान्वितम्/ फलाभिसन्धिरहितं, संशुद्धं ह्य् एतद् ईदृशम्॥ 25॥ "उपादेयधिया" उपादेयबुद्ध्या "अत्यन्तं"---सर्वान्यापोहेन तथापरिपाकात् सम्यग्ज्ञानपूर्वरूपत्वेन "संज्ञाविष्कम्भणान्वितं"---क्षयोपशमवैचित्र्याद् आहारादिसंज्ञोदयाभावयुक्तम्/ संज्ञा आहारादिभेदेन दश/ तथा चार्षम्---"कैविहा णं भन्ते सन्ना पन्नत्ता?/ गोयमा!, दसविहा---आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायसन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना"---इति/ एतत् सम्प्रयुक्ताशयानुष्ठानं सुन्दरम् अप्य् अभ्युदयाय, न निःश्रेयसावाप्तये परिशुद्ध्यभावाद् भवभोगनिःस्पृहाशयप्रभवम् एतद् इति योगिनः, "फलाभिसन्धिरहितं"---भवान्तर्गतफलाभिसन्ध्यभावेन/ आह---असम्भव्येव संज्ञाविष्कम्भणे पूर्वादितफलाभिसन्धिः/ सत्यम् एतत् तद्भवान्तर्गतफलम् अधिकृत्येह (p. 81) तु तदन्यभवान्तंगतम् (तदन्यभवान्तर्गतम्???) अपि सामानिकादिलक्षणफलम् अधिकृत्य गृह्यते तदभिसन्धेर् असुन्दरत्वात् तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः/ एतद्रहितं चेदम् अपवर्गसाधनं, स्वप्रतिबन्धसारं तु तत्स्थानस्थितिकार्य् एव तथास्वभावत्वात्, गौतमभगवद्बहुमानवत्, एवम्भूतस्यैव योगनिष्पादकत्वात्/ न ह्य् अशालिबीजात् कालेनापि शाल्यङ्कुरः/ एतत् त्व् अभिन्नग्रन्थेर् अपि तदैवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वाद् अप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम्/ यथाहुर् योगाचार्याः---"योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः तत्सक्त्यतिशयशैथिल्यकारी प्रकृतेः प्रथमविप्रियेक्षा तदाकूतकारिणी मुज्जासमागमोपायनचेतस्तदुचितस् तदुचितचिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात् तद्भेदकारि भवचारकपलायनकालघण्टा तदपसारकारिणी समासेन" इत्यादि/ अतः संशुद्धं ह्य् एतदीदृशम् एतद् इति जिनकुशलचित्तादि/ एतच् च तथाविधकलादिभावेन तत्तत्स्वभावतया फलपाकारम्भसदृशम् इति॥ 25॥ न चेदम् एव केवलं योगबीजम् इति तदन्तराभिधित्सयाह--- आचार्यादिष्व् अपि ह्य् एतद् विशुद्धं भावयोगिषु/ वैयावृत्त्यं च विधिवच् छुद्धाशयविशेषतः॥ 26॥ "आचार्यादिष्व् अपि" आचार्योपाध्यायतपस्व्यादिष्व् अपि, एतद् एव कुशलचित्तादि, "विशुद्धं"---संशुद्धम् एवेत्य् अर्थः, किंविशिष्टेषु? आह "भावयोगिषु"---न द्रव्याचार्यादिष्व् अधर्मजलक्षणेषु, कूटरूपे खल्व् अकूटबुद्धेर् अप्य् असुन्दरत्वात्/ नैतद् एव केवलं योगबीजम्, किं तर्हि? "वैयावृत्त्यं च"---व्यावृत्तभावलक्षणम् आहारादिना, "विधिवत्"---सूत्रोक्तविधियुक्तं पुरुषाद्यपेक्षयेत्य् अर्थः/ यद् आह---"पुरिसंतस्सुवयारं, अवयारं चप्पणो य णाऊणं/ कुज्जा वेयावडियं, आणं काऊं निरासंसो"॥ u. प. 237॥ इत्यादि॥ अत एवाह शुद्धाशयविशेषतः---शुद्धचित्तप्रबन्धविशेषेण// 26॥ अयं च तथाविधकालादिभावेनेत्य् उक्तप्राय (उक्तप्रायं???) बीजान्तरम् आह--- भवोद्वेगश् च सहजो, द्रव्याभिग्रहपालनम्/ तथा सिद्धान्तम् आश्रित्य, विधिना लेखनादि च// 27॥ (p. 82) "भवोद्वगश् (भवोद्वेगश्???) च"---संसारोद्वेगश् च जन्मादिरूपतया भवत्य् अस्य, "सहजो"---नेष्टयोगादिनिमित्तः, तस्यार्तध्यानरूपत्वात्/ उक्तं च---"प्रत्युत्पन्नात् तु दुःखान् निवदो (निर्वेदो???) द्वेष ईदृशः/ न वैताग्यम् इत्यादि" योगबीजम् इति वर्तते/ तथा "द्रव्याभिग्रहपालनं औषधादिसमादानम् अधिकृत्य, भावाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याभिन्नग्रन्थेर् असम्भवाद् द्रव्याभिग्रहग्रहणम्/ तथा सिद्धान्तम् आश्रित्यार्षं न तु कामादिशास्त्राणि, किम् इत्य् आह "विधिना"---न्यायात्तधनसत्प्रयोगादिलक्षणेन किम् इत्य् आह---"लेखनादि च" योगबीजम् अनुत्तमम् इति॥ 27॥ आदिशब्दार्थम् आह--- लेखना पूजना दानं, श्रवणं वाचनोद्ग्रहः/ प्रकाशनाथ स्वाध्यायश् चिन्तना भावनेति च// 28॥ "लेखना"---सत्पुस्तकेषु, "पूजना"---पुष्पवस्त्रादिभिः, "दानं"---पुस्तकादेः, "श्रवणं"---व्याख्यानस्य, "वाचना"---स्वयम् एवास्य, "उद्ग्रहः"---विधिग्रहणं अस्येव (अस्यैव???), "प्रकाशना"---गृहीतस्य भव्येषु, "अथ स्वाध्यायो" वाचनादिः अस्यैव, "चिन्तना" ग्रन्थार्थतः अस्यैव, "भावनेति च" एतद्गोचरैव योगबीजम् इति योगः॥ 28॥ तथा--- बीजश्रुतौ च संवेगात् प्रतिपत्तिः स्थिराशया/ तदुपादेयभावश् च, परिशुद्धो महोदयः॥ 29॥ "बीजश्रुतौ च" यथोक्तगोचरायाम्, "संवेगात्" श्रद्धाविशेषात् प्रतिपत्तिः---"एवम् एतत्"---इत्येवंरूपा, "स्थिराशया"---तथाविधचित्तप्रबन्धविस्रोतसिकाभावेन/ "तदुपादेयभावश् च"---बीजश्रुत्युपादेयभावश् च, "परिशुद्धः"---फलौत्सुक्याभावेन, "महोदयः" अत एवानुष्वङ्गिकाभ्युदयतो निःश्रेयससाधनाद् इति॥ 29॥ एवम् एतद्योगबीजोपादानं यथा जायते तथाभिधातुम् आह--- एतद्भावमले क्षीणे, प्रभूते जायते नृणाम्/ करोत्य् अव्यक्तचैतन्यो, महत् कार्यं न यत् किञ्चित्॥ 30॥ एतदनन्तरोदितं योगबीजोपादानं "भावमले"---तत्तत्पुद्गलादिसम्बन्धयोग्यतालक्षणे, क्षीणे सति, न स्तोके किं तु "प्रभूते" पुद्गलपरावर्ताक्षेपके (प्रभूतपुद्गलपरावर्ताक्षेपके) "जायते"---प्रादुर्भवति, "नृणां"---पुंसाम्/ प्राय एते ऽधिकारिण इति (p. 83) नृग्रहणं, अन्यथा चातुर्गतिकम् एतत्, प्रभूत एव क्षीणे नाल्प इत्य् आह "करोत्य् अव्यक्तचैतन्यः"---हिताहितविवेकशून्यो बालः, "न महत् कार्यं" अर्थानुष्ठानादि, "यत् किञ्चित्" किं तु व्यक्तचैतन्य एव करोति॥ 30॥ यदास्य क्षयो ऽभिमतः तदोपदर्शयन्न् आह--- चरमे पुद्गलावर्ते, क्षयश् चास्योपपद्यते/ जीवानां लक्षणं तत्र, यत एतद् उदाहृतम्॥ 31॥ "चरमे पुद्गलावर्ते" यथोदितलक्षणे "क्षयश् चास्योपपद्यते" भावमलस्य, जीवानां लक्षणं "तत्र"---चरमे पुद्गलावर्ते, यत एतदुदाहृतं वक्ष्यमाणम् इति॥ 31॥ यदुदाहृतं तद् अभिधातुम् आह--- दुःखितेषु दयात्यन्तम् अद्वेषो गुणवत्सु च/ औचित्यात् सेवनं चैव, सर्वत्रैवाविशेषतः॥ 32॥ "दुःखितेषु" शरीरादिना दुःखेन, "दयात्यन्तं सानुवत्त्वेत्य् (? सानुन्बन्धेत्य्) अर्थः, अद्वेषो ऽमत्सरः केष्व् इत्य् आह "गुणवत्सु च" विद्यादिगुणयुक्तेः, "औचित्यात् सेवनं चैव" शास्त्रानुसारेण, "सर्वत्रैव" दीनादौ, "अविशेषतः" सामान्येन// 32॥ यतश् चैवम् अतः--- एवंविधस्य जीवस्य, भद्रमूर्तेर् महात्मनः/ शुभो निमित्तसंयोगो, जायते ऽवञ्चकोदयात्॥ 33॥ "एवंविधस्य जीवस्य" अनन्तरोदितलक्षणयोगिनो, "भद्रमूर्तेः" प्रियदर्शनस्य, "महात्मनः" सद्वीर्ययोगेन किम् इत्य् आह "शुभः" प्रशस्तः क इत्य् आह "निमित्तसंयोगः"---सद्योगादिसंयोगः, सद्योगादीनाम् एव निःश्रेयससाधननिमित्तत्वात् "जायते"/ कुत इत्य् आह "अवञ्चकोदयात्" वक्ष्यमाणसमाधिविशेषोदयाद् इत्य् अर्थः॥ 33॥ अवञ्चकोदयात् इत्य् उक्तं; अत एतत्स्वरूपप्रतिपिपादयिषयाह-- योगक्रियाफलाख्यं यत् श्रूयते ऽवञ्चकत्रयम्/ साधून् आश्रित्य परमम् इषुलक्ष्यप्रियोपमम्॥ 34॥ योगक्रियाफलाख्यं यस्मात् श्रूयते ऽवञ्चकत्रयम् आगमे "योगावञ्चकः क्रियावञ्चकः फलावञ्चकः" इति वचनात्/ अव्यक्तसमाधिर् एवैष् तदधिकारे पाठात्, (p. 84) चित्रक्षयोपशमतस् तथाविध आशयविशेष इति/ एतच् च "साधून् आश्रित्य" साधवो मुनयः, "परं अवञ्चकत्रयं" स्वरूपतस् त्व् एतद् "इषुलक्ष्यक्रियोपमं" शरस्य लक्ष्यक्रिया तत्प्रधानतया तदविसंवादिन्य् एव, अन्यथा लक्ष्यक्रियात्वायोगात्/ एवं साधून् आश्रित्य योगावञ्चकस् तद्योगाविसंवादी/ एवं तद्वन्दनादिक्रया (तद्वन्दनादिक्रिया???) तत्फलं चाश्रित्यैष एवम् एव द्रव्यत इति॥ 34॥ एतद् अपि यन्निमित्तं तद् अभिधातुम् आह--- एतच् च सत्प्रणामादिनिमित्तं समये स्थितम्/ अस्य हेतुश् च परमस् तथाभावमलाल्पता॥ 35॥ एतच् चावञ्चकत्रयं, "सत्प्रणामादिनिमित्तं"---साधुवन्दनादिनिमित्तम् इत्य् अर्थः/ "समये स्थितं"---सिद्धान्ते प्रतिष्ठितम्/ "अस्य"---सत्प्रणामादेः हेतुश् च परमः क इत्य् आह "तथाभावमलाल्पता" कर्मसम्बन्धयोग्यताल्पता रत्नादिमलापगमे ज्योत्स्नादिप्रवृत्तिवद् इति योगाचार्याः॥ 35॥ प्रकृतवस्त्वपोद्वलनाय व्यतिरेकसारम् आह--- नास्मिन् घने यतः सत्सु, तत्प्रतीतिर् महोदया/ किं सम्यग् रूपम् आदत्ते, कदाचिद् भन्दलोचनः॥ 36॥ "नास्मिन्"---भवमले "घने"---प्रबले, यतः "सत्सु"---साधुषु, "तत्प्रतीतिः"---सत्प्रतीतिर् भवति/ किंविशिष्टेत्य् आह "महोदया"---अभ्युदयादिसाधकत्वेन/ प्रतिवस्तूपमयामुम् एवार्थम् आह "किं सम्यग् रूपम् आदत्ते?" लक्षणव्यञ्जनादिकार्त्स्न्येन "कदाचिद् मन्दलोचनः" इन्द्रियदोषान् नादत्त एवेत्य् अर्थः॥ 36॥ अधुनान्वयसारम् अधिकृतवस्तुसमर्थनायैवाह--- अल्पव्याधिर् यथा लोके तद्विकारैर् न बाध्यते/ चेष्टते चेष्टसिद्ध्यर्थं, वृत्त्यैवायं (धृत्यैवायं) तथा हिते॥ 37॥ "अल्पव्याधिः"---क्षीणप्रायरोगः यथा लोके कश्चित् तद्विकारैः---कण्ड्वादिभिः "न बाध्यते" व्याधेर् अल्पत्वेन न बाध्यते/ किं चेत्य् आह "चेष्टते च" राजसेवादौ, "इष्टसिद्ध्यर्थं" कुटुम्बादिपालनाय, एष दृष्टान्तो ऽयम् अर्थोपनय इत्य् आह, वृत्त्यैव (धृत्यैव) धर्मयोनिरूपया एतच् च "वृत्तिः (धृतिः) श्रद्धा सुखा विविदिषा विज्ञप्तिर् इति धर्मयोनयः" इति वचनात्/ तद् अनया हेतुभूतया, "अयं"---योगी तथाल्पव्याधिपुरुषवत्स्थूराकार्यवृत्तिनिरोधेन, (p. 85) "हिते"---हितविषये दानादौ चेष्टत इति॥ 37॥ एतद् अनन्तरोदितम् अखिलम् एव यदोपजायते तद् अभिधातुम् आह--- यथाप्रवृत्तकरणे, चरमे ऽल्पमलत्वतः/ आसन्नग्रन्थिभेदस्य, समस्तं जायते ह्य् अदः॥ 38॥ "यथाप्रवृत्तकरणे"---प्राग्व्यावर्णितस्वरूपे "चरमे" पर्यन्तवर्तिनि अल्पमलत्वतः कारणात् "आसन्नग्रन्थिभेदस्य" सतः, समस्तम् अनन्तरोदितं "जायते ह्य् अद" एतद् इति॥ 38॥ अथ वा चरमं यथाप्रवृत्तम् इदम् अपूर्वम् एवेत्य् आह--- अपूर्वासन्नभावेन, व्यभिचारवियोगतः/ तत्त्वतो ऽपूर्वम् एवेदम् इति योगविदो विदुः॥ 39॥ "अपूर्वापन्नभावेन" हेतुना तथा "व्यभिचारवियोगतः" कारणात् "तत्त्वतः"---परमार्थेन "अपूर्वम् एवेदं" चरमं यथाप्रवृत्तम्, इति योगविदो जानत इति भावः॥ 39॥ इहैव गुणस्थानयोजनम् आह--- प्रथमं यद् गुणस्थानं, सामान्येनोपवर्णितम्/ अस्यां तु तदवस्थायां, मुख्यम् अन्वर्थयोगतः॥ 40॥ प्रथमम् आद्यं यद् गुणस्थानं मिथ्यादृष्ट्याख्यं, सामान्येनोपवर्णितम् आगमे "मिच्छद्दिठी सामायणाइ" इति वचनात् अस्यां तु तदवस्थायाम् इत्य् अस्याम् एव, मुख्यं निरुपचरितम्/ कुत इत्य् आह "अन्वर्थयोगतः"---एवंगुणभावेन गुणस्थानोपपत्तेर् इति॥ उक्ता मित्रा॥ 40॥ अधुना तारोच्यते/ तद् अत्राह--- तारायां तु मनाक् स्पष्टं, नियमश् च तथाविधः/ अनुद्वेगो हितारम्भे, जिज्ञासा तत्त्वगोचरा॥ 41॥ "तारायां" पुनर् दृष्टौ किम् इत्य् आह "मनाक् स्पष्टं" दर्शनम् इति, अतः "नियमश् च तथाविधः" शौचादिर् इच्छादिरूप एव "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" (योगसूत्र 2.32) इति वचनात्/ तद् अत्र द्वितीययोगात् प्रतिपत्तिर् अपि मित्रायां त्व् एतदभाव एव तथाविधक्षयोपशमाभावात्/ तथानुद्वेगो हितारम्भे (p. 86) पारलौकिके ऽखेदसहितः अत एव तत्सिद्धिः/ तथा "जिज्ञासा तत्त्वगोचरा" अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यम् इति॥ 41॥ अस्यां दृष्टौ यदन्यद् गुणजातं भवति तद् आह--- भवत्य् अस्यां तथाच्छिन्ना, प्रीतिर् योगकथास्व् अलम्/ शुद्धयोगेषु नियमाद्, बहुमानश् च योगिषु॥ 42॥ भवत्य् अस्यां दृष्टौ "तथा"---तेन प्रकारेण "अच्छिन्ना"---भावप्रतिबन्धसारतया प्रीतिर् योगकथास्व् अलम् इत्य् अर्थं तथा शुद्धयोगेष्व् अकल्कप्रधानेषु "नियमाद्"---नियमेन बहुमानश् च योगिषु भवति॥ 42॥ न केवलम् अयम्, किं च--- यथाशक्त्युपचारश् च, योगवृद्धिफलप्रदः/ योगिनां नियमाद् एव, तदनुग्रहधीयुतः॥ 43॥ "यथाशक्ति"---शक्त्यौचित्येन किम् इत्य् आह "उपचारश् च"---ग्रासादिसम्पादनेन यथोक्तयोगिष्व् इति प्रक्रमः/ स एव विशिष्यते "योगवृद्धिफलप्रदः" तत्सम्यक्परिणामेन, "योगिनां नियमाद् एव" नान्यथा तद्विघातहेतुर् इति, "तदनुग्रहधीयुतः" उपचारसम्पादकानुग्रहधीयुत इत्य् अर्थः॥ 43॥ अयम् एव विशिष्यते--- लाभान्तरफलश् चास्य, श्रद्धायुक्तो हितोदयः/ क्षुद्रोपद्रवहानिश् च, शिष्टसम्मतता तथा॥ 44॥ लाभान्तरफलश् चास्योपचारकर्तुः, शुद्धोपचारपुण्यात् तथाविपाकभावात्/ अत एव श्रद्धायुक्त उपचार इति प्रक्रमः/ "हितोदयः" पूर्ववत्, "क्षुद्रोपद्रवहानिश् च" भवति, अत एव व्याध्यादिनाशः, शिष्टसम्मतता तथा, अत एवास्यातिसुन्दरो बहुमानः॥ 44॥ तथा--- भयं नातीव भवजं, कृत्यहानिर् न चोचिते/ तथानाभोगतो ऽप्य् उच्चैर् न चाप्य् अनुचितक्तिया॥ 45॥ "भयं नातीव भवजं" तथाशुभाप्रवृत्तेः, "कृत्यहानिर् न चोचिते" सर्वस्मिन्न् एव धर्मादरात्, तथानाभोगतो ऽप्य् उच्चैर् अत्यर्थं, न चाप्य् अनुचितक्तिया सर्वत्रैव// 45॥ एवं--- कृत्ये ऽधिके ऽधिकगते, जिज्ञासा लालसान्विता/ तुल्ये निजे तु विकले, सन्त्रासो द्वेषवर्जितः॥ 46॥ (p. 87) "कृत्ये" ध्यानादौ "अधिके"---स्वभूमिकापेक्षया "अधिकगत" आचार्यादिवर्तिनि "jijJAsA"sya कथम् एतद् एवम् इति "लालसान्विता"---अभिलाषातिरेकयुक्ता/ "तुल्ये" कृत्ये वन्दनादौ, "निजे" त्व् आत्मीय एव "विकले"---कायोत्सर्गकरणादिना, "सन्त्रासो" भवत्य् आत्मनि "हा! विराधको ऽहम्" इति, "द्वेषवर्जितो" 'धिके ऽधिकृतदृष्टिसामर्थ्याद् इति॥ 46॥ दुःखरूपो भवः सर्व उच्छेदो ऽस्य कुतः कथम्/ चित्रा सतां प्रवृत्तिश् च, साशेषा ज्ञायते कथम्॥ 47॥ "दुःखरूपो भवः सर्वो" जन्मजरादिरूपत्वात् "उच्छेदो ऽस्य" भवस्य, "कुतो" हेतोः क्षान्त्यादेः "कथं" केन प्रकारेण/ चित्रा "सतां" मुनीनां, प्रवृत्तिश् चैत्यकर्मादिना प्रकारेण, साशेषा ज्ञायते कथं तदन्यापोहतः॥ 47॥ यतः--- नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः/ शिष्टाः प्रमाणम् इह तद् इत्य् अस्यां मन्यते सदा॥ 48॥ "नास्माकं महती प्रज्ञा" संवादिनी, स्वप्रज्ञाविकल्पिते विसंवाददर्शनात्, तथा "सुमहान् शास्त्रविस्तरः" तत्तत्प्रवृत्तिहेतुत्वात्/ एवं "शिष्टाः" साधुजनसम्मताः "प्रमाणम् इह व्यतिकरे" तस्माद् इत्य् एवम् अस्यां दृष्टौ "मन्यते सदा"---यत् तैर् आचरितं तद् एव यथाशक्ति सामान्येन कर्तुं युज्यत इत्य् अर्थः॥ 48॥ उक्ता तारा/ अधुना बलोच्यते, तद् अत्राह-- सुखासनसमायुक्तं, बलायां दर्शनं दृढम्/ परा च तत्त्वशुश्रूषा, न क्षेपो योगगोचरः॥ 49॥ सुखासनसमायुक्तम् इति स्थिरसुखासनवत् "बालायां" दृष्टौ "दर्शनं" प्रागुक्तं "दृढं" काष्ठाग्निकणोपमम् इति कृत्वा, "परा च तत्त्वशुश्रूषा" जिज्ञासासम्भवेति/ "न क्षेपो योगगोचरः" तदनुद्वेगज इति कृत्वा॥ 49॥ अमुम् एवार्थम् आह--- नास्यां सत्याम् असत्तृष्णा, प्रकृत्यैव प्रवर्तते/ तदभावाच् च सर्वत्र, स्थितम् एव सुखासनम्॥ 50॥ नास्याम् अधिकृतदृष्टौ, सत्याम् असत्तृष्णा---स्थितिनिबन्धनातिरिक्तगोचरा, प्रकृत्यैव---स्वभावेनैव प्रवर्तते विशिष्टशुद्धियोगात्/ तदभावाच् च---असत्तृष्णाभावाच् (p. 88) च, सर्वत्र---व्याप्त्या स्थितम् एव सुखासनं, तथापरिभ्रमणाभावेन// 50॥ एतद् एवाह--- अत्वरापूर्वकं सर्वं, गमनं कृत्यम् एव वा/ प्रणिधानसमायुक्तम् अपायपरिहारतः॥ 51॥ अत्वरापूर्वकम् अनाकुलम् इत्य् अर्थः "सर्वं"---सामान्येन किं तद् इत्य् आह "गमनं" देवकुलादौ, कृत्यम् एव वा वन्दनादि, प्रणिधानसमायुक्तं---मनःप्रणिधानपुरःसरं, अपायपरिहारतः---दृष्ट्याद्यपायपरिहारेण// 51॥ उक्तं दर्शनम्/ अस्यैव शुश्रूषाम् आह--- कान्तकान्तासमेतस्य, दिव्यगेयश्रुतौ यथा/ यूनो भवति शुश्रूषा, तथास्यां तत्त्वगोचरा॥ 52॥ कान्तकान्तासमेतस्य---कमनीयप्रियम् आयुक्तस्य, दिव्यगेयश्रुतौ यथा---किंनरादिगेयश्रुताव् इत्य् अर्थः यूनो---वयःस्थस्य भवति शुश्रूषा---श्रोतुम् इच्छा तद्गोचरैव तथास्यां--दृष्टौ व्यवस्थितस्य सतः तत्त्वगोचरा---तत्त्वविषयैव शुश्रूषा भवति॥ 52॥ इयं चैवम्भूतेत्य् आह--- बोधाम्भःस्रोतसश् चैषा, सिरातुल्या सतां मता/ अभावे ऽस्याः श्रुतं व्यर्थम् असिरावनिकूपवत्॥ 53॥ बोधाम्भःस्रोतसो---बोधोदकप्रवाहस्य चैषा---शुश्रूषा, सिरातुल्या---अवन्ध्याक्षयतद्बीजकल्पतया सतां मता मुनीनाम् इष्टा/ अभावे ऽस्याः शुश्रूषायाः किम् इत्य् आह श्रुतं व्यर्थं---श्रमफलम्/ किंवद् इत्य् आह असिरावनिकूपवत् असिरावनौ पृथिव्यां कूपखननं अतत्खननम् एवातत्फलत्वाद् इति॥ 53॥ इहैव व्यतिरेकम् आह--- श्रुताभावे ऽपि भावे ऽस्याः, शुभभावप्रवृत्तितः/ फलं कर्मक्षयाख्यं स्यात् परबोधनिबन्धनम्॥ 54॥ "श्रुताभावे ऽपि"---श्रवणाभावे ऽपि, "भावे ऽस्याः"---शुश्रूषायाः, किम् इत्य् आह "शुभभावप्रवृत्तितः"---तद्भावस्यैव शुभत्वात् "फलं कर्मक्षयाख्यं स्यात्"---वचनप्रामाण्येन/ एतच् च "परबोधनिबन्धनं"---प्रधानबोधकारणं वचनप्रामाण्याद् एव// 54॥ (p. 89) योगे ऽक्षेपगुणम् आह--- शुभयोगसमारम्भे, न क्षेपो ऽस्यां कदाचन/ उपायकौशलं चापि, चारु तद्विषयं भवेत्॥ 55॥ "शुभयोगसमारम्भे"---तथाविधध्यानादौ, न क्षेपो ऽस्याम् अधिकृतदृष्टौ सत्यां, कदाचन भवति/ उपायकौशलं चापि तथाविधदेशाध्यासनादि चारुशोभनं, तद्विषयं---शुभयोगसमारम्भविषयं, भवेद् इति॥ 55॥ तथास्याम् एव दृष्टाव् अभ्युच्चयम् आह--- परिष्कारगतः प्रायो, विघातो ऽपि न विद्यते/ अविघातश् च सावद्यपरिहारान् महोदयः॥ 56॥ परिष्कारगतः---उपकरणगत इत्य् अर्थः प्रायो---बाहुल्येन विघातो ऽपि इच्छाप्रतिबन्धो, न विद्यते---अस्यां सत्याम् इति/ "अविद्यतश् च" किम्भूतो भवतीत्य् आह सावद्यपरिहारात्---प्रतिषिद्धपरिहारेण महोदयः---अभ्युदयनिःश्रेयसहेतुर् इत्य् अर्थः॥ 56॥ उक्ता बला/ साम्प्रतं दीप्राम् आह--- प्राणायामवती दीप्रा, न योगोत्थानवत्य् अलम्/ तत्त्वश्रवणसंयुक्ता, सूक्ष्मबोधविवर्जिता॥ 57॥ प्राणायामवती चतुर्थाङ्गभावतः भावरेचकादिभावात् "दीप्रा"---चतुर्थी दृष्टिः, "न योगोत्थानवती"---तथाविधप्रशान्तवाहितालाभेन अलम् अत्यर्थम् तत्त्वश्रवणसंयुक्ता---शुश्रूषाफलभावेन सूक्ष्मबोधविवर्जिता---निपुणबोधरहितेत्य् अर्थः॥ 57॥ भावरेचकादिगुणम् आह--- प्राणेभ्यो ऽपि गुरुर् धर्मः, सत्याम् अस्याम् असंशयम्/ प्राणांस् त्यजति धर्मार्थं, न धर्मं प्राणसङ्कटे॥ 58॥ प्राणेभ्यो ऽपीन्द्रियादिभ्यो, गुरुर् धर्मो---महत्तर इत्य् अर्थः, सत्याम् अस्याम् अधिकृतदृष्टौ दीप्रायाम् असंशयम्, एतत् कुत इत्य् आह प्राणांस् त्यजति धर्मार्थं---तथोत्सर्गप्रवृत्त्या, न धर्मं प्राणसङ्कटे त्यजति---तथोत्सर्गप्रवृत्त्यैव// 58॥ अत्र प्रतिबन्धनिबन्धनम् आह--- (p. 90) एक एव सुहृद्धर्मो, मृतम् अप्य् अनुयाति यः/ शरीरेण समं नाशं, सर्वम् अन्यत् तु गच्छति॥ 59॥ एक एव सुहृद्धर्मो---नान्यः, तल्लक्षणयोगात्/ तद् आह मृतम् अप्य् अनुयाति य इति, शरीरेण समं नाशं---व्ययं, सर्वम् अन्यत् तु गच्छति स्वजनादि॥ 59॥ इत्थं सदाशयोपेतस् तत्त्वश्रवणतत्परः/ प्राणेभ्यः परमं धर्मं, बलाद् एव प्रपद्यते॥ 60॥ इत्थम्---एवं सदाशयोपेतः सन्, तत्त्वश्रवणतत्पर एतत्प्रधानः, प्राणेभ्यः परमं धर्मं बलाद् एव प्रपद्यते तत्स्वभावत्वात् स्वत (तत) एव न योगोत्थानम् अस्य// 60॥ तत्त्वश्रवणगुणम् आह--- क्षाराम्भस् त्यागतो यद्वन् मधुरोदकयोगतः/ बीजं प्रर्फम् आदत्ते, तद्वत् तत्त्वश्रुतेर् नरः॥ 61॥ क्षाराम्भस् त्यागतो यद्वन् मधुरोकयोगतः, तन्माधुर्यानवगमे ऽपि स्पष्टसंवित्त्या बीजं प्ररोहम् आदत्ते तद्वत् तत्त्वश्रुतेर् नरः, तत्त्वश्रुतेर् अचिन्त्यसामर्थ्यान् महाप्रभावत्वाद् इति॥ 61॥ अस्यैव भावार्थम् आह--- क्षाराम्भस् तुल्य इह च भवयोगो ऽखिलो मतः/ मधुरोदकयोगेन, समा तत्त्वश्रुतिस् तथा॥ 62॥ क्षाराम्भस् तुल्य इह च भवयोगो ऽखिलो मतो ऽतत्त्वश्रवणरूपो ऽपि, मधुरोदकयोगेन समा तत्त्वश्रुतिस् तथा तदङ्गतया तत्त्वश्रुतिर् अपीति॥ 62॥ अय्सा एव गुणम् आह--- अतस् तु नियमाद् एव, कल्याणम् अखिलं नृणाम्/ गुरुभक्तिसुखोपेतं, लोकद्वयहितावहम्॥ 63॥ अतस् त्व् इत्य् अत एव तत्त्वश्रुतेः किम् इत्य् आह "नियमाद् एव कल्याणं" परोपकारादि "अखिलं नृणां"---तत्त्वश्रुतेस् तथाविधाशयभावात्, तद् एव विशिष्यते "गुरुभक्तिसुखोपेतं" कल्याणं, तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात्, अत एवाह "लोकद्वयाहितावहं" अनुबन्धस्य गुरुभक्तिसाध्यत्वाद् इति॥ 63॥ अस्य एव विशेषतः परं फलम् आह--- (p. 91) गुरुभक्तिप्रभावेन, तीर्थकृद्दर्शनं मतम्/ समापत्त्यादिभेदेन, निर्वाणैकनिबन्धनम्॥ 64॥ "गुरुभक्तिप्रभावेन"---गुरुभक्तिसामर्थ्येन तदुपात्तकर्मविपाकत इत्य् अर्थः, किम् इत्य् आह तीर्थकृद्दर्शनं मतं---भगवद्दर्शनम् इष्टम्, कथम् इत्य् आह समापत्त्यादिभेदेन---"समापत्तिर् ध्यानतः स्पर्शना" तथा, आदिशब्दात् तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः/ तद् एव विशिष्यते निर्वाणैकनिबन्धनं---अवन्ध्यमोक्षकारणम् असाधारणम् इत्य् अर्थः॥ 64॥ इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाह--- सम्यग्धेत्वादिभेदेन, लोके यस् तत्त्वनिर्णयः/ वेद्यसंवेद्यपदतः, सूक्ष्मबोधः स उच्यते॥ 65॥ सम्यग् अविपरीतेन विधिना, हेत्वादिभेदेनेति हेतुस्वरूपफलभेदेन, लोके विद्वत्समवाये, यस् तत्त्वनिर्णयः---परमार्थपरिच्छेदः कुत इत्य् आह वेद्यसंवेद्यपदतः---वक्ष्यमाणलक्षणाद् वेद्यसंवेद्यपदात्, "सूक्ष्मबोधः स उच्यते" निपुण इत्य् अर्थः॥ 65॥ इहैव विशेषतः प्रवृत्तिनिमित्तम् आह--- भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः/ ज्ञेयव्याप्तेश् च कार्त्स्न्येन, सूक्ष्मत्वं नायम् अत्र रु॥ 66॥ भवाम्भोधिसमुत्ताराद्---भवसमुद्रसमुत्तारणाल् लोकोत्तरप्रवृत्तिहेतुतया तथा कर्मवज्रविभेदतः---कर्मवज्रविभेदेन विभेदतस् त्व् अपुनर्ग्रहणतः, ज्ञेयव्याप्तेश् च कार्त्स्न्येनानन्तधर्मात्मकतत्त्वप्रतिपत्त्या, सूक्ष्मत्वं---निपुणत्वं बोधस्य, नायम् अत्र तु---नायं सूक्ष्मो बोधः अत्र---दीप्रायां दृष्टौ, अधस्त्यासु च तत्त्वतो ग्रन्थिभेदासिद्धेर् इति॥ 66॥ अवेद्यसंवेद्यपदं, यस्माद् आसु तथोल्बणम्/ पक्षिच्छायाजलचरप्रवृत्त्याभम् अतः परम्॥ 67॥ अवेद्यसंवेद्यपदं---वक्ष्यमाणलक्षणं, यस्माद् आसु---मित्राद्यासु चतसुषु (चतसृषु???) दृष्टिषु, तथोल्बणं---तेन निवृत्त्यादिपदप्रकारेण प्रबलम् उद्धतम् इत्य् अर्थः, पक्षिच्छायाजलचरप्रवृत्त्याभं---पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम्/ अतः, परं---वेद्यसंवेद्यपदम् (p. 92) आसु न तात्त्विकम् इत्य् अर्थः, ग्रन्थिभेदासिद्धेर् इत्य् एतद् अपि पदम् आसु चरमयथाप्रवृत्तकरणेनैवेत्य् आचार्याः॥ 67॥ किम् एतद् एवम् इत्य् आह--- अपायशक्तिमालिन्यं, सूक्ष्मबोधविबन्धकृत् (सूक्ष्मबोधनिबन्धकृत्)/ नैतद्वतो ऽयं तत्तत्त्वे, कदाचिद् उपजायते॥ 68॥ अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वम् किम् इत्य् आह सूक्ष्मबोधविबन्धकृत् (सूक्ष्मबोधनिबन्धकृत्)---अपायहेत्वासेवनक्लिष्टबीजभावेन नैतद्वतो ऽपायशक्तिमालिन्यवतो अयं---सूक्ष्मो बोधः तत् तस्मात् "तत्त्वे इति" तत्त्वविषये कदाचिद् उपजायते, अवन्ध्यस्थूरबोधबीजभावाद् इत्य् अर्थः॥ 68॥ यस्माद् एवम्--- अपायदर्शनं तस्माच् छ्रुतदीपान् न तात्त्विकम्/ तदाभालम्बनं त्व् अस्य, तथा पापे प्रवृत्तितः॥ 69॥ अपायदर्शनं---दोषदर्शनं तस्माच् छ्रुतदीपाद् आगमात्, न तात्त्विकं---न पारमार्थिकम् अस्येति योगः/ तदाभालम्बनं तु---परमार्थाभाविषयं पुनर्भवति भ्रान्त्या, कुत इत्य् आह---तथा पापे प्रवृत्तितः---तथा चित्रानाभोगप्रकारेण पापे प्रवृत्तेर् इति॥ 69॥ अतो ऽन्यद् उत्तरास्व् अस्मात् पापे कर्मागसो ऽपि हि/ तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद् यदि॥ 70॥ अतो ऽन्यद् उत्तरास्व् इति---प्रक्रमाद् अवेद्यपदाद् अन्यद् वेद्यसंवेद्यपदम्, उत्तरास्व् इति स्थिराद्यासु चतसृषु दृष्टिषु/ अस्माद् वेद्यसंवेद्यपदात्, पापे---पापकर्मणि हिंसादौ, कर्मागसो ऽपि हि---कर्मापराधाद् अपि किम् इत्य् आह तप्तलोहपदन्यासतुल्या वृत्तिः---संवेगसारा पापे क्वचिद् यदि भवति, प्रायस् तु न भवत्य् एवेति॥ 70॥ किम् इत्य् एवम्भूतेत्य् आह--- वेद्यसंवेद्यपदतः, संवेगातिशयाद् इति/ चरमैव भवत्य् एषा, पुनर्दुर्गत्ययोगतः॥ 71॥ वेद्यसंवेद्यपदतो---वक्ष्यमाणलक्षणात्, संवेगातिशयाद् इत्य् अतिशयसंवेगेन चरमैव भवत्य् एषा---पापवृत्तिः/ कुत इत्य् आह पुनर्दुर्गत्ययोगतः श्रेणिकाद्युदाहरणात्/ "प्रतिपतितसद्दर्शनानाम् अनन्तसंसारिणाम् अनेकधादुर्गतियोग इति यत् किंचिद् एतत्," न, अभिप्रायापरिज्ञानात्, क्षायिकसम्यग्दृष्टेर् एव नैश्चयिकवेद्यसंवेद्यपदभाव (p. 93) इत्य् अभिप्रायाद्, व्यावहारिकं अपि तु एतद् एव चारु, सत्य् एतस्मिन् प्रायो दुर्गताव् अपि मानसदुःखाभावात्, वज्रतन्दुलवद् अस्य भावपाकायोगात्/ अचारु पुनर् एकान्तत एव अतो ऽन्यद् इति॥ 71॥ यद् आह--- अवेद्यसंवेद्यपदम् अपदं परमार्थतः/ पदं तु वेद्यसंवेद्यपदम् एव हि योगिनाम्॥ 72॥ अवेद्यसंवेद्यपदम् इति मिथ्यादृष्ट्याशयस्थानम्, अत एवाह "अपदं परमार्थतः"---यथावस्थितवस्तुतत्त्वानापादनात्/ "पदं तु"---पदं पुनः, "वेद्यसंवेद्यपदम् एव" वक्ष्यमाणलक्षणम् अन्वर्थयोगाद् इति॥ 72॥ तथा चाह--- वेद्यं संवेद्यते यस्मिन्न् अपायादिनिबन्धनम्/ तथाप्रवृत्तिबुद्ध्यापि, स्त्र्याद्यागमविशुद्धया॥ 73॥ वेद्यं---वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पकज्ञानग्राह्यम् इति यो ऽर्थः, संवेद्यते---क्षपोपशमानुरूपं निश्चयबुद्ध्या विज्ञायते, "यस्मिन् पदे"---आशयस्थाने किंविशिष्टम् इत्य् आह अपायादिनिबन्धनं---नरकस्वर्गादिकारणम् स्त्र्यादि तथा---तेन प्रकारेण येन सामान्यानुविद्धं अप्रवृत्तिबुद्ध्यापि---तदुपादानत्यागाशयात्मिकया संवेद्यते, स्त्र्यादि वेद्यं आगमविशुद्धया---श्रुतापनीतविपर्ययमलया/ प्रधानम् इदम् एव बन्धकारणं प्रेक्षावताम् अपीति स्त्र्यादिग्रहणम्॥ 73॥ तत्पदं साध्ववस्थानाद् भिन्नग्रन्थ्यादिलक्षणम्/ अन्वर्थयोगतस् तन्त्रे वेद्यसंवेद्यम् उच्यते॥ 74॥ तत्पदम् इति पदनात्पदम् आशयस्थानं, "साध्ववस्थानात्"---परिच्छेदात् सम्यगवस्थानेन, भिन्नग्रन्थ्यादिलक्षणं भिन्नग्रन्थिदेशविरतिरूपम् किम् इत्य् आह "अन्वर्थयोगतः"---अन्वर्थयोगेन, तन्त्रे---सिद्धान्ते, वेद्यसंवेद्यम् उच्यते---वेद्यं संवेद्यते ऽनेनेति कृत्वा॥ 74॥ तस्माद् अन्यद् आह--- अवेद्यसंवेद्यपदं, विपरीतम् अतो मतम्/ भवाभिनन्दिविषयं, समारोपसमाकुलम्॥ 75॥ अवेद्यसंवेद्यपदं विपरीतम् अतो---वेद्यसंवेद्यपदात् मतम् इष्टम्, तथा हि---अवेद्यम् अवेदनीयं वस्तुस्थित्या न तथाभावयोगिसामान्येनाप्य् अविकल्पकज्ञानग्राह्यं, (p. 94) तथाविधसमानपरिणामानुपपत्तेः, तत् संवेद्यते अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्ध्योपप्लवसारया मृगतृष्णोदकवज् ज्ञायते यस्मिन् पदे तत् तथाविधम्/ अत एवाह भवाभिनन्दिविषयं एतद्, भवाभिनन्दी वक्ष्यमाणलक्षणः, समारोपसमाकुलम् इति---मिथ्यात्वदोषतो ऽपायगमनाभिमुखम् ('पायगमनाभिमुखो न तथा पिङ्गलितम्?) इत्य् अर्थः॥ 75॥ भवाभिनन्दिलक्षणम् आह--- क्षुद्रो लाभरतिर् दीनो, मत्सरी भयवान् शठः/ अज्ञो भवाभिनन्दी स्यान् निष्फलारम्भसङ्गतः॥ 76॥ क्षुद्रः---कृपणः/ लाभरतिर्---याञ्चाशीलः/ दीनः---सदैवाकल्याणदर्शी/ मत्सरो---परकल्याणदुःस्थितः/ भयवान् नित्यभीतः/ शठो---मायावी/ अज्ञो---मूर्खः भवाभिनन्दी---संसारबहुमानी स्याद् एवम्भूतो, निष्फलारम्भसङ्गतः---सर्वत्रातत्त्वाभिनिवेशाद् इति॥ 76॥ यदि नामैवं ततः किम् इत्य् आह--- इत्य् असत्परिणामानुविद्धो बोधो न सुन्दरः/ तत्सङ्गाद् एव नियमाद् विषसम्पृक्तकान्नवत्॥ 77॥ इत्य् एवं---भवाभिनन्दिपरिणामे सति, अस्यासत्परिणामत्वात् असत्परिणामानुविद्धो बोधः सामान्येन न सुन्दरः/ कुत इत्य् आह तत्सङ्गाद् एव---विवक्षितासत्परिणामसम्बधाद् (विवक्षितासत्परिणामसम्बन्धाद्???) एव, नियमाद्---किम् इत्य् आह विषसम्पृक्तकान्नवत् इति निदर्शनमात्रम्॥ 77॥ फलत एतद् एवाह--- एतद्वन्तो ऽत एवेह, विपर्यासपरा नराः/ हिताहितविवेकान्धाः, खिद्यन्ते साम्प्रतेक्षिणः॥ 78॥ एतद्वन्तो ऽवेद्यपदवन्तः अत एव---कारणात् इह---लोके, विपर्यासप्रधाना नराः किम् इत्य् आह हिताहितविवेकान्धाः---एतद्रहिता इत्य् अर्थः, अत एवाह खिद्यन्ते साम्प्रतेक्षिणः सन्त इति॥ 78॥ तथा च--- जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम्/ वीक्षमाणा अपि भवं, नोद्विजन्ते ऽतिमोहतः॥ 79॥ जन्म---प्रादुर्भावलक्षणं, मृत्युः---प्राणत्यागस्वरूपः, जरा---वयोहान्यात्मिका, व्याधिः---कुष्ठादिलक्षणः, रोगो---विशुचिकाद्यातङ्कः, शोक---इष्टवियोगादिजो मनोविकारः, अदिशब्दाद् (आदिशब्दाद्???) ग्रहादिपरिग्रहः, एभिर् उपद्रुत (उपद्रुतं???) कदर्थितं वीक्षमाणा अपि (p. 95) पश्यन्तो ऽपि सन्तः भवं---संसारं, नोद्विजन्ते ऽस्माद् इति प्रक्रमः, अतिमोहतो हेतोर् इति॥ 79॥ तथा ह्य् अमीषां (? तथा चामीषां) किम् इत्य् आह--- कुकृत्यं कृत्यम् आभाति, कृत्यं चाकृत्यवत् सदा/ दुःखे सुखधियाकृष्टाः, कच्छूकण्डूयकादिवत्॥ 80॥ कुकृत्यं---प्राणातिपातारम्भादि कृत्यम् आभाति मोहात्, कृत्यं चाहिंसानारम्भादि च अकृत्यवत् सदाभाति मोहाद् एव/ दुःखे---समारम्भादौ सुखधिया---सुखबुद्धया आकृष्टा---आकर्षिताः किंवद् इत्य् आह कच्छूकण्डूयकादिवत् कच्छू---पामा तस्याः कण्डूयकाः---कण्डूयन्त इति कण्डूयकाः, आदिशब्दात् कृमिप्रतुद्यमानाग्निसेवककुष्ठिपरिग्रहः॥ 80॥ अमुम् एवार्थं स्पष्टयन्न् आह--- यथा कण्डूयनेष्व् एषां, धीर् न कच्छूनिवर्तने/ भोगाङ्गेषु तथैतेषां, न तदिच्छापरिक्षये॥ 81॥ कस्यचित् कण्डूयकस्य कण्डूयनातिरेकात् परिक्षीणनखस्य सिकताक्षितिनिवासात् कथञ्चिद् अनवाप्ततृणकण्डूविनोदकस्य भिक्षापुष्टिकाद्यैर् गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव/ स तेन तृणम् एकं याचितो, दत्तं चानेन तत् तस्मै/ परितुष्टो ऽसौ हृदयेन, चिन्तितं च ससन्तोषं "अहो धन्यः खल्व् अयं यस्यैतावन्ति कण्डूयनानि," पृष्टश् च स क्व खल्व् एतान्य् एवम् अतिप्रभूतान्य् अवाप्यन्ते? तेनोक्तम्---लाटदेशादौ, प्रयोजनं किञ् च तवैभिः? तेनोक्तं कच्छूकण्डूविनोदनम्/ पथिक आह---यद्य् एवं, ततः किम् एभिः? कच्छूम् एव ते सप्तरात्रेणापनयामि "कुरूपयोगं त्रिफलायाः"/ स पुनर् आह---कच्छ्वपगमे कण्डूविनोदाभावे किं फलं जीवितस्य, तद् अलं त्रिफलया, क्वैतान्य् अवाप्यन्त इत्य् एतद् एव कथय, इति श्लोकगर्भार्थः॥ अक्षरगमनिका तु यथा कण्डूयनेष्व् एषां तथैतेषां भवाभिनन्दिनां धीर् न तदिच्छापरिक्षये---न भोगेच्छानिवृत्तौ, तत्त्वानभिज्ञतयैव वयःपरिपाके ऽपि वाजीकरणादरात्/ इच्छाग्रहणम् इह भोगक्रियोपलक्षणम्॥ 81॥ यतश् चैवम् अतः--- आत्मानं पाशयन्त्य् एते, सदासच्चेष्टया भृशम्/ पापधूल्या जडाः कार्यम् अविचार्यैव तत्त्वतः॥ 82॥ (p. 96) आत्मानं---जिवं पाशयन्ति---गण्डयन्ति एते ऽधिकृतसत्त्वाः सदा---सर्वकालं असच्चेष्टया---प्राणातिपातारम्भरूपया हेतुभूतया भृशम् अत्यर्थम्/ कया पाशयन्तीत्य् आह---पापधूल्या---ज्ञानावरणीयादिलक्षणया जडा---मन्दाः कार्यम् अविचार्यैव तत्त्वतः---परमार्थेन क्षणिककुसुखसक्ततयात्मानं पाशयन्तीति॥ 82॥ तथा हि--- धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु/ न सत्कर्मकृषाव् अस्य, प्रयतन्ते ऽल्पमेधसः॥ 83॥ धर्मबीजं---धर्मकारणं परं---प्रधानं prAPyAsAdya किं तद् इत्य् आह मानुष्यं---मानुषत्वं/ क्वेत्य् आह कर्मभूमिषु---भरताद्यासु/ किम् इत्य् आह न सत्कर्मकृषौ---धर्मबीजाधानादिरूपायां अस्य---धर्मबीजस्य प्रयतन्ते ऽल्पमेधसः---अल्पमतय इत्य् अर्थः॥ 83॥ किन् तर्हि--- बडिशामिषवत् तुच्छे, कुसुखे दारुणोदये/ सक्तास् त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः॥ 84॥ बडिशामिषवद् इति निदर्शनं मत्स्यगलमांसवत् तुच्छे---अल्पे कुसुखे---दुष्टभोगजे दारुणोदये---रौद्रविपाके, समयपरिभाषेयम्, सक्ता---गृद्धाः किम् इत्य् आह त्यजन्ति सच्चेष्टां---धर्मसाधनम्, कर्मदोषो ऽयम् इत्य् आह "धिगहो दारुणं तमः"---कष्टम् अज्ञानम् इति यो ऽर्थः॥ 84॥ उपसंहरन्न् आह--- अवेद्यसंवेद्यपदम् आन्ध्यं दुर्गतिपातकृत्/ सत्सङ्गागमयोगेन, जेयम् एतन् महात्मभिः॥ 85॥ अवेद्यसंवेद्यपदम् उक्तलक्षणं, आन्ध्यं---अन्धभावरूपम्/ अत एवाह दुर्गतिपातकृत्---दुर्गतिपातकरणशीलम्, सत्सङ्गागमयोगेन---विशिष्टसङ्गागमसम्बन्धेनेत्य् अर्थः एकवद्भावः पुरुषप्राधान्यख्यापनपरः/ जेयम् एतद् अवेद्यसंवेद्यपदं, महात्मभिः---पुम्भिः अस्याम् एव भूमिकायाम् अन्यदा जेतुम् अशक्यत्वात्/ अत एवानुवादपरो ऽप्य् आगम इति योगाचार्याः अयोग्यनियोगासिद्धेर् इति॥ 85॥ अत एव जयलिङ्गान्य् आह--- जीयमाने च नियमाद् एतस्मिंस् तत्त्वतो नृणाम्/ निवर्तते स्वतो ऽत्यन्तं, कुतर्कविषमग्रहः॥ 86॥ (p. 97) जीयमाने च नियमाद् एतस्मिन्न् अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये तत्त्वतः---परमार्थेन, नृणां---पुंसां निवर्तते स्वत---आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् अत्यन्तं---नितरां सम्यग्ज्ञानयोगात्, आगमप्रामाण्यावगमात् कुतर्कविषमग्रहो---दृष्टापायहेतुत्वेन ग्रह इव ग्रहः॥ 86॥ किंविशिष्टो ऽयम् इत्य् आह--- बोधरोगः शमापायः, श्रद्धाभङ्गो ऽभिमानकृत्/ कुतर्कश् चेतसो व्यक्तं, भावशत्रुर् अनेकधा॥ 87॥ बोधरोगस् तद् यथावस्थितोपघातभावात्, शमापायो ऽसदभिनिवेशजनकत्वात्, श्रद्धाभङ्ग आगमार्थाप्रतिपत्तेः, अभिमानकृन् मिथ्याभिमानजनकत्वात्, एवं "कुतर्क" आगमनिरपेक्ष इत्य् अर्थः, किम् इत्य् आह चेतसः अन्तःकरणस्य "भावशत्रुः"---परमार्थरिपुः अनेकधा---आर्यापवादादिकारणेन// 87॥ यतश् चैवम् अतः किम् इत्य् आह--- कुतर्के ऽभिनिवेशस् तन् न युक्तो मुक्तिवादिनाम्/ युक्तः पुनः श्रुते शीले, समाधौ च महात्मनाम्॥ 88॥ कुतर्के---उक्तलक्षणे, अभिनिवेशस् तथातद्ग्रहरूपः, किम् इत्य् आह---न युक्तः, केषाम् इत्य् आह मुक्तिवादिनां---संन्यासिनाम् इत्य् अर्थः/ युक्तः पुनः श्रुते---आगमे शीले---परद्रोहविरतिलक्षणे समाधौ च---ध्यानफलभूते महात्मनां मुक्तिवादिनाम् अभिनिवेशो युक्त इति॥ 88॥ बीजं चास्य परं सिद्धम् अवन्ध्यं सर्वयोगिनाम्/ परार्थकरणं येन, परिशुद्धम् अतो ऽत्र च// 89॥ बीजं चास्य श्रुतादेः परं सिद्धं---प्रधानं प्रतिष्ठितम् अवन्ध्यं---नियतफलदायि सर्वयोगिनां---कुलयोगिप्रभृतीनाम्/ किं तद् इत्य् आह परार्थकरणं---परप्रयोजननिष्पादनं, येन---कारणेन परिशुद्धं---अन्यानुपघातेन/ अतः कारणात्---अत्र च परार्थकरणे युक्तो ऽभिनिवेश इति॥ 89॥ कुतर्कासारताम् एवाभिधातुम् आह--- (p. 98) अविद्यासङ्गताः प्रायो, विकल्पाः सर्व एव यत्/ तद्योजनात्मकश् चैष, कुतर्कः किम् अनेन तत्॥ 90॥ अविद्यासङ्गताः---ज्ञानावरणीयादिसम्पृक्ताः प्रायो---बाहुल्येन विकल्पाः सर्व एव---शब्दविकल्पा अर्थविकल्पाश् च, यत् तद्योजनात्मको---विकल्पयोजनात्मकः चैष---गोमयपायसादिविकल्पनेन कुतर्कः---उक्तलक्षणः, किम् अनेन तत्---न किञ्चिद् इत्य् अर्थः॥ 90॥ किं च--- जातिप्रायश् च सर्वो ऽयं, प्रतीतिफलबाधितः/ हस्ती व्यापादयत्युक्तौ, प्राप्ताप्राप्तविकल्पवत्॥ 91॥ "जातिप्रायश् च"---दूषणाभासप्रायश् च सर्वो ऽयं कुतर्कः "प्रतीतिफलबाधित" इति कृत्वा, एतद् एवाह---हस्ती व्यापादयत्युक्तौ---मेण्ठेन, किम् इवेत्य् आह प्राप्ताप्राप्तविकल्पवत् इति/ कश्चिन् नैयायिकश् छात्रः कुतश्चिद् आगच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिद् उक्तः, भोः! भोः! त्वरितम् अपसर; हस्ती व्यापादयति इति च/ तथापरिणतन्यायशास्त्र आह "रे रे बठर! किम् एवं युक्तिबाह्यं प्रलपसि! तथा हि---"किम् अयं प्राप्तं व्यापादयति किं वाप्राप्तम् इति?/ आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात्---[द्वितीये त्रिभुवनस्य, अप्राप्त्यविशेषात्]" एवं यावद् आह तावद् धस्तिना गृहीतः, स कथम् अपि मेण्ठेन मोचित इति/ जातिप्रायता सर्वत्र भिन्नार्थग्रहणस्वभावसंवेदनवेदने तद्गताकारविकल्पनस्यैवम्प्रायत्वाद् इति चर्चितम् अन्यत्र// 91॥ किञ् च--- स्वभावोत्तरपर्यन्त, एषो ऽसाव् अपि तत्त्वतः/ नार्वाग्दृग्गोचरो न्यायाद् अन्यथान्येन कल्पितः॥ 92॥ स्वभावोत्तरपर्यन्त एष कुतर्कः, अत्र च वस्तुस्वभावैर् उत्तरं वाच्यम् इति वचनात् एवम् अग्निर् दहत्य् आपः क्लेदयन्तीति स्वभाव एषाम् इति/ असाव् अपि स्वभावः तत्त्वतः---परमार्थेन नार्वाग्दृग्गोचरो---न छद्मस्थविषयः न्यायाद्---न्यायेन परप्रसिद्धेन किम्भूतः सन्न् इत्य् आह---अन्यथा---प्रकारान्तरेण, अन्येन---प्रतिवादिना, कल्पितः सन्न् इति/ तथा हि---अथ वस्तुस्वभावैर् उत्तरं वाच्यम् इति सर्वत्रैव तथा तत्तत्सिद्धौ (p. 99) वक्तुं पार्यते/ कथम्? येन तदर्थक्रियाकरणस्वभावस् तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्व् एवाभ्युपगमात्, यतः कुतश्चित् तदर्थक्रियाभावप्रसङ्गात् तन्निबन्धनाविशेषाद् इति/ एवम् अग्निः क्लेदयत्य् अप्सन्निधौ तथापो दहन्त्य् अग्निसन्निधौ तथास्वभावत्वाद् एव/ स्वभाववैचित्र्यान् नात्रापि लोकबाधाम् अन्तरेणापरो वा स्वभावो, दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात्/ तद् एवम् असमञ्जसकारी कुतर्क इत्य् ऐदम्पर्यम्॥ 92//अमुम् एवार्थं विशेषेणाभिधातुम् आह--- अतो ऽग्निः क्लेदयत्य् अम्बुसन्निधौ दहतीति च/ अम्ब्वग्निसन्निधौ तत्स्वाभाव्याद् इत्य् उदिते तयोः॥ 93॥ यतो नार्वाग्दृग्गोचरो ऽधिकृतस्वभावः, अतो ऽस्मात् कारणात् "अग्निः क्लेदयति, अध्यक्षविरोधपरिहारायाह अम्बुसन्निधौ इति/ चाम्बु, न प्रतीतिबाधेत्य् आह तत्स्वाभाव्यात् तयोः अग्न्यम्बुनोर् इति" उदिते सत्य् अपि परवादिना॥ 93॥ किम् इत्य् आह--- कोशपानाद् ऋते ज्ञानोपायो नास्त्य् अत्र युक्तितः/ विप्रकृष्टो ऽप्य् अयस्कान्तः स्वार्थकृद् दृश्यते यतः॥ 94॥ कोशपानाद् ऋते---कोशपानं विना, ज्ञानोपायो नास्त्य् अत्र---स्वभावव्यतिकरे, युक्तितः---शुष्कतर्कयुक्त्या, कश्चिद् अपरो दृष्टान्तो ऽप्य् अस्यार्थस्योपोद्बलको विद्यते न वेत्य् आह विप्रकृष्टो ऽप्य् अयस्कान्तः---लोहाकर्ष उपलविशेषः, स्वार्थकृत्---लोहाकर्षादिस्वकार्यकरणशीलः, दृश्यते यतः, लोके स हि विप्रकृष्ट एव न सन्निकृष्टः, लोहम् एव न ताम्रादि, आकर्षत्य् एव न कर्तयति, तद् इत्थम् अस्य् एवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते? न केनचिद् इति भावनीयम्॥ 94॥ उपसंहरन्न् आह--- दृष्टान्तमात्रं सर्वत्र यद् एवं सुलभं क्षितौ/ एतत्प्रधानस् तत् केन स्वनीत्यापोद्यते ह्य् अयम्॥ 95॥ दृष्टान्तमात्रं---साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्राविशेषेण यद् एवं---उक्तनीत्या सुलभं क्षितौ पृथिव्याम्/ एतत्प्रधानो ऽयं कुतर्कः, केनापोद्यते---बाध्यते, न केनचित्, स्वनीतिविरोधाद् इत्य् अर्थः॥ 95॥ इहैव दृष्टान्तम् आह--- (p. 100) द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः/ निरालम्बनतां सर्वज्ञानानां साधयन् यथा॥ 96॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनम् उदाहरणम् एतत्सामर्थ्योपजातः निरालम्बनताम् आलम्बनशून्यतां, सर्वज्ञानानां---मृगतृष्णिकाजलादिगोचराणाम् अविशेषेण---सामान्येन, साधयन् यथा केनापोद्यते!॥ 96॥ न चैवं तत्त्वसिद्धिर् इत्य् आह--- सर्वं सर्वत्र चाप्नोति यद् अस्माद् असमञ्जसम्/ प्रतीतिबाधितं लोके तद् अनेन न किञ्चन// 97॥ सर्वं निरवशेषं साध्यम् इति प्रक्रमः "सर्वत्र च"---सर्वत्रैव वस्तुनि, प्राप्नोति यद् अस्मात् कुतर्कात्, असमञ्जसम् अतिप्रसङ्गेन, प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्रसारं, तद् अनेन न किञ्चन कुतर्केण// 97॥ इतश् चैतद् एवम् इत्य् आह--- अतीन्द्रियार्थसिद्ध्यर्थं यथालोचितकारिणाम्/ प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित्॥ 98॥ अतीन्द्रियार्थसिद्ध्यर्थं---धर्मादिसिद्ध्यर्थम् इत्य् अर्थः/ यथालोचितकारिणां प्रेक्षावतां, प्रयासः---प्रवृत्त्युत्कर्षः, शुष्कतर्कस्याधिकृतस्य, न चातीन्द्रियो ऽर्थो गोचरो विषयः क्वचिद् इति॥ 98॥ गोचरस् त्व् आगमस्यैव ततस् तदुपलब्धितः/ चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात्॥ 99॥ गोचरस् तु---गोचरः पुनः, आगमस्यैवातीन्द्रियो ऽर्थः/ कुत इत्य् आह ततस् तदुपलब्धितः---आगमाद् अतीन्द्रियार्थोपलब्धितः/ एतद् एवाह चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात्, लौकिको ऽयम् अर्थ इति भावनीयम्॥ 99॥ उपसंहरन्न् आह--- एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः/ जानात्य् अतीन्द्रियान् अर्थांस् तथा चाह महामतिः॥ 100॥ एतत्प्रधान इत्य् आगमप्रधानः, सच्छ्राद्धः---प्राज्ञः, शीलवान्---परद्रोहविरतिमान्, योगतत्परः---सदा तदभियुक्तः, एवम्भूतः सन् जानात्य् अतीन्द्रियान् अर्थान्---धर्मादीन्/ तथा चाह महामतिः पतञ्जलिः॥ 100॥ किम् इत्य् आह--- (p. 101) आगमेनानुमानेन योगाभ्यासरसेन च/ त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वम् उत्तमम्॥ 101॥ आगमेनाप्तवचनेन लक्षणेन, अनुमानेन---लिङ्गलिङ्गिज्ञानरूपेण, योगाभ्यासरसेन च विहितानुष्ठानात्मकेन, त्रिधा प्रकल्पयन् प्रज्ञाम् उक्तक्रमेणैव, अन्यथा हि प्रवृत्त्यसिद्धेः, किम् इत्य् आह---"लभते तत्त्वम् उत्तमं" पापसंमोहनिवृत्त्या श्रुतादिभेदेन// 101॥ अमुम् एवार्थम् आह--- न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः/ मोहस् तदधिमुक्तीनां तद्भेदाश्रयणं ततः॥ 102॥ न तत्त्वतः परमार्थेन, भिन्नमता भिन्नाभिप्रायाः, सर्वज्ञा बहवो यतो---यस्मात्/ मोहस् तदधिमुक्तीनां---सर्वातिशयश्राद्धानां, तद्भेदाश्रयणं सर्वज्ञभेदाङ्गीकरणं, ततस् तस्माद् इति॥ 102॥ कथम् इत्य् आह--- सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि/ स एक एव सर्वत्र व्यक्तिभेदे ऽपि तत्त्वतः॥ 103॥ सर्वज्ञो नाम यः कश्चिद् अर्हदादिः, पारमार्थिक एव हि---निरुपचरितः स एक एव सर्वत्र सर्वज्ञत्वेन व्यक्तिभेदे ऽपि तत्त्वतः ऋषभादिलक्षणे सति॥ 103॥ प्रतिपत्तिस् ततस् तस्य सामान्येनैव यावतां/ ते सर्वे ऽपि तम् आपन्ना इति न्यायगतिः परा॥ 104॥ प्रतिपत्तिः ततस् तस्य---सर्वज्ञस्य सामान्येनैव यावतां---तन्त्रान्तरीयाणाम् अपि, ते सर्वे ऽपि तम् आपन्नाः सर्वज्ञं मुख्यम् एवेति न्यायगतिः परा, तम् अन्तरेण तत्प्रतिपत्तेर् असिद्धेः॥ 104॥ विशेषस् तु पुनस् तस्य कार्त्स्न्येनासर्वदर्शिभिः/ सर्वैर् न ज्ञायते तेन तम् आपन्नो न कश्चन// 105॥ विशेषस् तु भेद एव, पुनस् तस्य सर्वज्ञस्य, कार्त्स्न्येनासर्वदर्शिभिः---प्रमातृभिः सर्वैर् न विज्ञायते, तददर्शनात्, दर्शने ऽपि तज्ज्ञानागतेः, तेन कारणेन तं---सर्वज्ञं आपन्नः---प्रतिपन्नो, न कश्चनासर्वदर्शी॥ 105॥ (p. 102) तस्मात् सामान्यतो ऽप्य् एनम् अभ्युपैति य एव हि/ निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम्॥ 106॥ तस्मात् सामान्यतो ऽप्य् एनं सर्वज्ञं, अभ्युपैति य एव हि---कश्चिद् असर्वदर्शी, निर्व्याजम् औचित्ययोगेन तदुक्तपालनपरः/ तुल्य एवासौ तेनांशेन---सर्वज्ञप्रतिपत्तिलक्षणेन, धीमताम् अनुपहतबुद्धीनाम् इत्य् अर्थः॥ 106॥ अमुम् एवार्थं निदर्शनगर्भम् आह--- यथैवैकस्य नृपतेर् बहवो ऽपि समाश्रिताः/ दूरासन्नादिभेदे ऽपि तद्भृत्याः सर्व एव ते॥ 107॥ यथैवैकस्य नृपतेः---कस्यचिद् विवक्षितस्य, बहवो ऽपि समाश्रिताः---पुमांसो, दूरासन्नादिभेदे ऽपि सति तथा नियोगादिभेदेन कृते, तद्भृत्या---विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति॥ 107॥ दार्ष्टान्तिकयोजनम् आह--- सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः/ सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि॥ 108॥ सर्वज्ञतत्त्वाभेदेन---यथोदितनीत्या हेतुभूतेन तथा---नृपतिसमाश्रितबहुपुरुषवत् सर्वज्ञवादिनः सर्वे---जिनादिमतभेदावलम्बिनः तत्तत्त्वगाः---सर्वज्ञतत्त्वगाः, ज्ञेयाः भिन्नाचारस्थिता अपि तथाधिकारभेदेनेति॥ 108॥ उपसंहरन्न् आह--- न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम्/ तथा नामादिभेदे ऽपि भाव्यम् एतन् महात्मभिः॥ 109॥ न भेद एव तत्त्वेन---परमार्थेन, सर्वज्ञानां महात्मनां---भावसर्वज्ञानाम् इत्य् अर्थः/ तथेष्टानिष्टनामादिभेदे ऽपि सति, भाव्यम् एतन् महात्मभिः श्रुतमेधासंमोहसारया प्रज्ञया॥ 109॥ शास्त्रगर्भम् एवोपपत्त्यन्तरम् आह--- चित्राचित्रविभागेन यच् च देवेषु वर्णिता/ भक्तिः सद्योगशास्त्रेषु ततो ऽप्य् एवम् इदं स्थितम्॥ 110॥ चित्राचित्रविभागेन---वक्ष्यमाणलक्षणेन यच् च देवेषु वर्णिता---लोकपालमुक्तादिषु भक्तिः सद्योगशास्त्रेषु---सौवाध्यात्मचिन्ताशास्त्रेषु, ततो ऽपि कारणात् एवम् इदं स्थितं---प्रस्तुतम् इति॥ 110॥ अमुम् एवार्थं स्पष्टयन्न् आह--- (p. 103) संसारिषु हि देवेषु भक्तिस् तत्कायगामिनाम्/ तदतीते पुनस् तत्त्वे तदतीतार्थयायिनाम्॥ 111॥ संसारिषु हि देवेषु---लोकपालादिषु भक्तिः---सेवा, तत्कायगामिनां---संसारिदेवकायगामिनां, तदतीते पुनः---संसारातीते तु, तत्त्वे तदतीतार्थयायिनां---संसारातीतमार्गयायिनां योगिनां भक्तिः॥ 111॥ अनयोर् विशेषम् आह--- चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता/ अचित्रा चरमे त्व् एषा शमसाराखिलैव हि॥ 112॥ चित्रा च---नानाप्रकारा च आद्येषु---सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसङ्गता---स्वाभीष्टदेवतारागानभीष्टद्वेषसंयुक्ता, मोहगर्भत्वात्/ अचित्रा एकाकारा, चरमे तदतीते तु तत्त्वे, एषा भक्तिः, सा च शमसारा शमप्रधाना, अखिलैव हि तथासंमोहाभावाद् इति॥ 112॥ अत्रैव हेतुम् आह--- संसारिणां हि देवानां यस्माच् चित्राण्य् अनेकधा/ स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम्॥ 113॥ संसारिणां हि देवानां---लोकपालादीनां यस्माच् चित्राण्य् अनेकाकाराणि अनेकधानेकैः प्रकारैः/ कैः कानीत्य् आह स्थित्यैचर्यप्रभावाद्यैः (स्थित्यैवर्यप्रभावाद्यैः???) आदिशब्दात् सहजरूपादिपरिग्रहः, स्थानानि---विमानादीनि प्रतिशासनं---शासनं प्रति ब्रह्माण्डत्रैविध्यानुभेदात्॥ 113॥ यस्माद् एवम्--- तस्मात् तत्साधनोपायो नियमाच् चित्र एव हि/ न भिन्ननगराणां स्याद् एकं वर्त्म कदाचन// 114॥ तस्मात् कारणात् तत्साधनोपायः संसारिदेवस्थानसाधनोपायो नियमाच् चित्र एव हि भवति/ इदम् एव वस्तु लोकप्रसिद्धोदाहरणद्वारेणाह---न भिन्ननगराणां स्याद्---भवेत् एकं वर्त्म कदाचन तथा तद्भेदानुपपत्तेर् इति॥ 114॥ तथा--- इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः/ नानाहलानि सर्वाणि द्रष्टव्यानि विचक्षणैः॥ 115॥ इष्टापूर्तानि कर्माणि---वक्ष्यमाणलक्षणानि लोके प्राणिगणे चित्राभिसन्धित (p. 104) कारणात् किम् इत्य् आह नानाफलानि---चित्रफलानीति यो ऽर्थः, सर्वाणि द्रष्टव्यानि हेतुभेदात्, कैर् इत्य् आह विचक्षणैः---विद्वद्भिर् इति॥ 115॥ इष्टापूर्तस्वरूपम् आह--- ऋत्विग्भिर् मन्त्रसंस्कारैर् ब्राह्मणानां समक्षतः/ अन्तर्वेद्यां हि यद्दत्तम् इष्टं तद् अभिधीयते॥ 116॥ ऋत्विग्भिर् यज्ञाधिकृतैः मन्त्रसंस्कारैः करणभूतैः "ब्राह्मणानां समक्षतः" तदन्येषां, अन्तर्वेद्यां हि यद्दत्तं हिरण्यादि, इष्टं तद् अभिधियते विज्ञेषलक्षणयोगात् (विशेषलक्षणयोगात्???)॥ 116॥ तथा--- वापीकूपतडागानि, देवतायतनानि च/ अन्नप्रदानम् एतत् तु, पूर्तं तत्त्वविदो विदुः॥ 117॥ वापीकूपतडागानि---लोकप्रसिद्धान्य् एव, देवतायतनानि च---वसतिकादीनि, तथा अन्नप्रदानं लौकिकम् एव, एतत् त्व् एवम्भूतं, किम् इत्य् आह पूर्वं तत्त्वविदो विदुः---इति पूर्तपरिभाषया तत्त्वविदो विदन्ति॥ 117॥ आन्तरं हेतुम् अधिकृत्याह--- अभिसन्धेः फलं भिन्नम् अनुष्ठाने समे ऽपि हि/ परमो ऽतः स एवेह वारीव कृषिकर्मणि॥ 118॥ अभिसन्धेस् तथाविधाशयलक्षणात् किम् इत्य् आह फलं भिन्नं---संसारिदेवस्थानादि अनुष्ठाने समे ऽपि हि इष्टादौ/ परमः---प्रधानः, अतः---कारणात् स एव---अभिसन्धिर् एव इह---फलसिद्धौ किंवद् इत्य् आह वारीव कृषिकर्मणि इति दृष्टान्तः परमो---लोकरूढ्या॥ 118॥ अभिसन्धिभेदनिबन्धनान्य् आह--- रागादिभिर् अयं चेह, भिद्यते ऽनेकधा नृणाम्/ nAnAphalopabhoktQNAM, तथाबुद्ध्यादिभेदतः॥ 119॥ रागादिभिर् दोषैः अयं चाभिसन्धिः इह---लोके भिद्यते ऽनेकधा नृणां तन्मृदुमध्याधिमात्रभेदेन किंविशिष्टानाम् इत्य् आह---nAnAphalopabhoktQNAM तथाबुद्ध्यादिभेदतः---वक्ष्यमाणाद् भिद्यते ऽभिसन्धिर् इति॥ 119॥ एनम् एवाह--- बुद्धिर् ज्ञानम् असंमोहस् त्रिविधो बोध इष्यते/ तद्भेदात् सर्वकर्माणि, भिद्यन्ते सर्वदेहिनाम्॥ 120॥ (p. 105) बुद्धिर् वक्ष्यमाणलक्षणा ज्ञानम् अप्य् एवम् एव, असंमोहश् चैवं, त्रिविधो बोध इष्यते शास्त्रेषु/ तद्भेदाद् बुद्ध्यादिभेदात्, सर्वकर्माणीष्टादीनि भिद्यन्ते सर्वदेहिनां, तद्धेतुभेदात् फलभेद इति कृत्वा॥ 120॥ तत्र--- इन्द्रियार्थाश्रया बुद्धिर् ज्ञानं त्व् आगमपूर्वकम्/ सदनुष्ठानवच् चैतद् असंमोहो ऽभिधीयते॥ 121॥ इन्द्रियार्थाश्रया बुद्धिस् तीर्थयातृकदर्शने तद्गमनबुद्धिवत्/ ज्ञानं त्व् आगमपूर्वकं तीर्थयात्राविधिविज्ञानवत्, सदनुष्ठानवच् चैतज् ज्ञानम् किम् इत्य् आह असंमोहो ऽभिधियते ('भिधीयते???) बोधराज इति॥ 121॥ एवम् एतेषां लक्षणे व्यवस्थिते सति लोकसिद्धम् उदाहरणम् आह--- रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमं/ इहोदाहरणं साधु, ज्ञेयं बुद्ध्यादिसिद्धये॥ 122॥ "रत्नोपलम्भः" सामान्येनेन्द्रियार्थाश्रया बुद्धिः, "तज्ज्ञानं" त्व् आगमपूर्वकं रत्नज्ञानं, "तत्प्राप्त्यादि" त्व् असंमोहः, बोधगर्भत्वाद् अस्य यथाक्रमम् इह---बुद्ध्यादौ उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात्, अत एवाह ज्ञेयं बुद्ध्यादिसिद्धये बुद्धिज्ञानासंमोहसिद्ध्यर्थम् इति॥ 122॥ सदनुष्ठानलक्षणम् आह--- आदरः करणे प्रीतिर् अविघ्नः सम्पदागमः/ जिज्ञासा तन्निसेवा च, सदनुष्ठानलक्षणम्॥ 123॥ आदरो---यत्नातिशय इष्टादौ, करणे प्रीतिर् अभिष्वङ्गात्मिका/ अविघ्नस् तत्करण एवादृष्टसामर्थ्यात् सम्पदागमः, तत एव शुभभावपुण्यसिद्धेः, जिज्ञासेष्टादिगोचरैव, तन्निसेवा च इष्टोदिता सेवा, चशब्दात् तदनुग्रहग्रहः/ एतत् सदनुष्ठानलक्षणं, अनुबन्धसारत्वाद् अस्य// 123॥ तत्र--- बुद्धिपूर्वाणि कर्माणि, सर्वाण्य् एवेह देहिनाम्/ संसारफलदान्य् एव, विपाकविरसत्वतः॥ 124॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्य् एव सामान्येन इह---लोके, देहिनां---प्राणिनाम् किम् इत्य् आह संसारफलदान्य् एव अशास्त्रपूर्वकत्वात्, तथा चाह विपाकविरसत्वतः इति---तेषां नियोगत एव विपाकविरसत्वाद् इति॥ 124॥ (p. 106) ज्ञानपूर्वाणि तान्य् एव, मुक्त्यङ्गं कुलयोगिनाम्/ श्रुतशक्तिसमावेशाद् अनुबन्धफलत्वतः॥ 125॥ ज्ञानपूर्वाणि---यथोदितज्ञाननिबन्धनानि तान्य् एव---कर्माणि किम् इत्य् आह मुक्त्यङ्गं भवन्ति कुलयोगिनां---वक्ष्यमाणलक्षणानाम्/ कुलयोगिग्रहणम् अन्यासम्भवज्ञापनार्थम्, कुत इत्य् आह श्रुतशक्तिसमावेशात् हेतोः, अमृतशक्तिकल्पेयं, नैतदभावे मुख्यं कुलयोगित्वम्/ अत एवाह "अनुबन्धफलत्वतः" मुक्त्यङ्गत्वसिद्धेः, तात्त्विकाबनुन्धस्यैवम्भूतत्वाद् (तात्त्विकानुबन्धस्यैवम्भूतत्वाद्???) इति॥ 125॥ असंमोहसमुत्थानि, त्व् एकान्तपरिशुद्धितः/ निर्वाणफलदान्य् आशु, भवातीतार्थयायिनाम्॥ 126॥ असंमोहसमुत्थानि---पुनर्यथोदितासंमोहनिबन्धनानि तु एकान्तपरिशुद्धितः---कारणात्, परिपाकवशेन किम् इत्य् आह निर्वाणफलदान्य् आशु---शीघ्रं तान्य् एव कर्माणि केषाम् इत्य् आह भवातीतार्थयायिनां---सम्यक्परतत्त्ववेदिनाम् इत्य् अर्थः॥ 126॥ एतेषाम् एव लक्षणम् आह--- प्राकृतेष्व् इह भावेषु, येषां चेतो निरुत्सुकम्/ भवभोगविरक्तास् ते, भवातीतार्थयायिनः॥ 127॥ प्राकृतेष्व् इह भावेषु---शब्दादिषु बुद्धिपर्यवसानेषु, येषां चेतो निरुत्सुकं---निःसङ्गतासमावेशात्, भवभोगविरक्तास् ते---एवम्भूता जीवा मुक्तकल्पा "भवातीतार्थयायिन" उच्यन्ते, भवचित्तासंस्पर्शाद् इति॥ 127॥ एक एव तु मार्गो ऽपि, तेषां शमपरायणः/ अवस्थाभेदभेदे ऽपि, जलधौ तीरमार्गवत्॥ 128॥ एक एव तु मार्गो ऽपि चित्तविशुद्धिलक्षणः/ तेषां भवातीतार्थयायिनां शमपरायणः---शमनिष्ठः अवस्थाभेदभेदे ऽपि---गुणस्थानकभेदापेक्षया जलधौ तीरमार्गवद् इति निदर्शनम्/ अवस्थाभेदश् चेह तद्दूरासन्नतादिभेदेन// 128॥ परतत्त्वाभिधित्सयाह--- संसारातीततत्त्वं तु, परं निर्वाणसंज्ञितम्/ तद् ध्य् एकम् एव नियमाच् छब्दभेदे ऽपि तत्त्वतः॥ 129॥ (p. 107) संसारातीततत्त्वं त्व् इति संसारातीतं पुनस् तत्त्वम् किम् इत्य् आह परं---प्रधानं निर्वाणसंज्ञा संजातास्येति कृत्वा, तद् ध्य् एकम् एव सामान्येन, नियमात्---नियमेन, शब्दभेदे ऽपि वक्ष्यमाणलक्षणे सति, तत्त्वतः---परमार्थेन// 129॥ एतद् एवाह--- सदाशिवः परं ब्रह्म, सिद्धात्मा तथातेति च/ शब्दैस् तद् उच्यते ऽन्वर्थाद् एकम् एवैवमादिभिः॥ 130॥ सदाशिव इति सर्वकालं शिवो न कदाचिद् अप्य् अशिवः, त्रिकालपरिशुद्धः सर्वाशिवाभावात् परं---प्रधानं "ब्रह्म"---तथा बृंहत्त्वबृंहकत्वाभ्यां (बृहत्त्वबृंहकत्वाभ्यां???) सद्भावालम्बनत्वात्/ सिद्धात्मा---कृतकृत्यात्मा निष्ठितार्थ इत्य् अर्थः/ तथातेति च---आकालं तथाभावात्/ यथोक्तम्---"उपादाननिमित्ताभ्याम् अधिकारित्वता ध्रुवा/ सर्वकालं तथाभावात् तथातेत्य् अभिधीयते॥ 1॥ विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता/ भूतकोटिः परात्यन्तं भूतार्थफलदेति च// 2//" [ ] इत्यादिशब्दैस् तन्निर्वाणम् उच्यते, अन्वर्थाद् अन्वर्थेनोक्तनीत्या एकम् एव सत् एवमादिभिर् इति॥ 130॥ कथम् एवेत्य् (एवम् इत्य्) आह--- तल्लक्षणाविसंवादान् निराबाधम् अनामयम्/ निष्क्रियं च परं तत्त्वं, यतो जन्माद्ययोगतः॥ 131॥ तल्लक्षणाविसंवादाद् इति---निर्वाणलक्षणाविसंवादात्/ एनम् एवाह निराबाधं---निर्गतम् आबाधाभ्यः, अनामयं---अविद्यमानद्रव्यभावरोगम् निष्क्रियं च कर्तव्याभावान् निबन्धनाभावेन परं तत्त्वम् एवम्भूतं यतो---यस्मात्, जन्माद्ययोगतो---जन्मजरामरणायोगेन// 131॥ ऐदम्पर्यम् आह--- ज्ञाते निर्वाणत वे (निर्वाणतत्त्वे???) 'स्मिन्न् असंमोहेन तत्त्वतः/ प्रेक्षावतां न तद्भक्तौ, विवाद उपपद्यते॥ 132॥ ज्ञाते---परिच्छिन्ने, निर्वाणतत्त्वे ऽस्मिन्न् एवम्भूते असंमोहेन---बोधेन, तत्त्वतः---परमार्थतः किम् इत्य् आह प्रेक्षावतां---बुद्धिमतां न तद्भक्तौ---न निर्वाणतत्त्वसेवायाम् किम् इत्य् आह "विवाद उपपद्यते" तत्तत्त्वज्ञानभेदाभावात् (तत्तत्त्वज्ञानाभेदात्) 'न्यथा प्रेक्षावत्त्वविरोधाद् इति॥ 132॥ (p. 108) सर्वज्ञपूर्वकं चैतन् नियमाद् एव यत्स्थितम्/ आसन्नो ऽयम् ऋजुर् मार्गस् तद्भेदस् तत् कथं भवेत्॥ 133॥ सर्वज्ञपूर्वकं चैतद् अधिकृततत्त्वं निर्वाणाख्यं नियमाद् एव यत्स्थितम् असर्वज्ञस्य निर्वाणानुपपत्तेः, आसन्नो ऽयं निर्वाणस्य सर्वज्ञलक्षण ऋजुर् अवक्रो, मार्गः---पन्थाः/ तद्भेदः---सर्वज्ञभेदो मतभेदलक्षणः तत् तस्मात् कथं भवेन् नैव भवतीति॥ 133॥ देशनाभेदः कथम् इत्य् आशङ्क्याह--- चित्रा तु देशनैतेषां, स्याद् विनेयानुगुण्यतः/ यस्माद् एते महात्मानो, भवव्याधिभिषग्वराः॥ 134॥ चित्रा तु---नानाप्रकारा पुनः, देशना "नित्य आत्मा, अनित्य इति च" इत्यादिरूपा एतेषां---सर्वज्ञानां कपिलसुगतादीनां, स्याद्---भवेत् विनेयानुगुण्यतः---तथाविधशिष्यानुगुण्येन कालान्तरापायभीरुम् अधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगास्थावतस् त्व् अधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना/ न तु ते ऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः/ एवंदेशना तु तथागुणसम्पादनेनादुष्टैवेत्य् आह "यस्माद् एते महात्मानः" सर्वज्ञाः किम् इत्य् आह भवव्याधिभिषग्वराः---संसारव्याधिवैद्यप्रधानाः॥ 134॥ अतः किम् इत्य् आह--- यस्य येन प्रकारेण, बीजाधानादिसम्भवः/ सानुबन्धो भवत्य् एते, तथा तस्य जगुस् ततः॥ 135॥ यस्य---प्राणिनो, येन प्रकारेण---नित्यदेशनादिलक्षणेन, बीजाधानादिसम्भवस् तथाभावोद्वेगादिभावेन सानुबन्धो भवति तथातथोत्तरगुणवृद्ध्या एते---सर्वज्ञाः तथा---तेन प्रकारेण तस्य जगुः---गीतवन्तः तत इति॥ 135॥ परिहारान्तरम् आह--- एकापि देशनैतेषां यद् वा श्रोतृविभेदतः/ अचिन्त्यपुण्यसामर्थ्यात् तथा चित्रावभासते॥ 136॥ एकापि देशना तन्मुखविनिर्गमम् अधिकृत्य एतेषां---सर्वज्ञानां, यद् वा (p. 109) श्रोतृविभेदतस् तथाभव्यत्वभेदेन अचिन्त्यपुण्यसामर्थ्यात्---परबोधाश्रयोपात्तकर्मविपाकाद् इत्य् अर्थः तथा---नित्यादिप्रकारेण, चित्रावभासत इति॥ 136॥ न च नैवम् अपि गुण इत्य् आह--- यथाभव्यं च सर्वेषाम् उपकारो ऽपि तत्कृतः/ जायते ऽवन्ध्यताप्य् एवम् अस्याः सर्वत्र सुस्थिता॥ 137॥ यथाभव्यं---भव्यसदृशं च सर्वेषाम् उपकारो ऽपि---गुणो ऽपि, तत्कृतो---देशनानिष्पन्नः जायते---प्रादुर्भवति/ अवन्ध्यतापि---अनिष्फलतापि एवमुक्तनीत्या अस्याः---देशनायाः, सर्वत्र सुस्थितेति॥ 139॥ प्रकारान्तरम् आह--- यद् वा तत्तन्नयापेक्षा, तत्तत्कालादियोगतः/ ऋषिभ्यो देशना चित्रा, तन्मूलैषापि तत्त्वतः॥ 138॥ यद् वा तत्तन्नयापेक्षा---द्रव्यास्तिकादीन् आधिकृत्य तत्तत्कालादियोगात्---दुःषमादियोगात् ऋषिभ्यः---कपिलादिभ्य एव देशना चित्रेति/ न चेयम् अपि निर्मूलेत्य् आह---तन्मूलैषापि---सर्वज्ञदेशनामूलैषापि तत्त्वतः---परमार्थेन, तत्प्रवचनानुसारतस् तथाप्रवृत्तेर् इति॥ 138॥ प्रकृते ऋषिभ्यो योजनम् आह--- तदभिप्रायम् अज्ञात्वा, न ततो ऽर्वाग्दृशां सताम्/ युज्यते तत्प्रतिक्षेपो, महानर्थकरः परः॥ 139॥ तदभिप्रायं---सर्वज्ञाभिप्रायं अज्ञात्वा, न ततः---कारणात् अर्वाग्दृशां सतां---pramAtQNAm किम् इत्य् आह युज्यते तत्प्रतिक्षेपः---सर्वज्ञप्रतिक्षेपः, किंविशिष्ट इत्य् आह "महानर्थकरः परः"---महानर्थकरणशीलः प्रधान इति॥ 139॥ इहैव निदर्शनम् आह--- निशानाथप्रतिक्षेपो, यथान्धानाम् असङ्गतः/ तद्भेदपरिकल्पश् च, तथैवार्वाग्दृशाम् अयम्॥ 140॥ निशानाथप्रतिक्षेपश् चन्द्रप्रतिक्षेपः यथान्धानां---चक्षुर्विकलानां, असङ्गतो नीत्या, तद्भेदपरिकल्पश् च---निशानाथभेदपरिकल्पश् च वक्रचतुरस्रत्वादिः, तथैवार्वाग्दृशां---छद्मस्थानाम् अयं---सर्वज्ञप्रतिक्षेपः तद्भेदपरिकल्पश् चासङ्गत इति॥ 140॥ किञ् च--- (p. 110) न युज्यते प्रतिक्षेपः, सामान्यस्यापि तस् (तत्???) सताम्/ आर्यापवादस् तु पुनर् जिह्वाच्छेदाधिको मतः॥ 141॥ न युज्यते प्रतिक्षेपो---निराकरणरूपः सामान्यस्यापि कस्यचित् पुरुषादेः तत् तस्मात् सतां---मुनीनाम् आर्यापवादस् तु पुनः---सर्वज्ञपरिभव इत्य् अर्थः किम् इत्य् आह जिह्वाच्छेदाधिको मतः---तथाविधप्रत्यपायभावेन// 141॥ किञ् च, कुदृष्ट्यादिवन् नो सन्तो, भाषन्ते प्रायसः क्वचित्/ निश्चितं सारवच् चैव, किन् तु सत्त्वार्थकृत् सदा॥ 142॥ कुदृष्ट्यादिवत् कुत्स्यम् इत्यादि, नो सन्तो---मुनयो, भाषन्ते क्वचित्, कथं तर्हि भाषन्त इत्य् आह निश्चितं---असन्दिग्धं, सारवच् चैव नापार्थकम् किन् तु सत्त्वार्थकृत्---परार्थकरणशीलं सदा भाषन्ते॥ 142॥ उपसंहरन्न् आह--- निश्चयो ऽतीन्द्रियार्थस्य, योगिज्ञानाद् ऋते न च/ अतो ऽप्य् अत्रान्धकल्पानां, विवादेन न किञ्चन// 143॥ निश्चयो ऽतीन्द्रियार्थस्य---सर्वज्ञादेः योगिज्ञानाद् ऋते न च, तत एव तत्सिद्धेः, अतो ऽपि कारणाद् अत्र सर्वज्ञाधिकारे, अन्धकल्पानां---विशेषतस् तदतत्त्वदर्शिनां, विवादेन न किञ्चन सच्चित्तनाशफलेन// 143॥ न चानुमानविषय एषो ऽर्थस् तत्त्वतो मतः॥ न चातो निश्चयः सम्यगन्यत्राप्य् आह धीधनः॥ 144॥ न चानुमानविषयो---न च युक्तिगोचरः एषो ऽर्थः---सर्वज्ञविशेषलक्षणः तत्त्वतो मतः---परमार्थेनेष्टः (परमार्थेन दृष्टः) न चातो ऽनुमानात् निश्चयः सम्यगन्यत्रापि सामान्यार्थे/ आह धीधनः---स भर्तृहतिः॥ 144॥ किम् आहेत्य् आह--- यत्नेनानुमितो ऽप्य् अर्थः, कुशलैर् अनुमातृभिः॥ अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते॥ 145॥ यत्नेनानुमितो ऽप्य् अर्थो ऽन्वयाद्यनुसारेण, कुशलैर् अनुमातृभिर् अन्वयादिज्ञैः, अभियुक्ततरैर् अन्वयादिज्ञैर् एव अन्यथैवोपपाद्यते---तथासिद्ध्यादिप्रकारेण// 145॥ अभ्युच्चयम् आह--- (p. 111) ज्ञायेरन् हेतुवादेन, पदार्था यद्य् अतीन्द्रियाः॥ कालेनैतावता प्राज्ञैः, कृतः स्यात् तेषु निश्चयः॥ 146॥ ज्ञायेरन् हेतुवादेनानुमानवादेन, पदार्था यद्य् अतीन्द्रियाः सर्वज्ञादयः कालेनैतावता प्राज्ञैस् तार्किकैः, कृतः स्यात् तेषु निश्चयो ऽवगम इति॥ 146॥ न चैतद् एवं यत् तस्माच् छुष्कतर्कग्रहो महान्॥ मिथ्याभिमानहेतुत्वात् त्याज्य एव मुमुक्षुभिः॥ 147॥ न चैतद् एवं यद् येन कारणेन तस्माच् छुष्कतर्कग्रहो महान् अतिरौद्रः मिथ्याभिमानहेतुत्वात् त्याज्य एव मुमुक्षुभिर् मोक्तुम् इच्छुभिः॥ 147॥ किञ् च---ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणाम् असङ्गतः/ मुक्तौ धर्मा अपि प्रायस् त्यक्तव्याः किम् अनेन तत्॥ 148॥ ग्रहः सर्वत्र---वस्तुनि, तत्त्वेन---परमार्थेन, मुमुक्षूणाम् असङ्गतो ऽयुक्तः, कुत इत्य् आह मुक्तौ धर्मा अपि प्रायस् त्यक्तव्याः---प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम् किम् अनेन ग्रहेण तत्? न किञ्चिद् इत्य् अर्थः॥ 148॥ यत एवम्--- तद् अत्र महतां वर्त्म, समाश्रित्य विचक्षणैः॥ वर्तितव्यं यथान्यायं, तदतिक्रमवर्जितैः॥ 149॥ तद् अत्र व्यतिकरे, महतां वर्त्म समाश्रित्याङ्गीकृत्य, विचक्षणैः---पण्डितैः, वर्तितव्यं यथान्यायं---न्यायसदृशं, तदतिक्रमवर्जितैर् महद् वर्त्मातिचाररहितैः॥ 149॥ एतद् एवाह--- परपीडेह सूक्ष्मापि, वर्जनीया प्रयत्नतः॥ तद्वत् तदुपकारे ऽपि, यतितव्यं सदैव हि॥ 150॥ परपीडा---परबाधा इह---लोके, सूक्ष्माप्य् आस्तां महतीति, किम् इत्य् आह वर्जनीया---परित्यक्तव्या, प्रयत्नतः सूक्ष्माभोगेन तद्वत्---प्रयत्नत एव तदुपकारे ऽपि---परोपकारे ऽपि, यतितव्यम् अनुष्टानद्वारेण, सदैव हीति॥ 150॥ तथा--- गुरवो देवता विप्रा, यतयश् च तपोधना/ पूजनीया महात्मानः, सुप्रयत्नेन चेतसा॥ 151॥ गुरवो---मातापितृप्रमुखाः, देवता सामान्येनैव, विप्राः---द्विजाः, यतयश् च--- (p. 112) प्रव्रजिताश् च, तपोधनाः तद्वन्तः, पूजनीया महात्मानः सर्व एवैते यथार्हम्/ कथम् इत्य् आह सुप्रयत्नेन चेतसा आज्ञाप्रधानेनेत्य् अर्थः॥ 151॥ किञ् च--- पापवत्स्व् अपि चात्यन्तं, स्वकर्मनिहतेष्व् अलम्/ अनुकम्पैव सत्त्वेषु न्याय्या धर्मो ऽयम् उत्तमः॥ 152॥ पापवत्स्व् अपि चात्यन्तं, लुब्धकादिषु, स्वकर्मनिहतेष्व् अलम् अत्यर्थम्, अनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो, धर्मो ऽयम् उत्तमः कारणे कार्योपचाराद् इति॥ 152॥ उपसंहरन्न् आह--- कृतम् अत्र प्रसङ्गेन, प्रकृतं प्रस्तुमो ऽधुना/ तत् पुनः पञ्चमी तावद् योगदृष्टिर् महोदया॥ 153॥ कृतं---पर्याप्तं अत्र---व्यतिकरे प्रसङ्गेन, प्रकृतं प्रस्तुमो ऽधुना---साम्प्रतं, तत् पुनः प्रकृतं पञ्चमी तावद् योगदृष्टिः स्थिराख्या किंविशिष्टेत्य् आह महोदयानिर्वाणपरमफलेत्य् अर्थः॥ 153॥ एवं सप्रपञ्चं चतुर्थीं दृष्टिम् अभिधाय पञ्चमीम् अभिधातुम् आह--- स्थिरायां दर्शन (दर्शनं???) नित्यं, प्रत्याहारवद् एव च/ कृत्यम् अभ्रान्तम् अनघं सूक्ष्मबोधसमन्वितम्॥ 154॥ स्थिरायां दृष्टौ, दर्शनं---बोधलक्षणं, नित्यम् अप्रतिपाति निरतिचारायाम्, सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पम् अनित्यम् अपि भवति तथातिचारभावात्/ रत्नप्रभायाम् अपि धूल्यादेर् उपद्रवः प्रत्याहारवद् एव च "स्वविषयासम्प्रयोगे स्वचित्तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः" तद्वद् एतद्दर्शनं, कृत्यं---वन्दनादि, अभ्रान्तं क्रमम् अधिकृत्य/ अत एव, अनघम् अनतिचारत्वात्/ एतद् एव विशेष्यते सूक्ष्मबोधसमन्वितं---ग्रन्थिभेदाद् वेद्यसंवेद्यपदोपपत्तेर् इति॥ 154॥ बालधूलीगृहक्रीडा तुल्यास्यां भाति धीमताम्/ तमोग्रन्थिविभेदेन, भवचेष्टाखिलैव हि॥ 155॥ बालधूलीगृहक्रीडातुल्या---प्रकृत्यसुन्दरत्वास्थिरत्वाभ्यां, अस्यां---स्थिरायां दृष्टौ, भाति धीमतां---पुंसां, तमोग्रन्थिविभेदेन हेतुना, भवचेष्टाखिलैव हि (p. 113) चक्रवर्त्यादिचेष्टारूपापि प्रकृत्यसुन्दरत्वाद् अस्थिरत्वाच् च// 155॥ मायामरीचिगगन्धर्वनगरस्वप्नसन्निभान् (मायामरीचिगन्धर्वनगरस्वप्नसन्निभान्???)/ बाह्यान् पश्यति तत्त्वेन, भावान् श्रुतविवेकतः॥ 156॥ मायामरीचयो---मृगतृष्णिका गन्धर्वनगरं---हरिश्चन्द्रपुरादि स्वप्नः प्रतीत एव, एतत्सन्निभान्---एतदाकारान्, बाह्यान्---देहगृहादीन्, पश्यति तत्त्वेन परमार्थेन, भावान्---पदार्थान्/ कुत इत्य् आह श्रुतविवेकतः---सम्यक्परिणतेन श्रुतज्ञानेन// 156॥ अबाह्यं केवलं ज्योतिर् निराबाधम् अनामयम्/ यद् अत्र तत्परं तत्त्वं, शेषः पुनरुपप्लवः॥ 157॥ अबाह्यम् आन्तरं केवलम् एकं ज्योतिर् ज्ञानं, अनाबाधम् अमूर्ततया पीडारहितं, अनामयम् अरोगम् अत एव यद् अत्र---लोके, तत्परं तत्त्वं वर्तते, सदा तथाभावात्/ शेषः पुनरुपप्लवस् तथास्वरूपेण भावाद् इति॥ 157॥ एवं विवेकिनो धीराः, प्रत्याहारपरास् तथा/ धर्मबाधापरित्यागयत्नवन्तश् च तत्त्वतः॥ 158॥ एवमुक्तनीत्या, विवेकिन एते धीरा अचपलाः, "प्रत्याहारपराः"---उक्तलक्षणप्रत्याहारप्रधानाः तथा---तेन प्रकारेण धर्मबाधापरित्यागयत्नवन्तश् च---तथान्तःपरिशुद्धेः, तत्त्वतः---परमार्थेन, एते हि भिन्नग्रन्थित्वाद् उत्तमश्रुतप्रधाना इत्य् एवम् आलोचयन्ति॥ 158॥ न ह्य् अलक्ष्मीसखी लक्ष्मीर् यथानन्दाय धीमताम्/ तथा पापसखा लोके, देहिनां भोगविस्तरः॥ 159॥ न हि---नैव, अलक्ष्मीसखी लक्ष्मीस् तथोभयपरिभोगेन यथानन्दाय---आनन्दार्थं धीमतां---बुद्धिमतां तथा पापसखा लोके तदविनाभावेन, देहिनां भोगविस्तरो नानन्दाय, "नानुपहत्य भूतानि भोगः संभवति, भूतोपघाताच् च पापम् इति भावना"॥ 159॥ धर्मभोगः सुन्दर इत्य् अप्य् आशङ्कापोहायाह--- धर्माद् अपि भवन् भोगः प्रायो ऽनर्थाय देहिनाम्/ चन्दनाद् अपि सम्भूतो दहत्य् एव हुताशनः॥ 160॥ (p. 114) धर्माद् अपि भवन् भोगो---देवलोकादौ, प्रायो---बाहुल्येन, अनर्थाय देहिनां---तथा प्रमादविधानात्/ प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं, तस्य प्रमादजीवत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यसिद्ध्यादाव् आगमाभिनिवेशाद् धर्मसारचित्तोपपत्तेर् इति/ सामान्यतो दृष्टान्तम् आह---चन्दनाद् अपि सम्भूतः तथा शैत्यप्रकृतेः किम् इत्य् आह दहत्य् एव हुताशनः तथास्वभावत्वात्/ प्राय एतद् एवं, न दहत्य् अपि कश्चित् सत्यमन्त्राभिसंस्कृताद् दाहासिद्धेः/ सकललोकसिद्धम् एतद् इति॥ 160॥ भोगात् तदिच्छाविरतिः स्कन्धभारापनुत्तये/ स्कन्धान्तरसमारोपस् तत्संस्कारविधानतः॥ 161॥ भोगात् सकाशात्, तदिच्छाविरतिर् भोगेच्छाविरतिस् तात्कालिकी/ किम् इत्य् आह स्कन्धभारापनुत्तये---स्कन्धभारापनुत्त्यर्थं स्कन्धान्तरसमारोपः वर्तते/ कुत इत्य् आह तत्संस्कारविधानतः---तथाकर्मबन्धेनानिष्टभोगसंस्कारविधानात् तत्त्वतस् तदिच्छानिवृत्तेर् इति/ उक्ता पञ्चमी दृष्टिः/ सत्यायस्याम् अपरैर् अपि योगाचायरलौल्यादयो (योगाचार्यैर् अलौल्यादयो???) गुणाः प्रोच्यन्ते/ यथोक्तम्--- अलौल्यम् आरोग्यम् अनिष्ठुरत्वं/ गन्धः शुभो मूत्रपुरीषम् अल्पम्/ कान्तिः प्रसादः स्वरसौम्यता च/ योगप्रवृत्तेः प्रथमं हि चिह्नम्॥ 1॥ मैत्र्यादियुक्तं चिषयेष्व् अचेतः प्रभाववद्धैर्यसमन्वितं च/ द्वन्द्वैर् अधृष्यत्वम् अभीष्टलाभः जनप्रियत्वं च तथा परं स्यात्॥ 2॥ दोषव्यपायः परमा च तृप्तिर् औचित्ययोगः समता च गुर्वी/ वैरादिनाशो ऽथ ऋतम्भरा धीर् निष्पन्नयोगस्य तु चिह्नम् एतत्॥ 3॥ इत्यादि इहाप्य् एतद् अकृत्रिमं गुणजातम् अत एवारभ्य विज्ञेयम्॥ 161॥ तथा च षष्ठीं दृष्टिम् अभिधातुम् आह--- कान्तायाम् एतद् अन्येषां प्रीतये धारणा परा/ अतो ऽत्र नान्यम् उन्नित्यं मीमांसास्ति हितोदया॥ 162॥ कान्तायां---दृष्टौ एतद् अनन्तरोदितं नित्यदर्शनादि अन्येषां प्रीतये भवति, न तु द्वेषाय/ तथा धारणा परा---प्रधाना चित्तस्य देशबन्धलक्षणा/ यथोक्तम्--- (p. 115) "देशबन्धश् चित्तस्य धारणा" (पातञ्जलयोगसूत्र 3.1)/ अतो---धारणातः अत्र---दृष्टौ, नान्यमुद्-नान्यत्र हर्षः, तदा तत्तत्प्रतिभासायोगात्/ तथा नित्यं---सर्वकालं, मीमांसास्ति---सद्विचारात्मिका/ अत एवाह "हितोदया" सम्यग्ज्ञानफलत्वेन// 162॥ अमुम् एवार्थं स्पष्टयन्न् आह--- अस्यां तु धर्ममाहात्म्यात् समाचारविशुद्धितः/ प्रियो भवति भूतानां धर्मैकाग्रमनास् तथा॥ 163॥ अस्याम् एव---दृष्टौ कान्तायां नियोगेन, धर्ममाहात्म्यात् कारणात्, समाचारविशुद्धितो हेतोः किम् इत्य् आह प्रियो भवति भूतानां---प्राणिनां, धर्मैकाग्रमनास् तथा भवतीति॥ 163॥ एतद् एवाह--- श्रुतधर्मे मनो नित्यं कायस् त्व् अस्यान्यचेष्टिते/ अतस्वाक्षेपकज्ञानान् (अतस् त्व् आक्षेपकज्ञानान्???) न भोगा भवहेतवः॥ 164॥ श्रुतधर्मे---आगमे, मनो नित्यं तद्भावनोपपत्तेः, कायस् तु---काय एव अस्याधिकृतदृष्टिमतो अन्यचेष्टिते---सामान्ये, अतस् त्व् अत एव कारणात् आक्षेपकज्ञानात् सम्यगाक्षेपकज्ञानेन हेतुभूतेन, भोगाः---इन्द्रियार्थसम्बन्धाः भवहेतवः---संसारहेतवि न इति॥ 164॥ अमुम् एवार्थं दृष्टान्तम् अधिकृत्याह--- मायाम्भस्तत्त्वतः पश्यन्न् अनुद्विग्नस् ततो द्रुतम्/ तन्मध्येन प्रयात्य् एव यथा व्याघातवर्जितः॥ 165॥ मायाम्भस्तत्त्वतः पश्यन्---मयाम्भस्त्वेनैव, अनुद्विग्नस् ततो---मायाम्भसः द्रुतं---शीघ्रं, तन्मध्येन---मायाम्भोमध्येन प्रयात्य् एव---न न प्रयाति, यथा इत्य् उदाहरणोपन्यासार्थः व्याघातवर्जितो---मायम्भसस् तत्त्वेन व्याघातासमर्थत्वाद् इति॥ 165॥ भोगान् स्वरूपतः पश्यंस् तथा मायोदकोपमान्/ भुञ्जानो ऽपि ह्य् असङ्गः सन् प्रयात्य् एव परं पदम्॥ 166॥ भोगान् इन्द्रियार्थसम्बन्धान्, स्वरूपतः पश्यन् समारोपम् अन्तरेण, तथा---तेनैव प्रकारेण मायोदकोपमानसारान्, भुञ्जानो ऽपि हि कर्माक्षिप्तान्, असङ्गः सन् प्रयात्य् एव परं पदं, तथानभिष्वङ्गतया परवशताभावात्॥ 166॥ (p. 116) भोगतत्त्वस्य तु पुनर् न भवोदधिलङ्घनम्/ मायोदकदृढावेशस् तेन यातीह कः पथा॥ 167॥ भोगतत्त्वस्य तु---भोगपरमार्थस्य पुनः, न भवोदधिलङ्घनं---तथाबुद्धेस् तदुपाये ऽप्रवृत्तेः/ आह च, मायोदजदृढावेशः तथाविपर्यासात्, तेन यातीह कः पथा---यत्र मायायाम् उदकबुद्धिः॥ 167॥ स तत्रैव भवोद्विग्नो यथा तिष्ठत्य् असंशयम्/ मोक्षमार्गे ऽपि हि तथा भोगजम्बालमोहितः॥ 168॥ स---मायायाम् उदकदृढावेशः, तत्रैव---पथि, भवोद्विग्नः सन् यथा---इत्य् उदाहरणोपन्यासार्थः, तिष्ठत्य् असंशयं---तिष्ठत्य् एव जलबुद्धिसमावेशात्/ मोक्षमार्गे ऽपि हि ज्ञानादिलक्षणे तथा तिष्ठत्य् असंशयं भोगजम्बालमोहितः---भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्य् अर्थः॥ 168॥ मीमांसाभावतो नित्यं न मोहो ऽस्यां यतो भवेत्/ अतस् तत्त्वसमावेशात् सदैव हि हितोदयः॥ 169॥ मीमांसाभावतोः (मीमांसाभावतः???)---सद्विचारभावेन, नित्यं---सर्वकालं, न मोहो ऽस्यां दृष्टौ, यतो भवेत् अतस् तत्त्वसमावेशात् कारणात्, सदैव हितोदयो ऽस्यां दृष्टाव् इति॥ 169॥ प्रतिपादिता षष्ठी दृष्टिः/ साम्प्रतं सप्तम्य् उच्यते--- ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि/ तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता॥ 170॥ एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः॥ 170॥ ध्यानजं सुखम् अस्यां तु जितमन्मथसाधनम्/ विवेकबलनिर्जातं शमसारं सदैव हि॥ 171॥ ध्यानजं सुखम् अस्यां---त्व् अधिकृतदृष्टाव् एव किंविशिष्टम् इत्य् आह---जितमन्मथसाधनं---व्युदस्तशब्दादिविषयम्, एतद् एव विशेष्यते विवेकबलनिर्जातं---ज्ञानसामर्थ्योत्पन्नम्/ अत एव शमसारं सदैव हि विवेकस्य शमफलत्वाद् इति॥ 171॥ किञ् च--- (p. 117) सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम्/ एतद् उक्तं समासेन लक्षणं सुखदुःखयोः॥ 172॥ सर्वं परवशं दुःखं---तल्लक्षणयोगात्, सर्वम् आत्मवशं सुखम् अत एवहेतोः/ एतद् उक्तं मुनिना समासेन---संक्षेपेण, लक्षणं---स्वरूपं, सुखदुःखयोर् इति॥ 172॥ पुण्यापेक्षम् अपि ह्य् एवं सुखं परवशं स्थितम्/ ततश् च दुःखम् एवैतत् तल्लक्षणनियोगतः॥ 173॥ पुण्यापेक्षम् अपि ह्य् एवमुक्तनीत्या सुखं परवशं स्थितं---पुण्यस्य परत्वात्/ ततश् च दुःखम् एवैतत् तल्लक्षणनियोगात्/ तद् इत्थं ध्यानजं तात्त्विकं सुखम् अपरायतत्वात् कर्मवियोगमात्रजत्वाद् इति॥ 173॥ ध्यानं च निर्मले बोधे सदैव हि महात्मनाम्/ क्षीणप्रायमलं हेम सदा कल्याणम् एव हि॥ 174॥ ध्यानं च निर्मले बोधे---स्पष्टक्षयोपशसमुत्थे (स्पष्टक्षयोपशमसमुत्थे???) सति किम् इत्य् आह सदैव हि महात्मनां---मुनीनाम्, एतद् एव प्रतिवस्तूपमयाह क्षीणप्रायमलं हेम---स्वर्णं "सदा कल्याणम् एव हि" तथावस्थोपपत्तेः॥ 174॥ सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम्/ महापथप्रयाणं यद् अनागामिपदावहम्॥ 175॥ सत्प्रवृत्तिपदं चेह---सत्त्वमार्गे किम् इत्य् आह "असङ्गानुष्ठानसंज्ञितं" वर्तते तथास्वरसप्रवृत्तेः/ महापथप्रयाणं यद् असङ्गानुष्ठानम्, अनागामिपदावहं---नित्यपदप्रापकम् इत्य् अर्थः॥ 175॥ असङ्गानुष्ठाननामान्य् आह--- प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः/ शिववर्त्म ध्रुवाध्वेति योगिभिर् गीयते ह्य् अदः॥ 176॥ प्रशान्तवाहितासंज्ञं---सांख्यानां, विसभागपरिक्षयो---बौद्धानां, शिववर्त्म---शैवानां, ध्रुवाध्वा---महाव्रतिकानां, इत्य् एवं योगिभिर् गीयते ह्य् अदो ऽसङ्गानुष्ठानम् इति॥ 176॥ एतत् प्रसाधयत्य् Azu yad yogy अस्यां व्यवस्थितः/ एतत्पदावहैषैव तत् तत्रैतद्विदां मता॥ 177॥ (p. 118) एतद् असङ्गानुष्ठानं, प्रसाधयत्य् आशु---शीघ्रं, यद् योगी अस्यां---दृष्टौ व्यवस्थितः सन्, एतत्पदावहैषैव दृष्टिः तत् तत्रैतद्विदां मतेष्टेति॥ 177॥ उक्ता सप्तमी दृष्टिः/ अधुनानन्तरोच्यते/ तदाह--- समाधिनिष्ठा तु परा तदासङ्गविवर्जिता/ सात्मीकृतप्रवृत्तिश् च तदुत्तीर्णाशयेति च// 178॥ समाधिनिष्ठा तु पराष्टमी दृष्टिः, "समाधिस् तु ध्यानविशेषः," फलम् इत्य् अन्ये/ यथोक्तं "देशबन्धश् चित्तस्य धारणा" (पातञ्जलयोगसूत्र 3.1) "तत्र प्रत्ययैकतानता ध्यानं" (पातञ्जलयोगसूत्र 3.2) "तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः" (पातञ्जलयोगसूत्र 3.3) इति॥ तदासङ्गविवर्जिता---समाध्यासङ्गविवर्जिता भूतप्रवृत्तिश् चैषा चन्दनगन्धन्यायेन/ तदुत्तीर्णाशयेति चासच्चित्ताभावेन// 178॥ निराचारपदो ह्य् अस्याम् अतिचारविवर्जितः/ आरूढारोहणाभावगतिवत् त्व् अस्य चेष्टितम्॥ 179॥ निराचारपदो हि---एव अस्यां दृष्टौ योगी भवति, प्रतिक्रमणाद्यभावात्, अतिचारविवर्जितस् तन्निबन्धनाभावेन/ आरूढारोहणाभावगतिवत् त्व् अस्य---योगिनश् चेष्टितं भवति, आचारजेयकर्माभावात् निराचारपद इत्य् अर्थः॥ 179॥ कथं भिक्षाटनाद्याचारो ऽस्येत्य् आशङ्कापनोदायाह--- रत्नादिशिक्षादृग्भ्यो ऽन्या यथा दृक् तन्नियोजने/ तथाचारक्रियाप्य् अस्य सैवान्या फलभेदतः॥ 180॥ रत्नादिशिक्षादृग्भ्यः सकाशात् अन्या---भिन्नैव यथा दृक्---तन्नियोजने शिक्षितस्य सतः/ तथाचारक्रियाप्य् अस्य---योगिनः, सैव---भिक्षाटनादिलक्षणा अन्या भवति/ कुत इत्य् आह फलभेदतः, प्राक् साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति॥ 180॥ तन्नियोगान् महात्मेह कृतकृत्यो यथा भवेत्/ तथायं धर्मसन्न्यासविनियोगान् महामुनिः॥ 181॥ तन्नियोगाद्---रत्ननियोगात् महात्मेह---लोके कृतकृत्यो यथा भवेत्--- (p. 119) कश्चिद् रत्नवणिक् तथायम् अधिकृतयोगो, धर्मसन्न्यासविनियोगात् सकाशात् महामुनिः कृतकृत्यो भवतीति॥ 181॥ तत्र--- द्वितीयापूर्वकरणे मुख्यो ऽयम् उपजायते/ केवलश्रीस् ततश् चास्य निःसपत्ना सदोदया॥ 182॥ द्वितीयापूर्वकरणे---श्रेणिवर्तिनि, मुख्यो ऽयं---धर्मसन्न्यासः उपजायते, उपचरितस् तु प्रमत्तसंयताद् आरभ्य, केवलश्रीस् ततश् च---धर्मसन्न्यासविनियोगात् अस्य---योगिनो निःसपत्ना केवलश्रीः, सदोदया---प्रतिपाताभावेन// 182॥ सिंहावलोकितनीत्याधिकृतवस्तुनिर्धारणायाह--- स्थितः शीतांशुवज् जीवः प्रकृत्या भावशुद्धया/ चन्द्रिक वच् (चन्द्रिकावच्???) च विज्ञानं तदावरणम् अभ्रवत्॥ 183॥ स्थितो---न स्थापनीयः, शीतांशुवच् चन्द्रवत्, जीवः---आत्मा, प्रकृत्यात्मीयया, भावशुद्धया---तत्त्वशुद्धयेत्य् अर्थः॥ 183॥ प्रकृतयोजनम् आह--- घातिकर्माभ्रकल्पं तदुक्तयोगानिलाहतेः/ यदापैति तदा श्रीमान् जायते ज्ञानकेवली॥ 184॥ घातिकर्म---ज्ञानावरणीयादि तद् यथा (त[d य]था) ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयं, अन्तरायं चेति/ एतद् अभ्रकल्पं वर्तते तद् घातिकर्म उक्तयोगानिलाहतेः---अन्तरोदितयोगवायुघाताद् इत्य् अर्थः यदापैति---श्रेणिपरिसमाप्तौ तदा श्रीमान् असौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली---सर्वज्ञ इत्य् अर्थः॥ 184॥ अत एवाह--- क्षीणदोषो ऽथ सर्वज्ञः सर्वलब्धिफलान्वितः/ परं परार्थं सम्पाद्य ततो योगान्तम् अश्नुते॥ 185॥ क्षीणदोषः---सकलरागादिपरिक्षयेण अर्थात् तदैव सर्वज्ञो---निरावरणज्ञानभावेन सर्वज्ञ इत्य् अर्थः/ सर्वलब्धिफलान्वितः---सर्वउत्सुक्यनिवृत्त्या परं परार्थं सम्पाद्य---यथाभव्यं सम्यक्त्वादिलक्षणं ततो योगान्तम् अश्नुते---योगपर्यन्तम् आप्नोति॥ 185॥ (p. 120) तत्र द्राग् एव भगवान् अयोगाद् योगसत्तमात्/ भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम्॥ 186॥ तत्र---योगान्ते शैलेश्यवस्थायां, द्राग् एव---शीघ्रम् एव, ह्रस्वपञ्चाक्षरोद्गिरणमात्रेण कालेन, भगवान् असौ अयोगाद्---अव्यापारात्, योगसत्तमाद्---योगप्रधानात् शैलेशीयोगाद् इत्य् अर्थः किम् इत्य् आह "भवव्याधिक्षयं कृत्वा" सर्वप्रकारेण निर्वाणं लभते परं---भावनिर्वाणम् इत्य् अर्थः॥ 186॥ तत्रायं कीदृश इत्य् आह--- व्याधिमुक्तः पुमान् लोके यादृशस् तादृशो ह्य् अयम्/ नाभावो न च नो मुक्तो व्याधिनाव्याधितो न च// 187॥ व्याधिमुक्तो---व्याधिपरिक्षीणः पुमान् यादृशो भवतीति तादृशो ह्य् अयं निर्वृतो, नाभावः---प्रध्यातदीपकल्पोपमो, "न च नो मुक्तो व्याधिना" मुक्त एव भव्यत्वपरिक्षयेण, "अव्याधितो न च"---पूर्वं तथा तद्भावाद् इति॥ 187॥ अमुम् एवार्थं स्पष्टयन्न् आह--- भव एव महाव्याधिर् जन्ममृत्युविकारवान्/ विचित्रमोहजननस् तीव्ररागादिवेदनः॥ 188॥ भवः---संसार एव महाव्याधिः/ किंविशिष्ट इत्य् आह---जन्ममृत्युविकारवान्, जराद्युपलक्षणम् एतत्/ विचित्रमोहजननो मिथ्यात्वोदयभावेन, तीव्ररागादिवेदनः स्त्र्याद्यभिष्वङ्गभावेन// 188॥ मुख्यो ऽयम् आत्मनो ऽनादिचित्रकर्मनिदानजः/ तथानुभवसिद्धत्वात् सर्वप्राणभृताम् इति॥ 189॥ मुख्यो---निरुपचरितो अयं---भवव्याधिः, आत्मनो---जीवस्य किम्भूत इत्य् आह अनादिचित्रकर्मनिदानजः---द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्य् अर्थः/ कुत इत्य् आह तथानुभवसिद्धत्वात्---जन्माद्यनुभावेन सर्वप्राणभृताम् इति---तिर्यक्प्रभृतीनाम् अपि॥ 189॥ एतन्मुक्तश् च मुक्तो ऽपि मुख्य एवोपपद्यते/ जन्मादिदोषविगमात् तददोषत्वसङ्गतेः॥ 190॥ (p. 121) एतेन भवव्याधिना मुक्तश् च, मुक्तो ऽपि---सिद्धः "मुख्य एवोपपद्यते" प्रवृत्तिनिमित्तभावात्/ तथा चाह---जन्मादिदोषविगमात् कारणात् तददोषत्वसङ्गतेस् तस्य दोषवतो ऽदोषत्वप्राप्तेर् इति॥ 190॥ अमुम् एवार्थं स्पष्टयन्न् आह--- तत्स्वभावोपमर्दे ऽपि तत्तत्स्वाभाव्ययोगतः/ तस्यैव हि तथाभावात् तददोषत्वसङ्गतिः॥ 191॥ तस्यात्मनः स्वभावोपमर्दे ऽपि सति जन्मादिभावविगमेन तत्तत्स्वाभाव्ययोगतः---तस्य तत्स्वाभाव्यं तेन योगात्, तथा हि---तस्येत्थम्भूत एव स्वभावो येन स एव तथा भवतीति ततश् च तस्यैव हि तथाभावाज् जन्मादित्यागतो जन्माद्यतीतत्वेन भावात् किम् इत्य् आह तददोषत्वसङ्गतिः---दोषवत एवादोषत्वप्राप्तिर् इत्य् अर्थः॥ 191॥ इत्थं चैतद् अङ्गीकर्तव्यम् इत्य् आह--- स्वभावो ऽस्य स्व-भावो यन् निजा सत्तैव तत्त्वतः/ भावावधिर् अयं युक्तो नान्यथातिप्रसङ्गतः॥ 192॥ स्वभावो ऽस्यात्मनः स्व-भावो यद् यस्मात्, किम् उक्तं भवति---निजा सत्तैव "तत्त्वतः"---परमार्थेन भावावधिर् अयं युक्तः---स्वभावो ऽनन्तरोदितः "नान्यथा" युक्तः/ कुत इत्य् आह अतिप्रसङ्गतः इति॥ 192॥ एनम् एवाह--- अनन्तरक्षणाभूतिर् आत्मभूतेह यस्य तु/ तयाविरोधान् नित्यो ऽसय् स्याद् असत्त्वात् सदैव हि॥ 193॥ अनन्तरक्षणाभूतिः---प्राक्पश्चात्क्षणयोर् अभूतिर् इत्य् अर्थः, आत्मभूतेह यस्य तु---वर्तमानस्य वादिनो वा तस्य दोषम् आह---तया अनन्तरक्षणभूत्या अविरोधात् कारणाद् वर्तमानभावेन किम् इत्य् आह नित्यो ऽसौ वर्तमानः स्यात् तद्वत् सदा तद्भावाद् इति/ पक्षान्तरम् आह असत्त्वात् सदैव हि तया विरोधेन तद्ग्रस्तत्वाद् इति॥ 193॥ परोक्तिमात्रपरिहारायाह--- स एव न भवत्य् एतद् अन्यथा भवतीतिवत्/ विरुद्धं तन्नयाद् एव तदुत्पत्त्यादितस् तथा॥ 194॥ स एव---इति भावपरामर्शः, न भवतीति चाभावाभिधानं एतत्, किम् इत्य् आह "अन्यथाभावतीतिवत्" इति निदर्शनम्, विरुद्धं---व्याहतम्, (p. 122) सन्नयाद् एव, स हि स एवान्यथाभवतीत्य् उक्ते एवम् आह---यदि स एव कथम् अन्यथा भवति, अन्यथा चेद् भवति कथं स इति/ एतच् च स एव न भवतीत्य् अत्रापि समानम् एव/ तथा हि यदि स एव कथं न भवति, अभवत्वात् कथं स इति विरुद्धम् एतत्/ अभ्युच्चयम् आह "तदुत्पत्त्यादितः" इत्य् अभावोत्पत्त्यादेः, तथा---विरुद्धम् इति॥ 194॥ एतद्भावनायैवाह--- सतो ऽसत्त्वे तदुत्पादस् ततो नाशो ऽपि तस्य यत्/ तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः॥ 195॥ सतो---भावस्य असत्त्वे ऽभ्युपगम्यमाने "स एव न भवति" इति वचनात् किम् इत्य् आह तदुत्पादः---इत्य् असत्त्वोत्पादः कादाचित्कत्वेन ततः---उत्पादात् नाशो ऽपि तस्यासत्त्वस्य "यद् उत्पत्तिमत् तद् अनित्यं" इति कृत्वा यद् यस्मात् तत् तस्मात्, नष्टस्यासत्त्वस्य पुनर्भावस् तेनैव रूपेण सदसत्त्वविनाशान्यथानुपपत्तेः/ अथ नाशो नाशात्मना भावात् प्राक् पश्चाच् चावस्थित एव---एतद् आशङ्क्याह सदानाशे---अभ्युपगम्यमाने किम् इत्य् आह "न तत्स्थितिः" विवक्षितक्षणे ऽपि तन् नश्यति॥ 195॥ स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणे स्थितौ/ युज्यते ह्य् एतद् अप्य् अस्य तथा चोक्तानतिक्रमः॥ 196॥ स---नाशः, क्षणस्थितिधर्मा चेद् भाव एव/ एतद् आशङ्क्याह द्वितीयादिक्षणे स्थितौ सत्याम् किम् इत्य् आह युज्यते ह्य् एतद् अपि---क्षणस्थितिधर्मकत्वं, अस्य---अधिकृतभावस्य/ तथा चैवं सति उक्तानतिक्रमः॥ 196॥ कथम् इत्य् आह--- क्षणस्थितौ तदैवास्य नास्थितिर् युक्त्यसङ्गतेः/ न पश्चाद् अपि सेत्य् एवं सतो ऽसत्त्वं व्यवस्थितम्॥ 197॥ क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे अस्य---विवक्षितभावस्यैव नास्थितिः/ कुत इत्य् आह युक्त्यसङ्गतेः तदैवास्थितिविरोधाद् इति युक्तिः/ न पश्चाद् अपि द्वितीयक्षणे सास्थितिर् न युक्त्यसङ्गतेर् एव "तदावस्थितौ तदस्थितिविरोधाद् इति" युक्तिः/ इत्य् एवं सतो ऽसत्त्वं व्यवस्थितम्/ ततश् च "सतो ऽसत्त्वे" इत्याद्य् अनुवर्तते एवेति॥ 197॥ नित्यपक्षम् अधिकृत्याह--- (p. 123) भवभावानिवृत्ताव् अप्य् अयुक्ता मुक्तकल्पना/ एकान्तैकस्वभावस्य न ह्य् अवस्थाद्वयं क्वचित्॥ 198॥ भवभावानिवृत्ताव् अप्य् एकान्तनित्यतायाम् किम् इत्य् आह अयुक्ता मुक्तकल्पना आत्मनः/ कथम् अययुक्तेत्य् (अयुक्तेत्य्???) आह एकान्तैकस्वभावस्य---अप्रच्युतानुत्पन्नस्थिरैकस्वभावतायाः, न हि यस्मात् अवस्थाद्वयं संसारिमुक्ताख्यं क्वचित्, एकान्तैकस्वभावत्वविरोधात्॥ 198॥ तदभावे च संसारी मुक्तश् चेति निरर्थकम्/ तत्स्वभावोपमर्दो ऽस्य नीत्या तात्त्विक इष्यताम्॥ 199॥ तदभावे चावस्थाद्वयाभावे च, संसारी---तिर्यगादिभाववान्, मुक्तो---भवप्रपञ्चोपरमाद् इत्य् एतत् निरर्थकं---शब्दमात्रम् एव च, अर्थायोगाद् इति/ तत् तथा स्वभावोपमर्दस् तदन्तरेण तदन्तरापनयनलक्षणः अस्यात्मनः नीत्या---न्यायेन/ किम् इत्य् आह तात्त्विक इष्यतां---पारमार्थिको ऽभ्युपगम्यताम् इति॥ 199॥ दिदृक्षाद्यात्मभूतं तन्मुख्यम् अस्या निवर्तते/ प्रधानादिनतेर् हेतुस् तदभावान् न तन्नतिः॥ 200॥ दिदृक्षाविद्यामलभवाधिकारादि, आत्मभूतं सहजं वस्तुसत्/ तत् तस्मात्, मुख्यम् अनुपचरितम् एव, अस्यात्मनो निवर्तत इति/ किम्भूतं तद् इत्य् आह प्रधानादिनतेः---प्रधाननयादिपरिणतेः, हेतुः---कारणम्/ तदभावाद् दिदृक्षाद्यभावात्, न तन्नतिर् न प्रधानादिपरिणतिर् मुक्तात्मन इति॥ 200॥ अन्यथा स्याद् इयं नित्यम् एषा च भव उच्यते/ एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः॥ 201॥ इत्थं चैतद् अङ्गीकर्तव्यं, अन्यथैवम् अनभ्युपगम्यमाने स्याद् इयं---प्रधानादिनतिः नित्यं---सदैव/ ततः किम् इत्य् आह एषा च---प्रधानादिनतिः, भव उच्यते---संसारो ऽभिधीयते, एतन्नतौ तदात्मकमहदादिभावात्/ एवं चोक्तनीत्या भवनित्यत्वे सति कथं मुक्तस्य सम्भवः? नैवेत्य् अर्थः॥ 201॥ अवस्था तत्त्वतो नो चेन् ननु तत्प्रत्ययः कथम्/ भ्रान्तो ऽयं किम् अनेनेति मानम् अत्र न विद्यते॥ 202॥ (p. 124) अवस्था तत्त्वतः---परमार्थेन, नो चेत् पूर्वापरभावेन तद् आशङ्क्याह ननु तत्प्रत्ययः---अवस्थाप्रत्ययः कथं---निबन्धनाभावेन/ स्याद् एतत्---तद्भ्रान्तो ऽयम् अवस्थाप्रत्ययः तत् किम् अनेनेत्य् एतद् आशङ्क्याह---"मानम् अत्र" भ्रान्ततायां न विद्यते॥ 202॥ योगिज्ञानं तु मानं चेत् तदवस्थान्तरं तु तत्/ ततः किं भ्रान्तम् एतत् स्याद् अन्यथा सिद्धसाध्यता॥ 203॥ योगिज्ञानं तु---योगिज्ञानम् एव प्रमाणं चेद् अत्र एतद् आशङ्क्याह तदवस्थान्तरं तु---योग्यवस्थान्तरम् एव, तत्---योगिज्ञानम्/ ततः किम् इत्य् एतद् आशङ्क्याह भ्रान्तम् एतत् स्यात्---योगिज्ञानं, अन्यथा अभ्रान्तत्वे ऽस्य किम् इत्य् आह सिद्धसाध्यता---अवस्थाभेदोपपत्तेर् इति॥ 203॥ उक्तम् आनुषङ्गिकं, प्रकृतं प्रस्तुमः तच् च सिद्धस्वरूपं व्याधिमुक्तः पुमान् लोके इत्याद्युपन्यासात्, तत्र--- व्याधितस् तदभावो वा तदन्यो वा यथैव हि/ व्याधिमुक्तो न सन्नीत्या कदाचिद् उपपद्यते॥ 204॥ व्याधितः---सञ्जातव्याधिर् एव, तदभावो वा, तदन्यो वा---व्याधिताद् अन्यो वा तत्पुत्रादिः, यथैव हि व्याधिमुक्तो न त्रयाणाम् एको ऽपि, सन्नीत्या---सन्न्यायेन, कदाचिद् उपपद्यत इति दृष्टान्तः॥ 204॥ दार्ष्टान्तिकयोजनम् आह--- संसारी तदभावो वा तदन्यो वा तथैव हि/ मुक्तो ऽपि हन्त नो मुक्तो, मुख्यवृत्त्येति तद्विदः॥ 205॥ संसारी---पुरुषः तदभावो वा---पुरुषाभावमात्रम् एव तदन्यो वैकान्तलक्षणः तथैव हि यथा दृष्टान्ते किम् इवेत्य् आह "मुक्तो ऽपि हन्त नो मुक्तो" मुख्यवृत्त्या त्रयाणाम् अपि तत्प्रवृत्तिनिमित्ताभावात्, इति तद्विदः---मुक्तविद इत्थम् अभिदधतीति॥ 205॥ कथं तर्हि मुक्तव्यवस्थेत्य् आह--- क्षीणव्याधिर् यथा लोके व्याधिमुक्त इति स्थितः/ भवरोग्य् एव तु तथा मुक्तस् तन्त्रेषु तत्क्षयात्॥ 206॥ क्षीणव्याधिः---पुरुषः यथा लोके ऽविगानेन व्याधिमुक्त इति तत्तदभावेन स्थितो---न स्थापनीयः भवरोग्य् एव---न मुख्यतद्भावेन तथा मुक्तः---भवव्याधिमुक्तः, (p. 125) तन्त्रेषु स्थितः/ तत्क्षयाद् इति भवरोगक्षयाद् इत्य् अर्थः॥ 206॥ एवं प्रकृतम् अभिधाय सर्वोपसंहारम् आह--- अनेकायोगशास्त्रेभ्यः संक्षेपेण समुद्धृतः/ दृष्टिभेदेन योगो ऽयम् आत्मानुस्मृतये परः॥ 207॥ अनेकयोगशास्त्रेभ्यः---पातञ्जलादिभ्यः, संक्षेपेण---समासेन, समुद्धृतस् तेभ्यः पृथक्कृतः नवनीतम् इव क्षीराद् इति/ केन क इत्य् आह दृष्टिभेदेन---उक्तलक्षणेन योगो ऽयं---अधिकृत एव/ किमर्थम् इत्य् आह आत्मानुस्मृत्यर्थं परः---प्रधानो योग इति॥ 207॥ प्रयोजनान्तरम् अप्य् आह--- कुलादियोगिभेदेन, चतुर्धा योगिनो यतः/ अतः परोपकारो ऽपि, लेशतो न विरुध्यते॥ 208॥ कुलादियोगिभेदेन---ये ऽत्र कुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन चतुर्धा---चतुष्प्रकाराः योगिनो यतः सामान्येन अतः किम् इत्य् आह परोपकारो ऽपि तथाविधकुलादियोग्यपेक्षया लेशतो न विरुध्यते मनाग् अतो ऽपि योगपक्षपातादिभावात्॥ 208॥ तद् अत्र--- कुलप्रवृत्तचक्रो ये त एवास्याधिकारिणः/ योगिनो न तु सर्वे ऽपि तथासिद्ध्यादिभावतः॥ 209॥ कुलप्रवृत्तचक्रा---ये कुलयोगिनः प्रवृत्तचक्राश् च य इत्य् अर्थः, एते चास्य---योगशास्त्रस्य अधिकारिणो ऽर्हाः योगिनो न तु सर्वे ऽपि सामान्येन/ कुत इत्य् आह तथा---तेन प्रकारेण, असिद्ध्यादिभावतः---गोत्रयोगिनाम् असिद्धिभावात्, आदिशब्दात् तु निष्पन्नयोगिनां तु सिद्धिभावाद् इति॥ 209॥ एतद्विशेषलक्षणम् आह--- ये योगिनां कुले जातास् तद्धर्मानुगताश् च ये/ कुलयोगिन उच्यन्ते गोत्रवन्तो ऽपि नापरे॥ 210॥ ये योगिनां कुले जाता---जन्मनैव, तद्धर्मानुगताश् च---योगिधर्मानुगताश् च, ये प्रकृत्यान्ये ऽपि, कुलयोगिन उच्यन्ते इति गम्यते द्रव्यतो भावतश् च/ गोत्रवन्तो ऽपि---सामान्येन भूमिभव्या अपि, नापरे---कुलयोगिन इति॥ 210॥ एतद्विशेषलक्षणम् अधिकृत्याह--- (p. 126) सर्वत्राद्वेषिणश् चैते गुरुदेवद्विजप्रियाः/ दयालवो विनीताश् च बोधवन्तो यतेन्द्रियाः॥ 211॥ सर्वत्राद्वेषिणैश् चैते---तथाग्रहाभावेन, तथा गुरुदेवद्विजप्रिया---धर्मप्रभावात् तथा तथा दयालवः---प्रकृत्या क्लिष्टपापाभावेन, विनीताश् च---कुशलानुबन्धिभव्यतया/ तथा बोधवन्तो---ग्रन्थिभेदेन, यतेन्द्रियाश् चारित्रभावेन// 211॥ प्रवृत्तचक्रास् तु पुनर् यमद्वयसमाश्रयाः/ शेषद्वयार्थिनो ऽत्यन्तं शुश्रूषादिगुणान्विताः॥ 212॥ प्रवृत्तचक्रास् तु पुनः, किंविशिष्टा भवन्तीत्य् आह यमद्वयसमाश्रयाः---इच्छायमप्रवृत्तियमाश्रया इत्य् अर्थः, शेषद्वयार्थिनः---स्थिरयमसिद्धियमद्वयार्थिन इत्य् उक्तं भवति, अत्यन्तं---सदुपायप्रवृत्त्येति, अत एवाह शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशगुणयुक्ताः॥ 212॥ तथा--- आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः/ एते ऽधिकारिणो योगप्रयोगस्येति तद्विदः॥ 213॥ आद्यावञ्चकयोगाप्त्या हेतुभूतया, तदन्यद्वयलाभिनः---क्रियावञ्चकफलावञ्चकद्वयलाभिनः, तदवन्ध्यभव्यतयैवम्भूताः, किम् इत्य् आह अधिकारिणः, कस्येत्य् आह योगप्रयोगस्याधिकृतस्य, इत्य् एवं तद्विदो---योगविदः "अभिदधति" इति शेषः॥ 213॥ उपन्यस्तयमादिस्वरूपम् आह--- इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम्/ अपरिग्रहपर्यन्तास् तथेच्छादिचतुर्विधाः॥ 214॥ इह लोके, अहिंसादयो धर्माः पञ्च संख्यया सुप्रसिद्धाः सर्वतन्त्रसाधारणत्वेन, यमा---उपरमाः, सतां---मुनीनाम् इति, किम्पर्यन्ता इत्य् आह अपरिग्रहपर्यन्ताः/ "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" (पातञ्जलयोगसूत्र 2.30) इति वचनात्/ तथेच्छादिचतुर्विधाः प्रत्येकम् इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति॥ 214॥ एतेषां विशेषलक्षणम् आह--- (p. 127) तद्वत्कथाप्रीतियुता तथाविपरिणामिनी/ यमेष्व् इच्छावसेयेह प्रथमो यम एव तु॥ 215॥ तद्वत्कथाप्रीतियुता---यमवत्कथाप्रीतियुता तथाविपरिणामिनी---तद्भावस्थिरत्वेन यमेषूक्तलक्षणेषु इच्छा अवसेयेह यमचक्रे इयं च "प्रथमो यम एव तु" अनन्तरोदितलक्षणेच्छैवेच्छायम इति कृत्वा॥ 215॥ तथा--- सर्वत्र शमसारं तु यमपालनम् एव यत्/ प्रवृत्तिर् इह विज्ञेया द्वितीयो यम एव तत्॥ 216॥ सर्वत्र---सामान्येन शमसारं---तूपशमसारम् एव यत्क्रियाविशिष्टं यमपालनं, प्रवृत्तिर् इह विज्ञेया यमेषु, द्वितीयो यम एव तत्---प्रवृत्तियम इत्य् अर्थः॥ 216॥ विपक्षचिन्तारहितं यमपालनम् एव यत्/ तत् स्थैर्यम् इह विज्ञेयं तृतीयो यम एव हि॥ 217॥ विपक्षचिन्तारहितम् अतिचारादिचिन्तारहितम् इत्य् अर्थः यमपालनम् एव यद् विशिष्टक्षयोपशमवृत्त्या तत् स्थैर्यम् इह विज्ञेयं यमेषु, एतच् च तृतीयो यम एव हि स्थिरयम इति यो ऽर्थः॥ 217॥ परार्थसाधकं त्व् एतत् सिद्धिः शुद्धान्तरात्मनः/ अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु॥ 218॥ परार्थसाधकं त्व् एतद् यमपालनं सिद्धिर् अभिधीयते/ एतच् च शुद्धान्तरात्मनो नान्यस्य, अचिन्त्यशक्तियोगेन तत्सन्निधौ वैरत्यागात्/ एतच् चतुर्थो यम एव तु सिद्धियम इति भावः॥ 218॥ अवञ्चकस्वरूपम् आह--- सद्भिः कल्याणसम्पन्नैर् दर्शनाद् अपि पावनैः/ तथा दर्शनतो योग आद्यावञ्चक उच्यते (इष्यते)॥ 219॥ सद्भिः कल्याणसम्पन्नैर् विशिष्टपुण्यवद्भिः दर्शनाद् अपि पावनैर् अवलोकनेनापि पवित्रैः तथा---तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं---तथादर्शनम् ततस् तेन यो योगः---सम्बन्धस् तैः सह स आद्यावञ्चक इष्यते सद्यो (सद्योगा) 'वञ्चक इत्य् अर्थः॥ 219॥ (p. 128) तेषाम् एव प्रणामादिक्रियानियम इत्य् अलम्/ क्रियावञ्चकयोगः स्यान् महापापक्षयोदयः॥ 220॥ तेषाम् एव---सतां प्रणामादिक्रियानियम इत्य् अलम् क्रियावञ्चलयोगः स्याद्---भवेद् इति/ अयं च महापापक्षयोदयो--नीचैर् गोत्रकर्मक्षयकृद् इति भावः॥ 220॥ फलावञ्चकयोगस् तु सद्भ्य एव नियोगतः/ सानुबन्धफलावाप्तिर् धर्मसिद्धौ सतां मता॥ 221॥ फलावञ्चकयोगस् तु चरमो योगोत्तमः किम्भूत इत्य् आह सद्भ्य एव अनन्तरोदितेभ्यः नियोगतः---अवश्यंतया, सानुबन्धफलावाप्तिः---तथा सदुपदेशादिना, धर्मसिद्धौ विषये सतां मता इति॥ 221॥ एवम् एषां स्वरूपम् अभिधाय प्रकृतयोजनम् आह--- कुलादियोगिनाम् अस्मात् मत्तो ऽपि जडधीमताम्/ श्रवणात् पक्षपातादेर् उपकारो ऽस्ति लेशतः॥ 222॥ कुलादियोगिनाम् उक्तलक्षणानां, अस्माद् योगदृष्टिसमुच्चयात्, मत्तो ऽपि सकाशात्, जडधीमताम् अन्येषाम् किम् इत्य् आह श्रवणात्---श्रवणेन, पक्षपातादेः पक्षपातशुभेच्छादेः, उपकारो ऽस्ति लेशतः तथा बीजपुष्टा (बीजपुष्ट्या)॥ 222॥ कः पक्षपातमात्राद् उपकार इत्य् आशङ्कापोहायाह--- तात्त्विकः पक्षपातश् च, भावशून्या च या क्रिया/ अनयोर् अन्तरं ज्ञेयं, भानुखद्योतयोर् इव// 223॥ तात्त्विकः पक्षपातश् च पारमार्थिक इत्य् अर्थः भावशून्या प्रति (च या) क्रिया इति, "अनयोर् अन्तरं ज्ञेयं" कयोर् इवेत्य् आह भानुखद्योतयोर् इव महद् अन्तरम् इत्य् अर्थः॥ 223॥ तथा चाह--- खद्योतकस्य यत् तेजः तद् अल्पं च विनाशि च/ विपरीतम् इदं भानोर् इति भाव्यम् इदं बुधैः॥ 224॥ खद्योतकस्य---सत्त्वविशेषस्य, यत् तेजः प्रकाशात्मकम् तत् किम् इत्य् आह अल्पं च विनाशि च स्वरूपेण विपरीतम् इदं भानोर् बह्वविनाशिचादित्यस्येति (p. 129) इत्येवंभावं, भाव्यम् इदम् अधिकृतपक्षपाताद् एतत्क्रियादिकं, बुधैस् तत्त्वनीत्येति॥ 224॥ विशेषम् आह--- श्रवणे प्रार्थनीयाः स्युर् न हि योग्याः कदाचन/ यत्नः कल्याणसत्त्वानां, महारत्ने स्थितो यतः॥ 225॥ श्रवणे---श्रवणविषये प्रार्थनीयाः स्युर् भवेयुः न हि योग्याः कदाचन---शुश्रूषाभावेन स्वतःप्रवृत्तेः/ तथा चाह यत्नः कल्याणसत्त्वानां---पुण्यवतां, महारत्ने---चिन्तामण्यादिविषयः, स्थितो यतः---तथौचित्ययोगेन, पक्षपातादेर् अपि जन्मान्तरावाप्तिश्रुतेः॥ 225॥ अयोग्यदानदोषपरिहारायाह--- नैतद्विदस् त्व् अयोग्येभ्यो, ददत्य् एनं तथापि तु/ हरिभद्र इदं प्राह, नैतेभ्यो देय आदरात्॥ 226॥ नैतद्विदस् त्व् आचार्याः, अयोग्येभ्यो ऽन्येभ्यो, ददति---यच्छन्ति, एनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम्, तथापि त्व् एवम् अपि व्यवस्थिते हरिभद्रो ग्रन्थकृत्, इदं प्राह किम् इत्य् आह नैतेभ्य अयोग्येभ्यः, देयः अयं---योगदृष्टिसमुच्चयः, आदरात्---आदरेण इदं प्राह// 226॥ किम् एतद् एवम् इत्य् आह--- अवज्ञेह कृताल्पापि, यद् अनर्थाय जायते/ अतस् तत्परिहारार्थं, न पुनर्भावदोषतः॥ 227॥ अवज्ञेह योगदृष्टिसमुच्चयाख्ये ग्रन्थे, कृताल्पापि स्वरूपेण यद् यस्मात् अनर्थाय जायते महाविषयत्वेन/ अतस् तत्परिहारार्थं न पुनर्भावदोषतः---क्षुद्रतया हरिभद्र इदं प्राहेति॥ 227॥ इत्थं चैतद् अङ्गीकर्तव्यम्/ अत एवाह--- योग्येभ्यस् तु प्रयत्नेन, देयो ऽयं विधिनान्वितैः/ मात्सर्यविरहेणोच्चैः, श्रेयोविघ्नप्रशान्तये॥ 228॥ योग्येभ्यस् तु श्रोतृभ्यः प्रयत्नेनोपयोगसारेण देयो ऽयं विधिना---श्रवणादिगोचरेण अन्वितैर् युक्तैः, दोषो ऽन्यथा प्रत्यवायसम्भवाद् इत्य् आचार्याः मात्सर्यविरहेण---मात्सर्याभावेन, उच्चैः श्रेयोविघ्नप्रशान्तये पुण्यान्तरायप्रशान्त्यर्थम् इति॥ 228॥ समाप्तो ऽयं योगदृष्टिसमुच्चयः॥ कृतिः श्रीश्वेतभिक्षोर् आचार्यश्रीहरिभद्रस्येति॥ ॥ सवृत्तिर् योगदृष्टिसमुच्चयः समाप्तः॥