%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %Nyaayabhaa.sya of Vaatsyaayana: %Based on the edition edited by Taranatha Nyaya-Tarkatirtha %Calcutta 1936--1944 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %@book{Tarkatirtha1036, % editor = "Taranatha Ny\=ayatarkat\={\i}rtha \& Amarendramohan Tarkat\={\i}rtha", % title = "Ny\=ayadar\'sanam", % publisher = "Metroplitan Printing \& Publishing", % series = "Calcutta Sanskrit Series 18 \& 19", % address = "Calcutta", % year = "1936--1944",} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % p.1 nyaayadar.canam vaatsyaayanabhaa.syam prama.nato .arthapratipattau prav.rttisaamarthyaad arthavat pramaa.nam/ % p.21 pramaa.nam antare.na naarthapratipatti.h, naarhtapratipattim antare.na prav.rttisaamarthyam/ pramaa.nena khalv aya.m j.jaataartham abhiipsati jihaasati vaa/ tasyepsaajihaasaaprayuktasya samiihaa prav.rttir ity ucyate/ saamrthya.m punar asyaa.h phalenaabhisambandha.h/ samiihamaanas tam artham abhiipsan jihaasan vaa tam artham aapnoti jahaati vaa/ arthas tu sukha.m sukhahetu.c ca, du.hkha.m du.hkhahetu.c ca/ % p.22 so .aya.m pramaa.naartho .aparisa.gkhyeya.h, praa.nabh.rdbhedasyaaparisa.gkhyeyatvaat/ arthavati ca pramaa.ne pramaataa prameya.m pramitir ity arthavanti bhavanti/ kasmaat? anyatamaapaaye .arthasyaanupapatte.h/ % p.24 tatra yasyepsaajihaasaaprayuktasya prav.rtti.h sa pramaataa, sa yenaartha.m prami.noti tat pramaa.nam, yo .artha.h pramiiyate tat prameyam, yad arthavij.jaana.m saa pramiti.h, catas.r.su caiva.mvidhaasv arthatattva.m parisamaapyate/ ki.m punas tattvam? sata.c ca sadbhaavo .asata.c caasadbhaava.h/ sat sad iti g.rhyamaa.na.m yathaabhuutam avipariita.m tattva.m bhavati/ % yathaabhuutam avipariita.m tattva.m bhavati/] p.25 asac caasad iti g.rhyamaa.na.m yathaabhuutam avipariita.m tattva.m bhavati/ % p.26 katham uttarasya pramaa.nenopalabdhir iti? saty upalabhyamaane tadanupalabdhe.h pradiipavat/ yathaa dar.cakena diipena d.r.cye g.rhyamaa.ne tad iva yan na g.rhyate, tan naasti/ yady abhavi.syad idam iva vyaj.jaasyata, vij.jaanaabhaavaan naastiiti/ eva.m pramaa.nena sati g.rhyamaa.ne tad iva yan na g.rhyate, % p.27 tan naasti/ yady abhavi.syad idam iva vyaj.jaasyata, vij.jaanaabhaavaan naastiiti/ tad eva.m sata.h prakaa.caka.m pramaa.nam asad api prakaa.cayatiiti/ % p.28 sac ca khalu .so.da.cadhaa vyuu.dham upadek.syate/ taasaa.m khalv aasaa.m sadvidhaanaam--- pramaa.naprameyasa.m.cayaprayojanad.r.s.taantasiddhaantaavayavatarkanir.nayavaadajalpavita.n.daahetvaabhaasacchalajaatinigrahasthaanaanaa.m tattvaj.jaanaan ni.h.creyasaadhigama.h//1// % p.29 nirde.ce yathaavacana.m vigraha.h/ caarthe dvandvasamaasa.h/ pramaa.naadiinaa.m tattvam iti .cai.sikii .sa.s.thii/ % p.31 tattvasya j.jaana.m ni.h.creyasasyaadhigama iti karma.ni .sa.s.thau/ ta etaavanto vidyamaanaarthaa.h, ye.saam avipariitaj.jaanaartham ihopade.ca.h/ % vidyamaanaarthaa, ...] p/32 so .ayam anavayavena tantraartha uddi.s.to veditavya.h/ aatmaade.h khalu prameyasya tattvaj.jaanaan ni.h.creyasaadhigama.h/ % p.33 tac caitad uttarasuutre.naanuudyata iti/ heyam, tasya nirvartaka.m haanam aatyantikam, tasyopaayo .adhigantavya ity etaani catvaary arthapadaani samyag buddhvaa ni.h.creyasam adhigacchati/ % p.34 tatra sa.m.cayaadiinaa.m p.rthagvacanam anarthakam --- sa.m.cayaadayo yathaasambhava.m pramaa.ne.su prameye.su caantarbhavanto na vyatiricyanta iti? satyam etat, imaas tu catasro vidyaa.h p.rthakprasthaanaa.h praa.nabh.rtaam anugrahaayopadi.cyante, yaasaa.m caturthiiyam aanviik.sikii nyaayavidyaa/ % -prasthaanaa.h praa.nabh.rtaam ... ] p.35 tasyaa.h p.rthakprasthaanaa.h sa.m.cayaadaya.h padaarthaa.h/ te.saa.m p.rthagvacanam antare.naadhyaatmavidyaamaatram iya.m syaat, yathopani.sada.h/ tasmaat sa.m.cayaadibhi.h padaarthai.h p.rthak prasthaapyate/ tatra naanupalabdhe na nir.niite .arthe nyaaya.h pravartate, ki.m tarhi? sa.m.cayite .arthe/ yathokta.m --- ``vim.r.cya pak.sapratipak.saabhyaam arthaavadhaara.na.m nir.naya.h'' iti/ vimar.ca.h --- sa.m.caya.h/ pak.sapratipak.sau --- nyaayaprav.rtti.h/ arthaavadhaara.na.m --- nir.nayas tattvaj.jaanam iti/ sa ca ``aya.m ki.msvid'' iti vastuvimar.camaatram anavadhaara.na.m j.jaana.m sa.m.caya.h, prameye .antarbhavann evam artha.m p.rthag ucyate/ % p.37 atha prayojanam --- yena prayukta.h pravartate, tat prayojanam/ yam artham abhiipsan jihaasan vaa karmaarabhate, % karmaarabhate] p.38 tenaanena sarve praa.nina.h sarvaa.ni karmaa.ni sarvaa.c ca vidyaa vyaaptaa.h, tadaa.craya.c ca nyaaya.h pravartate/ ka.h punar aya.m nyaaya.h? pramaa.nair arthapariik.sa.na.m nyaaya.h/ % p.39 pratyak.saagamaa.critam anumaanam, saanviik.saa/ pratyak.saagamaabhyaam iik.sitasyaanviik.sa.nam anviik.saa/ tayaa pravarttata ity aanviik.sikii --- nyaayavidyaa --- nyaaya.caastram/ yat punar anumaana.m pratyak.saagamaviruddha.m nyaayaabhaasa.h sa iti/ % p.44 tatra vaadajalpau saprayojanau/ vita.n.daa tu pariik.syate/ vita.n.dayaa pravartamaano vaita.n.dika.h/ sa prayojanam anuyukto yadi pratipadyate so .asya pak.sa.h so .asya siddhaanta iti, vaita.n.dikatva.m jahaati/ atha na pratipadyate naaya.m laukiko na pariik.saka ity aapadyate/ athaapi parapak.saprati.sedhaj.jaapana.m prayojana.m braviiti, etad api taad.rg eva/ yo j.jaapayati yo jaanaati yena j.jaapyate yac ca j.jaapyate etac ca pratipadyate yadi, tadaa vaita.n.dikatva.m jahaati/ atha na pratipadyate, parapak.saprati.sedhaj.jaapana.m prayojanam ity etad asya vaakyam anarthaka.m bhavati/ vaakyasamuuha.c ca sthaapanaahiino vita.n.daa, tasya yady abhidheya.m pratipadyate, so .asya pak.sa.h sthaapaniiyo bhavati/ atha na pratipadyate, pralaapamaatram anarthaka.m bhavati, vita.n.daatva.m nivartata iti/ atha d.r.s.taanta.h pratyak.savi.sayo .artha.h, yatra laukikapariik.sakaa.naa.m dar.cana.m na vyaahanyate/ % p.45 sa ca prameyam/ tasya p.rthagvacana.m ca tadaa.crayaav anumaanaagamau, tasmin sati syaataam anumaanaagamau asati ca na syaataam/ tadaa.crayaa ca nyaayaprav.rtti.h/ d.r.s.taantavirodhena ca parapak.saprati.sedho vacaniiyo bhavati, d.r.s.taantasamaadhinaa ca svapak.sa.h saadhaniiyo bhavati/ naastika.c ca d.r.s.taantam abhyupagacchann aastikatva.m jahaati/ anabhyupagacchan ki.msaadhana.h param upaalabheteti/ niruktena ca d.r.s.taantena .cakyam abhidhaatu.m ``saadhyasaadharmyaat taddharmabhaavii d.r.s.taanta udaahara.nam'' ``tadviparyayaad vipariitam'' iti/ % p.46 asty ayam ity anuj.jaayamaano .artha.h siddhaanta.h/ sa ca prameyam/ tasya p.rthagvacana.m satsu siddhaantabhede.su vaadajalpavita.n.daa.h pravartante, naato .anyatheti/ % p.47 saadhaniiyaarthasya yaavati .cabdasamuuhe siddhi.h parisamaapyate tasya pa.jcaavayavaa.h pratij.jaadaya.h, samuuham apek.syaavayavaa ucyante/ % p.48 te.su pramaa.nasamavaaya.h, aagama.h pratij.jaa/ hetur anumaanam/ % p.51 udaahara.na.m pratyak.sam/ upanayanam upamaanam/ % p.52 sarve.saam ekaarthasamavaaye saamarthyapradar.cana.m nigamanam iti/ so .aya.m paramo nyaaya iti/ etena vaadajalpavita.n.daa.h pravartante naato .anyatheti/ % p.53 tadaa.crayaa ca tattvavyavasthaa/ te caite .avayavaa.h .cabdavi.ce.saa.h santa.h prameye .antarbhuutaa evamartha.m p.rthag ucyanta iti/ tarko na pramaa.nasa.mg.rhiito, na pramaa.naantaram, pramaa.naanaam anugraahakas tattvaj.jaanaaya kalpate/ tasyodaahara.nam --- kim ida.m janma k.rtakena hetunaa nirvartyate, aahosvid ak.rtakena, athaakasmikam iti? % -aakasmikam iti?] p.54 evam avij.jaate .arthe kaara.nopapattyaa uuha.h pravarttate --- yadi k.rtakena hetunaa nirvartyate, hetuucchedaad upapanno .aya.m janmoccheda.h/ athaak.rtakena hetunaa, tato hetuucchedasyaa.cakyatvaad anupapanno janmoccheda.h/ athaakasmikam, ato .akasmaan nirvartyamaana.m na punar nivartsyatiiti niv.rttikaara.na.m nopapadyate, tena janmaanuccheda iti/ etasmi.ms tarkavi.saye karmanimitta.m janmeti pramaa.naani pravarttamaanaani tarke.naanug.rhante, % p.55 tattvaj.jaanavi.sayasya vibhaagaat tattvaj.jaanaaya kalpate tarka iti/ so .ayam itthambhuutas tarka.h pramaa.nasahito vaade saadhanaayopaalambhaaya caarthasya bhavatiity evam artha.m p.rghag ucyate prameyaantarbhuuto .apiiti/ % p.56 nir.nayas tattvaj.jaana.m pramaa.naanaa.m phalam, tadavasaano vaada.h, tasya paalanaartha.m jalpavi.ta.n.de/ taav etau tarkanir.nayau lokayaatraa.m vahata iti/ so .aya.m nir.naya.h prameyaantarbhuuta evamartha.m p.rthag uddii.s.ta iti/ % p.57 vaada.h khalu naanaapravakt.rka.h pratyadhikara.nasaadhano .anyataraadhikara.nanir.nayaavasaano vaakyasamuuha.h/ % vaakyasamuuha.h/] p.58 p.rthag uddi.s.ta upalak.sa.naartham/ upalak.sitena vyavahaaras tattvaj.jaanaaya bhavatiiti/ ``tadvi.ce.sau jalpavita.n.de tattvaadhyavasaayasa.mrak.sa.naartham'' ity uktam/ % p.59 nigrahasthaanebhya.h p.rthag uddhi.s.taa hetvaabhaasaa vaade codaniiyaa bhavi.syantiiti/ % p.62 jalpavita.n.dayos tu nigrahasthaanaaniiti/ % p.63 chalajaatinigrahasthaanaanaa.m p.rthagupade.ca upalak.sa.naartham iti/ upalak.sitaanaa.m svavaakye parivarjanam, chalajaatinigrahasthaanaanaa.m paravaakye paryanuyoga.h/ jaate.c ca pare.na prayujyamaanaayaa.h sulabha.h samaadhi.h, svaya.m ca sukara.h prayoga iti/ % p.64 seyam aanviik.sikii pramaa.naadibhi.h padaarthair vibhajyamaanaa --- pradiipa.h sarvavidyaanaam upaaya.h sarvakarma.naam/ aa.craya.h sarvadharmaa.naa.m vidyodde.ce prakiirtitaa// % p.65 tad ida.m tattvaj.jaana.m ni.h.creyasaadhigamaartha.m yathaavidya.m veditavyam/ iha tv adhyaatmavidyaayaam aatmaadij.jaana.m tattvaj.jaanam/ ni.h.creyasaadhigamo .apavargapraapti.h//1// % p.67 tat khalu ni.h.creyasa.m ki.m tattvaj.jaanaantaram eva bhavati? nety ucyate/ ki.m tarhi? tattvaj.jaanaat --- % p.69 NS1.1.2[du.hkhajanmaprav.rttido.samithyaaj.jaanaam uttarottaraapaaye tadanantaraapaayaad apavarga.h//] % p.70 tatraatmaadyapavargaparyantaprameye mithyaaj.jaanam anekaprakaaraka.m varttate/ % p.71 aatmani taavan naastiiti, anaatmani aatmeti du.hkhe sukham iti anitye nityam ity atraa.ne traa.nam iti, % atraa.ne traa.nam iti] p.76 sabhaye nirbhayam iti, jugupsite .abhimatam iti, haatavye apratihaatavyam iti, prav.rttau naasti karma, naasti karmaphalam iti, do.se.su naaya.m do.sanimitta.h sa.msaara iti, pretyabhaave naasti jantur jiivo vaa sattva aatmaa vaa, ya.h preyaat, pretya ca bhaved iti, animitta.m janma, animitto janmoparama ity aadimaan pretyabhaava.h, ananta.c ceti, naimittika.h sann akarmanimitta.h pretyabhaava iti, dehendriyabuddhivedanaasantaanocchedapratisandhaanaabhyaa.m niraatmaka.h pretyabhaava iti/ apavarge bhii.sma.h khalv aya.m sarvakaayoparama.h, sarvaviprayoge .apavarge bahu ca bhadraka.m lupyata iti katha.m buddhimaan sarvasukhocchedam acaitanyam amum apavarga.m rocayed iti/ etasmaan mithyaaj.jaanaad anukuule.su raaga.h, pratikuule.su dve.sa.h/ raagadve.saadhikaaraac caasatyer.syamaayaalobhaadayo do.saa bhavanti/ do.sai.h prayukta.h .cariire.na pravarttamaano hi.msaasteyaprati.siddhamaithunaany aacarati, vaacaan.rtaparu.sasuucanaasambaddhaani, manasaa paradroha.m paradravyaabhiipsaa.m naastikya.m ceti/ seya.m paapaatmikaa prav.rttir adharmaaya/ atha .cubhaa --- .cariire.na daana.m paritraa.na.m paricara.na.m ca, vaacaa satya.m hita.m priya.m svaadhyaaya.m ceti, manasaa dayaam asp.rhaa.m .craddhaa.m ceti/ seya.m dharmaaya/ atra prav.rttisaadhanau dharmaadharmau prav.rtti.cabdenoktau, yathaannasaadhanaa.h praa.naa.h ``anna.m vai praa.nina.h praa.naa''iti/ % p.77 seya.m prav.rtti.h kutsitasyaabhipuujitasya ca janmana.h kaara.nam/ janma puna.h .cariirendriyabuddhiinaa.m nikaayavi.ci.s.ta.h praadurbhaava.h, tasmin sati du.hkham/ tat puna.h pratikuulavedaniiya.m baadhanaa pii.daa taapa iti/ ta ime mithyaaj.jaanaadayo du.hkhaantaa dharmaa avicchedenaiva pravartamaanaa.h sa.msaara iti/ % p.78 yadaa tu tattvaj.jaanaan mithyaaj.jaanam apaiti, tadaa mithyaaj.jaanaapaaye do.saa apayanti, do.saapaaye prav.rttir apaiti, % prav.rttir apaiti,] p.80 prav.rttyapaaye janmaapaiti, janmaapaaye du.hkham apaiti, du.hkhaapaaye ca aatyantiko .apavargo ni.h.creyasam iti/ % p.82 tattvaj.jaana.m tu khalu mithyaaj.jaanaviparyaye.na vyaakhyaatam/ aatmani --- taavad astiiti, anaatmani --- anaatmeti, eva.m du.hkhe .anitye .atraa.ne sabhaye jugupsite haatavye ca yathaavi.saya.m veditavyam, prav.rttau --- asti karma, asti karmaphalam iti, do.se.su --- do.sanimitto .aya.m sa.msaara iti, pretyabhaave khalu --- asti jantur jiiva.h sattva aatmaa vaa, ya.h pretya bhaved iti, nimittavaj janma, nimittavaan janmoparama ity anaadi.h pretyabhaavo .apavargaanta iti, naimittika.h san pretyabhaava.h prav.rttinimitta iti, saatmaka.h san dehendriyabuddhivedanaasantaanocchedapratisandhaanaabhyaa.m pravarttata iti, apavarge .caanta.h khalv aya.m sarvaviprayoga.h sarvoparamo .apavarga.h, bahu ca k.rccha.m ghora.m paapaka.m lupyata iti katha.m buddhimaan sarvadu.hkhoccheda.m sarvadu.hkhaasa.mvidam apavarga.m na rocayed iti, % -m apavarga.m na rocayed iti,] p.83 tad yathaa madhuvi.sasamp.rktaannam anaadeyam iti, eva.m sukha.m du.hkhaanu.saktam anaadeyam iti//2// trividhaa caasya .caastrasya prav.rtti.h, --- udde.co lak.sa.na.m pariik.saa ceti/ tatra naamadheyena padaarthamaatrasyaabhidhaanam udd.ca.h/ % naamadheyena ... udde.ca.h/] p.84 tatroddi.s.tasya tattvavyavacchedako dharmao lak.sa.nam/ lak.sitasya yathaalak.sa.nam upapadyate na veti pramaa.nair avadhaara.na.m pariik.saa/ tatroddi.s.tasya pravibhaktasya lak.sa.nam ucyate, % -ddi.s.tasya pravibhaktasya lak.sa.nam ucyate,] p.85 yathaa --- pramaa.naanaa.m prameyasya ca/ uddhi.s.tasya lak.sitasya ca vibhaagavacanam, yathaa --- chalasya ``vacanavighaato .arthavikalpopapattyaa cchalam'', ``tat trividham'' iti/ athoddi.s.tasya vibhaagavacanam --- NS1.1.3[pratyak.saanumaanopamaana.cabdaa.h pramaa.naani//] % p.86 ak.sasyaak.sasya prativi.saya.m v.rtti.h pratyak.sam/ v.rttis tu --- sannikar.sa.h, j.jaana.m vaa/ % p.87 yadaa sannikar.sas tadaa j.jaana.m pramiti.h, yadaa j.jaanam, tadaa haanopaadaanopek.saabuddhaya.h phalam/ % p.88 anumaana.m --- mitena li.ggena li.ggino .arthasya pa.ccaan maanam anumaanam/ % p.90 upamaana.m --- saamiipyaj.jaana.m --- yathaa gaur eva.m gavaya iti/ saamiipya.m tu saamaanyayoga.h/ .cabda.h --- .cabdyate .anenaartha ity abhidhiiyate j.jaapyate/ % p.91 upalabdhisaadhanaani pramaa.naani samaakhyaanirvacanasaamarthyaat boddhavyam/ pramiiyate .aneneti kara.naarthaabhidhaano hi pramaa.na.cabda.h/ tadvi.ce.sasamaakhyaayaa api tathaiva vyaakhyaanam/ ki.m puna.h pramaa.naani prameyam abhisa.mplavante? atha pratiprameya.m vyavati.s.thanta iti? % p.92 ubhayathaa dar.canam, ``asty aatmaa'' ity aaptopade.caat pratiiyate, tatraanumaanam --- ``icchaadve.saprayatnasukhadu.hkhaj.jaanaany aatmano li.ggam'' iti, pratyak.sa.m --- yu.jjaanasya yogasamaadhijam ``aatmamanaso.h sa.myogavi.ce.saad aatmaa pratyak.sa'' iti/ agnir aaptopade.caat pratiiyate ``atraagni.h''iti, pratyaasiidataa dhuumadar.canenaanumiiyate, pratyaasannena ca pratyak.sata upalabhyate/ vyavasthaa puna.h --- ``agnihotra juhuyaat svargakaama.h'' iti, laukikasya svarge na li.ggadar.canam, na pratyak.sam/ stanayitnu.cabde .cruuyamaa.ne .cabdahetor anumaanam, tatra na pratyak.sam, naagama.h/ paa.nau pratyak.sata upalabhyamaane naanumaanam, naagama iti/ saa ceya.m pramiti.h pratyak.saparaa/ jij.jaasitam artham aaptopade.caat pratipadyamaano li.ggadar.canenaapi bubhutsate, % bubhutsate,] p.93 li.ggadar.canaanumita.m ca pratyak.sato did.rk.sate, upalabdhe .arthe jij.jaasaa nivarttate/ puurvoktam udaahara.nam ``agni.h'' iti/ pramaatu.h pramaa.naanaa.m sambhavo .abhisa.mplava.h, asambhavo vyavastheti//3// % p.93 iti trisuutriibhaa.syam/ atha vibhaktaanaa.m lak.sa.navacanam iti/ NS1.1.4[indriyaarthasannikar.sottpanna.m j.jaanam avyapade.cyam avyabhicaari vyavasaayaatmaka.m pratyak.sam//] indriyasyaarthena sannikar.saad utpadyate yaj j.jaana.m tat pratyak.sam/ % p.94 na tarhiidaaniim ida.m bhavati, aatmaa manasaa sa.myujyate, mana indriye.na, indriyam artheneti? % p.98 neda.m kaara.naavadhaara.nam --- etaavat pratyak.se kaara.nam iti, ki.m tu vi.ci.s.takaara.navacanam iti/ yat pratyak.saj.jaanasya vi.ci.s.takaara.na.m tad ucyate, yat tu samaanam anumaanaadij.jaanasya, na tannivarttata iti/ manasas tarhiindriye.na sa.myogo vaktavya.h? % p.100 bhidyamaanasya pratyak.saj.jaanasya naaya.m bhidyata iti samaanatvaan nokta iti/ % p.109 yaavad artha.m vai naamadheya.cabdaas tair arthasampratyaya.h, arthasampratyayaac ca vyavahaara.h/ tatredam indriyaarthasannikar.saad utpannam arthaj.jaana.m ``ruupam'' iti vaa, ``rasa.h'' ity eva.m vaa bhavati, ruuparasa.cabdaa.c ca vi.sayanaamadheyam/ tena vyapadi.cyate j.jaana.m --- ruupam iti jaaniite, rasa iti jaaniite/ naamadheya.cabdena vyapadi.cyamaana.m sat .caabda.m prasajyate, ata aaha --- avyapade.cyam iti/ % p.110 yad idam anupayukte .cabdaarthasanbandhe .arthaj.jaanam, na tat naamadheya.cabdena vyapadi.cyate, g.rhiite .api ca .cabdaarthasambandhe .asyaarthasyaaya.m .cabdo naamadheyam iti/ yadaa tu so .artho g.rhyate, % g.rhyate,] p.111 tadaa tat puurvasmaad arthaj.jaanaan na vi.ci.syate, tad arthavij.jaana.m taad.rg eva bhavati/ tasya tv arthaj.jaanasyaanya.h samaakhyaa.cabdo naastiiti, yena pratiiyamaana.m vyavahaaraaya lakpeta/ na caapratiiyamaanena vyavahaara.h/ tasmaaj j.jeyasyaarthasya sa.mj.jaa.cabdenetikara.nayuktena nirdi.cyate --- ruupam iti j.jaanam, rasa iti j.jaanam iti/ tad evam arthaj.jaanakaale sa na samaakhyaa.cabdo vyaapriyate, vyavahaarakaale tu vyaapriyate/ tasmaad a.caabdam arthaj.jaanam indriyaarthasannikar.sotpannam iti/ % p.112 grii.sme mariicayo bhaumeno.sma.naa sa.ms.r.s.taa.h spandamaanaa duurasthasya cak.su.saa sannik.r.syante, % p.113 tatrendriyaarthasannikar.saad udakam iti j.jaanam utpadyate, tac ca pratyak.sa.m prasajyata ity ata aaha --- avyabhicaariiti/ yad atasmi.ms tad iti tad vyabhicaari pratyak.sam iti/ % p.121 duuraac cak.su.saa hy ayam artha.m pa.cyan naavadhaarayati dhuuma iti vaa re.nur iti vaa/ tad etad indriyaarthasannikar.sotpannam anavadhaara.naj.jaana.m pratyak.sa.m prasajyata ity ata aaha --- vyavasaayaatmakam iti/ na caitan mantavyam --- aatmamana.hsannikar.sajam evaanavadhaara.naj.jaanam iti/ cak.su.saa hy ayam artha.m pa.cyan naavadhaarayati, % hy ayam artha.m pa.cyan naavadhaarayati,] p.122 yathaa cendriye.nopalabdham artha.m manasopalabhate, evam indriye.naanavadhaarayan manasaa naavadhaarayati/ yac ca tadindriyaanavadhaara.napuurvaka.m manasaanavadhaara.na.m tad vi.ce.saapek.sa.m vimar.camaatra.m sa.m.caya.h, na puurvam iti/ sarvatra pratyak.savi.saye j.jaatur indriye.na vyavasaaya.h, % vyavasaaya.h,] p.123 pa.ccaan manasaaanuvyavasaaya.h, upahatendriyaa.naam anuvyavasaayaabhaavaad iti/ aatmaadi.su sukhaadi.su ca pratyak.salak.sa.na.m vaktavyam, anindriyaarthasannikar.saja.m hi tad iti/ indriyasya vai sato manasa indriyebhya.h p.rthagupade.co dharmabhedaat, bhautikaaniindriyaa.ni niyatavi.sayaa.ni, % -niindriyaa.ni niyatavi.sayaa.ni,] p.124 sagu.naanaa.m cai.saam indriyabhaava iti, manas tv abhautika.m sarvavi.saya.m ca, naasya sagu.nasyendriyabhaava iti/ sati cendriyaarthasannikar.se sannidhim asannidhi.m caasya yugapajj.jaanaanutpattikaara.na.m vak.syaama.h iti/ % -m asannidhi.m ... vak.syaama.h iti/] p.129 manasa.c cendriyabhaavaan na vaacya.m lak.sa.naantaram iti/ tantraantarasamaacaaraac caitat pratyetavyam iti/ paramatam aprati.siddham anumatam iti hi tantrayukti.h/ vyaakhyaata.m pratyak.sam//4// % p.132 NS1.1.5[atha tatpuurvaka.m trividham anumaana.m puurvavac che.savat saamaanyato d.r.s.ta.m ca//] % p.142 tatpuurvakam ity anena li.ggali.ggino.h sambandhadar.cana.m li.ggadar.cana.m caabhisambadhyate/ % p.146 li.ggali.ggino.h sambaddhayor dar.canena li.ggasm.rtir abhisambadhyate/ sm.rtyaa li.ggadar.canena caapratyak.so .artho .anumiiyate/ puurvavad iti --- yatra kaara.nena kaaryam anumiiyate, yathaa meghonnatyaa bhavi.syati v.r.s.tir iti/ % p.148 .ce.savat tad --- yatra kaarye.na kaara.nam anumiiyate, puurvodakavipariitam udaka.m nadyaa.h puur.natva.m .ciighratva.j ca d.r.s.tvaa srotaso .anumiiyate bhuutaa v.r.s.tir iti/ saamaanyatod.r.s.tam --- vrajyaapuurvakam anyatra d.r.s.tasya .nyatra dar.canam iti, % d.r.s.tasya .nyatra dar.canam iti,] p.149 tathaa caadityasya, tasmaad asty apratyak.saapy aadityasya vrajyeti/ % p.152 atha vaa puurvavad iti --- yatra yathaapuurva.m pratyak.sabhuutayor anyataradar.canenaanyatarasyaanumaanam, % p.155 .apratyak.sasyaanumaanam, yathaa dhuumenaagnir iti/ .ce.savan naama pari.ce.sa.h, sa ca prasaktaprati.sedhe .nyatraaprasa.ggaac chi.syamaa.ne sampratyaya.h, yathaa sad anityam evamaadinaa dravyagu.nakarma.naam avi.ce.se.na saamaanyavi.ce.sasamavaayebhyo vibhaktasya .cabdasya, tasmin dravyakarmagu.nasa.m.caye, na dravyam, ekadravyatvaat, na karma, .cabdaantarahetutvaat, yas tu .ci.syate so .yam iti .cabdasya gu.natvapratipatti.h/ %.cabdasya gu.natvapratipatti.h/] p.156 saamaanyatod.r.s.ta.m naama --- yatraapratyak.se li.ggali.ggino.h sambandhe kenacid arthena li.ggasya saamaanyaad apratyak.so li.ggii gamyate, yathecchaadibhir aatmaa, icchaadayo gu.naa.h, % gu.naa.h,] p.157 gu.naa.c ca dravyasa.msthaanaa.h, tad tad e.saa.m sthaana.m sa aatmeti/ vibhaagavacanaad eva trividham iti siddhe trividhavacana.m mahato mahaavi.sayasya nyaayasya laghiiyasaa suutre.nopade.caat para.m vaakyalaaghava.m manyamaanasyaanyasmin vaakyalaaghave .anaadara.h/ tathaa caayam ittha.mbhuutena vaakyavikalpena prav.rtta.h siddhaante chale .cabdaadi.su ca bahula.m samaacaara.h .caastra iti/ % p.158 sadvi.saya.m ca pratyak.sa.m sadasadvi.saya.m caanumaanam/ kasmaat?/ traikaalyagraha.naat --- % p.161 trikaalayuktaa arthaa anumaanena g.rhyante, bhavi.syatiity anumiiyate, bhavatiiti, caabhuud iti ca, asac ca khalv atiitam anaagata.m ceti//5// % p.168 athopamaanam --- NS1.1.6[prasiddhasaadharmyaat saadhyasaadhanam upamaanam//] praj.jaatena saamaanyaat praj.jaapaniiyasya praj.jaapanam upamaanam iti/ yathaa gaur eva.m gavaya iti/ % p.169 ki.m punar atropamaanena kriyate? yadaa khalv aya.m gavaa samaanadharma.m pratipadyate tadaa pratyak.satas tam artha.m pratipadyata iti, samaakhyaasambandhapratipattir upamaanaartha ity aaha/ yathaa gaur eva.m gavaya ity upamaane prayukte gavaa samaanadharmam artham indriyaarthasannikar.saad upalabhamaano .asya gavaya.cabda.h sa.mj.jeti sa.mj.jaasa.mj.jisambandha.m pratipadyata iti/ % gaur eva.m gavaya ... pratipadyata iti] p.170 yathaa mudgas tathaa mudgapar.nii, % -par.nii,] p.171 yathaa maa.sas tathaa maa.sapar.niity upamaane prayukte upamaanaat sa.mj.jaasa.mj.jisanbandha.m pratipadyamaanas taam o.sadhii.m bhai.sajyaayaaharati/ % p.172 evam anyo .apy upamaanasya loke vi.sayo bubhutsitavya iti//6// % p.173 atha .cabda.h --- NS1.1.7[aaptopade.ca.h .cabda.h//] aapta.h khalu saak.saatk.rtadharmaa yathaad.r.s.tasyaarthasya cikhyaapayi.sayaa prayukta upade.s.taa/ % p.174 saak.saatkara.nam arthasyaapti.h, tayaa pravartata ity aapta.h/ .r.syaaryamlecchaanaa.m samaana.m lak.sa.nam/ % samaana.m lak.sa.nam/] p.176 tathaa ca sarve.saa.m vyavahaaraa.h pravarttanta iti/ evam ebhi.h pramaa.nair devamanu.syatira.ccaa.m vyavahaaraa.h prakalpante, naato .anyatheti//7// % p.179 NS1.1.8[sa dvividho d.r.s.taad.r.s.aarthatvaat//] yasyeha d.r.cyate .artha.h sa d.r.s.taartha.h/ yasyaamutra pratiiyate so .ad.r.s.taartha.h/ evam .r.silaukikavaakyaanaa.m vibhaaga iti/ kimartha.m punar idam ucyate? sa na manyeta d.r.s.taartha evaaptopade.ca.h pramaa.nam, arthasyaavadhaara.naad iti, ad.r.s.taartho .api pramaa.nam arthasyaanumaanaad iti//8// % p.180 ki.m punar anena pramaa.nenaarthajaata.m pramaatavyam iti? --- NS1.1.9[aatma.cariirendriyaarthabuddhimana.hprav.rttido.sapretyabhaavaphaladu.hkhaapavargaas tu prameyam//] % p.182 tatraatmaa sarvasya dra.s.taa sarvasya bhoktaa sarvaj.ja.h sarvaanubhaavii/ tasya bhogaayatana.m .cariiram/ bhogasaadhanaaniindriyaa.ni/ bhoktavyaa indriyaarthaa.h/ bhogo buddhi.h/ sarvaarthopalabdhau nendriyaa.ni prabhavantiiti sarvavi.sayam anta.hkara.na.m mana.h/ .cariirendriyaarthabuddhisukhavedanaanaa.m niv.rttikaara.na.m prav.rtti.h, do.saa.c ca/ naasyeda.m .cariiram apuurvam anuttara.m ca, puurva.cariiraa.naam aadir naasti, uttare.saam apavargo .anta iti pretyabhaava.h/ sasaadhanasukhadu.hkhopabhoga.h phalam/ du.hkham iti nedam anukuulavedaniiyasya sukhasya pratiite.h pratyaakhyaanam/ ki.m tarhi? janmana eveda.m sasukhasaadhanasya du.hkhaanu.sa.ggaat du.hkhenaaviprayogaad vividhabaadhanaayogaad du.hkham iti samaadhibhaavanam upadi.cyate/ % -yogaad du.hkham ... upadi.cyate/] p.183 samaahito bhaavayati, bhaavayan nirvidyate, nirvi.n.nasya vairaagyam, viraktasyaapavarga iti/ janmamara.naprabandhoccheda.h sarvadu.hkhaprahaa.nam apavarga iti/ asty anyad api dravyagu.nakarmasaamaanyavi.ce.sasamavaayaa.h prameyam, tadbhedena caaparisa.gkhyeyam; asya tu tattvaj.jaanaad apavargo mithyaaj.jaanaat sa.msaara ity ata etad upadi.s.ta.m vi.ce.se.neti//9// % p.184 tatraatmaa taavat pratyak.sato na g.rhyate/ sa kim aaptopade.camaatraad eva pratipadyata iti? nety ucyate/ anumaanaac ca pratipattavya iti/ katham? NS1.1.10[icchaadve.saprayatnasukhadu.hkhaj.jaanaany aatmano li.ggam iti//] % p.185 yajjaatiiyasyaarthasya sannikar.saat sukham aatmopalabdhavaan, tajjaatiiyam evaartha.m pa.cyann upaadaatum icchati, seyam aadaatum icchaa ekasyaanekaarthadar.cino dar.canapratisandhaanaad bhavati li.ggam aatmana.h/ niyatavi.saye hi buddhibhedamaatre na sambhavati, dehaantaravad iti/ evam ekasyaanekaarthadar.cino dar.canapratisandhaanaat du.hkhahetau dve.sa.h, % -nekaarthadar.cino ... dve.sa.h,] p.187 yajjaatiiyo .asyaartha.h sukhahetu.h prasiddhas tajjaatiiyam artha.m pa.cyann aadaatu.m prayatate/ ekam anekaarthadar.cina.m dar.canapratisandhaataaram antare.na na syaat/ niyatavi.saye buddhimaatre na sambhavati, dehaantaravad iti/ etena du.hkhahetau prayatno vyaakhyaata.h/ sukhadu.hkhasm.rtyaa caaya.m tatsaadhanam aadadaana.h sukham upalabhate du.hkham upalabhate, sukhadu.hkhe vedayate/ puurvokta eva hetu.h/ bubhutsamaana.h khalv aya.m vim.r.cati ki.msvid iti, vim.r.ca.m.c ca jaaniite idam iti, tad ida.m j.jaana.m bubhutsaavimar.caabhyaam abhinnakart.rka.m g.rhyamaa.nam aatmali.ggam/ puurvokta eva hetur iti/ tatra dehaantaravad iti vibhajyate yathaanaatmavaadino dehaantare.su niyatavi.sayaa buddhibhedaa na pratisandhiiyante tathaikadehavi.sayaa api na pratisandhiiyeran, avi.ce.saat/ % tathaikadehavi.sayaa api na pratisandhiiyeran, avi.ce.saat/] p.188 so .ayam ekasattvasya samaacaara.h svaya.md.r.s.tasya smara.nam, naanyadd.r.s.tasya, naad.r.s.tasyeti/ eva.m khalu naanaasattvaanaa.m samaacaaro .anyad.r.s.tam anyo na smaratiiti/ tad etad ubyayam a.cakyam anaatmavaadinaa vyavasthaapayitum ity evam upapannam asty aatmeti//10// % p.193 tasya bhogaadhi.s.thaanam --- NS1.1.11[ce.s.tendriyaarthaa.craya.h .cariiram//] katha.m ce.s.taa.craya.h? iipsita.m jihaasita.m vaartham adhik.rtyepsaajihaasaaprayuktasya tadupaayaanu.s.thaanalak.sa.naa samiihaa ce.s.taa, saa yatra varttate tac chariiram/ % tadupaayaanu.s.thaanalak.sa.naa ... tac chariiram/] p.194 katham indriyaa.craya.h? yasyaanugrahe.naanug.rhiitaani upaghaate copahataani svavi.saye.su saadhvasaadhu.su vartante sa e.saam aa.craya.h tac chariiram/ katham arthaa.craya.h/ % sa e.saam aa.craya.h tac chariiram/ katham arthaa.craya.h/] p.195 yasminn aayatane indriyaarthasannikar.saad utpannayo.h sukhadu.hkhayo.h pratisa.mvedana.m pravartate sa e.saam aa.craya.h, % sukhadu.hkhayo.h pratisa.mvedana.m pravartate sa e.saam aa.craya.h,] p.196 tac chariiram iti//11// % p.197 bhogasaadhanaani puna.h --- NS1.1.12[ghraa.narasanacak.sustvak.crotraa.niindriyaa.ni bhuutebhya.h//] jighraty aneneti ghraa.na.m gandha.m g.rh.naatiiti/ rasayaty aneneti rasana.m rasa.m g.rh.naatiiti/ ca.s.te .aneneti cak.suu ruupa.m pa.cyatiiti/ tvaksthaanam indriya.m tvak/ tadupacaara.h sthaanaad iti/ % tadupacaara.h sthaanaad iti/] p.198 .c.r.noty aneneti .crotra.m .cabda.m g.rh.naatiiti/ eva.m samaakhyaanirvacanasaamarthyaad bodhya.m svavi.sayagraha.nalak.sa.naaniindriyaa.niiti/ % p.199 bhuutebhya iti/ naanaaprak.rtiinaam e.saa.m sataa.m vi.sayaniyama.h, naikaprak.rtiinaam/ sati ca vi.sayaniyame svavi.sayagraha.nalak.sa.natva.m bhavatiiti//12// % p.201 kaani punar indriyakaara.naani? NS1.1.13[p.rthivy aapas tejo vaayur aakaa.cam iti bhuutaani//] sa.mj.jaa.cabdai.h p.rthagupade.co bhuutaanaa.m vibhaktaanaa.m suvaca.m kaarya.m bhavi.syatiiti//13// % p.202 ime tu khalu --- NS1.1.14[gandharasaruupaspar.ca.cabdaa.h p.rthivyaadigu.naas tadarthaa.h//] p.rthivyaadiinaa.m yathaaviniyoga.m gu.naa indriyaa.naa.m yathaakramam arthaa vi.sayaa iti//14// % p.213 acetanasya kara.nasya buddher j.jaana.m v.rtti.h cetanasyaakartur upalabdhir iti yuktiviruddham artha.m pratyaacak.saa.naka ivedam aaha --- NS1.1.15[buddhir upalabdhir j.jaanam ity anarthaantaram//] naacetanasya kara.nasya buddher j.jaana.m bhavitum arhati, tad dhi cetana.m syaat, eka.c caaya.m cetano dehendriyasa.mghaatavyatirikta iti/ % dehendriyasa.mghaatavyatirikta iti/] p.214 prameyalak.sa.naarthasya vaakyasyaanyaarthaprakaa.canam upapattisaamarthyaad iti//15// % p.215 sm.rtyanumaanaagamasa.m.cayapratibhaasvapnaj.jaanohaa.h sukhaadipratyak.sam icchaadaya.c ca manaso li.ggaani/ te.su satsv ayam api --- NS1.1.16[yupagajj.jaanaanutpattir manaso li.ggam//] anindriyanimittaa.h sm.rtyaadaya.h kara.naantaranimittaa bhavitum arhantiiti/ yugapac ca khalu ghraa.naadiinaa.m gandhaadiinaa.m ca sannikar.se.su satsu yugapaj j.jaanaani notpadyante, % khalu ghraa.naadiinaa.m ... yugapajj.jaanaani notpadyante, ] p.216 tenaanumiiyate, asti tat tad indriyasa.myogi sahakaari nimittaantaram avyaapi, yasyaasannidher notpadyate j.jaana.m sannidhe.c cotpadyata iti/ % j.jaana.m sannidhe.c cotpadyata iti/] p.217 mana.hsa.myogaanapek.sasya hiindriyaarthasannikar.sasya j.jaanahetutve yugapad uptadyeran j.jaanaaniiti//16// % p.218 kramapraaptaa tu --- NS1.1.17[prav.rttir vaagbuddhi.cariiraarambha.h//] mano .atra buddhir ity abhipretam, budhyate .aneneti buddhi.h/ so .ayam aarambha.h .cariire.na vaacaa manasaa ca pu.nya.h paapa.c ca da.cavidha.h/ tad etat k.rtabhaa.sya.m dvitiiyasuutra iti//17// % p.220 NS1.1.18[pravartanaalak.sa.naa do.saa.h//] pravartanaa prav.rttihetutvam, j.jaataara.m hi raagaadaya.h pravartayanti pu.nye paape vaa/ yatra mithyaaj.jaana.m tatra raagadve.saav iti/ pratyaatmavedaniiyaa hiime do.saa.h kasmaal lak.sa.nato nirdi.cyanta iti? karmalak.sa.naa.h khalu raktadvi.s.tamuu.dhaa.h, rakto hi tat karma kurute yena karma.naa sukha.m du.hkha.m vaa labhate, tathaa dvi.s.tas tathaa muu.dha iti/ raagadve.samohaa ity ucyamaane bahu nokta.m bhavatiiti//18// % p.221 NS1.1.19[punarutpatti.h pretyabhaava.h//] utpannasya kvacit sattvanikaaye m.rtvaa yaa punarutpatti.h sa pretyabhaava.h/ utpannasya --- sambaddhasya/ sambandhas tu dehendriyamanobuddhivedanaabhi.h/ punarutpatti.h --- punar dehaadibhi.h sambandha.h/ punar ity abhyaasaabhidhaanam/ yatra kvacit praa.nabh.rnnikaaye vartamaana.h puurvopaattaan dehaadiin jahaati tat praiti/ % puurvopaattaan dehaadiin jahaati tat praiti/] p.222 yat tatraanyatra vaa dehaadiin anyaan upaadatte tad bhavati/ pretyabhaava.h --- m.rtvaa punarjanma, so .aya.m janmamara.naprabandhaabhyaaso .anaadir apavargaanta.h pretyabhaavo veditavya iti//19// NS1.1.20[prav.rttido.sajanito .artha.h phalam//] sukhadu.hkhasa.mvedana.m phalam/ sukhavipaaka.m karma du.hkhavipaaka.m ca/ tat punar dehendriyavi.sayabuddhi.su satii.su bhavatiiti saha dehaadibhi.h phalam abhipretam/ tathaa hi prav.rttido.sajanito .artha.h phalam etat sarva.m bhavati/ % prav.rttido.sajanito .artha.h phalam etat sarva.m bhavati/] p.223 tad etat phalam upaatam upaata.m heyam, tyakta.m tyaktam upaadeyam iti naasya haanopaadaanayor ni.s.thaa paryavasaana.m vaasti, sa khalv aya.m phalasya haanopaadaanasrotasohyate loka iti//20// % p.224 athaitad eva --- NS1.1.21[baadhanaalak.sa.na.m du.hkham//] baadhanaa pii.daa taapa iti/ tayaanuviddham anu.saktam avinirbhaagena vartamaana.m du.hkhayogaad du.hkham iti/ so .aya.m sarva.m du.hkhenaanuviddham iti pa.cyan du.hkha.m jihaasur janmani du.hkhadar.cii nirvidyate, nirvi.n.no virajyate, virakto vimucyate//21// % p.225 yatra tu ni.s.thaa yatra tu paryavasaana.m so .yam --- NS1.1.22[tadatyantavimok.so .pavarga.h//] tena --- du.hkhena janmanaa atyanta.m vimuktir apavarga.h/ katham? upaattasya janmano haanam, anyasya caanupaadaanam/ etaam avasthaam aparyantam apavarga.m vedayante .apavargavida.h/ tad abhayam ajaram am.rtyupada.m brahma k.semapraaptir iti/ % p.226 nitya.m sukham aatmano mahattvavan mok.se vyajyate, yenaabhivyaktenaatyanta.m vimukta.h sukhii bhaatiiti kecin manyante/ te.saa.m pramaa.naabhaavaad anupapatti.h/ na pratyak.sa.m naanumaana.m naagamo vaa vidyate nitya.m sukham aatmano mahattvavan mok.se .abhivyajyata iti/ nityasyaabhivyakti.h --- sa.mvedanam, tasya hetuvacanam/ nityasyaabhivyakti.h ---sa.mvedanam --- j.jaanam iti, tasya hetur vaacyo yatas tad utpadyata iti/ % p.227 sukhavan nityam iti cet? sa.msaarasthasya muktenaavi.ce.sa.h/ yathaa mukta.h sukhena tatsa.mvedanena ca sannityenopapannas tathaa sa.msaarastho .api prasajyata iti, ubhayasya nityatvaat/ % p.228 abhyanuj.jaane ca dharmaadharmaphalena saahacarya.m yaugapadya.m g.rhyeta/ yad idam utpattisthaane.su dharmaadharmaphala.m sukha.m du.hkha.m vaa sa.mvedyate paryaaye.na, tasya ca nityasa.mvedanasya ca sahabhaavo yaugapadya.m g.rhyeta, na sukhaabhaavo naanabhivyaktir asti, ubhayasya nityatvaat/ anityatve hetuvacanam/ atha mok.se nityasya sukhasya sa.mvedanam anityam? yata utpadyate sa hetur vaacya.h/ aatmamana.hsa.myogasya nimittaantarasahitasya hetutvam/ aatmamana.hsa.myogo hetur iti cet? evam api tasya sahakaari nimittaantara.m vacaniiyam iti/ dharmasya kaara.navacanam/ yadi dharmo nimittaantaram? tasya hetur vaacyo yata.h utpadyata iti/ yogasamaadhijasya kaaryaavasaayavirodhaat prak.saye sa.mvedananiv.rtti.h/ yadi yogasamaadhijo dharmo hetu.h? % -samaadhijo dharmo hetu.h?] p.229 tasya kaaryaavasaayavirodhaat prak.saye sa.mvedanam atyanta.m nivartate/ asa.mvedane caavidyamaanenaavi.ce.sa.h/ yadi dharmak.sayaat sa.mvedanoparamo nitya.m sukha.m na sa.mvedyata iti? ki.m vidyamaana.m na sa.mvedyate, athaavidyamaanam iti naanumaana.m vi.ci.s.te .astiiti/ aprak.saya.c ca dharmasya niranumaanam utpattidharmakatvaat/ yogasamaadhijo dharmo na k.siiyata iti naasty anumaanam/ utpattidharmakam anityam iti viparyayasya tv anumaanam/ yasya tu sa.mvedanoparamo naasti tena sa.mvedanahetur nitya ity anumeyam/ nitye ca muktasa.msaarasthayor avi.ce.sa ity uktam/ yathaa muktasya nitya.m sukha.m tatsa.mvedanahetu.c ca, sa.mvedanasya tuuparamo naasti, kaara.nasya nityatvaat, tathaa sa.msaarasthasyaapiiti/ eva.m ca sati dharmaadharmaphalena sukhadu.hkhasa.mvedanena saahacarya.m g.rhyeteti/ .cariiraadisambandha.h pratibandhahetur iti cet? na, .cariiraadiinaam upabhogaarthatvaat viparyayasya caananumaanaat/ % viparyayasya caananumaanaat/] p.230 syaan matam --- sa.msaaraavasthasya .cariiraadisambandho nityasukhasa.mvedanaheto.h pratibandhaka.h, tenaavi.ce.so naastiiti/ etac caayuktam, .cariiraadaya.h upabhogaarthaas te bhogapratibandha.m kari.syantiity anupapannam; na caasty anumaanam a.cariirasyaatmano bhoga.h ka.ccid astiiti/ % p.231 i.s.taadhigamaarthaa prav.rttir iti cet? na, ani.s.toparamaarthatvaat/ idam anumaanam --- i.s.taadhigamaartho mok.sopade.ca.h prav.rtti.c ca mumuk.suu.naam, nobhayam anarthakam iti/ etac caayuktam, ani.s.toparamaartho mok.sopade.ca.h prav.rtti.c ca mumuk.suu.naam iti/ ne.s.tam ani.s.tenaananuviddha.m sambhavatiiti i.s.tam apy ani.s.ta.m sampadyate, ani.s.tahaanaaya gha.tamaana i.s.tam api jahaati, vivekahaanasyaa.cakyatvaad iti/ d.r.s.taatikrama.c ca dehaadi.su tulya.h/ yathaa d.r.s.tam anitya.m sukha.m parityajya nitya.m sukha.m kaamayate, eva.m dehendriyabuddhiir anityaa d.r.s.taa atikramya muktasya nityaa dehendriyabuddhaya.h kalpayitavyaa.h, saadhiiya.c caiva.m muktasya caikaatmya.m kalpita.m bhavatiiti/ upapattiviruddham iti cet? samaanam/ dehaadiinaa.m nityatva.m pramaa.naviruddha.m kalpayitum a.cakyam iti? samaana.m sukhasyaapi nityatva.m pramaa.naviruddha.m kalpayitum a.cakyam iti/ aatyantike ca sa.msaaradu.hkhaabhaave sukhavacanaad aagame .api saty avirodha.h/ yady api ka.ccid aagama.h syaat muktasyaatyantika.m sukham iti? % ka.ccid aagama.h syaat muktasyaatyantika.m sukham iti?] p.232 sukha.cabda aatyantike du.hkhaabhaave prayukta ity evam upapadyate, d.r.s.to hi du.hkhaabhaave sukha.cabdaprayogo bahula.m loka iti/ nityasukharaagasyaaprahaa.ne mok.saadhigamaabhaava.h, raagasya bandhanasamaaj.jaanaat/ yady aya.m mok.so nitya.m sukham abhivyajyata iti, nityasukharaage.na mok.saaya gha.tamaano na mok.sam adhigacchet, naadhigantum arhatiiti/ bandhanasamaaj.jaato hi raaga.h/ na ca bandhane saty api ka.ccin mukta ity upapadyata iti/ prahii.nanityasukharaagasyaapratikuulatvam/ athaasya nityasukharaaga.h prahiiyate, tasmin prahii.ne naasya nityasukharaaga.h pratikuulo bhavati? yady evam, muktasya nitya.m sukha.m bhavati, athaapi na bhavati, naasyobhayo.h pak.sayor mok.saadhigamo vikalpyate iti//22// % p.233 sthaanavata eva tarhi sa.m.cayasya lak.sa.na.m vaacyam iti tad ucyate --- % p.234 NS1.1.23[samaanaanekadharmopapatter vipratipatter upalabdhyanupalabdhyavyavasthaata.c ca vi.ce.saapek.so vimar.ca.h sa.m.caya.h//] samaanadharmopapatter vi.ce.saapek.so vimar.ca.h sa.m.caya iti/ sthaa.nupuru.sayo.h samaana.m dharmam aarohapari.naahau pa.cyan puurvad.r.s.ta.m ca tayor vi.ce.sam bubhutsamaana.h ki.msvid ity anyatara.m naavadhaarayati, tadanavadhaara.na.m j.jaana.m sa.m.caya.h/ samaanam anayor dharmam upalabhe vi.ce.sam anyatarasya nopalabha ity e.saa buddhir apek.saa --- % nopalabha ity e.saa buddhir apek.saa ---] p.240 sa.m.cayasya prav.rttikaa vartate, tena vi.ce.saapek.so vimar.ca.h sa.m.caya.h/ anekadharmopapatter iti/ samaanajaatiiyam asamaanajaatiiya.m caanekam/ tasyaanekasya dharmopapatte.h --- % dharmopapatte.h ---] p.244 vi.ce.sasyobayathaa d.r.s.tatvaat/ samaanajaatiiyebhyo .asamaanajaatiiyebya.c caarthaa vi.ci.syante, gandhavattvaat p.rthivy abaadhibyo vi.ci.syate gu.nakarmabhya.c ca / asti ca .cabde vibhaagajanyatva.m vi.ce.sa.h/ tasmin dravya.m gu.na.h karma veti sandeha.h, vi.ce.sasyobayathaa d.r.s.tatvaat/ % -tvaat] p.249 ki.m dravyasya sato gu.nakarmabhyo vi.ce.sa.h, aahosvid gu.nasya sata iti, atha karma.na.h sata iti? vi.ce.saapek.saa --- anyatamasya vyavasthaapaka.m dharma nopalaba iti buddhir iti/ vipratipatter iti/ vyaahatam ekaarthadar.cana.m vipratipatti.h, vyaaghaata.h --- virodho .asahabhaava iti/ asty aatmety eka.m dar.canam, naasty aatmety aparam, na ca sadbhaavaasadbhaavau sahaikatra sambhavata.h, na caanyatarasaadhako hetur upalabhyate, tatra tattvaanavadhaara.na.m sa.m.caya iti/ upalabdhyavayavasthaata.h khalv api sac codakam upalabhyate ta.daagaadi.su, mariici.su caavidyamaanam udakam iti, ata.h kvacid upalabhyamaane tattvavyavasthaapakasya pramaa.nasyaanupalabdhe.h ki.m sad upalabhyate .athaasad iti sa.m.cayo bhavati/ anupalabdhyavyavasthaata.h/ sac ca nopalabyate muulakiilakodakaadi, asac caanutpanna.m niruddha.m vaa, % nuruddha.m vaa,] p.250 tata.h kvacid anupalabhyamaane sa.m.caya.h, ki.m san nopalabyate utaasad iti sa.m.cayo bhavati/ vi.ce.saapek.saa puurvavat/ puurva.h samaano .aneka.c ca dharmo j.jeyastha.h, upalabdhyanupalabdhii punar j.jaat.rsthe, etaavataa vi.ce.se.na punarvacanam/ % vi.ce.se.na punarvacanam/] p.255 samaanadharmaadhigamaat samaanadharmopapatter vi.ce.sasm.rtyapek.so vimar.ca iti//23// % p.256 sthaanavataa.m lak.sa.nam iti samaanam/ NS1.1.24[yam arhtam adhik.rtya pravartate tat prayojanam//] yam artham aaptavya.m haatavya.m vaa vyavasaaya tadaaptihaanopaayam anuti.s.thati, prayojana.m tad veditavyam, prav.rttihetutvaat/ imam artham aapsyaami haasyaami veti vyavasaayo .arthasyaadhikaara.h, eva.m vyavasiiyamaano .artho .adhikriyata iti//24// % p.258 NS1.1.25[laukikapariik.sakaa.naa.m yasminn arthe buddhisaamya.m sa d.r.s.taanata.h//] lokasaamaanyam anatiitaa laukikaa naisargika.m vainayika.m buddhyati.cayam apraaptaa.h/ tadvipariitaa.h pariik.sakaa.h/ tarke.na pramaa.nair artha.m pariik.situm arhantiiti/ yathaa yam artha.m laukikaa budhyante tathaa pariik.sakaa api, % yam artha.m laukikaa ...] p.259 so .artho d.r.s.taanta.h/ d.r.s.taantavirodhena hi pratipak.saa.h prati.seddhavyaa bhavantiiti, d.r.s.taantasamaadhinaa ca svapak.saa.h sthaapaniiyaa bhavantiiti, avayave.su codaahara.naaya kalpata iti//25// % p.260 atha siddhaanta.h, idam itthambhuuta.j cety abhyanuj.jaayamaanam arthajaata.m siddham, siddhasya sa.msthiti.h siddhaanta.h, sa.msthitir itthambhaavavyavasthaa dharmaniyama.h/ sa khalv ayam --- NS1.1.26[tantraadhikara.naabhyupagamasa.msthiti.h siddhaanta.h//] % p.261 tantraarthasa.msthiti.h tantrasa.msthiti.h, tantram itaretaraabhisambaddhasyaarthasamuuhasyopade.ca.h .caastram/ adhikara.naanu.saktaarthasa.msthitir adhikara.nasa.msthiti.h, abhyupagamasa.msthitir anavadhaaritaarthaparigraha.h, tadvi.ce.sapariik.sa.naayaabhyupagamasiddhaanta.h/ tantrabhedaat tu khalu NS1.1.27[sa caturvidha.h sarvatantrapratitantraadhikara.naabhyupagamasa.msthityarthaantarabhaavaat//] % p.262 tatraitaa.c catasra.h sa.msthitayo .arthoaanarabhuutaa.h//27// % p.263 taasaam --- NS1.1.28[sarvatantraaviruddhas tantre .adhik.rto .artha.h sarvatantrasiddhaanta.h//] yathaa ghraa.naadiiniinindriyaa.ni gandhaadaya indriyaarhaa.h p.rthivyaadiini bhuutaani pramaa.nair arthasya graha.nam iti//28// % p.264 NS1.1.29[samaanatantrasiddha.h pratantraasiddha.h pratitantrasiddhaanta.h//] yathaa naasata aatmalaabha.h, na sata aatmahaanam, nirati.cayaa.c cetanaa.h dehendriyamana.hsu vi.saye.su tattatkaara.ne.su ca vi.ce.sa iti saa.gkhyaanaam, puru.sakarmaadinimitto bhuutasarga.h, karmahetavo do.saa.h prav.rtti.c ca, svagu.navi.ci.s.taa.c cetanaa.h, asad utpadyate utpanna.m nirudhyata iti yogaanaam//29// NS1.1.30[yatsiddhaav anyaprakara.nasiddhi.h so .adhikara.nasiddhaanta.h//] yasyaarhtasya siddhaav anye .arthaa anu.sajyante, na tair vinaa so .artha.h sidhyati te .arthaa yadadhi.s.thaanaa.h so .adhikara.nasiddhaanta.h, % -.s.thaanaa.h so .adhikara.nasiddhaanta.h,] p.265 yathaa dehendriyavyatirikto j.jaataa ``dar.canaspar.canaabhyaam ekaarthagraha.naad'' iti atraanu.sa.ggi.no .arthaa indriyanaanaatva.m niyatavi.sayaa.niindriyaa.ni svavi.sayagraha.nali.ggaani j.jaatur j.jaanasaadhanaani, gandhaadigu.navyatirikta.m dravya.m gu.naadhikara.nam aniyatavi.sayaa.c cetanaa iti puurvaarthasiddhaav ete .arhaa.h sidhyanti na tair vinaa so .artha.h sambhavatiiti//30// % p.266 NS1.1.31[apariik.sitaabhyupagamaat tadvi.ce.sapariik.sa.nam abhyupagamasiddhaanta.h//] yatra ki.jcid arthajaatam apariik.sitam abhyupagamyate, astu dravya.m .cabda.h sa tu nityo .athaanitya iti? dravyasya sato nityataanityataa vaa tadvi.ce.sa.h pariik.syate, so .abhyupagamasiddhaanta.h svabuddhyati.cayacikhyaapayi.sayaa parabuddhyavaj.jaanaac ca pravartata iti//31// % p.269 athaavayavaa.h --- NS1.1.32[pratij.jaahetuudaahara.nopanayanigamanaany avayavaa.h//] da.caavayavaan eke naiyaayikaa vaakye sa.jcak.sate, jij.jaasaa sa.m.caya.h .cakyapraapti.h prayojana.m sa.m.cayavyudaasa iti, te kasmaan nocyanta iti/ tatraapratiiyamaane .arthe pratyayaarthasya pravartikaa jij.jaasaa/ % jij.jaasaa/]@p.270 apratiiyamaanam artha.m kasmaaj jij.jaasate? ta.m tattvato j.jaata.m haasyaami vopaadaasya upek.si.sye veti/ taa etaa haanopaadaanopek.saabuddhayas tattvaj.jaanasyaartha.s tadartham(corr.; -rtha.h, stadartham, ed.) aya.m jij.jaasate/ saa khalv ayam asaadhanam arthasyeti/ jij.jaasaadhi.s.thaana.m sa.m.caya.c ca vyaahatadharmopasa.gghaataat tattvaj.jaane pratyaasanna.h, vyaahatayor hi dharmayor anyataratattva.m bhavitum arhatiiti/ sa p.rthag upadi.s.to .apy asaadhanam arthasyeti/ pramaatu.h pramaa.naani prameyaadhigamaarthaani, saa .cakyapraaptir na saadhakasya vaakyasya bhaagena yujyate pratij.jaadivad iti/ prayojana.m tattvaavadhaara.nam arthasaadhakasya vaakyasya phala.m naikade.ca iti/ sa.m.cayavyudaasa.h pratipak.sopavar.nana.m tatprati.sedhena tattvaj.jaanaabhyanuj.jaanaartham, na tv aya.m saadhakavaakyaikade.ca iti/ prakara.ne tu jij.jaasaadaya.h samarthaa avadhaara.niiyaarthopakaaraat/ % tu jij.jaasadaya.h samarthaa avadhaara.niiyaarthopakaaraat/] p.271 tattvaarthasaadhakabhaavaat tu pratij.jaadaya.h saadhakavaakyasya bhaagaa ekade.caa avayavaa iti// 32 // % p.272 te.saa.m tu yathaavibhaktaanaam --- NS1.1.33[saadhyanirde.ca.h pratij.jaa//] praj.jaapaniiyena dharme.na dharmi.no vi.ci.s.tasya parigrahavacana.m pratij.jaa saadhyanirde.ca.h anitya.h .cabda iti//33// % p.283 NS1.1.34[udaahara.nasaadharmyaat saadhyasaadhana.m hetu.h//] udaahara.nena saamaanyaat saadhyasya dharmasya saadhana.m praj.jaapana.m hetu.h, saadhye pratisandhaaya dharmam udaahara.ne ca pratisandhaaya tasya saadhanataavacana.m hetu.h utpattidharmakatvaad iti/ % pratisandhaaya dharmam ... utpatti-] p.284 % -dharmakatvaad iti/] p.288 utpattidharmakam anitya.m d.r.s.tam iti// 34 // % p.290 kim etaavad dhetulak.sa.nam iti? nety ucyate/ ki.m tarhi? NS1.1.35[tathaa vaidharmyaat//] udaahara.navaidharmyaac ca saadhyasaadhana.m hetu.h/ katham? anitya.h .cabda utpattidharmakatvaat, anutpattidharmaka.m nitya.m yathaatmaadidravyam iti//35// % p.306 NS1.1.36[saadhyasaadharmyaat taddharmabhaavii d.r.s.taanta udaahara.nam//] saadhyena saadharmya.m samaanadharmataa/ saadhyasaadharmyaat kaara.naat taddharmabhaavii d.r.s.taanta iti/ % d.r.s.taanta iti/] p.308 tasya dharmas taddharma.h, tasya --- saadhyasya/ saadhya.m ca dvividha.m dharmivi.ci.s.to vaa dharma.h .cabdasyaanityatvam, dharmavi.ci.s.to vaa dharmy anitya.h .cabda iti/ ihottara.m tadgraha.nena g.rhyata iti/ kasmaat? p.rthagdharmavacanaat/ tasya dharmas taddharmas tasya bhaavas taddharmabhaava.h sa yasmin d.r.s.taante vartate sa d.r.s.taanta.h saadhyasaadharmyaad utpattidharmakatvat taddharmabhaavii bhavati, sa codaahara.nam i.syate/ tatra yad utpadyate tad utpattidharmakam/ tac ca bhuutvaa na bhavati aatmaana.m jahaati nirudhyata ity anityam/ evam utpattidharmakatva.m saadhanam anityatva.m saadhyam/ % p.309 so .ayam ekasmin dvayor dharmayo.h saadhyasaadhanabhaava.h saadharmyaad vyavasthita upalabhyate, ta.m d.r.s.taanta upalabhamaana.h .cabde .apy anuminoti --- .cabdo .apy utpattidharmakatvaad anitya.h sthaalyaadivad iti, udaahriyate .anena dharmayo.h saadhyasaadhanabhaava ity udaahara.nam//36// NS1.1.37[tadviparyayaad vaa vipariitam//] d.r.s.taanta udaahara.nam iti prak.rtam/ saadhyavaidharmyaad ataddharmabhaavii d.r.s.taanta udaahara.nam iti/ anitya.h .cabda utpattidharmakatvaat anutpattidharmaka.m nityam aatmaadi, so .ayam aatmaadir d.r.t.s.taanta.h saadhyavaidharmyaad anutpattidharmakatvaad ataddharmabhaavii --- yo .asau saadhyasya dharmo .anityatva.m sa tasmin na bhavatiiti/ % dharmo .anityatva.m ...] p.310 atraatmaadau d.r.s.taanta utpattidharmakatvasyaabhaavaad anityatva.m na bhavatiity upalabhamaana.h .cabde viparyayam anuminoty utpattidharmakatvasya bhaavaad anitya.h .cabda iti/ saadharmyoktasya heto.h saadhyasaadharmyaat taddharmabhaavii d.r.s.taanta udaahara.nam/ vaidharmyoktasya heto.h saadhyavaidharmyaad ataddharmabhaavii d.r.s.taanta udaahara.nam/ % p.311 puurvasmin d.r.s.taante yau tau dharmau saadhyasaadhanabhuutau pa.cyati saadhye .api tayo.h saadhyasaadhanabhaavam anuminoti/ uttarasmin d.r.s.taante tayor dharmayor ekasyaabhaavaad itarasyaabhaava.m pa.cyati tayor ekasya bhaavaad itarasya bhaava.m saadhye .anuminotiiti/ tad etad dhetuvaabhaase.su na sambhavatiity ahetavo hetvaabhaasaa.h/ % na sambhavatiity ahetavo hetvaabhaasaa.h/] p.312 tad ida.m hetuudaahara.nayo.h saamarthya.m paramasuuk.sma.m du.hkhabodha.m pa.n.ditaruupavedaniiyam iti//37// % p.313 NS1.1.38[udaahara.naapek.sas tathety upasa.mhaaro na tatheti vaa saadhyasyopanaya.h//] udaahara.naapek.sa udaahara.natantra udaahara.nava.ca.h/ va.ca.h saamarthyam/ saadhyasaadharmyayukte udaahara.ne sthaalyaadi dravyam utpattidharmakam anitya.m d.r.s.tam, tathaa .cabda utpattidharmaka iti saadhyasya .cabdasyotpattidharmakatvam upasa.mhriyate/ % utpattidharmaka iti ...] p.314 saadhyavaidharmyayukte punar udaahara.na aatmaadi dravyam anutpattidharmaka.m nitya.m d.r.s.tam, na ca tathaa .cabda iti, anutpattidharmakatvasyopasa.mhaararaprati.sedhenotpattidharmakatvam upasa.mhriyate/ tad idam upasa.mhaaradvaitam udaahara.nadvaitaad bhavati/ upasa.mhriyate .aneneti copasa.mhaaro veditavya iti//38// % p.315 dvividhasya punar hetor dvividhasya codaahara.nasyopasa.mhaaradvaite ca samaanam --- NS1.1.39[hetvapade.caat pratij.jaayaa.h punarvacana.m nigamanam//] saadharmyokte vaa vaidharmyokte vaa yathodaahara.nam upasa.mhriyate, tasmaad utpattidharmakatvaad anitya.h .cabda iti nigamanam --- nigamyante .aneneti pratij.jaahetuudaahara.nopanayaa ekatreti nigamanam/ nigamyante --- samarthyante --- sambadhyante/ tatra saadharmokte taavad dhetau vaakyam anitya.h .cabda iti pratij.jaa/ utpattidharmakatvaad iti hetu.h/ utpattidharmaka.m sthaalyaadi dravyam anityam ity udaahara.nam/ tathaa cotpattidharmaka.h .cabda ity upanaya.h/ tasmaad utpattidharmakatvaad anitya.h .cabda iti nigamanam/ vaidharmyokte .apy anitya.h .cabda utpattidharmakatvaat, % utpattidharmakatvaat,] p.316 anutpattidharmakam aatmaadi dravya.m nitya.m d.r.s.tam, na ca tathaanutpattidharmaka.h .cabda.h tasmaad utpattidharmakatvaad anitya.h .cabda iti/ avayavasamudaaye ca vaakye sambhuuyetaretaraabhisambandhaat pramaa.naany arthaan saadhayantiiti/ sambhavas taavat .cabdavi.sayaa pratij.jaa, aaptopade.casya pratyak.saanumaanaabhyaa.m pratisandhaanaad an.r.se.c ca svaatantryaanupapatte.h/ anumaana.m hetu.h, udaahara.ne saad.r.cyapratipatte.h/ tac codaahara.nabhaa.sye vyaakhyaatam/ pratyak.savi.sayam udaahara.na.m d.r.s.tenaad.r.s.tasiddhe.h/ upamaanam upanaya.h tathety upasa.mhaaraat, na ca tatheti vopamaanadharmaprati.sedehe vipariitadharmopasa.mhaarasiddhe.h/ sarve.saam ekaarthapratipattau saamarthyapradar.cana.m nigamanam iti/ itaretaraabhisambandho .api --- asatyaa.m pratij.jaayaam anaa.crayaa hetvaadayo na pravarteran/ % p.317 asati hetau kasya saadhanabhaava.h pradar.cyeta/ udaahara.ne saadhye ca kasyopasa.mhaara.h syaat kasya caapade.caat pratij.jaayaa.h punarvacana.m nigamana.m syaad iti/ asaty udaahara.ne kena saadharmya.m vaidharmya.m vaa saadhyasaadhanam upaadiiyeta, kasya vaa saadharmyava.caad upasa.mhaara.h pravarteta/ upanaya.m caantare.na saadhye .anupasa.mh.rta.h saadhako dharmo naartha.m saadhayet/ nigamanaabhaave caanabhiyuktasambandhaanaa.m pratij.jaadiinaam ekaarthena pravartana.m tatheti pratipaadana.m kasyeti/ athaavayavaartha.h --- saadhyasya dharmasya dharmi.naa sambandhopaadaana.m pratij.jaartha.h/ udaahara.nena samaanasya vipariitasya vaa saadhyasya dharmasya saadhakabhaavavacana.m hetvartha.h/ dharmayo.h saadhyasaadhanabhaavapradar.canam ekatrodaahara.naartha.h/ saadhanabhuutasya dharmasya saadhyena dharme.na saamaanaadhikara.nyopapaadanam upanayaartha.h/ udaahara.nasthayor dharmayo.h saadhyasaadhanabhaavopapattau saadhye vipariitaprasa.ggaprati.sedhaartha.m nigamanam/ nacaitasyaa.m hetuudaahara.napari.cuddhau satyaa.m saadharmyavaidharmyaabhyaa.m pratyavasthaanasya vikalyaaj jaatinigrahasthaanabahutva.m prakramate/ avyavasthaapya khalu dharmayo.h saadhyasaadhanabhaavam udaahara.ne jaativaadii pratyavati.s.thate/ vyavasthite tu khalu dharmayo.h saadhyasaadhanabhaave d.r.s.taantasthe g.rhyamaa.ne saadhanabhuutasya dharmasya hetutvenopaadaana.m na saadharmyamaatrasya na vaidharmyamaatrasya veti// 39 // % saadhanabhuutasya ...] p.318 % p.320 ata uurdhva.m tarko lak.sa.niiya ity athedam ucyate --- NS1.1.40[avij.jaatatattve .arthe kaara.nopapattitas tattvaj.jaanaartham uuhas tarka.h//] avij.jaayamaanatattve .arthe jij.jaasaa taavaj jaayate jaaniiyemam artham iti/ atha jij.jaasitasya vastuno vyaahatau dharmau vibhaagena vim.r.cati --- % jij.jaasitasya vastuno ...] p.321 ki.msvid ittham aahosvin nettham iti/ vim.r.cyamaanayor dharmayor eka.m kaara.nopapattyaanujaanaati, sambhavaty asmin kaara.na.m pramaa.na.m hetur iti kaara.nopapattyaa syaad evam etan netarad iti/ tatra nidar.canam --- yo .aya.m j.jaataa j.jaatavyam artha.m jaaniite ta.m tattvato jaaniiyeti jij.jaasaa/ sa kim utpattidharmako .athaanutpattidharmaka iti vimar.ca.h/ vim.r.cyamaane .avij.jaatatatte .arthe yasya dharmasyaabhyanuj.jaakaara.nam upapadyate tam anujaanaati/ yady ayam anutpattidharmaka.h, tata.h svak.rtasya karma.na.h phalam anubhavati j.jaataa, du.hkhajanmaprav.rttido.samithyaaj.jaanaanaam uttaram uttara.m puurvasya puurvasya kaara.nam, uttarottaraapaaye tadanantaraapaayaad apavarga iti syaataa.m sa.msaaraapavargau/ % -pavargau/] p.322 utpattidharmake j.jaatari punar na syaataam/ utpanna.h khalu j.jaataa dehendriyabuddhivedanaabhi.h sambadhyata iti naasyeda.m svak.rtasya karma.na.h phalam utpanna.c ca bhuutvaa na bhavatiiti tasyaavidyamaanasya niruddhasya vaa svak.rtakarma.na.h phalopabhogo naasti/ tad evam ekasyaaneka.cariirayoga.h .cariiraviyoga.c caatyanta.m na syaad iti yatra kaara.nam anupapadyamaana.m pa.cyati tan naanujaanaati/ so .ayam eva.mlak.sa.na uuhas tarka ity ucyate/ katha.m punar aya.m tattvaj.jaanaartho na tattvaj.jaanam eveti? anavadhaara.naat/ anujaanaaty ayam ekatara.m dharma.m kaara.nopapattyaa, na tv avadhaarayati na vyavasyati na ni.ccinoti evam evedam iti/ katha.m tattvaj.jaanaartha iti? tattvaj.jaanavi.sayaabhyanuj.jaalak.sa.naanugrahabhaavitaat prasannaad anatarapramaa.nasaamarthyaat tattvaj.jaanam utpadyata ity eva.m tattvaj.jaanaartha iti/ so .aya.m tarka.h pramaa.naani pratisandadhaana.h pramaa.naabhyanuj.jaanaat pramaa.nasahito vaade .apadi.s.ta ity avij.jaatatattvam anujaanaati/ % vaade .apadi.s.ta ...] p.323 yathaa so .arho bhavati tasya tathaabhaava.h tattvam, aviparyayo yaathaatathyam//40// % p.329 etasmi.m.c ca tarkavi.saye --- NS1.1.41[vim.r.cya pak.sapratipak.saabhyaam arthaavadhaara.na.m nir.naya.h//] sthaapanaa saadhanam, prati.sedha upaalambha.h/ tau saadhanopaalambhau pak.sapratipak.saa.crayau vyati.saktaav anubandhena pravartamaanau pak.sapratipak.saav ity ucyete/ tayor anyatarasya niv.rttir ekatarasyaavasthaanam ava.cyambhaavi, yasyaavasthaana.m tasyaarthaavadhaara.na.m nir.naya.h/ neda.m pak.sapratipak.saabhyaam arthaavadhaara.na.m sambhavatiiti --- eko hi pratij.jaatam artha.m hetuta.h sthaapayati prati.siddha.m coddharati dvitiiyasya/ dvitiiyena sthaapanaahetu.h prati.sidhyate tasyaiva prati.sedhahetu.c coddhriyate sa nivartate/ % tasyaiva prati.sedhahetu.c ...] p.330 tasya niv.rttau yo .avati.s.thate tenaarthaavadhaara.na.m nir.naya.h/ ubhaabhyaam evaarthaavadhaara.nam ity aaha/ kayaa yuktyaa? ekasya sambhavo dvitiiyasyaasambhava.h/ taav etau sambhavaasambhavau vimar.ca.m saha nivarttayata.h --- ubhayasambhave ubhayaasambhave vaaniv.rtto vimar.ca iti/ vim.r.cyeti vimar.ca.m k.rtvaa/ so .aya.m vimar.ca.h pak.sapratipak.saav avadyotya nyaaya.m pravartayatiity upaadiiyata iti/ etac ca viruddhayor ekadharmisthayor boddhavyam/ yatra tu dharmisaamaanyagatau viruddhau dharmau hetuta.h sambhavata.h tatra samuccaya.h, hetuto .arthasya tathaabhaavopapatte.h/ yathaa --- kriyaavad dravyam iti lak.sa.navacane yasya dravyasya kriyaayogo hetuta.h sambhavati tat kriyaavat, yasya na sambhavati tad akriyam iti/ ekadharmisthayo.c ca viruddhayor dharmayor ayugapadbhaavino.h kaalavikalpa.h/ yathaa --- tad eva dravya.m kriyaayukta.m kriyaavat, anutpannoparatakriya.m punar akriyam iti/ na caaya.m nir.naye niyamo vim.r.cyaiva pak.sapratipak.saabhyaam arthaavadhaara.na.m nir.naya iti, ki.m tv indriyaarthasannikar.sotpannapratyak.se .arthaavadhaara.na.m nir.naya iti, pariik.saavi.saye tu vim.r.cya pak.sapratipak.saabhyaam arthaavadhaara.na.m nir.naya.h/ vaade .caastre ca vimar.cavarjam// 41 // iti vaatsyaayaniiye nyaayabhaa.sye prathamaadhyaayasya prathamaahnikam/ % p.335 dvitiiyaahnikam tisra.h kathaa bhavanti --- vaado jalpo vita.n.daa ceti/ taasaam --- NS1.2.1[pramaa.natarkasaadhanopaalambha.h siddhaantaaviruddha.h pa.jcaavayavopapanna.h pak.sapratipak.saparigraho vaada.h//] ekaadhikara.nasthau viruddhau dharmau pak.sapratipak.sau pratyaniikabhaavaat, asty aatmaa naasty aatmeti/ % -tmeti] p.336 naanaadhikara.nasthau viruddhau na pak.sapratipak.sau, yathaa --- nitya aatmaa anityaa buddhir iti/ parigraho .abhyupagamavyavasthaa/ so .ayam pak.sapratipak.saparigraho vaada.h/ tasya vi.ce.sana.m pramaa.natarkasaadhanopaalambha.h, pramaa.nais tarke.na ca saadhanam upaalambha.c caasmin kriyata iti/ saadhana.m sthaapanaa/ upaalambha.h prati.sedha.h/ tau saadhanopaalambhaav ubhayor api pak.sayor vyati.saktaav anubaddhau ca yaavad eko niv.rtta ekataro vyavasthita iti niv.rttasyopaalambho vyavasthitasya saadhanam iti/ % ubhayor api ... saadhanam iti/] p.339 jalpe nigrahasthaanaviniyogaad vaade tatprati.sedha.h/ prati.sedhe kasyacid abhyanuj.jaanaartha.m siddhaantaaviruddha iti vacanam/ % siddhaantaaviruddha iti vacanam/] p.340 ``siddhaantam abhyupetya tadvirodhii viruddha'' iti hetvaabhaasasya nigrahasthaanasyaabhyanuj.jaa vaade/ pa.jcaavayavopapanna iti % p.341 ``hiinam anyatamenaapy avayavena nyuunam'' ``hetuudaahara.naadhikam adhikam'' iti caitayor abhyanuj.jaanaartham iti/ avayave.su pramaanatarkaantarbhaave p.rthak pramaa.natarkagraha.na.m saadhanopaalambhavyati.sa.ggaj.jaapanaartham/ anyathobhaav api pak.sau sthaapanaaprav.rttau vaada iti syaat/ % prav.rttau vaada iti syaat/] p.342 antare.naapi caavayavasambandha.m pramaa.naany artha.m saadhayantiiti d.r.s.tam, tenaapi kalpena saadhanopaalambhau vaade bhavata iti j.jaapayati/ ``chalajaatinigrahasthaanasaadhanopaalambho jalpa'' iti vacanaad vinigraho jalpa iti maa vij.jaayi, chalajaatinigrahasthaanasaadhanopaalambha eva jalpa.h pramaa.natarkasaadhanopaalambho vaad eveti maa vij.jaayiity evamartha.m p.rthak pramaanatarkagraha.nam iti// 1 // % p.356 NS1.2.2[yathoktopapanna.c chalajaatinigrahasthaanasaadhanopaalambho jalpa.h//] yathoktopapanna iti, pramaa.natarkasaadhanopaalambha.h siddhaantaaviruddha.h pa.jcaavayavopapanna.h pak.sapratipak.saparigraha.h/ chalajaatinigrahasthaanasaadhanopaalambha iti, chalajaatinigrahasthaanai.h saadhanam upaalambha.c caasmin kriyata iti eva.mvi.ce.sa.no jalpa.h/ % p.358 na khalu vai chalajaatinigrahasthaanai.h saadhana.m kasyacid arthasya sambhavati, prati.sedhaarthataivai.saa.m saamaanyalak.sa.ne vi.ce.salak.sa.ne ca .cruuyate --- ``vacanavighaato .arthavikalpopapattyaa chalam'' iti ``saadharmyavaidharmyaabhyaa.m pratyavasthaana.m jaati.h'' ``vipratipattir apratipatti.c ca nigrahasthaanam'' iti/ % -sthaanam'' iti/] p.359 vi.ce.salak.sa.ne.sv api yathaasvam iti/ na caitad vijaaniiyaat prati.sedhaarthatayaivaartha.m saadhayantiiti, chalajaatinigrahasthaanopaalambho jalpa ity evam apy ucyamaane vij.jaayata etad iti/ pramaa.nai.h saadhanopaalambhayo.c chalajaatinigrahasthaanaanaam a.ggabhaava.h svapak.sarak.sa.naarthatvaat/ na svatantraa.naa.m saadhanabhaava.h --- yat tat pramaa.nair arthasya saadhana.m tatra chalajaatinigrahasthaanaanaam a.ggabhaavo rak.sa.naarthatvaat/ taani hi prayujyamaanaani parapak.savighaatena svapak.sa.m rak.santi/ % -vighaatena svapak.sa.m rak.santi/] p.360 tathaa cokta.m ``tattvaadhyavasaayasa.mrak.sa.naatha.m jalpavita.n.de biijaprarohasa.mrak.sa.naartha.m ka.n.taka.caakhaavara.navat'' iti/ ya.c caasau pramaa.nai.h pratipak.sasyopaalambhas tasya caitaani prayujyamaanaani prati.sedhavighaataat sahakaarii.ni bhavanti/ tad evam a.ggiibhuutanaa.m chalaadiinaam upaadaana.m jalpe, na svatantraa.naa.m saadhanabhaava.h/ upaalambhe tu svaatantryam apy astiiti// 2 // % p.361 NS1.2.3[sa pratipak.sasthaapanaahiino vvita.n.daa//] sa jalpo vita.n.daa bhavati/ ki.mvi.ce.sa.na.h? pratipak.sasthaapanayaa hiina.h/ yau tau samaanaadhikara.nau viruddhau dharmau pak.saav ity ukta.m tayor ekatara.m vaita.n.diko na sthaapayatiiti prapak.saprati.sedhenaiva pravartata iti/ % p.362 astu tarhi sa pratipak.sahiino vita.n.daa? yad vai khalu tat paraprati.sedhalak.sa.na.m vaakya.m sa vaita.n.dikasya pak.sa.h, na tv asau saadhya.m ka.jcid artha.m pratij.jaaya sthaapayatiiti/ tasmaad yathaanyaasam evaastv iti// 3 // % p.363 hetulak.sa.naabhaavaad ahetavo hetusaamaanyaad dhetuvad aabhaasamaanaa.h/ ta ime --- NS1.2.4[savyabhicaaraviruddhaprakara.nasamasaadhyasamakaalaatiitaa hetvaabhaasaa.h//] % p.372 te.saam --- % p.373 NS1.2.5[anaikaantika.h savyabhicaara.h//] vyabhicaara ekatraavyavasthiti.h/ sahavyabhicaare.na vartata iti svayabhicaara.h/ % -caara.h] p.374 nidar.canam --- nitya.h .cabdo .aspar.catvaat, spar.cavaan kumbho .anityo d.r.s.ta.h na ca tathaa spar.cavaan .cabdas tasmaad aspar.catvaan nitya.h .cabda iti/ % tathaa spar.cavaan ...] p.375 d.r.s.taante spar.cavattvam anityatva.m ca dharmau na saadhyasaadhanabhuutau g.rhyete spar.cavaa.m.c caa.nur nitya.c ceti/ aatmaadau ca d.r.s.taante % d.r.s.taante] p.376 ``udaahara.nasaadharmyaat saadhyasaadhana.m hetu.h'' ity aspar.catvaad iti hetur nityatva.m vyabhicarati, aspar.caa buddhir anityaa ceti/ eva.m dvividhe .api d.r.s.taante vyabhicaaraat saadhyasaadhanabhaavo naastiiti lak.sa.naabhaavaad ahetur iti/ nityatvam apy eko .anto .anityatvam apy eko .nta ekasminn ante vidyata iti aikaantika.h viparyayaad anaikaantika ubhayaantavyaapakatvaad iti// 5 // % p.377 NS[siddhaantam abhyupetya tadvirodhii viruddha.h// 6 // ta.m viru.naddhiiti tadvirodhy abhyupeta.m siddhaanta.m vyaahantiiti/ yathaa so .aya.m vikaaro vyakter apaiti nityatvaprati.sedhaat --- % vyakter apaiti nityatvaprati.sedhaat] p.378 na nityo vikaara upapadyata apeto .api vikaaro .asti vinaa.caprati.sedhaat/ so .aya.m nityatvaprati.sedhaad iti/ hetur vyakter apeto .api vikaaro .astiity anena svasiddhaantena virudhyate/ katham? vyaktir aatmalaabha.h/ apaaya.h pracyuti.h/ yady aatmalaabhaat pracyuto vikaaro .asti nityatvaprati.sedho nopapadyate/ yad vyakter apetasyaapi vikaarasyaastitva.m tat khalu nityatvam iti/ nityatvaprati.sedho naama vikaarasyaatmalaabhaat pracyuter upapatti.h/ % naama vikaarasyaatmalaabhaat ...] p.379 yad aatmalaabhaat pracyavate tad anitya.m d.r.s.tam, yad asti na tad aatmalaabhaat pracyavate/ astitva.m caatmalaabhaat pracyutir iti ca viruddhaav etau dharmau na saha sambhavata iti/ so .aya.m hetur ya.m siddhaantam aa.critya pravartate tam eva vyaahantiiti// 6 // % p.380 NS1.1.7[yasmaat prakara.nacintaa sa nir.nayaartham apadi.s.ta.h prakara.nasama.h//] vimar.caadhi.s.thaanau pak.sapratipak.saav ubhaav anavasitau prakara.nam, tasya cintaa vimar.caat prabh.rti praa.g nir.nayaad yat samiik.sa.nam, % praa.g nir.nayaad yat samiik.sa.nam,] p.381 saa jij.jaasaa yatk.rtaa sa nir.nayaartha.m prayukta ubhayapak.sasaamyaat prakara.nam anativartamaana.h prakara.nasamo nir.nayaaya na prakalpate/ praj.jaapana.m tv anitya.h .cabdo nityadharmaanupalabdher iti, anupalabhyamaanan ity adharmaka.m nitya.m d.r.s.tam sthaalyaadi/ nitya.h .cabdo vaanityadharmaanupalabdhe.h anupalabhyamaanaanityadharmaka.m nitya.m d.r.s.tam aakaa.caadi/ yatra samaano dharma.h sa.m.cayakaara.na.m hetutvenopaadiiyate sa sa.m.cayasama.h savyabhicaara eva/ % p.382 yaa tu vimar.casya vi.ce.saapek.sitaa ubhayapak.savi.ce.saanupalabdhi.c ca saa prakara.na.m pravartayati/ yathaa .cabde nityadharmo nopalabhyata evam anityadharmo .api/ seyam ubhayapak.savi.ce.saanupalabdhi.h prakara.nacintaa.m pravartayati/ % prakara.nacintaa.m pravartayati/] p.383 katham? viparyaye hi prakara.naniv.rtte.h --- yadi nityadharma.h .cabde g.rhyeta na syaat prakara.nam, yadi na syaat prakara.nam, yadi vaanityadharmo g.rhyeta evam api nivarteta prakara.nam/ so .aya.m hetur ubhau pak.sau pravartayann anyatarasya nir.nayaaya na prakalpate// 7 // % p.384 NS1.2.8[saadhyaavi.ci.s.ta.h saadhyatvaat saadhyasama.h//] dravya.m chaayeti saadhyam, gatimattvaad iti hetu.h saadhyenaavi.ci.s.ta.h saadhaniiyatvaat saadhyasama.h/ % saadhyasama.h/] p.385 ayam apy asiddhatvaat saadhyavat praj.jaapayitavya.h/ saadhya.m taavad etat ki.m puru.savac chaayaapi gacchaty aahosvid aavarakadravye sa.msarpaty aavara.nasantaanaad asannidhisantaano .aya.m tejaso g.rhyata iti/ % -sannadhisantaano .aya.m tejaso g.rhyata iti/] p.386 sarpataa khalu dravye.na yo yas tejobhaaga aavriyate tasya tasyaasannidhir evaavicchinno g.rhyata iti/ aavara.na.m tu praaptiprati.sedha.h// 8 // % p.388 NS[kaalaatyayaapadi.s.ta.h kaalaatiita.h//] kaalaatyayena yukto yasyaarthaikade.co .apadi.cyamaanasya sa kaalaatyayaapadi.s.ta.h kaalaatiita ity ucyate/ nidar.canam --- nitya.h .cabda.h sa.myogavya.ggyatvaad ruupavat/ % p.389 praag uurdhva.m ca vyakter avasthita.m ruupa.m pradiipagha.tasa.myogena vyajyate, tathaa ca .cabdo .apy avasthito bheriida.n.dasa.myogena vyajyate daarupara.cusa.myogena vaa, tasmaat samyogavya.ggyatvaan nitya.h .cabda iti; ayam ahetu.h kaalaatyayaapade.caat/ vya.jjakasya sa.myogasya kaala.m na vya.ggyasya ruupasya vyaktir atyeti/ sati pradiipasa.myoge ruupasya graha.na.m bhavati, na niv.rtte sa.myoge ruupa.m g.rhyate/ niv.rtte daarupara.cusa.myoge duurasthena .cabda.h .cruuyate vibhaagakaale/ seya.m .cabdasya vyakti.h sa.myogakaalam atyetiiti na sa.myoganirmitaa bhavati/ kasmaat? kaara.naabhaavaad dhi kaaryaabhaava iti/ evam udaahara.nasaadharmyasyaabhaavaad asaadhanam aya.m hetur hetvaabhaasa iti/ % p.390 avayavaviparyaasavacana.m tu na suutraartha.h/ kasmaat? ``yasya yenaarthasambandho duurasthasyaapi tasya sa.h/ arthato hy asamarthaanaam aanantaryam akaara.nam//'' ity etadvacanaad viparyaasenokto hetur udaahara.nasaadharmyaat tathaa vaidharmyaat saadhyasaadhana.m hetulak.sa.na.m na jahaati/ ajahaddhetulak.sa.na.m na hetvaabhaaso bhavatiiti/ ``avayavaviparyaasavacanam apraaptakaalam'' iti nigrahasthaanam uktam, tad eveda.m punar ucyata iti, atas tan na suutraartha.h// 9 // % p.391 atha chalam NS1.2.10 [vacanavighaato .arthavikalpopapattyaa chalam//] na saamaanyalak.sa.ne chala.m .cakyam udaahartum, vibhaage tuudaahara.naani// 10// % p.392 vibhaaga.c ca --- NS1.2.11 [tat trividha.m vaakchala.m saamaanyacchalam upacaaracchalam ceti//] te.saam --- NS1.2.12 [avi.ce.saabhihite .arthe vaktur abhipraayaad arthaantarakalpanaa vaakchalam//] navakambalo .aya.m maa.navaka iti prayoga.h/ atra nava.h kambalo .asyeti vaktur abhipraaya.h/ vigrahe tu vi.ce.sa.h, na samaase/ tatraaya.m chalavaadii vaktur abhipraayaad avivak.sitam anyam artha.m nava kambalaa asyeti taavad abhihita.m bhavateti kalpayati, % nava kambalaa asyeti] p.393 kalpayitvaa caasambhavena prati.sedhati eko .asya kambala.h kuto nava kambalaa iti/ tad ida.m saamaanya.cabde vaaci chala.m vaakchalam iti/ asya pratyavasthaanam --- saamaanya.cabdasyaanekaarthatve .anyataraabhidhaanakalpanaayaa.m vi.ce.savacanam/ navakambala ity anekaarthaabhidhaanam, nava.h kambalo .asyeti nava kambalaa asyeti; etasmin prayukte yeya.m kalpanaa nava kambalaa asyety etadbhavataabhihita.m tac ca na sambhavatiiti, etasyaam anyataraabhidhaanakalpanaayaa.m vi.ce.so vaktavya.h/ yasmaad vi.ce.so .arthavi.ce.se.su vij.jaayate .ayam artho .anenaabhihita iti/ sa ca vi.ce.so naasti/ tasmaan mithyaabhiyogamaatram etad iti/ prasiddha.c ca loke .cabdaarthasambandho .abhidhaanaabhidheyaniyamaniyoga.h/ asyaabhidhaanasyaayam artho .abhidheya iti samaana.h saamaanya.cabdasya, vi.ce.so vi.ci.s.ta.cabdasya/ prayuktapuurvaa.c ceme .cabdaa arthe prayujyante naaprayuktapuurvaa.h/ prayoga.c caarthasampratyayaartha.h/ arthapratyayaac ca vyavahaara iti/ % iti/] p.394 tatraivam arthagatyarthe .cabdaprayoge saamarthyaat saamaanya.cabdasya prayoganiyama.h/ ajaa.m graama.m naya sarpir aahaara braahma.na.m bhojayeti saamaanya.cabdaa.h santo .arthaavayave.su prayujyante saamaarthyat, yatraarthakriyaacodanaa sambhavati tatra pravartante naarthasaamaanye, kriyaade.canaasambhavaat/ evam aya.m saamaanya.cabdo navakambala iti yo .artha.h sambhavati nava.h kambalo .asyeti tatra pravartate, yas tu na sambhavait nava kambalaa asyeti tatra na pravartate/ so .ayam anupapadyamaanaarthakalpanayaa paravaakyopaalambho na kalpata iti//12// % p.395 NS1.2.13 [sambhavato .arthasyaatisaamaanyayogaad asambhuutaarthakalpanaa saamaanyacchalam//] aho khalv asau braahma.no vidyaacara.nasampanna ity ukte ka.ccid aaha sambhavati braahma.ne vidyaacara.nasampad iti/ % vidyaacara.nasampad iti] p.396 asya vacanasya vighaato .arthavikalpopapattyaasambhuutaarthakalpanayaa kriyate --- yadi braahma.ne vidyaacara.masampat sambhavati vraatye .api sambhavet, vraatyo .api braahma.na.h, so .apy astu vidyaacara.nasampanna iti/ yad vivak.sitam artham aapnoti caatyeti ca tad atisaamaanyam/ yathaa braahma.natva.m vidyaacara.nasampada.m kvacid aapnoti kvacid atyeti/ saamaanyanimitta.m chala.m saamaanyacchalam iti/ asya ca pratyavasthaanam --- avivak.sitahetukasya vi.sayaanuvaada.h pra.ca.msaarthatvaad vaakyasya; tad atraasambhuutaarthakalpanaanupapatti.h/ yathaa sambhavanty asmin k.setre .caalaya iti aniraak.rtam avivak.sita.m ca biijajanma, prav.rttivi.sayas tu k.setra.m pra.casyate; so .aya.m k.setraanuvaada.h naasmin .caalayo vidhiiyanta iti; biijaat tu .caalinirv.rtti.h satii na vivak.sitaa/ eva.m sambhavati braahma.ne vidyaacara.nasampad iti sampadvi.sayo braahma.natva.m na sampaddhetu.h/ na caatra hetur vivak.sita.h/ vi.sayaanuvaadas tv aya.m pra.ca.msaarthatvaad vaakyasya, sati braahma.natve sampaddhetu.h samartha iti/ vis.aya.m ca pra.ca.msataa vaakyena yathaahetuta.h phalanirv.rttir na pratyaakhyaayate/ tad eva.m sati vacanavighaato .asambhuutaarthakalpanayaa nopapadyata iti// % p.397 NS1.2.14 [dharmavikalpanirde.ce .arthasadbhaavaprati.sedha upacaaracchalam//] abhidhaanasya dharmo yathaarthaprayoga.h, dharmavikalpo .anyatra d.r.s.tasyaanyatra prayoga.h, tasya nirde.ce dharmavikalpanirde.ce/ yathaa ma.jcaa.h kro.cantiiti arthasadbhaavena prati.sedha.h, % p.398 ma.jcasthaa.h puru.saa.h kro.canti na tu ma.jcaa.h kro.canti/ kaa punar atraarthavikalpopapatti.h? anyathaa prayuktasyaanyathaarthakalpanam, bhaktyaa prayoge praadhaanyena kalpanam upacaaravi.saya.m chalam upacaaracchalam/ upacaaro niitaartha.h sahacara.naadinimittena, atadbhaave tadvad abhidhaanam upacaara iti/ atra samaadhi.h --- prasiddhe prayoge vaktur yathaabhipraaya.m .cabdaarthayor abhyanuj.jaa prati.sedhaa vaa na cchandata.h/ pradhaanabhuutasya .cabdasya bhaaktasya ca gu.nabhuutasya prayoga ubhayor lokasiddha.h/ siddhe prayoge yathaa vaktur abhipraayas tathaa .cabdaarthaav anuj.jeyau prati.sedhyau vaa na cchandata.h/ yadi vaktaa pradhaana.cabda.m prayu.gkte yathaabhuutasyaabhyanuj.jaa prati.sedho vaa, na cchandata.h/ atha gu.nabhuutam, tadaa gu.nabhuutasya/ yatra tu vaktaa gu.nabhuuta.m .cabda.m prayu.gkte pradhaanabhuutam abhipretya para.h prati.sedhati, svamanii.sayaa prati.sedho .asau bhavati na paropaalambha iti// % p.399 NS1.2.15 [vaakchalam evopacaaracchala.m tadavi.ce.saat//] na vaakchalaad upacaaracchala.m bhidyate tasyaapy arthaantarakalpanaayaa avi.ce.saat/ ihaapi sthaanyartho gu.na.cabda.h pradhaana.cabda.h sthaanaartha iti kalpayitvaa prati.sidhyata iti// % p.400 NS1.2.16 [na tadarthaantarabhaavaat//] na vaakchalam evopacaaracchalam, tasyaarthasadbhaavaprati.sedhasyaarthaantarabhaavaat/ kuta.h? arthaantarakalpanaata.h/ anyaa hy arthaantarakalpanaa, anyo .arthasadbhaavaprati.sedha iti// % p.401 NS1.2.17 [avi.se.se vaa ki.jcit saadharmyaad ekacchalaprasa.ga.h//] chalasya dvitvam abhyanuj.jaaya tritva.m prati.sidhyate ki.jcit saadharmyaat/ yathaa caaya.m hetus tritva.m prati.sedhati tathaa dvitvam apy abhyanuj.jaata.m prati.sedhati, vidyate hi ki.jcit saadharmya.m dvayor apiiti/ atha dvitva.m ki.jcitsaadharmyaan na nivartate, tritvam api na nivartsyati// chalalak.sa.naad uurdhvam --- NS2.1.18 [saadharmyavaidharmyaabhyaa.m pratyavasthaana.m jaati.h//] prayukte hi hetau ya.h prasa.ggo jaayate sa jaati.h/ sa ca prasa.gga.h saadharmyavaidharmyaabhyaa.m pratyavasthaanam upaalambha.h prati.sedha iti/ % saadharmyavaidharmyaabhyaa.m ...] p.402 ``udaahara.nasaadharmyaat saadhyasaadhana.m hetur'' ity asyodaahara.navaidharmye.na pratyavasthaanam, ``udaahara.navaidharmyaat saadhyasaadhana.m hetur'' ity asyodaahara.nasaadharmye.na pratyavasthaanam, pratyaniikabhaavaat/ jaayamaano .artho jaatir iti// % p.403 NS1.2.19 [vipratipattir apratipatti.c ca nigrahasthaanam//] vipariitaa vaa kutsitaa vaa pratipattir vipratipatti.h/ vipratipadyamaana.h paraajaya.m praapnoti/ nigrahasthaana.m khalu paraajayapraapti.h/ apratipattis tv aarambhavi.saye anaarambha.h/ pare.na sthaapita.m vaa na prati.sedhati prati.sedha.m vaa noddharati/ asamaasaac ca naite eva nigrahasthaane iti// % p.404 ki.m punar d.r.s.taantavaj jaatinigrahasthaanayor abhedo .atha siddhaantavad bheda ity ata aaha --- NS1.2.20 [tadvikalpaaj jaatinigrahasthaanabahutvam//] tasya saadharmyavaidharmyaabhyaa.m pratyavasthaanasya vikalpaaj jaatibahutvam, tayo.c ca vipratipattyapratipattyor vikalpaan nigrahasthaanabahutvam/ naanaa kalpo vikalpa.h, vividho vaa kalpo vikalpa.h/ tatra ananubhaa.sa.nam aj.jaanam apratibhaa vik.sepo mataanuj.jaa paryanuyojyopek.sa.nam ity apratipattir nigrasthaanam/ .ce.sas tu vipratipattir iti/ % p.405 ime pramaa.naadaya.h padaarthaa uddi.s.taa.h, yathodde.ca.m lak.sitaa.h, yathaalak.sa.na.m pariik.si.syanta iti trividhaa caasya .caastrasya prav.rttir veditavyeti// iti vaatsyaayaniiye nyaayabhaa.sye prathamaadhyaayasya dvitiiyam aahnikam/ samaapta.c caaya.m prathamo .adhyaaya.h// % p.408 ata uurdhva.m pramaa.naadipariik.saa/ saa ca ``vim.r.cya pak.sapratipak.saabhyaam arthaavadhaara.na.m nir.naya.h'' ity agre vimar.sa eva pariik.syate --- NS2.1.1 [samaanaanekadharmaadhyavasaayaad anyataradharmaadhyavasaayaad vaa na sa.m.caya.h//] samaanasya dharmasyaadhyavasaayaat sa.m.cayo na dharmamaatraat/ atha vaa samaanam anayor dharmam upalabha iti dharmadharmigraha.ne sa.m.cayaabhaava iti/ % -m upalabha iti] p.409 atha vaa samaanadharmaadhyavasaayaad arthaantarabhuute dharmi.ni sa.m.cayo .anupapanna.h, na jaatu ruupasyaarthaantarabhuutasyaadhyavasaayaad arthaantarabhuute spar.ce sa.m.caya iti/ atha vaa na adhyavasaayaad arthaavadhaara.naad anavadhaara.naj.jaana.m sa.m.caya upapadyate kaaryakaara.nayo.h saaruupyaabhaavaad iti/ etenaanekadharmaadhyavasaayaad iti vyaakhyaatam/ anyataradharmaadhyvasaayaac ca sa.m.cayo na bhavati, tato hy anyataraavadhaara.nam eveti// % p.411 NS2.1.2 [vipratipattyavyavasthaadhyavasaayaac ca//] na vipratipattimaatraad avyavasthaamaatraad vaa sa.m.caya.h/ ki.m tarhi? vipratipattim upalabhamaanasya sa.m.caya.h/ evam avyavasthaayaam apiiti/ atha vaasty aatmety eke naasty aatmety apare manyanta ity upalabdhe.h katha.m sa.m.caya.h syaad iti/ tathopalabdhir avyavasthitaa anupalabdhi.c caavyavasthiteti vibhaagenaadhyavasite sa.m.cayo nopapadyata iti// NS2.1.3 [vipratipattau ca sampratipatte.h//] yaa.m ca vipratipatti.m bhavaan sa.m.cayahetu.h manyate saa sampratipatti.h, saa hi dvayo.h pratyaniikadharmavi.sayaa/ tatra yadi vipratipatte.h sa.m.caya.h, sampratipatter eva sa.m.caya iti// % p.412 NS2.1.4 [avyavasthaatmani vyavasthitatvaac caavyavasthaayaa.h//] na sa.m.caya.h/ yadi taavad iyam avyavasthaa aatmani eva vyavasthitaa, vyavasthaanaad avyavasthaa na bhavatiity anupapanna.h sa.m.caya.h/ atha avyavasthaatmani na vyavasthitaa, evam ataadaatmyaad avyavasthaa na bhavatiiti sa.m.cayaabhaava iti// NS2.1.5 [tathaatyantasa.m.cayas taddharmasaatatyopapatte.h//] yena kalpena bhavaan samaanadharmopapatte.h sa.m.caya iti manyate, tena khalv atyantasa.m.caya.h prasajyate/ samaanadharmopapatter anucchedaat sa.m.cayaanuccheda.h/ na hy ayam ataddharmaa dharmii vim.r.cyamaa.no g.rhyate, satata.m tu taddharmaa bhavatiiti// % p.413 asya prati.sedhaprapa.jcasya sa.gk.sepe.noddhaara.h --- NS2.1.6 [yathoktaadhyavasaayaad eva tadavi.ce.saapek.saat sa.m.caye naasa.m.cayo naatyantasa.m.cayo vaa//] na sa.m.cayaanutpatti.h sa.m.cayaanuccheda.c ca prasajyate/ katham? yat taavat samaanadharmaadhyavasaaya.h sa.m.cayahetu.h na samaanadharmamaatram iti, evam etat/ kasmaad eva.m nocyata iti? vi.ce.saapek.sa iti vacanaat tatsiddhe.h --- vi.ce.sasyaapek.saa aaka.gk.saa, saa caanupalabhyamaane vi.ce.se samarthaa, na cokta.m samaanadharmaapek.sa iti/ samaane ca dharme katham aaka.gk.saa na bhaved yady aya.m pratyak.sa.h syaat/ etena saamarthyena vij.jaayate samaanadharmaadhyavasaayaad iti/ upapattivacanaad vaa --- samaanadharmopapatter ity ucyate na caanyaa sadbhaavasa.mvedanaad .rte samaanadharmopapattir asti/ anupalabhyamaanasadbhaavo hi samaano dharmo .avidyamaanavad bhavatiiti/ vi.saya.cabdena vaa vi.sayi.na.h pratyayasyaabhidhaanam --- yathaa loke dhuumenaagnir anumiiyate ity ukte dhuumadar.canenaagnir anumiiyata iti j.jaayate/ katham? d.r.s.tvaa hi dhuumam athaagnim anuminoti naad.r.s.tveti; na ca vaakye dar.cana.cabda.h .cruuyate, anujaanaati ca vaakyasyaarthapratyaayakatvam; tena manyaamahe vi.saya.cabdena vi.sayi.na.h pratyayasyaabhidhaana.m boddhaanujaanaati/ evam ihaapi samaanadharma.cabdena samaanadharmaadhyvasaayam aaheti/ % p.414 yathohitvaa samaanamanayor dharmam upalabha iti dharmadharmigraha.ne sa.m.cayaabhaava iti, puurvad.r.s.tavi.sayam etat/ yaav aham arthau puurvam adraak.sa.m tayo.h samaana.m dharmam upalabhe vi.ce.sa.m nopalabha iti, katha.m nu vi.ce.sa.m pa.cyeya.m yenaanyataram avadhaarayeyam iti/ na caitat samaanadharmopalabdhau dharmadharmigraha.namaatre.na nivartata iti/ yac cokta.m naarthaantaraadhyavasaayaad anyatra sa.m.caya iti, yo hy arthaantaraadhyavasaayamaatra.m sa.m.cayahetum upaadadiita sa eva.m vaacya iti/ yat punar etat kaaryakaara.nayo.h saaruupyaabhaavaad iti, kaara.nasya bhaavaabhaavayo.h kaaryasya bhaavaabhaavau kaaryakaara.nayo.h saaruupyam/ % bhaavaabhaavau ...] p.415 yasyotpaadaad yad utpadyate yasya caanutpaadaad yan notpadyate tat kaara.na.m kaaryam itarad ity etat saaruupyam, asti ca sa.m.cayakaara.ne sa.m.caye caitad iti/ etenaanekadharmaadhyavasaayaad iti prati.sedha.h parih.rta iti/ yat punar etad ukta.m ``vipratipattyavyavasthaadhyavasaayaac ca na sa.m.caya'' iti, p.rthakpravaadayor vyaahatam artham upalabhe vi.ce.sa.m ca na jaanaami nopalabhe yenaanyataram avadhaarayeyam, % -r vyaahatam artham upalabhe ...] p.416 tat ko .atra vi.ce.sa.h syaad yenaikataram avadhaarayeyam iti sa.m.cayo vipratipattijanito .aya.m na .cakyo vipratipattisampratipattimaatre.na nivartayitum iti/evam upalabdhyanupalabdhyavyavasthaak.rte sa.m.caye veditavyam iti/ yat punar etat vipratipattau ca sampratipatter iti, vipratipatti.cabdasya yo .artha.h tadadhyavasaayo vi.ce.saapek.sa.h sa.m.cayahetus tasya ca samaakhyaantare.na na niv.rtti.h/ samaane .adhikara.ne vyaahataarthau pravaadau vipratipatti.cabdasyaartha.h tadadhyavasaaya.c ca vi.ce.saapek.sa.h sa.m.cayahetu.h/ na caasya sampratipatti.cabde samaakhyaantare yojyamaane sa.m.cayahetutuva.m nivartate/ tad idam ak.rtabuddhisammohanam iti/ yat puna.h ``avyavasthaatmani vyavasthitatvaac caavyavasthaayaa'' iti, sa.m.cayahetor arthasyaaprati.sedhaad avyavasthaabhyanuj.jaanaac ca nimittaantare.na .cabdaantarakalpanaa vyarthaa/ .cabdaantarakalpanaavyavasthaa khalv avyavasthaa na bhavaty avyavasthaatmani vyavasthitatvaad iti/ % -kalpanaavyavasthaa khalv ...] p.417 naanayor upalabdhyanupalabdhyo.h sadasadvi.sayatva.m vi.ce.saapek.sa.m sa.m.cayahetur na bhvatiiti prati.sidhyate yaavataa caavyavasthaatmani vyavasthitaa na taavataatmaana.m jahaati, taavataa hy anuj.jaataavyavasthaa/ evam iya.m kriyamaa.naapi .cabdaantarakalpanaa naarthaantara.m saadhayatiiti/ yat punar etat ``tathaatyantasa.m.cayas taddharmasaatatyopapatte.h'' iti, naaya.m samaanadharmaadibhya eva sa.m.caya.h/ ki.m tarhi? tadvi.sayaadhyavasaayaad vi.ce.sasm.rtisahitaad ity ato naatyantasa.m.caya iti/ anyataradharmaadhyavasaayaad vaa na sa.m.caya iti, tan na yuktam; vi.ce.saapek.so vimar.sa.h sa.m.caya iti vacanaat/ vi.ce.sa.c caanyataradharmo na tasminn adhyvasiiyamaane vi.ce.saapek.saa sambhavatiiti// % p.418 NS2.1.7 [yathra sa.m.cayas tatraivam uttarottaraprasa.gga.h//] yatra yatra sa.m.cayapuurvikaa pariik.saa .caastre kathaayaa.m vaa, tatra tatraiva.m sa.m.caye pare.na prati.siddhe samaadhir vaacya iti/ ata.h sarvapariik.saavyaapitvaat prathama.m sa.m.caya.h pariik.sita iti// % p.419 atha pramaa.napariik.saa --- NS2.1.8 [pratyak.saadiinaam apraamaa.nya.m traikaalyaasiddhe.h//] pratyak.saadiinaa.m pramaa.natva.m naasti traikaalyaasiddhe.h puurvaaparasahabhaavaanupapatter ity artha.h// % p.420 asya saamaanyavacanasyaarthavibhaaga.h --- NS2.1.9 [puurva.m hi pramaa.nasiddhau nendriyaarthasannikar.saat pratyak.sotpatti.h//] gandhaadivi.saya.m j.jaana.m pratyak.sam, tad yadi puurvam, pa.ccaad gandhaadiinaa.m siddhi.h, neda.m gandhaadisannikar.saad utpadyata iti// NS2.1.10 [pa.ccaat siddhau na pramaa.nebhya.h prameyasiddhi.h//] asati pramaa.ne kena pramiiyamaa.no .artha.h prameya.h syaat pramaa.nena khalu pramiiyamaa.no .artha.h prameyam ity etat sidhyati// % p.421 NS2.1.11 [yugapatsiddhau pratyarthaniyatatvaat kramav.rttitvaabhaavo buddhiinaam//] yadi pramaa.na.m prameya.m ca yugapadbhavata.h, evam api gandhaadi.sv indriyaarthe.su j.jaanaani pratyarthaniyataani yugapatsambhavantiiti j.jaanaanaa.m pratyak.saniyatatvaat kramav.rttitvaabhaava.h/ yaa imaa buddhaya.h krame.naarthe.su varttante taasaa.m kramav.rttitva.m na sambhavatiiti/ vyaaghaata.c ca ``yugapaj j.jaanaanutpattir manaso li.ggam'' iti/ etaavaa.m.c ca pramaa.naprameyayo.h sadbhaavavi.saya.h sa caanupapanna iti/ tasmaat pratyak.saadiinaa.m pramaa.natva.m na sambhavatiiti/ asya samaadhi.h --- upalabdhihetor upalabdhivi.sayasya caarthasya puurvaaparasahabhaavaaniyamaad yathaadar.cana.m vibhaagavacanam/ % yathaadadar.cana.m vibhaagavacanam] p.423 kavacid upalabdhihetu.h, pa.ccaad upalabdhivi.saya.h, yathaadityasya prakaa.ca utpadyamaanaanaam/ kvacit puurvam upalabdhivi.saya.h pa.ccaad upalabdhihetu.h, yathaavasthitaanaa.m pradiipa.h/ kvacid upalabdhihetur upalabdhivi.saya.c ca saha bhvata.h, yathaa dhuumenaagner graha.nam iti/ upalabdhihetu.c ca pramaa.na.m prameya.m tuupalabdhivi.saya.h/ eva.m pramaa.naprameyayo.h puurvaaparasahabhaave .aniyate yathaartho d.r.cyate tathaa vibhajya vacaniiya iti tatraikaantena prati.sedhaanupapatti.h, saamaanyena khalu vibhajya prati.sedha ukta iti/ samaakhyaahetos traikaalyayogaat tathaabhuutaa samaakhyaa/ yat punar ida.m pa.ccaat siddhaav asati pramaa.ne prameya.m na sidhyati, pramaa.nena pramiiyamaa.no .artha.h prameyam iti vij.jaayata iti/ pramaa.nam ity etasyaa.h samaakhyaayaa upalabdhihetutva.m nimittam, % m ity etasyaa.h samaakhyaayaa ...] p.424 tasya traikaalyayoga.h/ upalabdhim akaar.siit, upalabdhi.m karoti, upalabdhi.m kari.syatiiti samaakhyaahetos traikaalyayogaat samaakhyaa tathaabhuutaa pramito .anenaartha.h pramiiyate pramaasyata iti pramaa.nam; pramitam, pramiiyate, pramaasyate iti ca prameyam/ eva.m sati bhavi.syaty asmin hetuta upalabdhi.h, pramaasyate .ayam artha.h prameyam idam ity etat sarva.m bhvatiiti/ traikaalyaanabhyanuj.jaane ca vyavahaaraanupapatti.h/ ya.c caiva.m naabhyanujaaniiyaat tasya paacakam aanaya pak.syati laavakam aanaya lavi.syatiiti vyavahaaro nopapadyata iti/ ``pratyak.saadiinaam apraamaa.nya.m traikaalyaasiddher'' ity evamaadi vaakya.m pramaa.naprati.sedha.h/ tatraaya.m pra.s.tavya.h, athaanena prati.sedhena bhavataa ki.m kriyata iti? ki.m sambhavo nivartyate athaasambhavo j.jaapyate iti/ % sambhavo j.jaapyate] p.425 tad yadi sambhavo nivartyate sati sambhave pratyak.saadiinaa.m prati.sedhaanupapatti.h/ athaasambhavo j.jaapyate, pramaa.nalak.sa.na.m praaptas tarhi prati.sedha.h pramaa.naasambhavasyopalabdhihetutvaad iti// ki.m caata.h? NS2.1.12 [traikaalyaasiddhe.h prati.sedhaanupapatti.h//] asya tu vibhaaga.h/ puurva.m hi prati.sedhasiddhaav asati prati.sedhye kim anena prati.sidhyate pa.ccaat siddhau prati.sedhyaasiddhi.h prati.sedhaabhaavaad iti/ yugapatsiddhau prati.sedhyasiddhyabhyanuj.jaanaad anarthaka.h prati.sedha iti/ % -j.jaanaad anarthaka.h ...] p.426 prati.sedhalak.sa.ne ca vaakye .anupapadyamaane siddha.m pratyak.saadiinaa.m pramaa.natvam iti// % p.427 katham? NS2.1.13 [sarvapramaa.naprati.sedhaac ca prati.sedhaanupapatti.h//] traikaalyaasiddher ity asya hetor yady udaahara.nam upaadiiyate hetvarthasya saadhakatva.m d.r.s.taante dar.cayitavyam iti, % dar.cayitavyam iti,] p.428 na ca tarhi pratyak.saadiinaam apraamaa.nyam/ atha pratyak.saadiinaam apraamaa.nyam, upaadiiyamaanam apy udaahara.na.m naartha.m saadhayi.syatiiti so .aya.m sarvapramaa.navyaahato hetur ahetu.h; ``siddhaantam abhyupetya tadvirodhii viruddha.h'' iti/ vaakyaartho hy asya siddhaanta.h/ sa ca vaakyaartha.h pratyak.saadiini naartha.m saadhayantiitiida.m caavayavaanaam upaadaanam arthasya saadhanaayeti/ atha nopaadiiyate apradar.cita.m hetvarthasya d.r.s.taantena saadhakatvam iti ni.sedho nopapadyate hetutvaasiddher iti// % p.429 NS2.1.14 [tatpraamaa.nye vaa na sarvapramaa.naviprati.sedha.h//] prati.sedhalak.sa.ne svavaakye te.saam avayavaa.critaanaa.m pratyak.saadiinaa.m praamaa.nye .abhyanuj.jaayamaane paravaakye .apy avayavaa.critaanaa.m praamaa.nya.m prasajyate .avi.ce.saad iti/ eva.m ca na sarvaa.ni pramaa.naani prati.sidhyanta iti/ viprati.sedha iti viity ayam upasarga.h sampratipattyarthe, na vyaaghaate .arthaabhaavaad iti// % p.430 NS2.1.15 [traikaalyaaprati.sedha.c ca .cabdaad aatodyasiddhivat tatsiddhe.h//] kim artha.m punar idam ucyate? puurvoktanibandhanaartham/ yat taavat puurvoktam upalabdhihetor upalabdhivi.sayasya caarthasya puurvaaparasahabhaavaaniyamaad yathaadar.cana.m vibhaagavacanam iti, tad ita.h samutthaana.m yathaa vij.jaayeta/ anityam adar.cii khalv ayam .r.sir niyamena prati.sedha.m pratyaaca.s.te --- traikaalyasya caayukta.h prati.sedha iti/ tatraikaa.m vidhaam udaaharati .cabdaad aatodyasiddhivad iti/ % -d iti] p.431 yathaa pa.ccaat siddhena .cabdena puurvasiddham aatodyam anumiiyate, saadhya.m caatodya.m saadhana.m ca .cabda.h, antarhite hy aatodye svanato .anumaana.m bhavatiiti vii.naa vaadyate ve.nu.h puuryate iti svanavi.ce.se.na aatodyavi.ce.sa.m pratipadyate; tathaa puurvasiddham upalabdhivi.saya.m pa.ccaat siddhenopalabdhihetunaa pratipadyata iti/ nidar.canaarthatvaac caasya .ce.sayor vidhayor yathoktam udaahara.na.m veditavyam iti/ kasmaat punar iha tan nocyate? puurvoktam upapaadyata iti/ sarvathaa taavad ayam artha.h prakaa.cayitavya.h, sa iha vaa prakaa.cyeta tatra vaa, na ka.ccid vi.ce.sa iti// % p.432 pramaa.na.m prameyam iti ca samaakhyaa samaave.cena varttate samaakhyaanimittava.caat/ samaakhyaanimitta.m tuupalabdhisaadhana.m pramaa.nam upalabdhivi.saya.c ca prameyam iti/ yadaa ca upalabdhivi.saya.h kvacid upalabdhisaadhana.m bhavati tadaa pramaa.na.m prameyam iti caiko .artho .abhidhiiyate/ asyaarthasyaavadyotanaartham idam ucyate --- % p.433 NS2.1.16 [prameyaa ca tulaapraamaa.nyavat//] gurutvaparimaa.naj.jaanasaadhana.m tulaa pramaa.nam, j.jaanavi.sayo guru dravya.m suvar.naadi prameyam/ yathaa suvar.naadinaa tulaantara.m vyavasthaapyate tadaa tulaantarapratipattau suvar.naadi pramaa.nam tulaantara.m prameyam iti/ evam anavayavena tantraartha uddi.s.to veditavya.h/ aatmaa taavad upalabdhivi.sayatvaat prameye paripa.thita.h, upalabdhau svaatantryaat pramaataa/ buddhir upalabdhisaadhanatvaat pramaa.nam, upalabdhivi.sayatvaat prameyam; ubhayaabhaavaat tu pramiti.h/ evam arthavi.ce.se samaakhyaasamaave.co yojya.h/ tathaa ca kaaraka.cabdaa nimittava.caat samaave.cena varttanta iti/ % samaave.cena vartanta iti/] p.434 v.rk.sas ti.s.thatiiti svasthitau svaatantryaat kartaa/ v.rk.sa.m pa.cyatiiti dar.canenaaptum i.syamaa.natamatvaat karma/ % pa.cyatiiti dar.canenaaptum ...] p.437 v.rk.se.na candramasa.m j.jaapayatiiti j.jaapakasya saadhakatamatvaat kara.nam/ % saadhakatamatvaat kara.nam/] p.438 v.rk.saayodakam aasi.jcatiiti aasicyamaanenodakena v.rk.sam abhipraitiiti sampradaanam/ v.rk.saat par.na.m patatiiti ``dhruvam apaaye .apaadaanam'' ity apaadaanam/ v.rk.se vayaa.msi santiiti ``aadhaaro .adhikara.nam'' ity adhikara.nam/ evam ca sati na dravyamaatra.m kaarakam, na kriyaamaatram/ ki.m tarhi? kriyaasaadhana.m kriyaavi.ce.sayukta.m kaarakam/ yat kriyaasaadhana.m svatantram sa kartaa, na dravyamaatra.m na kriyaamaatram/ kriyayaa vyaaptum i.syamaa.natama.m karma, % -m i.syamaa.natama.m karma,] p.439 na dravyamaatra.m na kryaamaatram/ eva.m saadhakatamaadi.sv api/ eva.m ca kaarakaanvaakhyaana.m yathaiva upapattita eva.m lak.sa.nata.h/ kaarakaanvaakhyaanam api na dravyamaatre na kriyaayaam vaa/ ki.m tarhi? kriyaasaadhane kriyaavi.ce.sayukta iti/ kaaraka.cabda.c caaya.m pramaa.na.m prameyam iti, sa ca kaarakadharma.m na haatum arhati//16// % p.440 asti bho.h kaaraka.cabdaanaa.m nimittava.caat samaave.sa.h/ pratyak.saadiini ca pramaa.naani upalabdhihetutvaat, prameya.m copalabdhivi.sayatvaat/ sa.mvedyaani ca pratyak.saadiini pramaa.naani, pratyak.se.nopalabhe anumaanenopalabhe upamaanenopalabhe aagamenopalabhe/ pratyak.sa.m me j.jaanam aanumaanika.m me j.jaanam aupamaanika.m me j.jaanam aagamika.m me j.jaanam iti vi.ce.saa g.rhyante/ lak.sa.nata.c ca j.jaapyamaanaani j.jaayante vi.ce.se.nendriyaarthasannikar.sotpanna.m j.jaanam ity evamaadinaa/ % p.441 seyam upalabdhi.h pratyak.saadivi.sayaa ki.m pramaa.naantarata.h athaantare.na pramaa.naantaram asaadhaneti? ka.c caatra vi.ce.sa.h? NS2.1.17 [pramaa.nata.h siddhe.h pramaa.naanaa.m pramaa.naantarasiddhiprasa.gga.h//] yadi pratyak.saadiini pramaa.nenopalabhyante, yena pramaa.nenopalabhyante tat pramaa.naantaram astiiti pramaa.naantarasadbhaava.h prasajyata iti anavasthaam aaha tasyaapy anyena tasyaapy anyeneti/ % -m astiiti pramaa.naantarasadbhaava.h ...] p.442 na caanavasthaa .cakyaanuj.jaatum anupapatter iti// astu tarhi pramaa.naantaram antare.na ni.hsaadhaneti?--- NS2.1.18 [tadviniv.rtter vaa pramaa.nasiddhivat prameyasiddhi.h//] yadi pratyak.saadyupalabdhau pramaa.naantara.m nivarttane aatmaadyupalabdhaav api pramaa.naantara.m nivartsyaty avi.ce.saat// % p.443 eva.m ca sarvapramaa.navilopa ity ata aaha --- NS2.1.19 [na pradiipaprakaa.casiddhivat tatsiddhe.h//] yathaa pradiipaprakaa.ca.h pratyak.saa.ggatvaad d.r.cyadar.cane pramaa.nam, sa ca pratyak.saantare.na cak.su.sa.h sannikar.se.na g.rhyate; pradiipabhaavaabhaavayor dar.canasya tathaabhaavaad dar.canahetur anumiiyate, tamasi pradiipam upaadadiithaa ity aaptopade.cenaapi pratipadyate; eva.m pratyak.saadiinaa.m yathaadar.cana.m pratyak.saadibhir evopalabdhi.h/ indriyaa.ni taavat svavi.sayagraha.nenaivaanumiiyante/ arthaa.h pratyak.sato g.rhyante/ indriyaarthasannikar.saas tv aavara.nena li.ggenaanumiiyante/ % p.444 indriyaarthasannikar.sotpanna.m j.jaanam aatmamanaso.h sa.myogavi.ce.saad aatmasamavayaac ca sukhaadivad g.rhyate/ eva.m pramaa.navi.ce.so vibhajya vacaniiya.h/ yathaa ca d.r.cya.h san pradiipaprakaa.co d.r.cyaantaraa.naa.m dar.canahetur iti d.r.cyadar.canavyavasthaa.m labhate, eva.m prameya.m sat ki.jcid arthajaatam upalabdhihetutvaat pramaa.naprameyavyvasthaa.m labhate/ seya.m pratyak.saadibhir eva pratyak.saadiinaa.m yathaadar.canam upalabdhir na pramaa.naantarata.h, na ca pramaa.nam antare.na ni.hsaadhaneti/ tenaiva tasyaagraha.nam iti cet, na; arthabhedasya lak.sa.nasaamaanyaat --- pratyak.saadiinaa.m pratyak.saadibhir eva graha.nam ity ayuktam, anyena hy anyasya graha.na.m d.r.s.tam iti/ na, arthabhedasya lak.sa.nasaamaanyaat --- pratyak.salak.sa.nenaaneko .artha.h sa.mg.rhiitas tatra kenacit kasyacid graha.nam ity ado.sa.h/ evam anumaanaadi.sv apiiti/ yatoddh.rtenodakenaa.cayasthasya graha.nam iti/ % p.445 j.jaat.rmanaso.c ca dar.canaat --- aha.m sukhii aha.m du.hkhii ceti tenaiva j.jaatraa tasyaiva graha.na.m d.r.cyate/ ``yugapajj.jaanaanutpattir manaso li.ggam'' iti ca tenaiva manasaa tasyaivaanumaana.m d.r.cyate, j.jaatur j.jeyasya caabhedo graha.nasya graahyasya caabheda iti/ nimittabhedo .atreti cet samaanam --- na nimittaantare.na vinaa j.jaataa aatmaana.m jaaniite, na ca nimittaantare.na vinaa manasaa mano g.rhyata iti samaanam etat, pratyak.saadbhi.h pratyak.saadiinaa.m graha.mam ity atraapy arthabhedo na g.rhyata iti/ pratyak.saadiinaa.m caavi.sayasyaanupapatte.h --- yadi syaat ki.mcid arthajaata.m pratyak.saadiinaam avi.saya.h yat pratyak.saadibhir na .cakya.m grahiitum, tasya graha.naaya pramaa.naantaram upaadiiyeta, tat tu na .cakya.m kenacid upapaadayitum iti/ pratyak.saadiinaa.m yathaadar.canam eveda.m sac caasac ca sarva.m vi.saya iti// % p.446 NS2.1.20 [kvacin niv.rttidar.canaad aniv.rttidar.canaac ca kvacid anekaanta.h//] kecit tu d.r.s.taantam aparig.rhiita.m hetunaa vi.ce.sahetum antare.na saadhyasaadhanaayopaadadate; yathaa pradiipaprakaa.ca.h pradiipaantaraprakaa.cam antare.na g.rhyate tathaa pramaa.naani pramaa.naantaram antare.na g.rhyata iti/ sa caayam --- yathaa caaya.m prasa.ggo niv.rttidar.canaat pramaa.nasaadhaayopaadiiyate/ eva.m prameyasaadhanaayaapy upaadeyo .avi.ce.sahetutvaat --- yathaa ca sthaalyaadiruupagraha.ne pradiipaprakaa.ca.h prameyasaadhanaayopaadiiyate, % -saadhaayopaadiiyate,] p.447 eva.m pramaa.nasaadhaayaapy upaadeyo vi.ce.sahetvabhaavaat, so .aya.m vi.ce.sahetuparigraham antare.na d.r.s.taanta ekasmin pak.se upaadeyo na pratipak.sa ity anekaanta.h/ ekasmi.m.c ca pak.se d.r.s.taanta ity anekaanto vi.ce.sahetvabhaavaad iti/ % p.448 vi.ce.sahetuparigrahe sati upasa.mhaaraabhyanuj.jaanaad aprati.sedha.h --- vi.ce.sahetuparig.rhiitas tu d.r.s.taanta ekasmin pak.se upasa.mhriyamaa.no na .cakyo .anuj.jaatum/ eva.m ca saty anekaanta ity aya.m prati.sedho na bhavati/ pratyak.saadiinaa.m pratyak.saadibhir upalabdhaav anavastheti ced, na sa.mvidvi.sayanimittaanaam upalabdhyaa vyavahaaropapatte.h --- pratyak.se.naartham upalabhe, anumaanenaartham upalabhe, upamaanenaartham upalabhe, aagamenaartham upalabhe iti, pratyak.sa.m me j.jaanam, aanumaanika.m me j.jaanam, aupamaanika.m me j.jaanam, aagamika.m me j.jaanam iti sa.mvidvi.saya.m sa.mvinnimitta.m copalabhamaanasya dharmaarthasukhaapavargaprayojanas tatpratyaniikaparivarjanaprayojana.c ca vyavahaara upapadyate, so .aya.m taavaty eva nivartate/ % taavaty eva nivartate] p.449 na caasti vyavahaaraantaram anavasthaasaadhaniiya.m yena pratyuktaanavasthaam upaadadiiteti//20// saamaanyena pramaa.naani pariik.sya vi.ce.se.na pariik.syante/ tatra --- NS2.1.21[pratyak.salak.sa.naanupapattir asamagravacanaat//] aatmamana.hsannikar.so hi kaara.naantara.m noktam iti//21// % p.450 na caasa.myukte dravye sa.myogajanyasya gu.nasyotpattir iti j.jaanotpattidar.canaad aatmamana.hsannikar.sa.h kaara.nam/ % -d aatmamana.hsannikar.sa.h kaara.nam/] p.451 mana.hsannikar.saanapek.sasya cendriyaarthasannikar.sasya j.jaanakaara.natve yugapad utpadyeran buddhaya iti mana.hsannikar.so .api kaara.nam/ tad ida.m suutra.m purastaat k.rtabhaa.syam/ NS2.1.22[naatmamanaso.h sannikar.saabhaave pratyak.sotpatti.h//] aatmamanaso.h sannikar.saabhaave notpadyate pratyak.sam indriyaarthasannikar.saabhaavavad iti//22// % p.452 sati cendriyaarthasannikar.se j.jaanotpattidar.canaat kaara.nabhaava.m bruvata.h --- NS1.1.23[digde.cakaalaakaa.ce.sv apy eva.m prasa.gga.h//] digaadi.su satsu j.jaanabhaavaat taany api kaara.naaniiti? akaara.nabhaave .api j.jaanotpattir digaadisannidher avarjaniiyatvaat --- yadaapy akaara.na.m digaadiini j.jaanotpattau, tadaapi satsu digaadi.su j.jaanena bhavitavyam, % -di.su j.jaanena bhavitavyam,] p.453 na hi digaadiinaa.m sannidhi.h .cakya.h parivarjayitum iti/ tatra kaara.nabhaave hetuvacanam, etasmaad dhetor digaadiini j.jaanakaara.naaniiti//23// aatmamana.hsannikar.sas tarhy upasa.gkhyeya iti/ tatredam ucyate --- NS2.1.24[j.jaanali.ggatvaad aatmano naanavarodha.h//] % p.454 j.jaanam aatmali.gga.m tadgu.natvaat/ na caasa.myukte dravye sa.myogajasya gu.nasyotpattir astiiti//24// % p.455 NS2.1.25[tadayaugapadyali.ggatvaac ca na manasa.h//] anavarodha iti varttate/ yugapaj j.jaanaanutpattir manaso li.ggam ity ucyamaane sidhyaty eva mana.hsannikar.saapek.sa indriyaarthasannikar.so j.jaanakaara.nam iti//25// % p.456 NS2.1.26[pratyak.sanimittatvaac cendriyaarthayo.h sannikar.sasya sva.cabdena vacanam//] pratyak.saanumaanopamaana.cabdaanaa.m nimittam aatmamana.hsannikar.sa.h, pratyak.sasyaivendriyaarthasannikar.sa ity asamaana.h, asamaanatvaat tasya graha.nam//26// % p.457 NS2.1.27[suptavyaasaktamanasaa.m cendriyaarthayo.h sannikar.sanimittatvaat//] indriyaarthasannikar.sasya graha.na.m naatmamanaso.h sannikar.sasyeti/ ekadaa khalv aya.m prabodhakaala.m pra.nidhaaya supta.h pra.nidhaanava.caat prabudhyate/ yadaa tu tiivrau dhvanispar.cau prabodhakaara.na.m bhavatas tadaa prasuptasyendriyasannikar.sanimitta.m prabodhaj.jaanam utpadyate/ tatra na j.jaatur manasa.c ca sannikar.sasya praadhaanya.m bhavati/ ki.m tarhi? indriyaarthayo.h sannikar.sasya/ na hy aatmaa jij.jaasamaana.h prayatnena manas tadaa prerayatiiti/ ekadaa khalv aya.m vi.sayaantaraasaktamanaa.h sa.gkalpava.caad vi.sayaantara.m jij.jaasamaana.h prayatnapreritena manasaa indriya.m sa.myojya tad vi.sayaantara.m jaaniite/ yadaa tu khalv asya ni.hsa.gkalpasya nirjij.jaasasya ca vyaasaktamanaso baahyavi.sayopanipaatanaaj j.jaanam utpadyate tadendriyaarthasannikar.sasya praadhaanyam/ % -sannikar.sasya praadhaanyam/] p.458 na hy atraasau jij.jaasamaana.h prayatnena mana.h prerayatiiti/ praadhaanyaac cendriyaarthasannikar.sasya graha.na.m kaarya.m gu.natvaad naatmamanaso.h sannikar.sasyeti//27// praadhaanye ca hetvantaram --- NS2.1.28[tai.c caapade.co j.jaanavi.ce.saa.naam//] tair indriyair arthai.c ca vyapadi.cyante j.jaanavi.ce.saa.h/ katham? ghraa.nena jighrati, cak.su.saa pa.cyati, rasanayaa rasayatiiti, ghraa.navij.jaana.m cak.survij.jaana.m rasanaavij.jaana.m gandhavij.jaana.m ruupavij.jaana.m rasavij.jaanam iti ca/ indriyavi.sayavi.ce.saac ca pa.jcadhaa buddhir bhavati/ ata.h praadhaanyam indriyaarthasannikar.sasyeti//28// % p.451 yad uktam indriyaarthasannikar.sagraha.na.m kaaryam, naatmamanaso.h sannikar.sasyeti, kasmaat? suptavyaasaktamanasaam indriyaarthayo.h sannikar.sasya j.jaananimittatvaad iti/ so .ayam --- NS2.1.29[vyaahatatvaad ahetu.h//] yadi taavat kvacid aatmamanaso.h sannikar.sasya j.jaanakaara.natva.m ne.syate, tadaa ``yugapajj.jaanaanutpattir manaso li.ggam'' iti vyaahanyeta/ nedaanii.m manasa.h sannikar.sam indriyaarthasannikar.so .apek.sate/ % p.460 -yaarthasannikar.so .pek.sate/] p.460 mana.hsa.myogaanapek.saayaa.m ca yugapajj.jaanotpattiprasa.gga.h/ atha maa bhuud vyaaghaata iti sarvavij.jaanaanaam aatmamanaso.h sannikar.sa.h kaara.nam i.syate, tadavastham eveda.m bhavati; j.jaanakaara.natvaad aatmamanaso.h sannikar.sasya graha.na.m kaaryam iti//29// NS2.1.30[naarthavi.ce.sapraabalyaat//] naasti vyaaghaata.h, na hy aatmamana.hsannikar.sasya j.jaanakaara.natva.m vyabhicarati/ indriyaarthasannikar.sasya praadhaanyam upaadiiyate/ arthavi.ce.sapraabalyaad dhi suptavyaasaktamanasaa.m j.jaanotpattir ekadaa bhavati/ arthavi.ce.sa.h ka.ccid evendriyaartha.h, tasya praabalya.m tiivrataapa.tute/ tac caarthavi.ce.sapraabalyam indriyaarthasannikar.savi.saya.m naatmamanaso.h sannikar.savi.sayam, tasmaad indriyaarthasannikar.sa.h pradhaanam iti/ % p.461 asati pra.nidhaane sa.gkalpe caasati suptavyaasaktamanasaa.m yad indriyaarthasannikar.saad utpadyate j.jaanam, tatra mana.hsa.myogo .api kaara.nam iti manasi kriyaakaara.na.m vaacyam iti/ yathaiva j.jaatu.h khalv ayam icchaajanita.h prayatno manasa.h preraka aatmagu.na.h, evam aatmani gu.naantara.m sarvasya saadhaka.m prav.rttido.sajanitam asti, yena prerita.m mana indriye.na sambadhyate/ tena hy apreryamaa.ne manasi sa.myogaabhaavaaj j.jaanaanutpattau sarvaarthataasya nivarttate/ e.sitavya.m caasya gu.naantarasya dravyagu.nakarmakaara.natvam, anyathaa hi caturvidhaanaam a.nuunaa.m bhuutasuuk.smaa.naa.m manasaa.m ca tato .anyasya kriyaahetor asambhavaat .cariirendriyavi.sayaa.naam anutpattiprasa.gga.h//30// % p.462 NS2.1.31[pratyak.sam anumaanam ekade.cagraha.naad upalabdhe.h//] yad idam indriyaarthasannikar.saad utpadyate j.jaana.m v.rk.sa iti, etat kila pratyak.sam, tat khalv anumaanam eva/ kasmaat? ekade.cagraha.naad v.rk.sasyopalabdhe.h/ arvaagbhaagam aya.m g.rhiitvaa v.rk.sam upalabhate/ na caikade.co v.rk.sa.h/ tatra yathaa dhuuma.m g.rhiitvaa vahnim anuminoti taad.rg eva tad bhavati/ % p.463 ki.m punar g.rhyamaa.naad ekade.caad arthaantaram anumeya.m manyase? avayavasamuuhapak.se avayavaantaraa.ni dravyaantarotpattipak.se taani caavavavii ceti/ avayavasamuuhapak.se taavad ekade.cagraha.naad v.rk.sabuddher abhaava.h, naag.rhyamaa.nam ekade.caantara.m v.rk.so g.rhyamaa.naikade.cavad iti/ % p.464 athaikade.cagraha.naad ekade.caantaraanumaane samudaayapratisandhaanaat tatra v.rk.sabuddhi.h? na tarhi v.rk.sabuddhir anumaanam eva.m sati bhavitum arhatiiti/ % v.rk.sabuddhir anumaanam eva.m sati bhavitum arhatiiti/] p.467 dravyaantarotpattipak.se naavayavyanumeya.h, asyaikade.casambaddhasyaagraha.naat graha.ne caavi.ce.saad anumeyatvaabhaava.h/ tasmaad v.rk.sabuddhir anumaana.m na bhavati//31// % p.468 ekade.cagraha.nam aa.critya pratyak.sasyaanumaanatvam upapaadyate/ tac ca --- NS2.1.32[na, pratyak.se.na yaavat taavad apy upalambhaat//] na pratyak.sam anumaanam, kasmaat? pratyak.se.naivopalambhaat/ yat tadekade.cagraha.nam aa.criiyate pratyak.se.naasaav upalambha.h/ na copalambho nirvi.sayo .asti/ yaavac caarthajaata.m tasya vi.sayas taavad abhyupaj.jaayamaana.m pratyak.savyavasthaapaka.m bhavati/ ki.m punas tato .anyad arthajaatam, avayavii samudaayo vaa? na caikade.cagraha.nam anumaana.m bhaavayitu.m .cakya.m hetvabhaavaad iti/ % p.469 anyathaapi ca pratyak.sasya naanumaanatvaprasa.ggas tatpuurvakatvaat --- pratyak.sapuurvakam anumaanam, sambaddhaav agnidhuumau pratyak.sato d.r.s.tavato dhuumapratyak.sadar.canaad agnaav anumaana.m bhavati/ yac ca sambaddhayor li.ggali.ggino.h pratyak.sam, yac ca li.ggamaatrapratyak.sagraha.nam, naitad antare.na anumaanasya prav.rttir asti; na tv etad anumaanam indriyaarthasannikar.sajatvaat/ na caanumeyasyendriye.na sannikar.saad anumaana.m bhavati/ so .aya. pratyak.saanumaanayor lak.sa.nabhedo mahaan aa.crayitavya iti/ % p.470 na caikade.copalabdhir avayavisadbhaavaat/ na caikade.copalabdhimaatram/ ki.m tarhi? ekade.copalabdhi.h tatsahacaritaavayavyupalabdhi.c ca/ kasmaat? avayavisadbhaavaat/ asti hy ayam ekade.cavyatirikto .avayavii tasyaavayavasthaanasyopalabdhikaara.napraaptasyaikade.copalabdhaav anupalabdhir anupapanneti/ ak.rtsnagraha.naad iti cet, na kaara.nato .anyasyaikade.casyaabhaavaat --- na caavayavaa.h k.rtsnaa g.rhyante avayavair evaavayavaantaravyavadhaanaat, % k.rtsnaa g.rhyante avayavair evaavayavaantaravyavadhaanaat, ] p.471 naavayavii k.rtsno g.rhyata iti, naaya.m g.rhyamnaa.ne.sv avayave.su parisamaapta iti, seyam ekadde.copalabdhir aniv.rttaiveti/ k.rtsnam iti vai khalv a.ce.sataayaa.m satyaa.m bhavati, ak.rtsnam iti .ce.se sati, tac caitad avayave.su bahu.sv asti avyavadhaane graha.naad vyavadhaane caagraha.naad iti/ a.gga tu bhavaan p.r.s.to vyaaca.s.taa.m g.rhyamaa.nasyaavayavina.h kim ag.rhiita.m manyate? % bhavaan p.r.s.to ... ag.rhiita.m manyate?] p.472 yenaikade.copalabdhi.h syaad iti/ na hy asya kaara.nebhyo .anye ekade.caa bhavantiiti tatraavayavav.rtta.m nopapadyata iti/ % nopapadyata iti/] p.473 ida.m tasya v.rttam --- ye.saam indriyasannikar.saad graha.nam avayavaanaa.m tai.h saha g.rhyate, ye.saam avayavaanaa.m vyavadhaanaad agraha.na.m tai.h saha na g.rhyate/ na caitatk.rto .asti bheda iti/ % p.477 samudaaya.ce.sataa vaa samudaayo v.rk.sa.h syaat tatpraaptir vaa, ubhayathaa graha.naabhaava.h/ muulaskandha.caakhaapalaa.caadiinaam a.ce.sataa vaa samudaayo v.rk.sa iti syaat praaptir vaa samudaayinaam iti, ubhayathaa samudaayabhuutasya v.rk.sasya graha.na.m nopapadyata iti/ avayavais taavad avayavaantarasya vyavadhaanaad a.ce.sagraha.na.m nopapadyate/ praaptigraha.nam api nopapadyate praaptimataam agraha.naat/ seyam ekade.cagraha.nasahacaritaa v.rk.savuddhir dravyaantarotpattau kalpate na samudayamaatre iti//32// % p.478 NS2.1.33[saadhyatvaad avayavini sandeha.h//] yad uktam avayavisadhbaavaad iti, ayam ahetu.h saadhyatvaat/ saadhya.m taavad etat kaara.nebhyo dravyaantaram utpadyata iti, anupapaaditam etat/ eva.m ca sati vipratipattimaatra.m bhavati vipratipatte.c caavayavini sa.m.caya iti//33// % p.497 NS2.1.34[sarvaagraha.nam avayavyasiddhe.h//] yady avayavii naasti sarvasya graha.na.m nopapadyate/ ki.m tat sarvam? dravyagu.nakarmasaamaanyavi.ce.sasamavaayaa.h/ katha.m k.rtvaa? paramaa.nusamavasthaana.m taavad dar.canavi.sayo na bhavaty atiindriyatvaad a.nuunaam, dravyaantara.j caavayavibhuuta.m dar.canavi.sayo naasti, dar.canavi.sayasthaa.c ceme dravyaadayo g.rhante te niradhi.s.thaanaa na g.rhyeran/ g.rhyante tu kumbho .aya.m .cyaama eko mahaan sa.myukta.h spandate asti m.rnmaya.c ceti, santi ceme gu.naadayo dharmaa iti/ tena sarvasya graha.naat pa.cyaamo .asti dravyaantarabhuuto .vayaviiti//34// % p.498 NS2.1.35[dhaara.naakar.sa.nopapatte.c ca//] avayavy arthaantarabhuuta iti/ sa.ggrahakaarite vai dhaara.naakar.sa.ne/ sa.mgraho naama sa.myogasahacarita.m gu.naantara.m snehadravatvakaaritam, apaa.m sa.myogaad aame kumbhe, agnisa.myogaat pakve/ yadi tv avayavikaarite abhavi.syataa.m paa.m.curaa.ciprabh.rti.cv apy aj.jaasyetaam/ dravyaantaraanutpattau ca t.r.nopalakaa.s.thaadi.su jatusa.mg.rhiite.sv api naabhaavi.syataam iti/ % p.499 athaavayavina.m pratyaacak.saa.nako maa bhuut pratyak.salopa ity a.nusa.jcaya.m dar.canavi.saya.m pratijaanaana.h kim anuyoktavya iti/ ekam ida.m dravyam ity ekavuddher vi.saya.m paryanuyojya.h --- kim ekabuddhir abhinnaarthavi.sayeti aahosvit bhinnaarthavi.sayeti/ abhinnaarthavi.sayeti cet --- % cet ---] p.500 arthaantaraanuj.jaanaad avayavavisiddhi.h/ naanaarthavi.sayeti cet --- bhinne.sv ekadar.canaanupapatti.h anekasminn eka iti vyaahataa buddhir na d.r.cyata iti//35// NS2.1.36[senaavanavat graha.nam iti cen naatiindriyatvaad a.nuunaam//] yathaa senaa.gge.su vanaa.gge.su ca duuraad ag.rhyamaa.nap.rthaktve.sv ekam idam ity upapadyate buddhi.h evam a.nu.su sa.jcite.sv ag.rhyamaa.nap.rthaktve.sv ekam idam ity upapadyate buddhir iti/ yathaa g.rhyamaa.nap.rthaktvaanaa.m senaavanaa.ggaanaam aaraat kaara.naantarata.h p.rthaktvasyaagraha.nam, % p.501 yathaa g.rhyamaa.najaatiinaa.m palaa.ca iti vaa khadira iti vaa naaraaj jaatigraha.na.m bhavati/ yathaa g.rhyamaa.napraspandaanaa.m naaraat spandagraha.nam, g.rhyamaa.ne caarthajaate p.rthaktvasyaagraha.naad ekam iti bhaakta.h pratyayo bhavati, na tv a.nuunaa.m g.rhyamaa.nap.rthaktvaanaa.m kaara.nata.h p.rthaktvasyaagraha.naad bhaakta ekapratyaya.h, atiindriyatvaad a.nuunaam iti/ % p.503 idam eva ca pariik.syate kim ekapratyayo .nusa.jcayavi.saya aahosvit neti, a.nusa.jcaya eva senaavanaa.gaani/ na ca pariik.syamaa.nam udaahara.nam iti yukta.m saadhyatvaad iti/ d.r.s.tam iti cen na tadvi.sayasya pariik.sopapatte.h/ yad api manyeta d.r.s.tam ida.m senaavanaa.ggaanaa.m p.rthaktvasyaagraha.naad abhedenaikam iti graha.nam, na ca d.r.s.ta.m .cakya.m pratyaakhyaatum iti, tac ca naivam, tadvi.sayasya pariik.sopapatte.h --- dar.canavi.saya evaaya.m pariik.syate yo .ayam ekam iti pratyayo d.r.cyate, sa pariik.syate ki.m dravyaantaravi.sayo vaa athaa.nusa.jcayavi.saya iti/ atra dar.canam anyatarasya saadhaka.m na bhavati/ naanaabhaave caa.nuunaa.m p.rthaktvasyaagraha.naad abhedenaikam iti graha.nam atasmi.ms tad iti pratyaya.h, yathaa sthaa.nau puru.sa iti/ tata.h kim? % kim?] p.504 atasmi.ms tad iti pratyayasya pradhaanaapek.sitvaat pradhaanasiddhi.h/ sthaa.nau puru.sa iti pratyayasya ki.m pradhaanam? so .asau puru.se puru.sapratyaya.h, tasmin sati puru.sasaamaanyagraha.naat sthaa.nau puru.so .yam iti/ eva.m naanaabhuute.sv ekam iti saamaanyagraha.naat pradhaane sati bhavitum arhati/ pradhaana.m ca sarvasyaagraha.naad iti nopapadyate/ tasmaad abhinna evaayam abhedapratyaya ekam iti/ % p.505 indriyaantaravi.saye.sv abhedapratyaya.h pradhaanam iti ced, na vi.ce.sahetvabhaavaad d.r.s.taantaavyavasthaa --- .crotraadivi.saye.su .cabdaadi.sv abhinne.sv ekapratyaya.h pradhaanam anekasminn ekapratyayasyeti/ eva.m ca sati d.r.s.taantopaadaana.m na vyavati.s.thate vi.ce.sahetvabhaavaat/ a.nu.su sa.m.cite.sv ekapratyaya.h kim atasmi.ms tad iti pratyaya.h sthaa.nau puru.sapratyayavat, athaarthasya tathaabhaavaat tasmi.ms tad iti pratyaya.h yathaa .cabdasyaikatvaad eka.h .cabda iti vi.ce.sahetuparigraha.nam antare.na d.r.s.taantau sa.m.cayam aapaadayata iti/ kumbhavatsa.jcayamaatra.m gandhaadayo .apiity anudaahara.na.m gandhaadaya iti/ % -daahara.na.m gandhaadaya iti/] p.507 eva.m parimaa.nasa.myogaspandajaativi.ce.sapratyayaan apy anuyoktavya.h, te.su caiva.m prasa.gga iti/ ekatvabuddhis tasmi.ms tad iti pratyaya iti vi.ce.sahetur mahad iti pratyayena saamaanaadhikara.nyaat --- ekam ida.m mahac ceti ekavi.sayau pratyayau samaanaadhikara.nau bhavata.h tena vij.jaayate yan mahat tad ekam iti/ a.nusamuuhaati.cayagraha.na.m mahatpratyaya iti cet so .yam amahatsu a.nu.su mahatpratyayo .atasmi.ms tad iti pratyayo bhavatiiti/ ki.m caata.h? atasmi.ms tad iti pratyayasya pradhaanaapek.sitvaat pradhaanasiddhir iti bhavitavya.m mahaty eva mahatpratyayeneti/ % p.508 a.nu.h .cabdo mahaan iti ca vyavasaayaat pradhaanasiddhir iti cet, na mandatiivrataagraha.nam iyattaanavadhaara.naat --- yathaa dravye a.nu.h .cabdo .alpo manda ity etasya graha.na.m mahan .cabda.h pa.tus tiivra ity etasya graha.nam/ kasmaat? iyattaanavadhaara.naat/ na hy aya.m mahaan .cabda iti vyavasyann iyaan ayam ity avadhaarayati, yathaa badaraamalakabilvaadiini/ % p.509 sa.myukte ime iti ca dvitvasamaanaa.crayapraaptigraha.nam --- dvau samudaayaav aa.craya.h sa.myogasyeti cet ko .aya.m samudaaya.h? praaptir anekasyaanekaa vaa praaptir ekasya samudaaya iti cet praapter agraha.na.m praaptyaa.critaayaa.h/ sa.myukte ime vastunii iti naatra dve praaptii sa.myukte g.rhyete/ anekasamuuha.h samudaaya iti cet, na dvitvena samaanaadhikara.nasya graha.naat/ dvaav imau sa.myuktaav arthaav iti graha.ne sati naanekasamuuhaa.craya.h sa.myogo g.rhyate/ na ca dvayor a.nvor graha.nam asti/ tasmaan mahatii dvitvaa.crayabhuute dravye sa.myogasya sthaanam iti/ % p.510 pratyaasatti.h pratiighaataavasaanaa sa.myogo naarthaantaram iti cet, naarthaantarahetutvaat sa.myogasya/ .cabdaruupaadispandaanaa.m hetu.h sa.myoga.h/ na ca dravyayor gu.naantaropajananam antare.na .cabde ruupaadi.su spande ca kaara.natva.m g.rhyate, tasmaad gu.naantaram/ pratyayavi.saya.c caarthaantara.m tatprati.sedho vaa, ku.n.dalii gurur aku.n.dala.c chaatra iti/ sa.myogabuddhe.c ca yady arthaantara.m na vi.saya.h arthaantaraprati.sedhas tarhi vi.saya.h, tatra prati.sidhyamaanavacanam --- sa.myukte dravye iti yad arthaantaram anyatra d.r.s.tam iha prati.sidhyate tadvaktavyam iti/ dvayor mahator aa.critasya graha.naan naa.nvaa.craya iti/ % p.511 jaativi.ce.sasya pratyayaanuv.rttili.ggasyaapratyaakhyaanam, pratyaakhyaane vaa pratyayavyavasthaanupapatti.h/ vyadhikara.nasyaanabhivyakter adhikara.navacanam/ a.nusamavasthaana.m vi.saya iti cet praaptaapraaptasaamarthyavacanam --- kim apraapte a.nusamavasthaane tadaa.crayo jaativi.ce.so g.rhyate atha praapte iti/ apraapte graha.nam iti cet vyavahitasyaa.nusamavasthaanasyaapy upalabdhiprasa.gga.h, vyavahite .a.nsamavasthaane tadaa.crayo jaativi.ce.so g.rhyeta/ praapte graha.nam iti cet, % cet,] p.512 madhyaparabhaagayor apraaptaav anabhivyakti.h/ yaavat praapta.m bhavati taavaty abhivyaktir iti cet, taavato .adhikara.natvam a.nusamavasthaanasya/ yaavati praapte jaativi.ce.se g.rhyate taavad asyaadhikara.nam iti praapta.m bhavati/ tatraikasamudaaye pratiiyamaane .arthabheda.h/ eva.m ca sati yo .ayam a.nusamudaayo v.rk.sa iti pratiiyate tatra v.rk.sabahutva.m pratiiyeta, yatra yatra hy a.nusamudaayasya bhaage v.rk.satva.m g.rhyate sa sa v.rk.sa iti/ tasmaat samuditaa.nusamavasthaanasyaarthaantarasya jaativi.ce.saabhivyaktivi.sayatvaad avayavyarthaantarabhuuta iti//39// % p.514 pariik.sita.m pratyak.sam/ anumaanam idaanii.m pariik.syate --- NS2.1.37[rodhopaghaatasaad.r.cyebhyo vyabhicaaraad anumaanam apramaa.nam//] apramaa.nam iti ekadaapy arthasya na pratipaadakam iti/ rodhaad api nadii puur.naa g.rhyate, tadaa copari.s.taad v.r.s.to deva iti mithyaanumaanam/ nii.dopaghaataad api pipiilikaa.n.dasa.jcaaro bhavati, tadaa ca bhavi.syati v.r.s.tir iti mithyaanumaanam iti/ puru.so .api mayuuravaa.citam anukaroti tadaa .api .cabdasaad.r.cyaan mithyaanumaana.m bhavati//37// % p.516 NS2.1.38[naikade.catraasasaad.r.cyebhyo .arthaantarabhaavaat//] naayam anumaanavyabhicaara.h, ananumaane tu khalv ayam anumaanaabhimaana.h/ katham? naavi.ci.s.to li.gga.m bhavitum arhati/ puurvodakavi.ci.s.ta.m khalu var.sodaka.m .ciigrataratva.m sraataso bahutaraphenaphalapar.nakaa.s.thaadivahana.m copalabhamaana.h puur.natvena nadyaa upari v.r.s.to deva ity anuminoti nodakav.rddhimaatre.na/ pipiilikaapraayasyaa.n.dasa.jcaare bhavi.syati v.r.s.tir ity anumiiyate na kaasaa.jcid iti/ neda.m mayuuravaa.cita.m tatsad.r.co .aya.m .cabda iti vi.ce.saaparij.jaanaan mithyaanumaanam iti/ yas tu sad.r.caad vi.ci.s.taac chabdaad vi.cis.tamayuuravaa.cita.m g.rh.naati tasya vi.ci.s.to .artho g.rhyamaa.no li.ggam, yathaa sarpaadiinaam iti/ so .ayam anumaatur aparaadho naanumaanasya, yo .arthavi.ce.se.naanumeyam artham avi.ci.s.taarthadar.canena bubhutsata iti//38// % p.517 trikaalavi.sayam anumaana.m traikaalyagraha.naad ity uktam/ ata ca --- NS2.1.39[vartamaanaabhaava.h patata.h patitapatitavyakaalopapatte.h//] v.rntaat pracyutasya phalasya bhuumau pratyaasiidato yaduurdhva.m sa patito .adhvaa tatsa.myukta.h kaala.h patitakaala.h, yo .adhastaat sa patitavyo .adhvaa, tatsa.myukta.h kaala.h patitavyakaala.h/ nedaanii.m t.rtiiyo .adhvaa vidyate yatra patatiiti vartamaana.h kaalo g.rhyeta/ tasmaad vartamaana.h kaalo na vidyata iti//39// % p.520 NS2.1.40[tayor apy abhaavo vartamaanaabhaave tadapek.satvaat//] naadhvavya.ggya.h kaala.h/ ki.m tarhi? kriyaavya.ggya.h patatiiti/ yadaa patanakriyaa vyuparataa bhavati sa kaala.h patitakaala.h/ yadotpatsyate sa patitavyakaala.h/ % p.521 yadaa dravye vartamaanaa kriyaa g.rhyate sa vartamaana.h kaala.h/ yadi caaya.m dravye vartamaana.m patana.m na g.rh.naati kasyoparamam utpatsyamaanataa.m vaa pratipadyate/ patita.h kaala iti bhuutaa kriyaa, patitavya.h kaala iti cotpatsyamaanaa kriyaa, ubhayo.h kaalayo.h kriyaahiina.m dravyam; adha.h patatiiti kriyaasambaddham/ so .aya.m kriyaadravyayo.h sambandha.m g.rh.naatiiti vartamaana.h kaala.h, tadaa.crayau cetarau kaalau tadahaave na syaataam iti//40// % p.522 athaapi --- NS2.1.41[naatiitaanaagatayor itaretaraapek.saa siddhi.h//] yady atiitaanaagataav itaretaraapek.sau sidhyetaa.m pratipadyemahi vartamaanavilopam/ naatiitaapek.saanaagatasiddhi.h naapy anaagataapek.saatiitasiddhi.h/ kayaa yuktyaa? kena kalpenaatiita.h katham atiitaapek.saanaagatasiddhi.h, kena ca kalpenaanaagata iti naitac chakya.m nirvaktum avyaakara.niiyam etad vartamaanalopa iti/ yac ca manyeta hrasvadiirghayo.h sthalanimnayo.c chaayaatapayo.c ca yathetaretaraapek.sayaa siddhir evam atiitaanaagatayor iti, tan nopapadyate vi.ce.sahetvabhaavaat/ d.r.s.taantavat pratid.r.s.taanto .api prasajyate, yathaa ruupaspar.cau gandharasau netaretaraapek.sau siddhyata.h evam atiitaanaagataav iti netaretaraapek.saa kasyacit siddhir iti/ % siddhyata.h evam ... siddhir iti/] p.523 yasmaad ekaabhaave .nyataraabhaavaad ubhayaabhaava.h --- yady ekasyaanyataraapek.saa siddhir anyatarasyedaanii.m kim apek.saa? yady anyatarasyaikaapek.saa siddhir ekasyedaanii.m kim apek.saa? evam ekasyaabhaave anyataran na sidhyatiity ubhayaabhaava.h prasajyate//41// arthasadbhaavavya.ggya.c caaya.m vartamaana.h kaala.h, vidyate dravya.m vidyate gu.na.h vidyate karmeti/ yasya caaya.m naasti, tasya --- NS2.1.42[vartamaanaabhaave sarvaagraha.na.m pratyak.saanupapatte.h//] pratyak.sam indriyaarthasannikar.sajam, na caavidyamaanam asad indriye.na sannik.r.syate/ nacaaya.m vidyamaana.m sat ki.jcid anujaanaati/ pratyak.sanimitta.m pratyak.savi.saya.h pratyak.saj.jaana.m sarva.m nopapadyate, pratyak.saanupapattau tatpuurvakatvaad anumaanaagamayor anupapatti.h/ sarvapramaa.navilope sarvagraha.na.m na bhavatiiti//42// % p.524 ubhayathaa ca vartamaana.h kaalo g.rhyate kvacid arthasadbhaavavya.ggya.h yathaasti dravyam iti/ kvacit kriyaasantaanavya.ggya.h yathaa pacati chinattiiti/ naanaavidhaa caikaarthaa kriyaa kriyaasantaana.h kriyaabhyaasa.c ca/ naanaavidhaa caikaarthaa kriyaa pacatiiti sthaalyadhi.craya.nam udakaasecana.m ta.n.dulaavapanam edho.apasarpa.nam agnyabhijvaalana.m darviigha.t.tana.m ma.n.dasraava.nam adho.avataara.nam iti/ chinattiiti kriyaabhyaasa udyamyodyamya para.cu.m daaru.ni nipaatayan chinattiity ucyate/ % p.525 yac ceda.m pacyamaana.m chidyamaana.m ca tat kriyamaa.nam, tasmin kriyamaa.ne --- NS2.1.43[k.rtataakartavyatopapattes tuubhayathaa graha.nam//] kriyaasantaano .naarabdha.c cikiir.sito .aagata.h kaala.h pak.syatiiti/ prayojanaavasaana.h kriyaasantaanoparama.h atiita.h kaala.h apaak.siid iti/ % kriyaasantaanoparama.h atiita.h kaala.h apaak.riid iti/] p.526 aarabdhakriyaasantaano vartamaana.h kaala.h pacatiiti/ tatra yaa uparataa saa k.rtataa/ yaa cikiir.sitaa saa kartavyataa/ yaa vidyamaanaa saa kriyamaa.nataa/ tad eva.m kriyaasantaanasthas traikaalyasamaahaara.h pacati pacyata iti vartamaanagraha.nena g.rhyate, kriyaasantaanasya hy atraavicchedo .abhidhiiyate naarambho noparama iti/ so .ayam ubhayathaa vartamaano g.rhyate apav.rkto vyapav.rkta.c caatiitaanaagataabhyaam/ sthitivya.ggya.h --- vidyate dravyam iti/ kriyaasantaanaavicchedaabhidhaayii ca traikaalyaanvita.h --- pacati chinattiiti/ anya.c ca pratyaasattiprabh.rter arthasya vivak.saayaa.m tadabhidhaayii bahuprakaaro loke.su utprek.sitavya.h/ tasmaad asti vartamaana.h kaala iti//43// % p.527 NS2.1.44[atyantapraayaikade.casaadharmyaad upamaanasiddhi.h//] atyantasaadharmyaad upamaana.m na sidhyati/ na caiva.m bhavati yathaa gaur eva.m gaur iti/ % gaur iti] p.528 praaya.hsaadharmyaad upamaana.m na sidhyati, na hi bhavati yathaana.dvaan eva.m mahi.sa iti/ ekade.casaadharmyaad upamaana.m na sidhyati, na hi sarve.na sarvam upamiiyata iti//44// NS2.1.45[prasiddhasaadharmyaad upamaanasiddher yathoktado.saanupapatti.h//] na saadharmyasya k.rtsnapraayaalpabhaavam aa.crityopamaana.m pravartate/ ki.m tarhi? % p.529 prasiddhasaadharmyaat saadhyasaadhanabhaavam aa.critya pravartate/ yatra caitad asti na tatropamaana.m prati.seddhu.m .cakyam/ tasmaad yathoktado.so nopapadyata iti//45// astu tarhy upamaanam anumaanam --- NS2.1.46[pratyak.se.naapratyak.sasiddhe.h//] yathaa dhuumena pratyak.se.naapratyak.sasya vahner graha.nam anumaanam, eva.m gavaa pratyak.se.naapratyak.sasya gavayasya graha.nam iti nedam anumaanaad vi.ci.syate//46// % p.530 vi.ci.syata ity aaha/ kayaa yuktyaa? NS2.1.47[naapratyak.se gavaye pramaa.naartham upamaanasya pa.cyaama.h//] yadaa hy ayam upayuktopamaano godar.cii gavayasamaanam artha.m pa.cyati tadaaya.m gavaya ity asya sa.mj.jaa.cabdasya vyavasthaa.m pratipadyate na caivam anumaanam iti/ paraartha.m copamaanam --- yasya hy upamaanam aprasiddha.m tadartha.m prasiddhobhayena kriyata iti paraartham upamaanam iti cet; na, % p.531 svayam adhyavasaayaat --- bhavati ca bho.h svayam adhyavasaaya.h yathaa gaur eva.m gavaya iti/ naadhyavasaaya.h prati.sidhyate upamaana.m tu tan na bhavati ``prasiddhasaadharmyaat saadhyasaadhanam upamaanam''/ na ca yasyobhaya.m prasiddha.m ta.m prati saadhyasaadhanabhaaavo vidyata iti//47// athaapi --- NS2.1.48[tathety upasa.mhaaraad upamaanasiddher naavi.ce.sa.h//] tatheti samaanadharmopasa.mhaaraad upamaana.m sidhyati naanumaanam/ aya.m caanayor vi.ce.sa iti//48// % p.534 NS2.1.49[.cabdo .anumaanam arthasyaanupalabdher anumeyatvaat//] .cabdo .anumaanam, na pramaa.naantaram/ kasmaat? .cabdaarthasyaanumeyatvaat/ katham anumeyatvam? pratyak.sato .anupalabdhe.h/ yathaanupalabhyamaano li.ggii mitena li.ggena pa.ccaan miiyata iti anumaanam/ eva.m mitena .cabdena pa.ccaan miiyate artho .anupalabhyamaana ity anumaana.m .cabda.h// ita.c caanumaana.m .cabda.h/ NS2.1.50[upalabdher adviprav.rttitvaat//] pramaa.naantarabhaave dviprav.rttir upalabdhi.h, anyathaa hy upalabdhir anumaane anyathopamaane tad vyaakhyaatam/ .cabdaanumaanayos tuupalabdhir adviprav.rtti.h yathaanumaane tathaa .cabde .api/ vi.ce.saabhaavaad anumaana.m .cabda iti// % p.535 NS2.1.51[sambandhaac ca//] .cabdo .anumaanam iti vartate/ sambaddhayo.c ca .cabdaarthayo.h sambandhaprasiddhau .cabdopalabdher arthagraha.na.m yathaa sambaddhayor li.ggali.gino.h sambandhapratiitau li.ggopalabdhau li.ggigraha.nam iti// % p.536 yat taavad arthasyaanumeyatvaad iti tan na--- NS2.1.52[aaptopade.casaamarthyaac chabdaad arthasampratyaya.h//] svarga.h apsarasa.h uttaraa.h kurava.h sapta dviipaa.h samudro lokasannive.ca ity evamaader apratyak.sasyaarthasya ca .cabdamaatraat pratyaya.h, ki.m tarhi? aaptair ayam uktaa.h .cabda ity ata.h sampratyaya.h viparyaye.na sampratyayaabhaavaat; na tv evam anumaanam iti/ % p.538 yat punar upalabdher adviprav.rttitvaad iti, ayam eva .cabdaanumaanayor upalabdhe.h prav.rttibheda.h; tatra vi.ce.se saty ahetur vi.ce.saabhaavaad iti/ % p.539 yat punar ida.m sambandhaac ceti, asti ca .cabdaarthayo.h sambandho .anuj.jaata.h, asti ca prati.siddha.h/ asyedam iti .sa.s.thiivi.ci.s.tasya vaakyasyaarthavi.ce.so .anuj.jaata.h, praaptilak.sa.nas tu .cabdaarthayo.h sambandha.h prati.siddha.h/ kasmaat? pramaa.nato .anupalabdhe.h---pratyak.satas taavac chabdaarthapraapter nopalabdhir atiindriyatvaat/ yenendriye.na g.rhyate .cabdas tasya vi.sayabhaavam ativ.rtto .artho na g.rhyate/ asti caatiindriyavi.sayabhuuto .apy artha.h samaanena cendriye.na g.rhyamaa.nayo.h praaptir g.rhyata iti// % p.540 NS2.1.53[puura.napradaahapaa.tanaanupalabdhe.c ca sambandhaabhaava.h//] praaptilak.sa.ne ca g.rhyamaa.ne sambandhe .cabdaarthayo.h .cabdaantike vaartha.h syaat, arthaantike vaa .cabda.h syaat, ubhaya.m vobhayatra/ atha khalv ubhayam? sthaanakara.naabhaavaad iti caartha.h/ na caayam anumaanato .apy upalabhyate .cabdaantike .artha iti/ etasmin pak.se .apy aasyasthaanakara.noccaara.niiya.h .cabdas tadantike .artha ity annaagnyasi.cabdoccaara.ne puura.napaahapaa.tanaani g.rhyeran, na ca g.rhyante; agraha.naat naanumeya.h praaptilak.sa.na.h sambandha.h/ % p.541 arthaantike .cabda iti sthaanakara.naasambhavaad anuccaara.nam---sthaana.m ka.n.thaadaya.h, kara.na.m prayatnavi.ce.sa.h, tasyaarthaantike .anupapattir iti/ ubhayaprati.sedhaac ca nobhayam/ tasmaan na .cabdenaartha.h praapta iti// % p.542 NS2.1.54[.cabdaarthavyavasthaanaad aprati.sedha.h//] .cabdaad arthapratyayasya vyavasthaadar.canaad anumiiyata asti .cabdaarthasambandho vyavasthaakaara.nam/ asambandhe hi .cabdamaatraad arthamaatre pratyayaprasa.gga.h/ tasmaad aprati.sedha.h sambandhasyeti// % p.543 atra samaadhi.h--- NS2.1.55[na saamaayikatvaac chabdaarthasampratyayasya//] na sambandhakaarita.m .cabdaarthavyavasthaanam/ ki.m tarhi? samayakaaritam/ yat tad avocaama asyedam iti .sa.s.thiivi.ci.s.tasya vaakyasyaarthavi.ce.so .anuj.jaata.h .cabdaarthayo.h sambandha iti samaya.m tam avocaama iti/ ka.h punar aya.m samaya.h? asya .cabdasyedam arthajaatam abhidheyam ity abhidhaanaabhidheyaniyamaniyoga.h/ tasminn upayukte .cabdaad arthasampratyayo bhavati/ viparyaye hi .cabda.crava.na .api pratyayaabhaava.h/ sambandhavaadino .api caayam avarjaniiya iti/ % p.544 prayujyamaanagraha.naac ca samayopayogo laukikaanaam/ samayaparipaalanaartha.m ceda.m padalak.sa.naayaa vaacaanvaakhyaana.m vyaakara.nam vaakyalak.sa.naayaa vaaco .arthalak.sa.nam, % lak.sa.naayaa ... .arthalak.sa.nam,] p.545 padasamuuho vaakyam arthaparisamaapraav iti/ tad eva.m praaptilak.sa.nasya .cabdaarthasambandhasyaarthatu.so .api anumaanahetur na bhavatiiti//55// % p.446(546) NS2.1.56[jaativi.ce.se caaniyamaat//] saamaayika.h .cabdaad arthasampratyayo na svaabhaavika.h/ .r.syaaryamlecchaanaa.m yathaakaama.m .cabdaviniyogo .arthapratyaayanaaya pravartate/ svaabhaavike hi .cabdasyaarthapratyaayakatve yathaakaama.m na syaad yathaa taijasasya prakaa.casya ruupapratyayahetutva.m na jaativi.ce.se vyabhicaratiiti//56// % p.547 putrakaame.s.tihavanaabhyaase.su--- NS2.1.57[tadapraamaa.nyam an.rtavyaaghaatapunaruktado.sebhya.h//] tasyeti .cabdavi.ce.sam evaadhikurute bhagavaan .r.si.h/ .cabdasya pramaa.natva.m na sambhavati/ kasmaat? an.rtado.saat---putrakame.s.tau ``putrakaama.h putre.s.tyaa yajeta'' iti; ne.s.tau sa.msthitaayaa.m putrajanma d.r.cyate/ d.r.s.taarthasya vaakyasyaan.rtatvaad ad.r.s.taartham api vaakyam ``agnihotra.m juhuyaat svargakaama'' ityaady an.rtam iti j.jaayate/ % p.548 vihitavyaaghaatado.saac ca, havane ``udite hotavyam anudite hotavyam samayaadhyu.site hotavyam'' iti vidhaaya vihita.m vyaahanti---``.cyaavo .asyaahutim abhyavaharati ya udite juhoti, .cabalo .asyaahutim abhyavaharati yo .anudite juhoti .cyaava.cabalau vaasyaahutim abhyavaharato ya.h samayaadhyu.site juhoti''/ vyaaghaataac caanyataran mithyeti/ % p.549 punaruktado.saac ca, abhyaase de.cyamaane ``tri.h prathamaam anvaaha trir uttamaam'' iti punaruktado.so bhavati/ punarukta.m ca pramattavaakyam iti/ tasmaad apramaa.na.m .cabdo .an.rtavyaaghaatapunaruktado.sebhya iti//57// % p.550 NS2.1.58[na karmakart.rsaadhanavaigu.nyaat//] naan.rtado.sa.h putrakaame.s.tiau/ kasmaat? karmakart.rsaadhanavaigu.nyaat/ i.s.tyaa pitarau sa.myujyamaanau putra.m janayata iti/ i.s.te.h kara.na.m saadhanam, pitarau kartaarau, sa.myoga.h karma, trayaa.naa.m gu.nayogaat putrajanma, vaigu.nyaad viparyaya.h/ i.s.tyaa.craya.m taavad karmavaigu.nya.m samiihaabhre.sa.h, kart.rvaigu.nyam avidvaan prayoktaa kapuuyaacara.na.c ca/ % p.551 saadhanavaigu.nya.m havir asa.mk.rtam upahatam iti, mantraa nyuunaadhikaa.h svaravar.nahiinaa iti, dak.si.naa duraagataa hiinaa ninditaa ceti/ athopajanaa.craya.m karmavaigu.nya.m mithyaasamprayoga.h, kart.rvaigu.nya.m yonivyaapado biijopaghaata.c ceti/ saadhanavaigu.nyam i.s.taav abhihitam/ loke ca ``agnikaamo daaru.nii mathniiyaat'' iti vidhivaakyam, tatra karmavaigu.nya.m mithyaabhimanthanam, kart.rvaigu.nya.m praj.jaaprayatnata.h pramaada.h, saadhanavaigu.nyam aardra.m su.sira.m daaviti, tatra phala.m na ni.spadyata iti naan.rtado.sa.h, gu.nayogena phalani.spattidar.canaat/ na ceda.m laukikaad bhidyate ``putrakaama.h putre.s.tyaa yajeta'' iti//58// % p.553 NS2.1.59[abhyupetya kaalabhede do.savacanaat//] na vyaaghaato havana ity anuvartate/ yo .abhyupagata.m havanakaala.m bhinatti tato .anyatra juhoti tatraayam abhyupagatakaalabhede do.sa ucyate ``.cyaavo .asyaahutim abhyavaharati ya udite juhoti''/ tad ida.m vidhibhre.se nindaavacanam iti//59// % p.554 NS2.1.60[anuvaadopapatte.c ca//] punaruktado.so .abhyaase neti prak.rtam/ anarthako .abhyaasa.h punaruktam, arthavaan abhyaaso .anuvaada.h/ yo .ayam abhyaasa.h ``tri.h prathamaam anvaaha trir uttamaam'' ity anuvaada upapadyate arthavattvaat/ trirvacanena hi prathamottamayo.h pa.jcada.catva.m saamidheniinaa.m bhavati/ % da.catva.m saamidheniinaa.m bhavati/] p.555 tathaa ca mantraabhivaada.h ``idam aha.m bhraat.rvya.m pa.jcada.caavare.na vaagvajre.naavabodhe yo .asmaan dve.s.ti ya.m ca vaya.m dvi.sma'' iti pa.jcada.ca saamidheniir vajramantro .abhivadati tad abhyaasam antare.na na syaad iti//60// % p.556 NS2.1.61[vaakyavibhaagasya caarthagraha.naat//] pramaa.na.m .cabdo yathaa loke//61// vibhaaga.c ca braahma.navaakyaanaa.m trividha.h--- NS2.1.62[vidhyarthavaadaanuvaadavacanaviniyogaat//] tridhaa khalu braahma.navaakyaani viniyuktaani---vidhivacanaany arthavaadavacanaani anuvaadavacanaaniiti//62// % p.557 tatra--- NS2.1.63[vidhir vidhaayaka.h//] yad vaakya.m vidhaayaka.m codaka.m sa vidhi.h/ vidhis tu niyogo .anuj.jaa vaa/ yathaa ``agnihotra.m juhuyaat svargakaama.h'' ityaadi//63// % p.559 NS2.1.64[stutir nindaa parak.rti.h puraakalpa ity arthavaada.h//] vidhe.h phalavaadalak.sa.naa yaa pra.ca.msaa saa stuti.h sampratyayaarthaa, stuuyamaana.m .craddadhiiteti, pravartikaa ca, phala.crava.naat pravartate---``sarvajitaa vai devaa.h sarvam ajayan sarvasyaaptyai sarvasya jityai sarvam evaitenaaptenaapnoti sarva.m jayati'' iti evamaadi/ ani.s.taphalavaado nindaa varjanaarthaa nindita.m na samaacared iti % p.560 sa e.sa vaava prathamo yaj.jo yaj.jaanaa.m yaj joti.s.tomo ya etenaadi.s.tvaanyana yajate garttapatyam eva taj jiiyate vaa pramiiyate vaa ity evamaadi.h/ anyakart.rkasya vyaahatasya vidher vaada.h parak.rti.h ``hutvaa vapaam evaagre .abhighaarayanti atha p.r.sad aajya.m taduha carakaadhvaryava.h p.r.sadaajyam evaagre .abhidhaarayanti agne.h praa.naa.h p.r.sadaajyastomam ity evam abhidadhati'' ity evamaadi/ aitihyasamaacarito vidhi.h puraakalpa iti/ ``tasmaad vaa etena braahma.naa bahi.s pavamaana.m saamastomama sto.san yone yaj.ja.m pratanavaamahe ity evamaadi/ katha.m puraak.rtipuraakalpaav arthavaadaav iti? stutinindaavaakyenaabhisambandhaad vidhyaa.crayasya kasyacid arthasya dyotanaad arthavaada iti//64// % p.561 NS2.1.65[vidhivihitasyaanuvacanam anuvaada.h//] vidhyanuvacana.m caanuvaado vihitaanuvacana.m ca/ puurva.h .cabdaanuvaado .aparo .arthaanuvaada.h/ yathaa punarukta.m dvividham evam anuvaado .api/ kimartha.m punar vihitam anuudyate? adhikaaraartham; vihitam adhik.rtya stutir bodhyate nindaa vaa, vidhi.ce.so vaabhidhiiyate/ % p.562 vihitaanantaraartho .api caanuvaadaa bhavati/ evam anyad apy utprek.sa.niiyam/ loke .api ca vidhir arthavaado .anuvaada iti ca trividha.m vaakyam/ odana.m paced iti vidhivaakyam/ arthavaadavaakyam---aayurvarco bala.m sukha.m pratibhaana.m caanne prati.s.thitam/ anuvaada.h---pacatu pacatu bhavaan ity abhyaasa.h, k.sipra.m pacyataam iti vaa; a.gga pacyataam ity adhye.sa.naartham, pacyataam eveti caavadhaara.naartham/ yathaa laukike vaakye vibhaagenaarthagraha.naat pramaa.natvam evam vedavaakyaanaam api vibhaagenaarthagraha.naat pramaa.natva.m bhavitum arhatiiti//65// % p.563 NS2.1.66[naanuvaadapunaruktayor vi.ce.sa.h .cabdaabhyaasopapatte.h//] punaruktam asaadhu saadhur anuvaada iti aya.m vi.ce.so nopapadyate/ kasmaat? ubhayatra hi pratiitaartha.h .cabdo .abhyasyate caritaarthasya .cabdasyaabhyaasaad ubhayam asaadhv iti//66// NS2.1.67[.ciighrataragamanopade.cavad abhyaasaan naavi.ce.sa.h//] naanuvaadapunaruktayor avi.ce.sa.h/ kasmaat? arthavato .abhyaasasyaanuvaadabhaavaat/ arthavaan abhyaaso .anuvaada.h, .ciighrataragamanopade.cavat/ .ciighra.m .ciighra.m gamyataam iti kriyaati.cayo .abhyaasenaivocyate/ %.cayo .abhyaasenaivocyate/] p.564 udaahara.naartha.m cedam/ evam anyo .apy abhyaasa.h pacati pacatiiti kriyaanuparama.h/ graamo graamo ramaniiya iti vyaapti.h/ pari pari trigartebhyo v.r.s.to deva iti parivarjanam/ adhy adhi ku.dya.m ni.sa.n.nam iti saamiipyam/ tikta.m tiktam iti prakaara.h/ evam anuvaadasya stutinindaa.ce.savidhi.sv adhikaaraarthataa vihitaanantaraarthataa ceti//67// ki.m puna.h prati.sedhahetuuddhaaraad eva .cabdasya pramaa.natva.m sidhyati? na, ata.c ca--- % p.565 NS2.1.68[mantraayurvedapraamaa.nyavac ca tatpraamaa.nyam aaptapraamaa.nyaat//] ki.m punar aayurvedasya praamaa.nyam? yat tad aayurvedenopadi.cyate ida.m k.rtve.s.tam adhigacchati, ida.m varjayitvaani.s.ta.m jahaati, tasyaanu.s.thiiyamaanasya tathaabhaava.h satyaarthataaviparyaya.h/ mantrapadaanaa.m ca vi.sayabhuutaa.caniprati.sedhaarthaanaa.m prayoge .arthasya tathaabhaava etatpraamaa.nyam/ ki.mk.rtam etat? aaptapraamaa.nyak.rtam/ ki.m punar aaptaanaa.m praamaa.nyam? saak.saatk.rtadharmataa bhuutadayaa yathaabhuutaarthacikhyaapayi.seti/ % yathaabhuutaarthacikhyaapayi.seti/] p.566 aaptaa.h khalu saak.saatk.rtadharmaa.na.h ida.m haatavyam idam asya haanihetur idam asyaadhigantavyam idam asyaadhigamahetu.h iti bhuutaany anukampante/ te.saa.m khalu vai praa.nabh.rtaa.m svayam anavabudhyamaanaanaa.m naanyad upade.caad avabodhakaara.nam asti/%vai praa.nabh.rtaa.m svayam anavabudhyamaanaanaa.m naanyad upade.caad avabodhakaara.nam asti/] p.567 na caanavabodhe samiihaa varjana.m vaa, na vaak.rtvaa svastibhaava.h, naapy asyaanya upakaarako .apy asti/ hanta vayam ebhyo yathaadar.cana.m yathaabhuutam upadi.cyaama.h ta ime .crutvaa pratipadyamaanaa heya.m haasyanty adhigantavyam evaadhigami.syantiiti/ evam aaptopade.ca.h etena trividhenaaptapraamaa.nyena parig.rhiito .anu.s.thiiyamaano .arthasya saadhako bhavati; evam aaptopade.ca.h pramaa.nam/ evam aaptaa.h pramaa.nam/ d.r.s.taarthenaaptopade.cenaayurvedenaad.r.s.taartho vedabhaago .anumaatavya.h pramaa.nam ity aaptapraamaa.nyasya heto.h samaanatvaad iti/ asyaapi caikade.co ``graamakaamo yajeta'' ity evamaadir d.r.s.taartha.h, tenaanumaatavyam iti/ loke ca bhuuyaan upade.caa.crayo vyavahaara.h/ laukikasyaapy upade.s.tur upade.s.tavyaarthaj.jaanena paraanujigh.rk.sayaa yathaabhuutaarthacikhyaapayi.sayaa ca praamaa.nyam, % j.jaanena paraanujigh.rk.sayaa yathaabhuutaarthacikhyaapayi.sayaa ca praamaa.nyam,] p.568 tatparigrahaad aaptopade.ca.h pramaa.nam iti/ dra.s.t.rpravakt.rsaamaanyaac caanumaanam/ ya evaaptaa vedaarthaanaa.m dra.s.taara.h pravaktaara.c ca ta evaayurvedaprabh.rtiinaam ity aayurvedapraamaa.nyavad vedapraamaa.nyam anumaatavyam iti/ nityatvaad vedavaakyaanaa.m pramaa.natve tatpraamaa.nyam aaptapraamaa.nyaad ity ayuktam/ .cabdasya vaacakatvaad arthapratipattau pramaa.natva.m na nityatvaad/ nityatve hi sarvasya sarve.na vacanaac chabdaarthavyavasthaanupapatti.h/ naanityatve vaacakatvam iti ced na, laukike.sv adar.canaat/ te .api nityaa iti cet na, anaaptopade.caad arthavisa.mvaado .anupapanna.h/ nityatvaad dhi .cabda.h pramaa.nam iti/ %.cabda.h pramaa.nam iti/] p.569 anitya.h sa iti cet? avi.ce.savacanam/ anaaptopade.co laukiko na nitya iti kaara.na.m vaacyam iti/ yathaayoga.m caarthasya pratyaayanaad naamadheya.cabdaanaa.m loke praamaa.nya.m nityatvaat praamaa.nyaanupapatti.h/ yatraarthe naamadheya.cabdo niyujyate loke tasya niyogasaamarthyaat pratyaayako bhavati, na nityatvaat/ manvantarayugaantantare.su caatiitaanaagate.su sampradaayaabhyaasaprayogaavicchedo vedaanaa.m nityatvam, % caatiitaanaagate.su sampradaayaabhyaasaprayogaavicchedo vedaanaa.m nityatvam,] p.570 aaptapraamaa.nyaac ca praamaa.nyam; laukike.su .cabde.su caitat samaanam iti//68// iti vaatsyaayaniiye nyaayaabhaa.sye dvitiiyaadhyaayasyaadyam aahnikam/ % p.572 atha dvitiiyaadhyaayasya dvitiiyam aahnikam ayathaartha.h pramaa.nodde.ca iti matvaaha--- NS2.2.1[na catu.s.tvam aitihyaarthaapattisambhavaabhaavapraamaa.nyaat//] na catvaary eva pramaa.naani/ ki.m tarhi? aitihyam arthaapatti.h sambhavo .abhaava ity etaany api pramaa.naani, % pramaa.naani,] p.573 taani kasmaan noktaani/ itihocur ity anirdi.s.tapravakt.rkam pravaadapaaramparyam aitihyam/ arthaad aapattir arthaapatti.h/ aapatti.h praapti.h prasa.gga.h/ yatraabhidhiiyamaane .arthe yo .anyo .artha.h prasajyate so .arthaapatti.h/ yathaa meghe.sv asatsu v.r.s.tir na bhavatiiti/ % bhavatiiti] p.574 kim atra prasajyate? satsu bhavatiiti/ sambhavo naamaavinaabhaavino .arthasya sattaagraha.naad anyasya sattaagraha.nam/ yathaa dro.nasya sattaagraha.naad aa.dhakasya sattaagraha.nam, aa.dakasya sattaagraha.naat prasthasyeti/ abhaavo virodhy abhuuta.m bhuutasya, avidyamaana.m var.sakarma vidyamaanasya vaayvabhrasa.myogasya pratipaadakam, vidhaarake hi vaayvabhrasa.myoge gurutvaad apaa.m patanakarma na bhavatiiti//1// % p.575 satyam etaani pramaa.naani, na tu pramaa.naantaraa.ni/ pramaa.naantara.m ca manyamaanena prati.sedha ucyate/ so .ayam--- NS2.2.2[.cabda aitihyaanarthaantarabhaavaad anumaane .arthaapattisambhavaabhaavaanarthaantarabhaavaac caaprati.sedha.h//] anupapanna.h prati.sedha.h/ katham? ``aaptopade.ca.h .cabda.h'' iti/ na ca .cabdalak.sa.nam aitihyaad vyaavartate; so .aya.m bheda.h saamaanyaat sa.mg.rhyata iti/ pratyak.se.naapratyak.sasya sambaddhasya pratipattir anumaanam/ % sambaddhasya pratipattir anumaanam/] p.576 tathaa caarthaapattisambhavaabhaava.h/ vaakyaarthasampratyayenaanabhihitasyaarthasya pratyaniikabhaavaad graha.nam arthaapattir anumaanam eva/ avinaabhaavav.rttyaa ca sambaddhayo.h samudaayasamudaayino.h samudaayenetarasya graha.na.m sambhava.h, % v.rttyaa ca sambaddhayo.h samudaayasamudaayino.h samudaayenetarasya graha.na.m sambhava.h,] p.577 tad apy anumaanam eva/ asmin satiida.m nopapadyata iti virodhitve prasiddhe kaaryaanupapattyaa kaara.nasya pratibandhakam anumiiyate/ so .aya.m yathaartha eva pramaa.nodde.ca iti//2// % p.578 satyam etaani pramaa.naani na tu pramaa.naantaraa.niity uktam, atraarthaapatte.h pramaa.nabhaavaabhyanuj.jaa nopapadyate/ tathaa hiiyam--- NS2.2.3[arthaapattir apramaa.nam anaikaantikatvaat//] asatsu meghe.su v.r.s.tir na bhavatiiti satsu bhavatiity etad arthaad aapadyate, satsv api caikadaa na bhavati/ seyam arthaapattir apramaa.nam iti//3// % p.579 naanaikaantikatvam arthaapatte.h--- NS2.2.4[anarthaapattaav arthaapattyabhimaanaat//] asati kaara.ne kaarya.m notpadyata iti vaakyaat pratyaniikabhuuto .artha.h sati kaara.ne kaaryam utpadyata ity arthaad aapadyate/ abhaavasya hi bhaava.h pratyaniika iti/ so .aya.m kaaryotpaada.h sati kaara.ne .arthaad aapadyamaano na kaara.nasya sattaa.m vyabhicarati/ na khalv asati kaara.ne kaaryam utpadyate tasmaan naanaikaantikii/ yat tu sati kaara.ne nimittapratibandaat kaarya.m notpadyata iti kaara.nadharmo .asau na tv arthaapatte.h prameyam/ ki.m tarhy asyaa.h prameyam? sati kaara.ne kaaryam utpadyata iti yo .asau kaaryotpaada.h kaara.nasya sattaa.m na vyabhicatati tad asyaa.h prameyam/ eva.m tu saty anarthaapattaav arthaapattyabhimaana.m k.rtvaa prati.sedha ucyata iti/ % saty anarthaapattaav arthaapattyabhimaana.m k.rtvaa prati.sedha ucyata iti/] p.580 NS2.2.5[prati.sedhaapraamaa.nya.m caanaikaantikatvaat//] arthaapattir na pramaa.nam anaikaantikatvaad iti vaakya.m prati.sedha.h/ tenaanenaarthaapatte.h pramaa.natva.m prati.sidhyate na sadbhaava.h, evam anaikaantiko bhavati/ anaikaantikatvaad apramaa.nenaanena na ka.ccid artha.h prati.sidhyata iti//5// % p.581 atha manyase niyatavi.saye.sv arthe.su svavi.saye vyabhicaaro bhavati, na ca prati.sedhasya sadbhaavo vi.saya.h? eva.m tarhi--- NS2.2.6[tatpraamaa.nye vaa naarthaapattyapraamaa.nyam//] arthaapatter api kaaryotpaadena kaara.nasattaayaa avyabhicaaro vi.saya.h/ na ca kaara.nadharmo nimittapratibandhaat kaaryaanutpaadakatvam iti//6// % p.582 abhaavasya tarhi pramaa.nabhaavaabhyanuj.jaa nopapadyate/ katham iti? NS2.2.7[naabhaavapraamaa.nya.m prameyaasiddhe.h//] abhaavasya bhuuyasi prameye lokasiddhe vaiyaatyaad ucyate naabhaavapraamaa.nya.m prameyaasiddher iti//7// % p.583 athaayam arthabahutvaad arthaikade.ca udaahriyate--- NS2.2.8[lak.site.sv alak.sa.nalak.sitatvaad alak.sitaanaa.m tatprameyasiddhe.h//] % p.584 tasyaabhaavasya sidhyati prameyam/ katham? lak.site.su vaasa.hsu anupaadeye.sv upaadeyaanaam alak.sitaanaam alak.sa.nalak.sitatvaad lak.sa.naabhaavena lak.sitatvaad iti/ ubhayasannidhaav alak.sitaani vaasaa.msy aanayeti prayukto ye.su vaasa.hsu lak.sa.naani na bhavanti taani lak.sa.naabhaavena pratipadyate, pratipadya caanayati, pratipattihetu.c ca pramaa.nam iti//8// NS2.2.9[asaty arthe naabhaava iti cen naanyalak.sa.nopapatte.h//] yatra bhuutvaa ki.jcin na bhavati tatra tasyaabhaava upapadyate/ na caalak.site.su vaasa.hsu lak.sitaani bhuutvaa na bhavanti, tasmaat te.su lak.sa.naabhaavo .anupapanna iti/ %'nupapanna iti] p.585 naanyalak.sa.nopapatte.h---yathaayam anye.su vaasa.hsu lak.sa.naanaam upapatti.m pa.cyati naivam alak.site.su/ so .aya.m lak.sa.naabhaava.m pa.cyann abhaavenaartha.m pratipadyata iti//9// % p.586 NS2.2.10[tatsiddher alak.site.sv ahetu.h//] te.su vaasa.hsu lak.site.su siddhir vidhyamaanataa ye.saa.m bhavati na te.saam abhaavo lak.sa.naanaam/ yaani ca lak.site.su vidyante lak.sa.naani te.saam alak.site.sv abhaava ity ahetu.h/ yaani khalu bhavanti te.saam abhaavo vyaahata iti//10// NS2.2.11[na lak.sa.naavasthitaapek.sasiddhe.h//] na bruumo yaani lak.sa.naani bhavanti te.saam abhaava iti, kin tu ke.sucil lak.sa.naany avasthitaani anavasthitaani ke.sucit, apek.samaa.no ye.su lak.sa.naanaa.m bhaava.m na pa.cyati taani lak.sa.naabhaavena pratipadyata iti//11// % p.587 NS2.2.12[praag utpatter abhaavopapatte.c ca//] abhaavadvaita.m khalu bhavati praak cotpatter avidyamaanataa, utpannasya caatmano haanaad avidyamaanataa/ tatraalak.site.su vaasa.hsu praag utpatter avidyamaanataalak.sa.no lak.sa.naanaam abhaavo netara iti//12// % p.588 ``aaptopade.ca.h .cabda.h'' iti pramaa.nabhaave vi.ce.sa.na.m bruvataa naanaaprakaara.h .cabda iti j.jaapyate/ tasmin saamanyena vicaara.h---ki.m nityo .athaanitya iti/ vimar.cahetvanuyoge ca vipratipatte.h sa.m.caya.h/ aakaa.cagu.na.h .cabdao vibhur nityo .abhivyaktidharmaka ity eke/ % p.589 gandhaadisahav.rttir dravye.su sannivi.s.to gandhaadivad avasthito .abhivyaktidharmaka ity apare/ aakaa.cagu.na.h .cabda utpattinirodhadharmako buddhivad ity apare/ mahaabhuutasa.mk.sobhaja.h .cabdo .anaa.crita utpattidharmako nirodhadharmaka ity anye/ ata.h sa.m.caya.h kim atra tattvam iti// % p.594 anitya.h .cabda ity uttaram/ katham?--- NS2.2.13[aadhimattvaad aindriyakatvaat k.rtakavad upacaaraac ca//13// aadir yoni.h kaara.nam aadiiyate asmaad iti/ kaara.navad anitya.m d.r.s.tam/ sa.myogavibhaagaja.c ca .cabda.h kaara.navattvaad anitya iti/ kaa punar iyam arthade.canaa kaara.navattvaad iti? utpattidharmakatvaat; anitya.h .cabda iti---bhuutvaa na bhavati vinaa.cadharmaka iti/ saa.m.cayikam etat---kim utpattikaara.na.m sa.myogavibhaagau .cabdasya, aahosvid abhivyaktikaara.nam ity ata aaha---aindriyakatvaat/ indriyapratyaasattigraahya aindriyaka.h/ kim aya.m vya.jjakena samaanade.co .abhivyajyate ruupaadivat atha sa.myogajaac chabdaac chabdasantaane sati .crotrapratyaasanno g.rhyata iti? sa.myoganiv.rttau .cabdagraha.naat na vya.jjakena samaanade.casya graha.nam---daaruvra.ccane daarupara.cusa.myoganiv.rttau duurasthena .cabdo g.rhyate/ na ca vya.jjakaabhaave vya.ggyagraha.na.m bhavati, % ca vay.jjakaabhaave vya.ggyagraha.na.m bhavati,] p.596 tasmaan na vya.jjaka.h sa.myoga.h, utpaadake tu sa.myoge sa.myogajaac chabdaac chabdasantaane sati .crotrapratyaasannasya graha.nam iti yukta.m sa.myoganiv.rttau .cabdasya graha.nam iti/ % p.600 ita.c ca .cabda utpadyate naabhivyajyate---k.rtakavad upacaaraat/ tiivra.m mandam iti k.rtakam upacaryate, tiivra.m sukha.m manda.m sukha.m tiivra.m du.hkha.m manda.m du.hkham iti, upacaryate ca tiivra.h .cabdo manda.h .cabda iti/ % p.603 vya.jjakasya tathaabhaavaad graha.nasya tiivramandataa ruupavad iti ced na abhibhavopapatte.h---sa.myogasya vya.jjakasya tiivramandatayaa .cabdagraha.nasya tiivramandataa bhavati na tu .cabdo bhidyate yathaa prakaa.casya tiivramandatayaa ruupagraha.nasyeti, tac ca na, evam abhibhavopapatte.h---tiivro bherii.cabdo manda.m tantrii.cabdam abhibhavati na manda.h/ na ca .cabdagraha.nam abhibhaavakam, .cabda.c ca na bhidyate, .cabde tu bhidyamaane yukto .abhibhava.h/ tasmaad utpadyate .cabdo naabhivyajyata iti/ % p.604 abhibhavaanupapatti.c ca vya.jjakasamaanade.casyaabhivyaktau praaptyabhaavaat---vya.jjakena samaanade.ce .abhivyajyate .cabda ity etasmin pak.se nopapadyate .abhibhava.h/ na hi bherii.cabdena tantriisvana.h praapta iti/ % p.605 apraapte .abhibhava iti cet .cabdamaatraabhibhavaprasa.gga.h---atha manyeta asatyaam praaptaav abhibhavo bhavatiiti, eva.m sati yathaa bherii.cabda.h ka.jcit tantriisvanam abhibhavati evam antikasthopaadaanam iva daviiya.hstho paadaanaan api tantriisvanaan abhibhaved apraapter avi.ce.saat/ tatra kvacid eva bheryaa.m pra.naaditaayaa.m sarvaloke.su samaanakaalaas tantriisvanaa na .cruuyeran iti/ naanaabhuute.su .cabdasantaane.su satsu .crotrapratyaasattibhaavena kasyacic chabdasya tiivre.na mandasyaabhibhavo yukta iti/ % mandasyaabhibhavo yukta iti/] p.606 ka.h punar ayam abhibhavo naama? graahyasamaanajaatiiyagraha.nak.rtam agraha.nam abhibhava.h; yatholkaaprakaa.casya graha.naarhasyaadityaprakaa.ceneti//13// % p.607 NS2.2.14[na gha.taabhaavasaamaanyanityatvaan nitye.sv apy anityavad upacaaraac ca//] na khalu aadimattvaad anitya.h .cabda.h/ kasmaat? vyabhicaaraat/ aadimata.h khalu gha.taabhaavasya d.r.s.ta.m nityatvam/ katham aadimaan? kaara.navibhaagebhyo hi gha.to na bhavati/ katham asya nityatvam? yo .asau kaara.navibhaagebhyo na bhavati na tasyaabhaavo bhaavena kadaacin nivartyata iti/ yad apy aindriyakatvaat, tad api vyabhicarati, aindriyaka.m ca saamaanya.m nitya.m ceti/ yad api k.rtakavad upacaaraad iti, etad api vyabhicarati; nitye.sv anityavad upacaaro d.r.s.ta.h---tathaa hi bhavati v.rk.sasya prade.ca.h kambalasya prade.ca.h evam aakaa.casya prade.ca.h aatmana.h prade.ca iti bhavatiiti//14// % p.608 NS2.2.15[tattvabhaaktayor naanaatvasya vibhaagaad avyabhicaara.h//] nityam ity atra ki.m taavat tattvam? arthaantarasyaanutpattidharmakasyaatmahaanaanupapattir nityatvam, tac caabhaave nopapadyate/ bhaakta.m tu bhavati yat tatraatmaanam ahaasiid yad bhuutvaa na bhavati na jaatu tat punar bhavati, tatra nitya iva nityo gha.taabhaava ity aya.m padaartha iti/ tatra yathaajaatiiyaka.h .cabdo na tathaajaatiiyaka.m kaarya.m ki.mcin nitya.m d.r.cyata ity avyabhicaara.h// % p.609 yad api saamaanyanityatvaad itiindriyapratyaasattigraahyam aindriyakam iti--- NS2.2.16 nitye.sv avyabhicaara iti prak.rtam/ nendriyagraha.nasaamarthyaac chabdasyaanityatvam/ ki.m tarhi indriyapratyaasattigraahyatvaat santaanaanumaana.m tenaanityatvam iti//16// yad api nitye.sv apy anityavad upacaaraad iti/ na--- NS2.2.17[kaara.nadravyasya prade.ca.cabdenaabhidhaanaat//] nitye.sv apy avyabhicaara iti/ evam aakaa.caprade.ca.h aatmaprade.ca iti naatraakaa.caatmano.h kaara.nadravyam abhidhiiyate yathaa k.rtakasya/ katha.m hy avidyamaanam abhidhiiyate, avidyamaanataa ca pramaa.nato .anupalabdhe.h/ ki.m tarhi tatraabhidhiiyate? sa.myogasyaavyaapyav.rttitvam---paricchinnena dravyenaakaa.casya sa.myogo naakaa.ca.m vyaapnoti avyaapya vartata iti, tad asy k.rtakena dravye.na saamaanyam/ na hy aamalakayo.h sa.myoga aa.craya.m vyaapnoti/ saamaanyak.rtaa ca bhaktir aakaa.casya prade.ca iti/ anenaatmaprade.co vyaakhyaata.h/ sa.myogavac ca .cabdabuddhyaadiinaam avyaapyav.rttitvam iti/ pariik.sitaa ca tiivramandataa .cabdatattva.m na bhaktik.rteti/ % p.613 kasmaat puna.h suutrakaarasyaasminn arthe suutra.m na .cruuyata iti? .ciilam ida.m bhavgavata.h suutrakaarasya bahu.sv adhikara.ne.su dvau pak.sau na vyavasthaapayati tatra .caastrasiddhaantaat tattvaavadhaara.na.m pratipattum arhatiiti manyate/ .caastrasiddhaantas tu nyaayasamaakhyaatam anumata.m bahu.caakham anumaanam iti//17// % p.614 athaapi khalv idam asti ida.m naastiiti kuta etat pratipattavyam iti? pramaa.nata upalabdher anupalabdhe.c ceti/ avidyamaanas tarhi .cabda.h--- NS2.2.18[praag uccaara.naad anupalabdher aavara.naadyanupalabdhe.c ca//] praag uccaara.naan naasti .cabda.h/ kasmaat? anupalabdhe.h/ ``sato nupalabdhir aavara.naadibhya.h'' etan nopapadyate/ kasmaat? aavara.naadiinaam anupalabdhikaara.naanaam agraha.naat---anenaav.rta.h .cabdo nopalabhyata asannik.r.s.ta.c cendriyavyavadhaanaad ity evamaadi anupalabdhikaara.na.m na g.rhyata iti so .ayam anuccaarito naastiiti/ uccaara.nam asya vya.jjaka.m tadabhaavaad praag uccaara.naad anupalabdhir iti/ kim idam uccaara.na.m naameti? vivak.saajanitena prayatnena ko.s.thyasya vaayo.h preritasya ka.n.thataalvaadipratighaata.h, % prayatnena ko.s.thyasya vaayo.h preritasya ka.n.thataalvaadipratighaata.h,] p.615 yathaasthaana.m pratighaataad var.naabhivyaktir iti/ sa.myogavi.ce.so vai pratighaata.h, prati.siddha.m ca sa.myogasya vya.jjakatvam, tasmaan na vya.jjakaabhaavaad agraha.nam, api tv abhaavaad eveti/ so .ayam uccaaryamaa.na.h .cruuyate .cruuyamaa.na.c caabhuutvaa bhavatiiti anumiiyate/ uurdhva.m coccaara.naan na .cruuyate sa bhuutvaa na bhavati abhaavaan na .cruuyata iti/ katham? aavara.naadyanupalabdher ity uktam/ tasmaad utpattitirobhaavadharmaka.h .cabda iti//18// eva.m ca sati tattva.m paa.m.cubhir ivaavakirann idam aaha--- NS2.2.19[tadanupalabdher anupalambhaad aavara.nopapatti.h//] yady anupalambhaad aavara.na.m naasti, aavara.naanupalabdhir api tarhy anupalambhaat naastiiti tasyaa abhaavaad aprati.siddham aavara.nam iti/ katha.m punar jaaniite bhavaan naavara.naanupalabdhir upalabhyata iti? % iti] p.616 kim atra j.jeya.m pratyaatmavedaniiyatvaat samaanam---aya.m khalv aavara.nam anupalambhamaana.h pratyaatmam eva sa.mvedayate naavara.nam upalabha iti, yathaa ku.dyenaav.rtasyaavara.nam upalabhamaana.h pratyaatmam eva sa.mvedayate/ seyam aavara.nopalabdhivad aavara.naanupalabdhir api sa.mvedyaiveti/ eva.m ca saty apah.rtavi.sayam uttaravaakyam astiiti//16// % p.617 abhyanuj.jaavaadena tuucyate jaativaadinaa--- NS2.2.20[anupalambhaad apy anupalabdhisadbhaavaan naavara.naanupapattir anupalambhaat//] yathaanupalambhamaanaapy aavara.naanupalabdhir asti evam anupalabhyamaanam apy aavara.nam astiiti yady abhyanujaanaati bhavaan anupalabhyamaanaavara.naanupalabdhir astiiti abhyanuj.jaaya ca vadati naasty aavara.nam anupalambhaad iti, etasminn apy abhyanuj.jaavaade pratipattiniyamo nopapadyata iti//20// % p.618 NS2.2.21[anupalambhaatmakatvaad anupalabdher ahetu.h//] yad upalabhyate tad asti, yan nopalabhyate tan naasti, ity anupalambhaatmakam asad iti vyavasthitam/ upalabdhyabhaava.c caanupalabdhir iti seyam abhaavatvaan nopalabhyate/ sac ca khalv aavara.na.m tasyopalabdhyaa bhavitavya.m na copalabhyate tasmaan naastiiti/ % khalv aavara.na.m tasyopalabdhyaa bhavitavya.m na copalabhyate tasmaan naastiiti/] p.619 tatra yad ukta.m naavara.naanupapattir anupalambhaad ity ayuktam iti//21// atha .cabdasya nityatva.m pratijaanaana.h kasmaad dheto.h pratijaaniite--- % p.620 NS2.2.22[aspar.catvaat//] aspar.cam aakaa.ca.m nitya.m d.r.s.tam iti tathaa ca .cabda iti//22// so .ayam ubhayata.h savyabhicaara.h---spar.cavaa.m.c caa.nur nitya.h, aspar.ca.m ca karmaanitya.m d.r.s.tam/ aspar.catvaad ity etasya saadhyasaadharmye.nodaahara.nam--- NS2.2.23[na karmaanityatvaat//] saadhyavaidharmye.nodaahara.nam--- NS2.2.24[naa.nunityatvaat//] ubhayasminn udaahara.ne vyabhicaaraa.n na hetu.h//24// % p.621 aya.m tarhi hetu.h--- NS2.2.25[sampradaanaat//] sampradiiyamaanam avasthita.m d.r.s.tam, sampradiiyate ca .cabda aacarye.naantevaasane, tasmaad avasthita iti//25// NS2.2.26[tadantaraalaanupalabdher ahetu.h//] yena sampradiiyate yasmai ca, tayor antaraale .avasthaanam asya kena li.ggenopalabhyate/ sampradiiyamaano .ahy avasthita.h sampradaatur apaiti sampradaana.m ca praapnotiity avarjaniiyam etat//26// % p.622 NS2.2.27[adhyaapanaad aprati.sedha.h//] adhyayana.m li.ggam, asati sampradaane .adhyaapana.m na syaad iti//27// NS2.2.28[ubhayo.h pak.sayor anyatarasyaadhyaapanaad aprati.sedha.h//] samaanam adhyaapanam ubhayo.h pak.sayo.h sa.m.cayaaniv.rtte.h, kim aacaaryastha.h .cabdo .antevaasinam aapadyate tad adhyaapanam, % m aapadyate tad adhyaapanam,] p.623 aahosvin n.rtyopade.cavad g.rhiitasyaanukara.nam adhyaapanam iti/ evam adhyaapanam ali.gga.m sampradaanasyeti//28// aya.m tarhi hetu.h--- NS2.2.29[abhyaasaat//] abhyasyamaanam avasthita.m d.r.s.tam/ pa.jcak.rtva.h pa.cyatiiti ruupam avasthita.m puna.h punar d.r.cyate/ bhavati ca .cabde .abhyaasa.h---da.cak.ttvo .adhiito .anuvaako vi.m.catik.rtvo .adhiita iti/ tasmaad avasthitasya puna.h punar uccaara.nam abhyaasa iti//29// % p.624 NS2.2.30[naanyatve .apy abhyaasasyopacaaraat//] anavasthaane .apy abhyaasasyaabhidhaana.m bhavati dvir n.rtyatu bhavaan trir n.rtyatu bhavaan iti, dvir an.rtyat trir an.rtyad dvir agnihotra.m juhoti dvir bhu.gkte//30// eva.m vyabhicaaraat prati.siddhahetaav anya.cabdasya prayoga.h prati.sidhyate--- NS2.2.31[anyad anyasmaad ananyatvaad ananyad ity anyataabhaava.h//31// yad idam anyad iti manyase tat svaarthenaananyatvaad anyan na bhavati, evam anyataayaa abhaava.h/ tatra yad uktam anyatve .apy abhyaasopacaaraad iti etad ayuktam iti//31// % p.625 .cabdaprayoga.m prati.sedhata.h .cabdaantaraprayoga.h prati.sidhyate--- NS2.2.32[tadabhaave naasty ananyataa tayor itaretaraapek.sasiddhe.h//] anyasmaad ananyataam upapaadayati bhavaan, upapaadya caanyat pratyaaca.s.te ananyad iti ca .cabdam anujaanaati, prayu.gkte caananyad ity etat samaasapadam, anya.cadbo .aya.m prati.sedhena saha samasyate/ yadi caatrottara.m pada.m naasti kasyaaya.m prati.sedhena saha samaasa.h? tasmaat tayor anyaananya.cabdayor itaro .ananya.cabda itaram anya.cabdam apek.samaa.na.h sidhyatiiti tatra yad uktam anyataayaa abhaava iti etad ayuktam iti//32// % p.627 astu tarhiidaanii.m .cabdasya nityatvam--- NS2.2.33[vinaa.cakaara.naanupalabdhe.h//] yad anitya.m tasya vinaa.ca.h kaara.naad bhavati yathaa lo.s.tasya kaara.nadravyavibhaagaat/ .cabda.c ced anityas tasya vinaa.co yasmaat kaara.naad bhavati tad upalabhyeta, na copalabhyate tasmaan nitya iti//33// % p.628 NS2.2.34[a.crava.nakaara.naanupalabdhe.h satata.crava.naprasa.gga.h//] yathaa vinaa.cakaara.naanupalabdher avinaa.caprasa.gga evam a.crava.nakaara.naanupalabdhe.h satata.m .crava.naprasa.gga.h/ vya.jjakaabhaavaad a.crava.nam iti cet? prati.siddha.m vya.jjakam/ atha vidyamaanasya nirnimittam a.cravanam iti vidyamaanasya nirnimitto vinaa.ca iti/ samaana.c ca d.r.s.tavirodho nimittam antare.na vinaa.ce caa.crava.ne ceti//34// NS2.2.35[upalabhyamaane caanupalabhder asattvaad anapade.ca.h//] anumaanaac copalabhyamaane .cabdasya vinaa.cakaara.ne vinaa.cakaara.naanupalabdher asattvaad ity anapade.ca.h, yathaa yasmaad vi.saa.nii tasmaad a.cva iti/ kim anumaanam iti cet? santaanopapatti.h/ upapaadita.h .cabdasantaana.h sa.myogavibhaagajaac chabdaac chabdaantara.m tato .antat tato .apy anyad iti/ tatra kaarya.h .cabda.h kaara.na.cabda.m niru.naddhi pratighaatidravyasa.myogas tv antyasya .cabdasya nirodhaka.h/ % pratighaatidravyasa.myogas tv antyasya .cabdasya nirodhaka.h/] p.629 d.r.s.ta.m hi tira.hpratiku.dyam antikasthenaapy a.crava.na.m .cabdasya .crava.na.m duurasthenaapy asati vyavadhaane iti/ % p.630 gha.n.taayaam abhihanyamaanaayaa.m taaras taarataro mando mandatara iti .crutibhedaan naanaa.cabdasantaano .avicchedena .cruuyate/ tatra nitye .cabde gha.n.taastham anyagata.m vaavasthita.m santaanav.rtti vaabhivyaktikaara.na.m vaacyam, % santaanav.rtti vaabhivyaktikaara.na.m vaacyam,] p.631 yena .crutisantaano bhavatiiti .cabdabhede vaasati .crutibheda upapaadayitavya iti/ anitye tu .cabde gha.n.taastha.m santaanav.rtti sa.myogasahakaari nimittaantara.m sa.mskaarabhuuta.m pa.tu mandam anuvartate tastaanuv.rttyaa .cabdasantaanaanuv.rtti.h, pa.tumandabhaavaac ca tiivramandataa .cabdasya, tatk.rta.c ca .crutibheda iti//35// % p.633 na vai nimittaantara.m sa.mskaara upalabhyate/ anupalabdher naastiiti? NS2.2.36[paa.ninimittapra.cle.saac chabdaabhaave naanupalabdhi.h//] paa.nikarma.naa paa.nigha.n.taapra.cle.so bhavati tasmi.m.c ca sati .cabdasantaano notpadyate ata.h .crava.naanupapatti.h/ % ata.h .crava.naanupapatti.h/] p.634 tatra pratighaatidravyasa.myoga.h .cabdasya nimittaantara.m sa.mskaarabhuuta.m niru.naddhiity anumiiyate; tasya ca nirodhaac chabdasantaano notpadyate/ anutpattau .crutivicchedo yathaa pratighaatidravyasa.myogaad i.so.h kriyaahetau sa.mskaare niruddhe gamanaabhaava iti/ kampasantaanasya spar.canendriyagraahyasya coparama.h/ kaa.msyapaatraadi.su paa.nisa.m.cle.so li.gga.m sa.mskaarasantaanasyeti/ tasmaan nimittaantarasya sa.mskaarabhuutasya naanupalabdhir iti//36// % p.635 NS2.2.37[vinaa.cakaara.naanupalabdhe.c caavasthaane tannityatvaprasa.gga.h//] yadi yasya vinaa.cakaara.na.m nopalabhyate tad avati.s.thate, avasthaanaac ca tasya nityatva.m prasajyate; eva.m yaani khalv imaani .cabda.crava.naani .cabdaabhivyaktaya iti matam, na te.saa.m vinaa.cakaara.na.m bhavatopapaadyate, anupapaadanaad avasthaanam avasthaanaat te.saa.m nityatva.m prasajyata iti/ atha naivam, na tarhi vinaa.cakaara.naanupalabdhe.h .cabdasyaavasthaanaan nityatvam iti//37// kampasamaanaa.crayasyaanunaadasya paa.nipra.cle.saat kampavat kaara.noparamaad abhaava.h/ vaiyadhikara.nye hi pratighaatidravyapra.cle.saat samaanaadhikara.nasyaivoparama.h syaad iti--- % p.636 NS3.3.38[aspar.catvaad aprati.sedha.h//] yad ida.m naakaa.cagu.na.h .cabda iti prati.sidhyate ayam anupapanna.h prati.sedha.h, aspar.catvaac chabdaa.crayasya/ ruupaadisamaanade.casyaagraha.ne .cabdasantaanopapatter aspar.cavyaapidravyaa.craya.h .cabda iti j.jaayate na kampasamaanaa.craya iti//38// % p.637 pratidravya.m ruupaadibhi.h saha sannivi.s.ta.h .cabda.h samaanade.co vyajyata iti nopapadyate/ katham?--- NS2.2.39[vibhaktyantaropapatte.c ca samaase//] santaanopapatte.c ceti caartha.h/ tad vyaakhyaatam/ yadi ruupaadaya.h .cabdaa.c ca pratidravya.m samastaa.h samuditaa.h samuditaas tasmin samaase samudaaye yo yathaajaatiiyaka.h sannivi.s.tas tasya tathaa jaatiiyasyaiva graha.nena bhavitavya.m .cabde ruupaadivat/ tatra yo .aya.m vibhaaga ekadravye naanaaruupaa bhinna.crutayo vidharmaa.na.h .cabdaa abhivyajyamaanaa.h .cruuyante yac ca vibhaagaantara.m saruupaa.h samaana.crutaya.h sadharmaa.na.h .cabdaas tiivramandadharmatayaa bhinnaa.h .cruuyante tad ubhaya.m nopapadyate, naanaabhuutaanaam utpadyamaanaanaam aya.m dharmo naikasya vyajyamaanasyeti/ % bhuutaanaam utpadyamaanaanaam aya.m dharmo naikasya vyajyamaanasyeti/] p.638 asti caaya.m vibhaago vibhaagaantara.m ca, tena vibhaagopapatter manyaamahe na pratidravya.m ruupaadibhi.h saha .cabda.h sannivi.s.to vyajyata iti//39// dvividha.c caaya.m .cabdo var.naatmako dhvanimaatra.c ca/ tatra var.naatmani taavat--- NS2.2.40[vikaaraade.copade.caat sa.m.caya.h//] dadhy atreti kecit ikaara itva.m hitvaa yatvam aapadyata iti vikaara.m manyante/ kecid ikaarasya prayoge vi.sayak.rte yad ikaara.h sthaana.m jahaati tatra yakaarasya prayoga.m bruvate/ sa.mhitaayaa.m vi.saye ikaaro na prayujyate tasya sthaane yakaara.h prayujyate sa aade.ca iti ubhayam idam upadi.cyate/ tatra na j.jaayate ki.m tattvam iti/ % p.639 aade.copade.cas tattvam/ vikaaropade.ce hy anvayasyaagraha.naad vikaaraananumaanam---saty anvaye ki.jcin nivartate ki.jcid upajaayata iti .cakyeta vikaaro .anumaatum/ na caanvayo g.rhyate tasmaad vikaaro naastiiti/ bhinnakara.nayo.c ca var.nayor aprayoge prayogopapatti.h---viv.rtakara.na ikaara ii.satsp.r.s.takara.no yakaara.h, taav imau p.rthakkara.naakhyena prayatnenoccaara.niiyau, tayor ekasyaaprayoge .anyasya prayoga upapanna iti/ avikaare caavi.ce.sa.h/ yatremaav ikaarayakaarau na vikaarabhuutau---yatate, yacchati, praaya.msta, iti, ikaara idam iti ca, yatra ca vikaarabhuutau i.s.tyaa dadhy aahareti, ubhayatra prayoktur avi.ce.so yatna.h .crotu.c ca .crutir ity aade.copapatti.h/ % p.640 prayujyamaanaagraha.naac ca/ na khalv ikaara.h prayujyamaano yakaarataam aapadyamaano g.rhyate/ ki.m tarhi? ikaarasya prayoge yakaara.h prayujyate, tasmaad avikaara iti/ avikaare ca na .cabdaanvaakhyaanalopa.h/ na vikriyante var.naa iti/ na caitasmin pak.se .cabdaanvaakhyaanasyaasambhave yena var.navikaara.m pratipadyemahiiti/ na khalv var.nasya var.naantara.m kaaryam, na hi ikaaraad yakaara utpadyate yakaaraad vaa ikaara.h/ p.rthaksthaanaprayatnotpaadyaa hiime var.naa.h te.saam anyonyasya sthaane prayujyata iti yuktam/ etaavac caitat pari.naamo vaa vikaara.h syaat kaaryakaara.nabhaavo vaa/ ubhaya.m ca naasti tasmaat na santi var.navikaaraa.h/ var.nasamudaayavikaaraanupapattivac ca var.navikaaraanupapatti.h---``aster bhuu.h'' ``bruvo vacir'' iti yathaa var.nasamudaayasya dhaatulak.sa.nasya kvacid vi.saye var.naantarasamudaayo na pari.naamo na kaarya.m .cabdaantarasya sthaane .cabdaantara.m prayujyate tathaa var.nasya var.naanataram iti//40// % p.641 ita.c ca na santi var.navikaaraa.h--- NS2.2.41[prak.rtiviv.rddhau vikaaraviv.rddhi.h//] prak.rtyanuvidhaana.m vikaare.su d.r.s.tam, yakaare hrasvadiirghaanuvidhaana.m naasti yena vikaaratvam anumiiyata iti//41// % p.642 NS2.2.42[nyuunasamaadhikopalabdher vikaaraa.naam ahetu.h//] dravyavikaaraa nyuunaa.h samaa.h adhikaa.c ca g.rhyante/ tadvad aya.m vikaaro nyuuna.h syaad iti//42// NS2.2.43[dvividhasyaapi hetor abhaavaad asaadhana.m d.r.s.taanta.h//] atra nodaahara.nasaadharmyaad dhetur asti na vaidharmyaat/ anupasa.mh.rta.c ca hetunaa d.r.s.taanto na saadhaka iti/ pratid.r.s.taante caaniyama.h prasajyeta/ yathaanu.duha.h sthaane .a.cvo vo.dhu.m niyukto na tadvikaaro bhavati evam ivar.nasya sthaane yakaara.h prayukto na vikaara iti/ na caatra niyamahetur asti---d.r.s.taanta.h saadhako na pratid.r.s.taanta iti//43// % p.643 dravyavikaarodaahara.na.m ca--- NS2.2.44 atulyaanaa.m dravyaa.naa.m prak.rtibhaavo vikalpate vikaaraa.c ca prak.rtiir anuvidhiiyante/ na tv ivar.nam anuvidhiiyate yakaara.h/ tasmaad anudaahara.na.m dravyavikaara iti//44// % p.644 NS2.2.45[dravyavikaaravai.samyavad var.navikaaravikalpa.h//] yathaa dravyabhaavena tulyaayaa.h prak.rter vikaaravai.samyam, eva.m var.naabhaavena tulyaayaa.h prak.rter vikaaravikalpa iti//45// NS2.2.46[na vikaaradharmaanupapatte.h//] aya.m vikaaradharmaa dravyasaamaanye, yadaatmaka.m dravya.m m.rd vaa suvar.na.m vaa tasyaatmano .anvaye puurvo vyuuho nivartate, vyuuhaantara.m copajaayate; ta.m vikaaram aaca.s.te/ na var.nasaamaanye ka.ccic chabdaatmaa .anvayii ya ittha.m jahaati yatva.m caapadyate/ tatra yathaa sati dravyabhaave vikaaravai.samye naana.duho .a.cvo vikaaro vikaaradharmaanupapatte.h, evam ivar.nasya na yakaaro vikaaro vikaaradharmaanupapatter iti//46// % p.645 ita.c ca na santi var.navikaaraa.h--- NS2.2.47[vikaarapraaptaanaam apunaraapatte.h//] anupapannaa punaraapatti.h/ katham? punaraapatter ananumaanaad iti/ ikaaro yakaaratvam aapanna.h punar ikaaro bhavati, na punar ikaarasya sthaane yakaarasya prayogo .aprayoga.c cety atraanumaana.m naasti//47// ananumaanaad iti na/ ida.m hy anumaanam--- NS2.2.48[suvar.naadiinaa.m punaraapatter ahetu.h//] suvar.na.m ku.n.dalatva.m hitvaa rucakatvam aapadyate rucakatva.m hitvaa puna.h ku.n.dalatvam aapadyate, evam ikaaro .api yakaaratvam aapanna.h punar ikaaro bhavatiiti//48// % p.646 vyabhicaaraad ananumaanam yathaa payo dadhibhaavam aapanna.m puna.h na payo bhavati kim eva.m var.naanaa.m na punaraapatti.h, atha suvar.navat punaraapattir iti suvar.nodaahara.nopapatti.c ca--- NS2.2.46[na tadvikaaraa.naa.m suvar.nabhaavaavyatirekaat//] avasthita.m suvar.na.m hiiyamaanena dharme.na upajaayamaanena ca dharmi bhavati, naiva.m ka.ccic chabdaatmaa hiiyamaanena itvenopajaayamaanena yatvena dharmii g.rhyate, tasmaat suvar.nodaahara.na.m nopapadyata iti// % p.647 var.natvaavyatirekaad var.navikaaraa.naam aprati.sedha.h/ var.navikaaraa api var.natva.m na vyabhicaranti yathaa suvar.navikaara.h suvar.natvam iti/ saamaanyavato dharmayogo na saamaanyasya/ ku.n.dalarucakau suvar.nasya dharmau na suvar.natvasya, evam ikaarayakaarau kasya var.naatmano dharmau? var.natva.m saamaanya.m na tasyemau dharmau bhavitum arhati/ na ca nivartamaano dharma upajaayamaanasya prak.rtis tatra nivartamaana ikaaro na yakaarasyopajaayamaanasya prak.rtir iti//49// ita.c ca var.navikaaraanupapatti.h--- NS2.2.50[nityatve .avikaaraad anityatve caanavasthaanaat//] nityaa var.naa ity etasmin pak.se ikaarayakaarau var.nau ity ubhayor nityatvaad vikaaraanupapatti.h, nityatve .avinaa.citvaat ka.h kasya vikaara iti/ athaanityaa var.naa iti pak.sa.h, % pak.sa.h] p.648 evam apy anavasthaana.m var.naanaam/ kim idam anavasthaana.m var.naanaam? utpadya nirodha.h/ utpadya niruddhe ikaare yakaara utpadyate yakaare cotpadya niruddhe ikaara utpadyata iti ka.h kasya vikaara.h? tad etad avag.rhya sandhaane sandhaaya caavagrahe veditavyam iti//50// nityapak.se tu taavat samaadhi.h--- NS2.2.51[nityaanaam atiindriyatvaat taddharmavikalpaac ca var.navikaaraa.naam aprati.sedha.h//] nityaa var.naa na vikalpanta iti viprati.sedha.h/ yathaa nityatve sati ki.jcid atiindriya.m ki.jcid indriyagraahyam, indriyagraahyaa.c ca var.naa.h, eva.m nityatve sati ki.jcin na vikriyate, var.naas tu vikriyanta iti/ % p.649 virodhaad ahetus taddharmavikalpa.h/ nitya.m nopajaayate naapaity anupajanaapaayadharmaka.m nityam anitya.m punar upajanaapaayayuktam, na caantare.nopajanaapaayau vikaara.h sambhavati/ tad yadi var.naa vikriyante, nityatvam e.saa.m nivartate/ atha nityaa.h, vikaaradharmatvam e.saa.m nivartate/ so .aya.m viruddho hetvaabhaaso dharmavikalpa iti//51// anityapak.se samaadhi.h--- NS2.2.52[anavasthaayitve ca var.nopalabdhivat tadvikaarotpatti.h//] yathaanavasthaayinaa.m var.naanaa.m .crava.na.m bhavaty evam e.saa.m vikaaro bhavati/ asambandhaad asamarthaa arthapratipaadikaa var.nopalabdhi.h na vikaare.na sambandhaad asamarthaa yaa g.rhyamaa.naa var.navikaaram anumaapayed iti/ tatra yaad.rg ida.m yathaa gandhagu.naa p.rthivy eva.m .cabdasukhaadigu.naapiiti, taad.rg etad bhavatiiti/ % gu.naa p.rthivy eva.m .cabdasukhaadigu.naapiiti, taad.rg etad bhavatiiti/] p.650 na ca var.nopalabdhir var.naniv.rttau var.naantaraprayogasya nivartikaa/ yo .ayam ivar.naniv.rttau yakaarasya prayogo yady aya.m var.nopalabdhyaa nivartate tadaa tatropalabhyamaanaa ivar.no yatvam aapadyate iti g.rhyeta/ tasmaad var.nopalabdhir ahetur var.navikaarasyeti//52// NS2.2.53[vikaaradharmitve nityatvaabhaavaat kaalaantare vikaaropapatte.c caaprati.sedha.h//] taddharmavikalpaad iti na yukta.h prati.sedha.h/ na khalv vikaaradharmaka.m ki.jcin nityam upalabhyata iti var.nopalabdhivad iti na yukta.h prati.sedha.h/ avagrahe hi dadhi atreti prayujya cira.m sthitvaa tata.h sa.mhitaayaa.m prayu.gkte dadhy atreti/ % prayujya cira.m sthitvaa tata.h sa.mhitaayaa.m prayu.gkte dadhy atreti/] p.651 ciraniv.rtte caayam ivar.ne yakaara.h prayujyamaana.h kasya vikaara iti pratiiyate, kaara.naabhaavaat kaaryaabhaava iti anuyoga.h prasajyata iti//53// ita.c ca var.navikaaraanupapatti.h--- NS2.2.54[prak.rtyaniyamaat//] ikaarasthaane yakaara.h .cruuyate yakaarasthaane khalv ikaaro vidhiiyate vidhyatiiti/ tad yadi syaat prak.rtivikaarabhaavaa var.naanaam, tasya prak.rtiniyama.h syaat/ d.r.s.to vikaaradharmitve prak.rtiniyama iti//54// % p.652 NS2.2.55[aniyame niyamaan naaniyama.h//] yo .aya.m prak.rter aniyama ukta.h sa niyato yathaavi.saya.m vyavasthito niyatatvaan niyama iti bhavati, eva.m saty aniyamo naasti, tatra yad ukta.m prak.rtyaniyamaad iti, etad ayuktam iti//55// NS2.2.56[niyamaaniyamavirodhaad aniyame niyamaac caaprati.sedha.h//] niyama ity atraarthaabhyanuj.jaa, aniyama iti tasya prati.sedha.h/ anuj.jaatani.siddhayo.c ca vyaaghaataad anarthaantaratva.m na bhavati/ aniyama.c ca niyatatvaat niyamo na bhavatiiti naatraarthasya tathaabhaava.h prati.sidhyate/ ki.m tarhi? tathaabhuutasyaarthasya niyama.cabdenaabhidhiiyamaanasya niyatatvaan niyama.cabda evopapadyate/ so .aya.m niyamaad aniyame prati.sedho na bhavatiiti//56// % p.653 na ceya.m var.navikaaropapatti.h pari.naamaat kaaryakaara.nabhaavaad vaa/ ki.m tarhi? NS2.2.57[gu.naantaraapattyupamardahraasav.rddhile.ca.cle.cebhyas tu vikaaropapatter var.navikaaraa.h//] sthaanyaade.cabhaavaad aprayogo vikaara.cabdaartha.h, sa bhidyate/ gu.naantaraapatti.h udaattasyaanudaatta ity evamaadi.h/ upamardo naama ekaruupaniv.rttau ruupaantaropajana.h/ hraaso diirghasya hrasva.h/ v.rddhir hrasvasya diirgha.h, tayor vaa pluta.h/ le.co laaghavam, sta ity aster vikaara.h/ .cle.sa aagama.h, prak.rte.h pratyayasya vaa/ eta eva vi.ce.saa vikaaraa iti/ eta evaade.caa.h, ete ced vikaaraa upapadyante tarhi var.navikaaraa iti//57// % p.654 NS2.2.58[te vibhaktyantaa.h padam//] % p.656 yathaadar.cana.m vik.rtaa var.naa vibhaktyantaa.h padasa.mj.jaa bhavanti/ vibhaktir dvayii---naamiky aakhyaatikii ca, braahma.na.h pacatiity udaahara.nam/ % p.654 NS2.2.58[te vibhaktyantaa.h padam] % p.656 yathaadar.cana.m vik.rtaa var.naa vibhaktyantaa.h padasa.mj.jaa bhavanti/ vibhaktir dvayii --- naamiky aakhyaatikii ca, braahma.na.h pacatiity udaahara.nam/ % P.657 upasarganipaataas tarhi na padasa.mj.jaa.h lak.sa.naantara.m vaacyam iti; .ci.syate ca khalu naamikyaa vibhakter avyayaal lopa.h tayo.h padasa.mj.jaartham iti//58// % p.658 padenaarthasampratyaya iti prayojanam, naamapada.m caadhik.rtya pariik.saa, gaur iti pada.m khalv idam udaahara.na.m tadarthe --- % p.659 NS2.2.59[vyaktyaak.rtijaatisannidhaav upacaaraat sa.m.caya.h] avinaabhaavav.rtti.h sannidhi.h/ avinaabhaavena vartamaanaasu vyaktyaak.rtijaati.su gaur iti prayujyate, tatra na j.jaayate kim anyatama.h padaartha.h utaitat sarvam iti// % p.660 .cabdasya prayogasaamarthyaat padaarthaavadhaara.nam/ tasmaat --- NS2.2.60[yaa.cabdasamuuhatyaagaparigrahasa.gkhyaav.rddhyapacayavar.nasamaasaanubandhaanaa.m vyaktaav upacaaraad vyakti.h] vyakti.h padaartha.h/ kasmaat? yaa.cabdaprabh.rtiinaa.m vyaktaav upacaaraat/ upacaara.h prayoga.h/ yaa gaus ti.s.thati yaa gaur ni.sa.n.neiti, neda.m vaakya.m jaater abhidhaayakam abhedaat, bhedaat tu dravyaabhidhaayakam/ % dravyaabhidhaayakam/] p.661 gavaa.m samuuha iti bhedaad dravyaabhidhaana.m na jaater abhedaat/ vaidyaaya gaa.m dadatiiti dravyasya tyaago na jaater amuurtatvaat pratikramaanukramaanupapattee.c ca/ parigraha.h svatvenaabhisambandha.h, kau.n.dinyasya gaur braahma.nasya gaur iti; dravyaabhidhaane dravyabhedaat sambandhabheda ity upapannam, abhinnaa tu jaatir iti/ sa.gkhyaa --- da.ca gaavo vi.m.catir gaava iti bhinna.m dravya.m sa.gkhyaayate, na jaatir abhedaad iti/ v.rddhi.h kaara.navato dravyasyaavayavopacaya.h avardhata gaur iti; niravayavaa tu jaatir iti/ etenaapacayo vyaakhyaata.h/ var.na.h --- .cuklaa gau.h kapilaa gaur iti; dravyasya gu.nayogo na saamaanyasya/ samaasa.h --- gohita.m gosukham iti, dravyasya sukhaadiyogo na jaater iti/ anubandha.h --- saruupaprajananasantaano gaur gaa.m janayatiiti, tadutpattidharmatvaad dravye yukta.m na jaatau viparyayaad iti/ dravya.m vyaktir iti hi naarthaantaram//60// % p.662 asya prati.sedha.h --- NS2.2.61[na tadanavasthaanaat] na vyakti.h padaartha.h/ kasmaat? anavasthaanaat/ yaa.cabdaprabh.rtibhir yo vi.ce.syate sa go.cabdaartho yaa gaus ti.s.thati yaa gaur ni.sa.n.neti, na dravyamaatram avi.ci.s.ta.m jaatyaa vinaabhidhiiyate/ ki.m tarhi? jaativi.ci.s.tam/ tasmaan na vyakti.h padaartha.h / eva.m samuuhaadi.su dra.s.tavyam//61// yadi na vyakti.h padaartha.h katha.m tarhi vyaktaav upacaara iti? nimittaad atadbhaave .api tadupacaara.h/ d.r.cyate khalu --- % p.663 NS2.2.62[sahacara.nasthaanataadarthyav.rttamaanadhaara.nasaamiipyayogasaadhanaadhipatyebhyo braahma.nama.jcaka.taraajasaktu candanaga.ggaa.caa.takaannapuru.se.sv atadbhaave .api tadupacaara.h] atadbhaave .api tadupacaara iti atacchabdasya tena .cabdenaabhidhaanam iti/ sahacara.naad --- ya.s.tikaa.m bhojayeti, ya.stikaasahacarito braahma.no .abhidhiiyata iti/ % p.664 sthaanaat --- ma.jcaa.h kro.cantiiti ma.jcasthaa.h puru.saa abhidhiiyante/ taadarthyaat --- ka.taarthe.su viira.ne.su vyuhyamaane.su ka.ta.m karotiiti bhavati/ v.rtaat --- yamo raajaa kubero raajeti tadvadvartata iti/ maanaat --- aa.dhakena mitaa.h saktava.h aa.dhakasaktava iti/ dhaara.naat --- tulaayaa.m dh.rta.m candana.m tulaacandanam iti/ saamiipyaat --- ga.ggaayaa.m gaava.c carantiiti de.co .abhidhiiyate sannik.r.s.ta.h/ yogaat --- k.r.s.nena raage.na yukta.h .caa.taka.h k.r.s.na ity abhidhiiyate/ saadhanaat --- anna.m praa.naa iti/ aadhipatyaat --- aya.m puru.sa.h kulam aya.m gotram iti/ tatraaya.m sahacara.naad yogaad vaa jaati.cabdo vyaktau prayjyata iti//62// % p.665 yadi gaur ity asya padasya na vyaktir artha.h, astu tarhi --- NS2.2.63[aak.rtis tadapek.satvaat sattvavyavasthaanasiddhe.h] aak.rti.h padaartha.h/ kasmaat? tadapek.satvaat sattvavyavasthaanisiddhe.h/ sattvaavayavaanaa.m tadavayavaanaa.m ca niyato vyuuha aak.rti.h, tasyaa.m g.rhyamaa.naayaa.m sattvavyavasthaana.m sidhyaty ayam gaur aya.m a.cva iti, naag.rhyamaa.naayaam/ yasya graha.naat sattvavyavasthaana.m sidhyati ta.m .cabdo .abhidhaatum arhati so .asyaartha iti//63// tad upapadyate yasya jaatyaa yogas tad atra jaativi.ci.s.tam abhidhiiyate gaur iti/na % p.666 caavayavavyuuhasya jaatyaa yoga.h/ kasya tarhi? niyataavayavavyuuhasya dravyasya/tasmaan naak.rti.h padaartha.h/ astu tarhi jaati.h padaartha.h --- NS2.2.64[vyaktyaak.rtiyukte .apy apras.ggaat prok.saadiinaa.m m.rdagavake jaati.h] jaati.h padaartha.h/ kasmaat? vyaktyaak.rtiyukte .api m.rdgavake prok.sa.naadiinaam aprasa.ggaad iti/ gaa.m prok.saya gaam aanaya gaa.m dehiiti naitaani m.rdgavake prayujyante/ kasmaat? jaater abhaavaat/ % -r abhaavaat/] p.667 asti hi tatra vyakti.h asty aak.rti.h yadabhaavaat tatraasampratyaya.h sa padaartha iti//64// % p.670 NS2.2.65[naak.rtivyaktyapek.satvaaj jaatyabhivyakte.h] jaater abhivyaktir aak.rtivyaktii apek.sate, naag.rhyamaa.naayaam aak.rtau vyaktau ca jaatimaatra.m .cuddha.m g.rhyate; tasmaan na jaati.h padaartha iti//65// na vai padaarthena na bhavitu.m .cakyam, ka.h khalv idaanii.m padaartha iti? NS2.2.66[vyaktyaak.rtijaatayas tu padaartha.h] % p.671 tu.cabdo vi.ce.sa.naartha.h/ ki.m vi.ci.syate? pradhaanaa.ggabhaavasyaaniyamena padaarthatvam iti/ yadaa hi bhedavivak.saa vi.ce.sagati.c ca tadaa vyakti.h pradhaanam a.gga.m tu jaatyaak.rtii/ yadaa tu bhedo .avivak.sita.h saamaanyagati.c ca, tadaa jaati.h pradhaanam a.gga.m tu vyaktyaak.rtii/ tad etad bahula.m prayoge.su/ aak.rtes tu pradhaanabhaava utprek.sitavya.h//66// % p.689 katha.m punar j.jaayate naanaa vyaktyaak.rtijaataya iti? lak.sa.nabhedaat/ tatra taavat --- NS2.2.67[vyaktir gu.navi.ce.saa.crayo muurti.h] % p.690 vyajyata iti vyaktir indriyagraahyeti na sarva.m dravya.m vyakti.h/ yo gu.navi.ce.saa.naa.m spar.caantaanaa.m gurutvaghanatvadravatvasa.mskaaraa.naam avyaapina.h parimaa.nasyaa.crayo yathaasambhava.m tad dravya.m muurti.h muurcchitaavayavatvaad iti//67// % p.691 NS2.2.68[aak.rtir jaatili.ggaakhyaa] yayaa jaatir jaatili.ggaani ca prakhyaayante taam aak.rti.m vidyaat/ saa ca naanyaa sattvaavayavaanaa.m tadavayavaanaa.m ca niyataad vyuuhaad iti/ % sattvaavayavaanaa.m ... iti/] p.692 niyataavayavavyuuhaa.h khalu sattvaavayavaa jaatili.ggam, .cirasaa paadena gaam anuminvanti/ niyate ca sattvaavayavaanaa.m vyuuhe sati gotva.m prakhyaayata iti/ anaak.rtivya.ggyaayaa.m jaatau m.rtsuvar.na.m rajatam ity evamaadi.sv aak.rtir nivartate jahaati padaarthatvam iti//68// % p.693 NS2.2.69[samaanaprasavaatmikaa jaati.h] yaa samaana.m buddhi.m prasuute bhinne.sv adhikara.ne.su, yayaa bahuuniiteretarato na vyaavartante yo .artho .anekatra pratyayaanuv.rttinimitta.m tat saamaanyam/ yac ca ke.saa.jcid abheda.m kuta.ccid bheda.m karoti tat saamaanyavi.ce.so jaatir iti//69// iti vaatsyaayaniiye nyaayabhaa.sye dvitiiyaadhyaayasya dvitiiyam aahnikam// samaapta.c caaya.m dvitiiyo .adhyaaya.h//2// % p.697 tRtIyo 'dhyAyaH prathamAhnikam/ parIkSitAni pramANAni, prameyam idAnIM parIkSyate/ tac cAtmAdIty AtmA vivicyate, kiM dehendriyamanobuddhivedanAsaGghAtamAtram AtmA Ahosvit tadvayatirikta iti / % p.698 kutaH saMzayaH vyapadezyobhayathA siddheH/ kriyAkaraNayoH kartrA sambandhasyAbhidhAnaM vyapadezaH/ % vyapadezaH/] p.709 sa dvividhaH, avayavena samudAyasya --- mUlair vRkSas tiSThati, stambhaiH prAsAdo dhriyata iti/ anyenAnyasya vyapadezaH --- parazunA vRzcati, pradIpena pazyati/ asti cAyaM vyapadezaH cakSuSA pazyati manasA vijAnAti buddhyA vicArayati zarIreNa sukhaduHkham anubhavatIti / tatra nAvadhAryate kim avayavena samudAyasya dehAdisaGghAtasya, athAnyenAnyasya tadvyatiriktasya veti// % p.710 anyenAyam anayasya vyapadezaH/ kasmAt? NS3.1.1[darzanasparzanAbhyAm ekArthagrahaNAt//] darzanena kazcid artho gRhItaH sparzanenApi so 'rtho gRhyate --- yam aham adrAkSaM cakSuSA taM sparzanenApi spRzAmIti, yaM cAspArkSaM sparzanena taM cakSuSA pazyAmIti/ ekaviSayau cemau pratyayAv ekakartRkau pratisandhIyete, % cemau pratyayAv ...] p.711 na ca saGghAtakartRkau, nendriyeNaikakartRkau/ tad yo 'sau cakSuSA tvagindriyeNa caikArthasya grahItA bhinnanimittAv anyakartRkau pratyayau samAnaviSayau pratisandadhAti so 'rthAntarabhUta AtmA/ % yo 'sau cakSuSA ...] p.712 kathaM punar nendriyeNaikakartRkau? indriyaM khalu svasvaviSayagrahaNam ananyakartRkaM pratisandhAtum arhati nendriyAntarasya viSayAntaragrahaNam iti/ kathaM na saGghAtakartRkau? ekaH khalv ayaM bhinnanimittau svAtmakartRkau paryayau pratisaMhitau vedayate na saGghAtaH/ kasmAt? anivRttaM hi saGghAte pratyekaM viSayAntaragrahaNasyApratisandhAnam indriyAntareNeveti//1// NS3.1.2[na viSayavyavasthAnAt//] na dehAdisaGghAtAd anyaz cetanaH/ kasmAt? viSayavyavasthAnAt/ vyavasthitaviSayANIndriyANi, cakSuSy asati rUpaM na gRhyate sati ca gRhyate/ yac ca yasminn asati na bhavati sati bhavati tasya tad iti vijJAyate/ % bhavati sati bhavati ...] p.713 tasmAd rUpagrahaNaM cakSuSaH, cakSU rUpaM pazyati/ evaM ghrANAdiSv apIti/ tAnIndriyANImAni svasvaviSayagrahaNAc cetanAni indriyANAM bhAvAbhAvayor viSayagrahaNasya tathAbhAvAt/ evaM sati kim anyena cetanena? sandhigdhatvAd ahetuH --- yo 'yam indriyANAM bhAvAbhAvayor viSayagrahaNasya tathAbhAvaH, sa kiM cetanatvAt, Ahosvic cetanopakaraNAnAM grahaNanimittatvAd iti sandihyate/ cetanopakaraNatve 'pIndriyANAM grahaNanimittatvAd bhavitum arhati//2// yac coktaM viSayavyavasthAnad iti --- % p.714 NS3.1.3[tadvyavasthAnAd evAtmasadbhAvAd apratiSedhaH//] yadi khalv ekam indriyam avyavasthitaviSayaM sarvajJaM sarvaviSayagrAhi cetanaM syAt kas tato 'nyaM cetanam anumAtuM zaknuyAt? yasmAt tu vyavasthitaviSayANIndriyANi tasmAt tebhyo 'nyaz cetanaH sarvajJaH sarvaviSayagrAhI viSayavyavasthitam atIto 'numIyate/ tatredam abhijJAnam apratyAkhyeyaM cetanavRttam udAhriyate/ rUpadarzI khalv ayaM rasaM gandhaM vA pUrvagRItam anuminoti/ gandhapratisaMvedI ca rUparasAv anuminoti/ evaM viSayazeSe 'pi vAcyam/ rUpaM dRSTvA (emend.; d.r.s.taa, ed.) gandhaM jighrati, ghrAtvA ca gandhaM rUpaM pazyati/ tad evam aniyataparyAyaM sarvaviSayagrahaNam ekacetanAdhikaraNam ananyakartRkaM pratisandhatte, % sarvaviSayagrahaNam ...] p.715 pratyakSAnumAnAgamasaMzayAn pratyayAMz ca nAnAviSayAn svAtmakartRkAn pratisandhAya vedayate, sarvaviSayaM ca zAstraM pratipadyate, artham aviSayabhUtaM zrotrasya kramabhAvino varNAn zrutvA padavAkyabhAvena pratisandhAya zabdArthavyavasthAM ca budhyamAno 'nekaviSayam arthajAtam agrahaNIyam ekaikenendriyeNa gRhNAti/ seyaM sarvajJasya jJeyAvyavasthAnupadaM na zakyA parikramitum/ AkRtimAtraM tUdAhRtam/ tatra yad uktam indriyacaitanye sati kim aneya cetanena tad ayuktaM bhavati //3// % p.716 itaz ca dehAdivyatirikta AtmA, na dehAdisaGghAtamAtram NS3.1.4[zarIradAhe pAtakAbhAvAt] zarIragrahaNena zarIrendriyabuddhivedanAsaGghAtaH prANibhUto gRhyate/ prANibhUtaM zarIraM dahataH prANihiMsAkRtapApaM pAtakam ity ucyate; tasyAbhAvaH, tatphalena kartur asambandhAt, akartuz ca sambandhAt/ zarIrendriyabuddhivedanAprabandhe khalv anyaH saGghAta utpadyate anyo nirudhyate, % nirudhyate,] p.717 utpAdanirodhasantatibhUtaH prabandho nAnyatvaM bAdhate dehAdisaGghAtasyAnyatvAdhiSThAnatvAt/ anyatvAdhiSThAno hy asau prakhyAyata iti/ evaM ca sati yo dehAdisaGghAtaH prANibhUto hiMsAM karoti nAsau hiMsAphalena sambadhyate, yaz ca sambadhyate na tena hiMsA kRtA/ tad evaM sattvabhede kRtahAnam akRtAbhyAgamaH prasajyate/ sati ca sattvotpAde sattvanirodhe cAkarmanimittaH sattvasarsargaH prApnoti, tatra muktyartho brahmacaryavAso na syAt/ tad yadi dehAdisaGghAtamAtraM sattvaM syAt zarIradAhe pAtakaM na bhavet, aniSTaM caitat/ tasmAd dehAdisaGghAtavyatirikta AtmA nitya iti//4// % p.720 NS4.1.5[tadabhAvaH sAtmakapradAhe 'pi tannityatvAt] yasyApi nityenAtmanA sAtmakaM zarIraM dahyate tasyApi zarIradAhe pAtakaM na bhaved dagdhuH/ % na bhaved dagdhuH/] p.721 kasmAt? nityatvAd AtmanaH; na jAtu kazcin nityaM hiMsitum arhati/ atha hiMsyate, nityatvam asya na bhavati/ seyam ekasmin pakSe hiMsA niSphalA anyasmiMs tv anupapanneti//5// % p.724 NS3.1.6[na, kAryAzrayakartRvadhAt] na brUmo nityasya sattvasya badho hiMsA, api tv anucchittidharmakasya sattvasya kAryAzrayasya zarIrasya svaviSayopalabdhez ca kartQNAm indriyANAm upaghAtaH pIDA vaikalyalakSaNaH prabandhocchedo vA pramApaNalakSaNo vA vadho hiMseti/ kAryaM tu sukhaduHkhasaMvedanaM tasyAyatanam adhiSThAnam AzrayaH zarIram, % tasyAyatanam adhiSThAnam ...] p.725 kAryAzrayasya zarIrasya svaviSayopalabdhez ca kart:rNAm indriyANAM badho hiMsA, na nityasyAtmanaH/ tatra yad uktam --- ``tadabhAvaH sAtmakapradAhe 'pi tannityatvAd'' ity etad ayuktam/ yasya sattvocchedo hiMsA tasya kRtahAnam akRtAbhyAgamaz ceti doSaH/ etAvac caitat syAt --- sattvocchedo vA hiMsA, anucchittidharmakasya sattvasya kAryAzrayakartRvadho vA; na kalpAntaram asti/ sattvocchedaz ca pratiSiddhaH, tatra kim anyat? zeSaM yathAbhUtam iti/ atha vA kAryAzrayakartRvadhAd iti, kAryAzrayo dehendriyabuddhisaGghAtaH, nityasyAtmanas tatra sukhaduHkhapratisaMvedanam, tasyAdhiSThAnam AzrayaH tadAyatanaM tad bhavati na tato 'nyad iti sa eva kartA/ tannimittA hi sukhaduHkhasaMvedanasya nivRttiH na tam antareNeti/ tasya vadha upaghAtaH pIDA pramApaNam vA hiMsA na nityatvenAtmocchedaH/ tatra yad uktam --- ``tadabhAvaH sAtmakapradAhe 'pi tannityatvAt'' etan neti//6// % p.726 itaz ca dehAdivyatirikta AtmA --- NS3.1.7[savyadRSTasyetareNa pratyabhijJAnAt] pUrvaparayor vijJAnayor ekaviSaye pratisandhijJAnaM pratyabhijJAnam --- tam evaitarhi pazyAmi yam ajJAsiSam sa evAyam artha iti savyena cakSuSA dRSTasyetareNApi cakSuSA pratyabhijJAnAd yam adrAkSaM tam evaitarhi pazyAmIti/ % yam adrAkSaM ...] p.727 indriyacaitanye tu nAnyadRSTam anyaH pratyabhijAnAtIti pratyabhijJAnupapattiH/ asti tv idaM pratyabhijJanam tasmAd indriyavyatiriktaz cetanaH//7// % p.728 NS3.1.8[naikasmin nAsAsthivyavahite dvitvAbhimAnAt] ekam idaM cakSur madhye nAsAsthivyavahitaM tasyAntau gRhyamANau dvitvAbhimAnaM prayojayato madhyavyavahitasya dIrghasyeva//8// % p.729 NS3.1.9[ekavinAze dvitIyAvinAzAn naikatvam] ekasminn upahate coddhRte vA cakSuSi dvitIyam avatiSThate cakSuHviSayagrahaNaliGgam, tasmAd ekasya vyavadhAnAnupapattiH//9// NS3.1.10[avayavanAze 'py avayavyupalabdher ahetuH] ekavinAze dvitIyAvinAzAd ity ahetuH/ kasmAt? vRkSasya hi kAsucic chAkhAsu chinnAsUpalabhyate eva vRkSaH//10// % p.730 NS3.1.11[d.r.s.taantavirodhaad aprati.sedha.h//] na kAraNadravyasya vibhAge kAryadravyam avatiSTate nityatvaprasaGgAt/ bahuSv avayaviSu yasya kAraNAni vibhaktAni tasya vinAzaH, yeSAM kAraNAny avibhaktAni tAni avatiSThante/ atha vA dRzyamAnArthavirodho dRSTAntavirodhaH/ mRtasya hi ziraHkapAle dvAv avaTau nAsAsthivyavahitau cakSuSaH sthAne bhedena gRhyete na caitad ekasmin nAsAsthivyavahite sambhavati/ atha vA ekavinAzasyAniyamAd dvAv imAv arthau, tau ca pRthagAvaraNopaghAtau anumIyete vibhinnav iti/ % anumIyete vibhinnav iti/] p.731 avapIDanAc caikasya cakSuSo razmiviSayasannikarSasya bhedAd dRzyabheda iva gRhyate; tac caikatve virudhyate; avapIDananivRttau cAbhinnapratisandhAnam iti/ tasmAd ekasya vyavadhAnAnupapattiH//11// anumIyate cAyaM dehAdisaGghAtavyatiriktaz cetana iti --- % p.732 NS3.1.12[indriyAntaravikArAt//] kasyacid amlaphalasya gRhItatadrasasAhacarye rUpe gandhe vA kenacid indriyeNa gRhyamANe rasanasyendriyAntarasya vikAraH rasAnusmRtau rasagardhivartito dantodakasaMplavabhUto gRhyate/ tasyendriyacaitanye 'nupapattiH, nAnyadRSTam anyaH smarati//12// % p.733 NS3.1.13[na smRteH smartavyaviSayatvAt//] smRtir nAma dharmo nimittAd utpadyate, tasyAH smartavyo viSayaH, tatkRta indriyAntaravikAro nAtmakRta iti//13// NS3.1.14[tadAtmaguNasadbhAvAd apratiSedhaH//] tasyA AtmaguNatve sati sadbhAvAd apratiSedha AtmanaH/ yadi smRtir AtmaguNaH, evaM sati smRtir upapadyate nAnyad dRSTam anyaH samaratIti/ indriyacaitanye tu nAnAkartRkANAM viSayagrahaNAnAm apratisandhAnam, pratisandhAne vA viSayavyavasthAnupapattiH/ ekas tu cetano 'nekArthadarzI bhinnanimittaH pUrvadRSTam artham smaratIti ekasyAnekArthadarzino darzanapratisandhAnAt smRter AtmaguNatve sati sadbhAvaH viparyaye cAnupapattiH/ % -pratisandhAnAt smRter ...] p.734 smRtyAzrayAH prANabhRtAM sarve vyavahArAH/ AtmaliGgam udAharaNamAtram indriyAntaravikAra iti/ aparisaGkhyAnAz ca smRtiviSayasya --- aparisaGghyAya ca smRtiviSayam idam ucyate ``na smRteH smartavyaviSayatvAd'' iti/ yeyaM smRtir agRhyamANe 'rthe ajJAsiSam aham amum artham iti, etasyA jJAtRjJAnaviziSTaH pUrvajJAto 'rtho viSayo nArthamAtram, jJAtavAn aham amum artham, % p.735 asav artho mayA jJataH, asminn arthe mama jJAnam abhUd iti caturvidham etadvAkyaM smRtiviSayajJApakaM samAnArtham/ sarvatra khalu jJAtA jJAnaM jJeyaM ca gRhyate/ atha pratyakSe 'rthe yA smRtis tayA trINi jJAnAni ekasminn arthe pratisandhIyante samAnakartRkANi, na nAnAkartRkANi nAkartRkANi/ kiM tarhi? ekakartRkANi/ adrAkSam amum arthaM yam evaitarhi pazyAmi/ adrAkSam iti darzanaM darzanasaMvic ca, na khalv asaMvidite sve darzane syAd etad adrakSam iti/ te khalv ete dve jJAne, yam evaitarhi pazyAmIti tRtIyaM jJAnam, evam eko 'rthas tribhir jJAnair yujyamAno nAkartRko na nAnAkartRkaH kiM tarhi? % -s tribhir jJAnair ...] p.736 ekakartRka iti/ so 'yaM smRtiviSayo 'parisaGkhyAyamAno vidyamAnaH prajJAto 'rthaH pratiSidhyate --- nAsty AtmA smRteH smartavyaviSayatvAd iti/ na cedaM smRtimAtraM smartavyamAtraviSayam vA idaM khalu jJAnapratisandhAnavat smRtipratisandhAnam ekasya sarvaviSayatvAt/ eko 'yaM jJAtA sarvaviSayaH svAni jJAnAni pratisandhatte amum arthaM jJAsyAmi amum artham vijAnAmy amum artham ajJAsiSam amum arthaM jijJAsamAnaz ciram ajJAtvAdhyavasyaty ajJAsiSam iti/ evaM smRtim api trikAlaviziSTAM suSmUrSAviziSTAM ca pratisandhatte/ saMskArasantatimAtre tu sattve utpadyotpadya saMskArAs tirobhavanti/ sa nAsty eko 'pi saMskAro yas trikAlaviziSTaM jJAnaM smRtiM cAnubhavet/ na cAnubhavam antareNa jJAnasya smRtez ca pratisandhAnam ahaM mameti cotpadyate dehAntaravat/ ato 'numIyate asty ekaH sarvaviSayaH pratidehaM svajJAnaprabandhaM smRtiprabandhaM ca pratisandhatta iti, yasya dehAntareSu vRtter abhAvAn na pratisandhAnaM bhavatIti//14// % p.737 NS3.1.15[nAtmapratipattihetUnAM manasi sambhavAt//] na dehAdisaGghAtavyatirikta AtmA/ kasmAt? AtmapratipattihetUnAM manasi sambhavAt ---``darzanasparzanAbhyAm ekArthagrahaNAd'' ity evamAdInAm AtmapratipAdakAnAM hetUnAM manasi sambhavo yataH, mano hi sarvaviSayam iti/ tasmAn na zarIrendriyamanobuddhisaGghAtavyatirikta Atmeti//15// NS3.1.16[jJAtur jJAnasAdhanopapatteH saMjJAbhedamAtram//] jJAtuH khalu jJAnasAdhanAny upapadyante --- cakSuSA pazyati ghrANena jighrati sparzanena spRzati, evaM mantuH sarvaviSayasya matisAdhanam antaHkaraNabhUtaM sarvaviSayaM vidyate yenAyaM manyata iti/ evaM sati jJAtary AtmasaMjJA na mRSyate manaHsaMjJAbhyanujJAyate/ manasi ca manaHsaMjJA na mRSyate matisAdhanaM tv abhyanujJAyate/ tad idaM saMjJAbhedamAtraM nArthe vivAda iti/ % p.738 pratyAkhyAne vA sarvendriyavilopaprasaGaH/ atha mantuH sarvaviSayasya matisAdhanaM sarvaviSayaM pratyAkhyAyate nAstIti, evaM rUpAdiviSayagrahaNasAdhanAny api na santIti sarvendriyavilopaH prasajyata iti//16// NS3.1.17[niyamaz ca niranumAnaH//] yo 'yam niyama iSyate, rUpAdigrahaNasAdhanAny asya santi, matisAdhanaM sarvaviSayaM nAstIti, ayaM niyamo niranumAnaH/ nAtrAnumAnam asti yena niyamaM pratipadyAmaha iti/ rUpAdibhyaz ca viSayAntaraM sukhAdayas tadupalabdhau karaNAntarasadbhAvaH/ yathA cakSuSA gandho na gRhyata iti karaNAntaraM ghrANam evaM cakSur ghrANAbhyAM raso na gRhyata iti karaNAntaraM rasanam/ evaM zeSeSv api/ tathA cakSurAdibhiH sukhAdayo na gRhyanta iti karaNAntareNa bhavitavyam/ % kaara.naantare.na bhavitavyam/] p.739 tac ca jJAnAyaugapadyaliGgam/ yac ca sukhAdyupalabdhau karaNaM tac ca jJAnAyaugaoadyaliGgaM tasyendriyam indriyaM prati sannidher asannidheH ca na yugapaj jJAnAny utpadyanta iti/ tatra yad uktam ``AtmapratipattihetUnAM manasi sambhavAt'' iti tad ayuktam//17// % p.740 kiM punar ayaM dehAdisaGghAtAd anyo nityaH utAnitya iti/ kutaH saMzayaH? ubhayathA dRSTatvAt saMzayaH/ vidyamAnam ubhayathA bhavati nityam anityaM ca/ pratipAdite ca AtmasadbhAve saMzayAnivRttir iti/ % p.741 AtmasadbhAvahetubhir evAsya prAg dehabhedAd avasthAnaM siddham Urddhvam api dehabhedAd avatiSThate/ kutaH? NS3.1.18[pUrvAbhyastasmRtyanubandhAj jAtasya harSabhayazokasampratipatteH//] jAtaH khalv ayaM kumArako 'smin janmany agRhIteSu harSabhayazokahetuSu harSabhayazokAn pratipadyate liGgAnumeyAn/ te ca smRtyanubandhAd utpadyante nAnyathA/ smRtyanubandhaz ca pUrvAbhyAsam antareNa na bhavati/ pUrvAbhyAsaz ca pUrvajanmani sati, nAnyatheti sidhyaty etat avatiSThate 'yam UrdhvaM zarIrabhedAd iti//18// % p.743 NS3.1.19[padmAdiSu prabodhasammIlanavikAravat tatvikAraH//] yathA padmAdiSv anityeSu prabodhaH sammIlanaM vikAro bhavati evam anityasyAtmano harSabhayazokasampratipattir vikAraH syAt/ hetvabhAvAd ayuktam --- anena hetunA padmAdiSu prabodhasammIlanavikAravad anityasyAtmano harSAdisampratipattir iti nAtrodAharaNasAdharmyAt sAdhyasAdhanaM hetur na vaidharmyAd asti hetvabhAvAt asambaddhArthakam apArthakam ucyata iti/ % p.744 dRSTAntAc ca harSAdinimittasyAnivRttiH --- yA ceyam AseviteSu viSayeSu harSAdisampratipattiH smRtyanubandhakRtA pratyAtmanaM gRhyate seyaM padmAdisammIlanadRSTAntena na nivartate/ yathA ceyaM na nivarttate tathA jAtasyApIti/ kriyAjAtau ca parNavibhAgasaMyogau prabodhasammIlane, kriyAhetuz ca kriyAnumeyaH/ evaM ca sati kiM dRSTAntena pratiSidhyate//19// atha nirnimittaH padmAdiSu prabodhasammIlanavikAra iti matam evam Atmano 'pi harSAdisampratipattir iti/ tac ca --- NS3.1.20[noSNazItavarSAkAlanimittatvAt paJcAtmakavikArANAm//] uSNAdiSu satsu bhAvAd asatsv abhAvAt tannimittAH paJcabhUtAnugraheNa nivRttAnAM padmAdInAM prabodhasammIlanavikArA iti na nirnimittAH/ evaM harSAdayo 'pi vikArA nimittad bhavitum arhanti na nimittam antareNa/ % nimittad bhavitum arhanti ...] p.745 na cAnyat pUrvAbhyastasmRtyanubandhAn nimittam astIti/ na cotpattitirodhakAraNAnumAnam Atmano dRSTAntAt, na harSAdInAM nimittam antareNotpattiH, noSNAdivan nimittAntaropAdAnaM harSAdInAm, tasmAd ayuktam etat//20// itaz ca nitya AtmA --- NS3.1.21[pretyAhArAbhyAsakRtAt stanyAbhilASAt] jAtamAtrasya vatsasya pravRttiliGgaH stanyAbhilASo gRhyate/ sa ca nAntareNAhArAbhyAsam/ kayA yuktyA? dRzyate hi zarIriNAM kSudhA pIDyamAnAnAm AhArAbhyAsakRtAt smaraNAnubandhAd AhArAbhilASaH/ na ca pUrvazarIrAbhyAsam antareNAsau jAtamAtrasyopapadyate/ % jAtamAtrasyopapadyate/] p.746 tenAnumIyate bhUtapUrvaM zarIraM yatrAnenAhAro 'bhyasta iti/ sa khalv ayam AtmA pUrvazarIrAt pretya zarIrAntaram ApannaH kSutpIDitaH pUrvAbhyastam AhAram anusmaran stanyam abhilaSati/ tasmAn na dehabhedAd AtmA bhidyate bhavaty evorddhvaM dehabhedAd iti//21// NS3.1.22[ayaso 'yaskAntAbhigamanavat tadupasarpaNam//] yathA khalv ayo 'bhyAsam antareNAyaskAntam upasarpati, evam AhArAbhyAsam antareNa bAlaH stanyam abhilaSati//22// % p.747 kim idam ayaso 'yaskAntAbhisarpaNaM nirnimittam atha nimittAd iti? nirnimittaM tAvat --- NS3.1.23[nAnyatra pravRttyabhAvAt//] yadi nirnimittam, loSTAdayo 'py ayaskAntam upasarpeyuH/ na jAtu niyame kAraNam astIti/ atha nimittAt, tat kenopalabhyate iti/ kriyAliGgaH kriyAhetuH, kriyAniyamaliGgaz ca kriyAhetuniyamaH, tenAnyatra pravRttyabhAvaH, bAlasyApi niyatam upasarpaNakriyopalabhyate/ na ca stanyAbhilASaliGgam anyad AhArAbhyAsakRtAt smaraNAubandhAt/ nimittaM dRSTAntenopapAdyate, % dRSTAntenopapAdyate,] p.748 na cAsati nimitte kasyacid utpattiH/ na ca dRSTAnto dRSTam abhilASahetuM bAdhate/ tasmAd ayaso 'yaskAntAbhigamanam adRSTAnta iti/ ayasaH khalv api nAnyatra pravRttir bhavati, na jAtv ayo loSTam upasarpati, kiMkRito 'sya niyama iti? yadi kAraNaniyamAt, sa ca kriyAniyamaliGgaH/ evaM bAlasyApi niyataviSayo 'bhilASaH kAraNaniyamAd bhavitum arhati/ tac ca kAraNam abhyastasmaraNam anyad veti dRSTena viziSyate/ dRSTo hi zarIriNAm abhastasmaraNAd AhArAbhilASa iti//23// itaz ca nitya AtmA/ kasmAt? --- NS3.1.24[vItarAgajanmAdarzanAt//] sarAgo jAyata ity arthAd Apadyate/ ayaM jAyamAno rAgAnubhaddho jAyate, rAgasya pUrvAnubhUtaviSayAnucintanaM yoniH, pUrvAnubhavaz ca viSayANAm anyasmin janmani zarIram antareNa nopapadyate/ % zarIram antareNa nopapadyate/] p.749 so 'yam AtmA pUrvazarIrAnubhUtAn viSayAn anusmaran teSu teSu rajyate, tathA cAyaM dvayor janmanoH pratisandhiH/ evaM pUrvazarIrasya pUrvatareNa pUrvatarasya pUrvatamenetyAdinAnAdiz cetanasya zarIrayogaH, anAdiz ca rAgAnubandha iti siddhaM nityatvam iti//24// % p.750 kathaM punar jJAyate pUrvAnubhUtaviSayAnucintanajanito jAtasya rAgaH, na punaH --- NS3.1.25[saguNadravyotpattivat tadutpattiH//] athotpattidharmakasya dravyasya guNAH kAraNata utpadyante tathotpattidharmakasyAtmano rAgaH kutazcid utpadyate/ atrAyam uditAnuvAdo nidarzanArthaH//25// NS3.1.26[na, saGkalpanimittatvAd rAgAdInAm//] na khalu saguNadravyotpattivad utpattir Atmano rAgasya ca/ kasmAt? saGkalpanimittatvAd rAgAdInAm/ ayaM khalu prANinAM viSayAn AsevamAnAnAM saGkalpajanito rAgo gRhyate, saGkalpaz ca pUrvAnubhUtaviSayAnucintanayoniH/ tenAnumIyate jAtasyApi pUrvAnubhUtArthacintanakRto rAga iti/ AtmotpAdAdhikaraNAt tu rAgotpattir bhavantI saGkalpAd anyasmin rAgakAraNe sati vAcyA kAryadravyaguNavat/ na cAtmotpAdaH siddho nApi saGkalpAd anyad rAgakAraNam asti/ % nApi saGkalpAd anyad rAgakAraNam asti/] p.751 tasmAd ayuktaM saguNadravyotpattivat tayor utpattir iti/ athApi saGkalpAd anyad rAgakAraNaM dharmAdharmalakSaNam adRSTam upAdIyate, tathApi pUrvazarIrayogo 'pratyAkhyeyaH/ tatra hi tasya nirvRttiH nAsmin janmani/ tanmayatvAd rAga iti/ viSayAbhyAsaH khalv ayaM bhAvanAhetuH tanmayatvam ucyate iti/ jAtivizeSAc ca rAgavizeSa iti/ karma khalv idaM jAtivizeSanirvartakaM tAdarthyAt tAcchabdyaM vijJAyate/ tasmAd anupapannaM saGkalpAd anyad rAgakAraNam iti//26// % p.752 anaadi.c cetanasya .cariirayoga ity uktam, svak.rtakarmanimitta.m caasya .cariira.m sukhadu.hkhaadhi.s.thaanam/ tat pariik.syate --- ki.m ghraa.naadivad ekaprak.rtikam uta naanaaprak.rtiiti/ kuta.h sa.m.caya.h? vipratipatte.h sa.m.caya.h/ p.rthivyaadiini bhuutaani sa.gkhyaavikalpena .cariiraprak.rtir iti pratijaanata iti/ ki.m tatra tattvam? % p.753 NS3.1.27[paarthiva.m gu.naantaropalabdhe.h//] tatra maanu.sa.m paarthivam/ kasmaat? gu.naantaropalabdhe.h/ gandhavatii p.rthivii gandhavac ca .cariiram/ abaadiinaam agandhatvaat tatprak.rtyagandha.m syaat/ na tv idam abaadibhir asamp.rktayaa p.rthivyaarabdha.m ce.s.tendriyaarthaa.crayabhaavena kalpate ity ata.h pa.jcaanaa.m bhuutaanaa.m sa.myoge sati .cariira.m bhavati/ bhuutasa.myogo hi mitha.h pa.jcaanaa.m na ni.siddha iti/ aapyataijasavaayavyaani lokaantare .cariiraa.ni te.sv api bhuutasa.myoga.h puru.saarthatantra iti/ sthaalyaadidravyani.spattaav api ni.hsa.m.cayo naabaadisa.myogam antarena ni.spattir iti//27// % p.754 NS3.1.28[paarthivaapyataijasa.m tadagu.nopalabdhe.h//] NS3.1.29[ni.h.cvaasocchvaasopalabdhe.c caaturbhautikam//] NS3.1.30[gandhakledapaakavyuuhaavakaa.cadaanebhya.h paa.jcabhautikam//] ta ime sandigdhaa hetava ity upek.sitavaan suutrakaara.h/ katha.m sandigdhaa.h? sati ca prak.rtibhaave bhuutaanaa.m dharmopalabdhir asati ca sa.myogaaprati.sedhaat sannihitaanaam iti, yathaa sthaalyaam udakatejovaayvaakaa.caanaam iti/ tad idam anekabhuutaprak.rti .cariiram agandham arasam aruupam aspar.ca.m ca prak.rtyanuvidhaanaat syaat, % -m aruupam aspar.ca.m ca prak.rtyanuvidhaanaat syaat,] p.755 na tv idam itthambhuutam/ tasmaat ``paarthiva.m gu.naantaropalabdhe.h''//28-29-30// % p.756 NS3.1.31[.crutipraamaa.nyaac ca//] ``suurya.m te cak.surgacchataad'' ity atra mantre ``p.rthivii.m te .cariiram'' iti .cruuyate/ tad ida.m prakrtau vikaarasya pralayaabhidhaanam iti/ % prakrtau vikaarasya pralayaabhidhaanam iti/] p.757 ``suurya.m te cak.su.h sp.r.nomi'' ity atra mantraantare ``p.rthivii.m te .cariira.m sp.r.nomiiti'' .cruuyate/ seya.m kaara.naad vikaarasya sp.rtir abhidhiiyata iti/ sthaalyaadi.su ca tulyajaatiiyaanaam ekakaaryaarambhadar.canaad bhinnajaatiiyaanaam ekakaaryaarambhaanupapatti.h//31// athedaaniim indriyaa.ni prameyakrame.na vicaaryante --- kim aavyaktikaany aahosvid bhautikaaniiti/ % -niiti/] p.758 kuta.h sa.m.caya.h? --- NS3.1.32[k.r.s.nasaare saty upalambhaad vyatiricya copalambhaat sa.m.caya.h//] k.r.s.nasaara.m bhautikam, tasminn anupahate ruupopalabdhi.h upahate caanupalabdhir iti/ vyatiricya k.r.s.nasaaram avasthitasya vi.sayasya upalambho na k.r.s.nasaarapraaptasya/ na caapraapyakaaritvam indriyaa.naam, tad idam abhautikatve vibhutvaat sambhavati/ evam ubhayadharmopalabdhe.h sa.m.caya.h//32// % -palabdhe.h sa.m.caya.h//32//] p.759 % p.760 abhautikaaniity aaha/ kasmaat? NS3.1.33[mahada.nugraha.naat//] mahad iti mahattara.m mahattama.m copalabhyate yathaa nyagrodhaparvataadi/ a.nv iti a.nutaram a.nutama.m ca g.rhyate yathaa nyagrodhadhaanaadi/ tadubhayam upalabhyamaana.m cak.su.so bhautikatva.m baadhate/ bhautika.m hi yaavat taavad eva vyaapnoti/ abhautika.m tu vibhutvaat sarvavyaapakam iti//33// % p.762 na mahada.nugraha.namaatraad abhautikatva.m vibhutva.m cendriyaa.naa.m .cakya.m pratipattum/ ida.m khalu --- NS3.1.34[ra.cmyarthasannikar.savi.ce.saat tadgraha.nam//] tayor mahada.nvor graha.na.m cak.suura.cmer arthasya ca sannikar.savi.ce.saad bhavati yathaa pradiipara.cmer arthasya ceti/ % -r arthasya ceti/] p.763 ra.cmyarthasannikar.sa.c caavara.nali.gga.h/ caak.su.so hi ra.cmi.h ku.dyaadibhir aav.rtam artha.m na prakaa.cayati yathaa pradiipara.cmir iti//34// % p.764 aavara.naanumeyatve satiidam aaha --- NS3.1.35[tadanupalabdher ahetu.h//] ruupaspar.cavad dhi teja.h, mahattvaad anekadravyavattvaad ruupavattvaac copalabdhir iti pradiipavat pratyak.sata upalabhyeta caak.su.so ra.cmir yadi syaad iti//35// NS3.1.36[naanumiiyamaanasya pratyak.sato .anupalabdhir abhaavahetu.h//] sannikar.saprati.sedhaarthenaavara.nena li.ggenaanumiiyamaanasya ra.cmer yaa pratyak.sato .anupalabdhir naasaav abhaava.m pratipaadayati yathaa candramasa.h parabhaagasya prthivyaa.c caadhobhaagasya//36// % p.765 NS3.1.37[dravyagu.nadharmabhedaac copalabdhiniyama.h//] bhinna.h khalv aya.m dravyadharmo gu.nadharma.c ca, mahadanekadravyavac ca vi.saktaavayavam aapya.m dravya.m pratyak.sato nopalabhyate spar.cas tu .ciito g.rhyate/ tasya dravyasyaanubandhaad hemanta.ci.cirau kalpyete tathaavidham eva ca taijasa.m dravyam anudbhuutaruupa.m saha ruupe.na nopalabhyate, % kalpyete tathaavidham ... nopalabhyate,] p.766 spar.cas tv asyo.s.na upalabhyate tasya dravyasyaanubandhaad grii.smavasantau kalpyete//37// yatra tv e.saa bhavati --- NS3.1.38[anekadravyasamavaayaad ruupavi.ce.saac ca ruupopalabdhi.h//] tatra ruupa.m ca dravya.m ca tadaa.craya.h pratyak.sata upalabhyate/ ruupavi.ce.sas tu yadbhaavaat kvacid ruupopalabdhi.h yadabhaavaac ca dravyasya kvacid anupalabdhi.h sa ruupadharmo .ayam udbhava samaakhyaata iti/ anudbhuutaruupa.c caaya.m naayano ra.cmi.h, tasmaat pratyak.sato nopalabhyata iti/ % iti/] p.767 d.r.s.ta.c ca tejaso dharmabheda.h, udbhuutaruupaspar.ca.m pratyak.sa.m tejo yathaa aadityara.cmaya.h/ udbhuutaruupam anudbhuutaspar.ca.m ca pratyak.sa.m yathaa pradiipara.cmaya.h/ udbhuutaspar.cam anudbhuutaruupam apratyak.sa.m yathaabaadisa.myukta.m teja.h/ anudbhuutaruupaspar.co .apratyak.sa.c caak.su.so ra.cmir iti//38// NS3.1.39[karmakaarita.c cendriyaa.naa.m vyuuha.h puru.saarthatantra.h//] yathaa cetanasyaartho vi.sayopalabdhibhuuta.h sukhadu.hkhopalabdhibhuuta.c ca kalpyate tathendriyaa.ni vyuu.dhaani, vi.sayapraaptyartha.c ca ra.cme.c caak.su.sasya vyuuha.h/ ruupaspar.caanabhivyakti.c ca vyavahaaraprak.lptyarthaa, dravyavi.ce.se ca pratiighaataad aavara.nopapattir vyavahaaraarthaa/ sarvadravyaa.naa.m vi.cvaruupo vyuuha indriyavat karmakaarita.h puru.saarthatantra.h/ karma tu dharmaadharmabhuuta.m cetanasyopabhogaartham iti/ % p.768 avyabhicaaraac ca pratiighaato bhautikadharma.h/ ya.c caatvara.nopalambhaad indriyasya dravyavi.ce.se pratighaata.h sa bhautikadharmo na bhuutaani vyabhicarati, naabautika.m pratighaatadharmaka.m d.r.s.tam iti/ apratighaatas tu vyabhicaarii bhautikaabhautikayo.h samaanatvaad iti/ yad api manyeta pratighaataad bhautikaaniindriyaa.ni, apratighaataad abhautikaaniiti praaptam? d.r.s.ta.c caapratighaata.h kaacaabhrapa.talaspha.tikaantaritopalabdhe.h/ tan na yuktam/ kasmaat? yasmaad bhautikam api na pratihanyate, kaacaabhrapa.talaspha.tikaantaritaprakaa.caat pradiipara.cmiinaam, sthaalyaadi.su paacakasya tejaso .apratighaata.h//39// % p.769 upapadyate ca anupalabdhi.h kaara.nabhedaat --- NS3.1.40[madhyandinolkaaprakaa.caanupalabdhivat tadanupalabdhi.h//] yathaa ``anekadravye.na samavaayaad ruupavi.ce.saac copalabdhir'' iti saty upalabdhikaara.ne madhyandinolkaaprakaa.co nopakabhyate aadityaprakaa.cenaabhibhuuta.h, eva.m mahadanekadravyavattvaad ruupavi.ce.saac copalabhir iti saty upalabdhikaara.ne caak.su.so ra.cmir nopalabhyate nimittaantarata.h// tac ca vyaakhyaatam anudbhuutaruupaspar.casya dravyasya pratyak.sato .anupalabdhir iti//40// atyantaanupalabdhi.c caabhaavakaara.nam/ yo hi braviiti lo.s.taprakaa.co madhyandine aadityaprakaa.caabhibhavaan nopalabhyata iti, tasyaitat syaat? % p.770 NS3.1.41[na, raatraav apy anupalabdhe.h//] apy anumaanato .anupalabdher iti/ evam atyantaanupalabdher lo.s.taprakaa.co naasti, na tv eva.m cak.su.so ra.cmir iti//41// upapannaruupaa ceyam --- NS3.1.42[baahyaprakaa.caanugrahaad vi.sayopalabdher anabhivyaktito .anupalabdhi.h//] baahyena prakaa.cenaanug.rhiita.m cak.su.h vi.sayagraahaka.m tadabhaave .anupalabdhi.h/ sati ca prakaa.caanugrahe .ciitaspar.copalabdhau ca satyaa.m tadaa.crayasya dravyasya cak.su.saa .agraha.na.m ruupasyaanudbhuutatvaat, % prakaa.caanugrahe ...] p.771 seya.m ruupaanabhivyaktito ruupaa.crayasya dravyasyaanupalabdhir d.r.s.taa/ tatra yad ukta.m ``tadanupalabdher ahetur'' iti etad ayuktam//42// kasmaat punar abhibhavo .anupalabdhikaara.na.m caak.su.sasya ra.cmer nocyata iti? NS3.1.43[abhivyaktau caabhibhavaat//] baahyaprakaa.caanugrahanirapek.sataayaa.m ceti caartha.h/ yad ruupam abhivyaktam udbhuuta.m baahyaprakaa.caanugraha.m ca naapek.sate tadvi.sayo .abhibhava.h, viparyaye .abhibhavaabhaavaat/ anudbhuutaruupatvaac caanupalabhyamaana.m baahyaprakaa.caanugrahaac copalabhyamaana.m naabhibhuuyata iti/ % -nupalabhyamaana.m] p.772 evam upapannam asti caak.su.so ra.cmir iti//43// % p.773 NS3.1.44[nakta.jcaranayanara.cmidar.canaac ca//] d.r.cyante hi nakta.m nayanara.cmayo nakta.jcaraa.naa.m v.r.sada.m.caprabh.rtiinaam, tena .ce.sasyaanumaanam iti/ jaatibhedavad indriyabheda iti cet? dharmabhedamaatra.m caanupapannam aavara.nasya praatiprati.sedhaarthasya dar.canaad iti//44// % p.774 indriyaarthasannikar.sasya j.jaanakaara.natvaanupapatti.h/ kasmaat? NS3.1.45[apraapya graha.na.m kaacaabhrapa.talaspha.tikaantaritopalabdhe.h//] t.r.naadi sarpad dravya.m kaace abhrapa.tale vaa pratihata.m d.r.st.am, avyavahitena sannik.r.syate vyaahanyate vai praaptir vyavadhaaneneti/ yadi ca ra.cmyarthasannikar.so graha.nahetu.h syaat na vyavahitasya sannikar.sa ity agraha.na.m syaat/ asti ceya.m kaacaabhrapa.talaspha.tikaantaritopalabdhi.h saa j.jaapayati apraapyakaarii.niindriyaa.ni ata evaabhautikaani, praapyakaaritva.m hi bhautikadharma iti//45// % p.775 NS3.1.46[ku.dyaantaritaanupalabdher aprati.sedha.h//] apraapyakaritve satiindriyaa.naa.m ku.dyaantaritasyaanupalabdhir na syaat//46// praapyakaaritve .api tu kaacaabhrapa.talaspha.tikaantaritopalabdhir na syaat? NS3.1.47[apratiighaataat sannikar.sopapatti.h//] na ca kaaco .abhrapa.tala.m vaa nayanara.cmi.m vi.s.tabhnaati so .apratihanyamaana.h sannik.r.syata iti//47// % p.776 ya.c ca manyate na bhautikasyaapratighaata iti tan na --- NS3.1.48[aadityara.cme.h spha.tikaantarite .api daahye .vighaataat//] aadityara.cmer avighaataat spha.tikaantarite .apy avighaataat, daahye .avighaataat/ avighaataad iti ca padaabhisambandhaad vaakyabheda iti/ prativaakya.m caarthabheda iti/ aadityara.cmi.h kumbhaadi.su na pratihanyate, avighaataat kumbhastham udaka.m tapati/ praaptau hi dravyaantaragu.nasya u.s.nasya spar.casya graha.na.m tena ca .ciitaspar.caabhibhava iti/ spha.tikaantarite .api prakaa.caniiye pradiipara.cmiinaam apratighaata.h, apratighaataat praaptasya graha.nam iti/ bharjanakapaalaadistha.m ca dravyam aagneyena tejasaa dahyate tatraavighaataat praapti.h, praaptau tu daaho naapraapyakaari teja iti/ % p.777 avighaataad iti ca kevala.m padam upaadiiyate, ko .ayam avighaato naama? avyuhyamaanaavayavena vyavadhaayena dravye.na sarvato dravyasyaavi.s.thmbha.h kriyaahetor apratibandha.h praapter aprati.sedha iti/ d.r.s.ta.m hi kala.cani.saktaanaam apaa.m bahi.h .ciitaspar.casya graha.nam/ na cendriye.naasannik.r.s.tasya dravyasya spar.copalabdhi.h/ d.r.s.tau ca praspandaparisravau/ tatra kaacaabhrapa.talaadibhir nayanara.cmer apratighaataad vibhidyaarthena saha sannikar.saad upapanna.m graha.nam iti//48// % p.778 NS3.1.49[netaretaradharmaprasa.ggaat//] kaacaabhrapa.talaadivad vaa ku.dyaadibhir apratighaata.h, ku.dyaadivad vaa kaacaabhrapa.talaadibhi.h pratighaata iti prasajyate, niyame kaara.na.m vaacyam iti//49// NS3.1.50[aadar.codakayo.h prasaadasvaabhaavyaad ruupopalabdhivat tadupalabdhi.h//] aadar.codakayo.h prasaado ruupavi.ce.sa.h svo dharmo niyamadar.canaat, prasaadasya vaa svo dharmo ruupopalambhanam/ yathaa aadar.capratihatasya paraav.rttasya nayanara.cme.h svena mukhena sannikar.se sati svamukhopalambhana.m pratibimbagraha.naakhyam aadar.caruupaanugrahaat tannimitta.m bhavati, % -kar.se sati ...] p.779 aadar.caruupopaghaate tadabhaavaat, ku.dyaadi.su ca pratibimbagraha.na.m na bhavati eva.m kaacaabhrapa.talaadibhir avighaata.c cak.suura.cme.h ku.dyaadibhi.c ca pratighaato dravyasvabhaavaniyamaad iti//50// NS3.1.51[d.r.s.taanumitaanaa.m hi niyogaprati.sedhaanupapatti.h//] pramaa.nasya tattvavi.sayatvaat/ na khalu bho.h pariik.samaa.nena d.r.s.taanumitaa arthaa.h .cakyaa niyoktum eva.m bhavateti, % niyoktum eva.m bhavateti,] p.780 naapi prati.seddhum eva.m na bhavateti/ na hiidam upapadyate ruupavad gandho .api caak.su.so bhavatv iti, gandhavad vaa ruupa.m caak.su.sa.m maa bhuud iti, agnipratipattivat dhuumenodakapratipattir api bhavatv iti, udakaapratipattivad vaa dhuumenaagnipratipattir api maa bhuud iti/ ki.m kaara.nam? yathaa khalv arthaa bhavanti ya e.saa.m svo bhaava.h svo dharma iti tathaabhuutaa.h pramaa.nena pratipadyanta iti/ tathaabhuutavi.sayaka.m hi pramaa.nam iti/ imau khalu niyogaprati.sedhau bhavataa de.citau kaacaabhrapa.talaadivad vaa ku.dyaadibhir apratighaato bhavatu ku.dyaadivad vaa kaacaabhrapa.talaadibhir apratighaato maa bhuud iti/ na, d.r.s.taanumitaa.h khalv ime dravyadharmaa.h, pratighaataapratighaatayor hy upalabdhii vyavasthaapike/ vyavahitaanupalabdhyaanumiiyate ku.dyaadibhi.h pratighaata.h, vyavahitopalabdhyaanumiiyate kaacaabhrapa.talaadibhir apratighaata iti//51// % p.781 athaapi khalv ekam idam indriya.m bahuuniindriyaa.ni vaa? kuta.h sa.m.caya.h? NS3.1.52[sthaanaanyatve naanaatvaad avayavinaanaasthaanatvaac ca sa.m.caya.h//] bahuuni dravyaa.ni naanaasthaanaani d.r.cyante, naanaasthaana.c ca sann eko .avayavii ceti/ tenendriye.su bhinnasthaane.su sa.m.caya iti//52// % p.783 ekam indriyam --- NS3.1.53[tvag avyatirekaat//] tvag ekam indriyam ity aaha/ kasmaat? avyatirekaat/ na tvacaa ki.jcid indriyaadhi.s.thaana.m na praaptam, na caasatyaa.m tvaci ki.jcid vi.sayagraha.na.m bhavati, yayaa satvendriyasthaanaani vyaaptaani yasyaa.m ca satyaa.m vi.sayagraha.na.m bhavati saa tvag ekam indriyam iti/ nendriyaantaraarthaanupalabdhe.h/ spar.copalabdhilak.sa.naayaa.m satyaa.m tvaci g.rhyamaa.ne tvagindriye.na spar.ce indriyaantaraarthaa ruupaadayo na g.rhyante andhaadibhi.h/ na spar.cagraahakaat indriyaad indriyaantaram astiiti spar.cavad andhaadibhir g.rhyeran ruupaadaya.h, na ca g.rhyante tasmaan naikam indriya.m tvag iti/ % p.784 tvagavayavavi.ce.se.na dhuumopalabdhivat tadupalabdhi.h/ yathaa tvaco .avayavavi.ce.sa.h ka.ccic cak.su.si sannik.r.s.to dhuumaspar.ca.m g.rh.naati naanya.h, eva.m tvaco .avayavavi.ce.saa ruupaadigraahakaas te.saam upaghaataad andhaadibhir na g.rhyante ruupaadaya iti/ vyaahatatvaad ahetu.h/ tvagavyatirekaad ekam indriyam ity uktvaa ``tvag avayavavi.ce.se.na dhuumopalabdhivad ruupaadyupalabdhir'' ity ucyate/ eva.m ca sati naanaabhuutaani vi.sayagraahakaa.ni vi.sayavyavasthaanaat tadbhaave vi.sayagraha.nasya bhaavaat tadupaghaate caabhaavaat, tathaa ca puurvo vaada uttare.na vaade.na vyaahanyata iti/ sandigdha.c caavyatireka.h/ p.rthivyaadibhir api bhuutair indriyaadhi.s.thaanaani vyaaptaani, na ca te.sv asatsu vi.sayagraha.na.m bhavatiiti/ tasmaan na tvag anyad vaa sarvavi.sayam ekam indriyam iti//53// % p.785 NS3.1.54[na yugapadarthaanupalabdhe.h//] aatmaa manasaa sambadhyate, mana indriye.na, indriya.m sarvaarthai.h sannik.r.s.tam iti, aatmendriyamanorthasannikar.sebhyo yugapad graha.naani syu.h/ na ca yugapad ruupaadayo g.rhyante tasmaan naikam indriya.m sarvavi.sayam astiiti/ asaahacaryaac ca vi.sayagraha.naanaa.m naikam indriya.m sarvavi.sayakam, saahacarye hi vi.sayagraha.naanaam andhaadyanupapattir iti//54// % p.786 NS3.1.55[viprati.sedhaac ca na tvag ekaa//] na khalu tvag ekam indriya.m vyaaghaataat --- tvacaa ruupaa.ny apraaptaani g.rhyanta ity apraapyakaaritve spar.caadi.sv apy eva.m prasa.gga.h/ spar.caadiinaa.m ca praaptaanaa.m graha.naad ruupaadiinaa.m praaptaanaa.m graha.nam iti praaptam/ % p.787 praapyaapraapyakaaritvam iti cet? aavara.naanupapatter vi.sayamaatrasya graha.nam/ athaapi manyeta praaptaa.h spar.caadayas tvacaa g.rhyante ruupaa.ni tv apraaptaaniiti? eva.m sati naasty aavara.nam, aavara.naanupapatte.c ca ruupamaatrasya graha.na.m vyavahitasya caavyavahitasya ceti/ duuraantikaanuvidhaana.m ca ruupopalabdhyanupalabdhyor na syaat/ apraapta.m tvacaa g.rhyate ruupam iti duure ruupasyaagraha.nam antike ca graha.nam ity etan na syaad iti//55// prati.sedhaac ca naanaatvasiddhau sthaapanaahetur apy upaadiiyate --- NS3.1.56[indriyaarthapa.jcatvaat//] artha.h prayojanam, tat pa.jcavidham indriyaa.naam, spar.canenendriye.na spar.cagraha.ne sati na tenaiva ruupa.m g.rhyata iti ruupagraha.naprayojana.m cak.sur anumiiyate/ % tenaiva ruupa.m g.rhyata iti ruupagraha.naprayojana.m cak.sur anumiiyate/] p.788 spar.caruupagraha.ne ca taabhyaam eva na gandho g.rhyata iti gandhagraha.naprayojana.m ghraa.nam anumiiyate/ trayaa.naa.m graha.ne na tair eva raso g.rhyata iti rasagraha.naprayojana.m rasanam anumiiyate/ na ca catur.naa.m graha.ne tair eva .cabda.h .cruuyata iti .cabdagraha.naprayojana.m .crotram anumiiyate/ evam indriyaprayojanasyaanitaretarasaadhanasaadhyatvaat pa.jcaivendriyaa.ni//56// % p.789 NS3.1.57[na, tadarthabahutvaat//] na khalv indriyaarthapa.jcatvaat pa.jcendriyaa.niiti sidhyati/ kasmaat? te.saam arthaanaa.m bahutvaat/ bahava.h khalv ime indriyaarthaa.h, spar.caas taavat .ciito.snaanu.s.naa.ciitaa iti/ ruupaa.ni .cuklaharitaadiini/ gandhaa i.s.taani.s.topek.sa.niiyaa.h/ rasaa.h ka.tukaadaya.h, .cabdaa var.naatmaano dhvanimaatraa.c ca bhinnaa.h/ tad yasyendriyaarthapa.jcatvaat pa.jcendriyaa.ni tasyendriyaarthabahutvaad bahuuni indriyaa.ni prasajyanta iti//57// NS3.1.58[gandhatvaadyavyatirekaad gandhaadiinaam aprati.sedha.h//] gandhatvaadibhi.h svasaamaanyai.h k.rtavyavasthaanaa.m gandhaadiinaa.m yaani gandhaadigraha.naani taany asamaanasaadhanasaadhyatvaad graahakaantaraa.ni na prayojayanti/ arthasamuuho .anumaanamukto naarthaikade.ca.h/ % -mukto naarthaikade.ca.h/] p.790 arthaikade.ca.m caa.critya vi.sayapa.jcatvamaatra.m bhavaan prati.sedhati tasmaad ayukto .aya.m prati.sedha iti/ katha.m punar gandhatvaadibhi.h svasaamaanyai.h k.rtavyavasthaa gandhaadaya iti? spar.ca.h khalv aya.m trividha.h .ciita u.s.no .anu.s.naa.ciita.c ca spar.catvena svasaamaanyena sa.mg.rhiita.h/ g.rhyamaa.ne ca .ciitaspar.ce no.s.nasyaanu.s.naa.ciitasya vaa spar.casya graha.na.m graahakaantara.m prayojayati spar.cabhedaanaam ekasaadhanasaadhyatvaad yenaiva .ciitaspar.co g.rhyate tenaivetaraav apiiti/ eva.m gandhatvena gandhaanaam, ruupatvena ruupaa.naam, rasatvena rasaanaam, .cabdatvena .cabdaanaam iti/ gandhaadigraha.naani punar asamaanasaadhanasaadhyatvaad graahakaantaraa.naa.m prayojakaani/ tasmaad upapannam indriyaarthapa.jcatvaat pa.jcendriyaa.niiti//58// yadi saamaanya.m sa.ggraahakam, praaptam indriyaa.naam --- NS3.1.59[vi.sayatvaavyatirekaad ekatvam//] vi.sayatvena hi saamaanyena gandhaadaya.h sa.gg.rhiitaa iti//59// % p.791 NS3.1.60[na, buddhilak.sa.naadhi.s.thaanagatyaak.rtij.jaatipa.jcatvebhya.h//] na khalu vi.sayatvena saamaanyena k.rtavyavasthaa vi.sayaa graahakaantaranirapek.saa ekasaadhanagraahyaa anumiiyante, anumiiyante ca pa.jca gandhaadayo gandhatvaadibhi.h svasaamaanyai.h k.rtavyavasthaa indriyaantaragraahyaa.h, tasmaad asambaddham etat/ ayam eva caartho .anuudyate buddhilak.sa.napa.jcatvaad iti/ buddhaya eva lak.sa.naani vi.sayagraha.nali.ggatvaat indriyaa.naam, tad etat ``indriyaarthapa.jcatvaat'' ity etasmin suutre k.rtabhaa.syam iti/ tasmaad buddhilak.sa.napa.jcatvaat pa.jcendriyaa.ni/ % p.792 adhi.s.thaanaany api khalu pa.jcendriyaa.naam, sarva.cariiraadhi.s.thaana.m spar.cana.m spar.cagraha.nali.ggam, k.r.s.nasaaraadhi.s.thaana.m cak.su.h bahirni.hs.rta.m ruupagraha.nali.ggam, naasaadhi.s.thaana.m ghraa.nam, jihvaadhi.s.thaana.m rasanam, kar.nacchidraadhi.s.thaana.m .crotram, gandharasaruupaspar.ca.cabdagraha.nali.ggatvaad iti/ gatibhedaad apiindriyabheda.h/ k.r.s.nasaaropanibaddha.m cak.sur bahirni.hs.rtya ruupaadhikara.naani dravyaa.ni praapnoti/ spar.canaadiini tv indriyaa.ni vi.sayaa evaa.crayopasarpa.naat pratyaasiidanti/ santaanav.rttyaa .cabdasya .crotrapratyaasattir iti/ aak.rti.h khalu parimaa.nam iyattaa saa pa.jcadhaa/ svasthaanamaatraa.ni ghraa.narasanaspar.canaani vi.sayagraha.nenaanumeyaani/ cak.su.h k.r.s.nasaaraa.craya.m bahirni.hs.rta.m vi.sayavyaapi/ .crotra.m naanyad aakaa.caat, tac ca vibhu .cabdamaatraanubhavaanumeya.m puru.sasa.mskaaropagraha.naac caadhi.s.thaananiyamena .cabdasya vya.jjakam iti/ % p.793 jaatir iti yoni.m pracak.sate/ pa.jca khalv indriyayonaya.h p.rthivyaadiini bhuutaani, tasmaat prak.rtipa.jcatvaad api pa.jcendriyaa.niiti siddham//60// katha.m punar j.jaayate bhuutaprak.rtiiniindriyaa.ni naavyaktaprak.rtiiniiti? NS3.1.61[bhuutagu.navi.ce.sopalabdhes taadaatmyam//] d.r.s.to hi vaayvaadiinaa.m bhuutaanaa.m gu.navi.ce.saabhivyaktiniyama.h/ vaayu.h spar.cavya.jjaka.h, aapo rasavya.jjikaa.h, tejo ruupavya.jjakam, paarthiva.m ki.jcid dravya.m kasyacid dravyasya gandhavya.jjakam/ asti caayam indriyaa.naa.m bhuutagu.navi.ce.sopalabdhiniyama.h tena bhuutagu.navi.ce.sopalabdher manyaamahe bhuutaprak.rtiiniindriyaa.ni naavyaktaprak.rtiiniiti//61// % p.795 gandhaadaya.h p.rthivyaadigu.naa ity uddi.s.tam udde.ca.c ca p.rthivyaadiinaam ekagu.natve caanekagu.natve ca samaana ity ata aaha --- NS3.1.62[gandharasaruupaspar.ca.cabdaanaa.m spar.caparyantaa.h p.rthivyaa.h//] NS3.1.63[aptejovaayuunaa.m puurva.m puurvam apohyaakaa.casyottara.h//] spar.caparyantaanaam iti vibhaktivipari.naama.h/ aakaa.casyottara.h .cabda.h spar.caparyantebhya iti/ % iti/] p.796 katha.m tarhi tarabnirde.ca.h? svatantraviniyogasaamarthyaat/ tenottara.cabdasya paraarthaabhidhaana.m vij.jaayate/ udde.casuutre hi spar.caparyantebhya.h para.h .cabda iti/ tantra.m vaa spar.casya vivak.sitatvaat --- spar.caparyante.su niyukte.su yo .anyas taduttara.h .cabda iti//62-63// % p.797 NS3.1.64[na sarvagu.naanupalabdhe.h//] naaya.m gu.naniyoga.h saadhu.h/ kasmaat? yasya bhuutasya ye gu.naa na te tadaatmakenendriye.na sarve upalabhyante/ paarthivena hi ghraa.nena spar.caparyantaa na g.rhyante gandha eva eko g.rhyate eva.m .ce.se.sv apiiti//64// katha.m tarhiime gu.naa viniyoktavyaa iti? NS3.1.65[ekaika.cyenottarottaragu.nasadbhaavaad uttarottaraa.naa.m tadanupalabdhi.h//] gandhaadiinaam ekaiko yathaakrama.m p.rthivyaadiinaam ekaikasya gu.na.h, ata.h ``tadanupalabdhi.h'' te.saa.m tayo.h tasya caanupalabdhi.h --- % te.saa.m tayo.h tasya caanupalabdhi.h ---] p.798 ghraa.nena rasaruupaspar.caanaa.m rasanena ruupaspar.cayo.h cak.su.saa spar.casyeti/ katha.m tarhy anekagu.naani bhuutaani g.rhyanta iti? sa.msargaac caanekagu.nagraha.nam/ abaadisa.msargaac ca p.rthivyaa.m rasaadayo g.rhyante eva.m .ce.se.sv apiiti//65// % p.799 niyamas tarhi na praapnoti sa.msargasyaaniyamaat caturgu.naa p.rthivii trigu.naa aapo dvigu.na.m teja ekagu.no vaayur iti/ niyama.c copapadyate/ katham? NS3.1.66[vi.s.ta.m hy apara.m pare.na//] p.rthivyaadiinaa.m puurvapuurvam uttare.nottare.na vi.s.tam ata.h sa.msarganiyama iti/ tac caitad bhuutas.r.s.tau veditavya.m naitarhiiti//66// % p.800 NS3.1.67 [na paarthivaapyayo.h pratyak.satvaat//] neti trisuutrii.m pratyaaca.s.te/ kasmaat? paarthivasya dravyasyaapy asya ca pratyak.sa.tvaat/ mahatvaanekadravyatvaad ruupaac copalabdhir iti taijasam eva dravya.m pratyak.sa.m syaat na paarthivam aapya.m vaa ruupaabhaavaat/ taijasavat tu paarthivaapyayo.h pratyak.satvaat na sa.msargaad anekagu.nagraha.na.m bhuutaanaam iti/ bhuutaantararuupak.rta.m ca paarthivaapyayo.h pratyak.satva.m bruvata.h pratyak.so vaayu.h prasajyate niyame vaa kaara.nam ucyataam iti/ % p.801 rasayor vaa paarthivaapyayo.h pratyak.satvaat --- paarthivo rasa.h .sa.dvidha.h, aapyo madhura eva; na caitat sa.msargaad bhavtitum arhati/ ruupayor vaa paarthivaapyayo.h pratyak.satvaat taijasaruupaanug.rhiitayo.h, sa.msarge hi vya.jjakam eva ruupa.m na vya.ggyam astiiti/ ekaanekavidhatve ca paarthivaapyayo.h pratyak.satvaad ruupayo.h/ paarthiva.m haritalohitapiitaadyanekavidha.m ruupam, aapya.m tu .cuklam aprakaa.cakam, na caitad ekagu.naanaa.m sa.msarge saty upapadyata iti/ udaahara.namaatra.m caitat, ata.h para.m prapa.jca.h / spar.cayor vaa paarthivataijasayo.h pratyak.satvaat/ paarthivo .anu.snaa.ciita.h spar.ca.h, u.s.nas taijasa.h pratyak.sa.h, na caitad ekagu.naanaam anu.s.naa.ciitaspar.cena vaayunaa sa.msarge.nopapadyata iti/ atha vaa paarthivaapyayor dravyayor vyvasthitagu.nayo.h pratyak.satvaat/ caturgu.na.m paarthiva.m dravya.m trigu.nam aapya.m pratyak.sam, tena tatkaara.nam anumiiyate tathaabhuutam iti/ tasya kaarya.m li.gga.m kaara.nabhaavaad dhi kaaryabhaava iti/ eva.m taijasavaayavyayor dravyayo.h pratyak.satvaad gu.navyavasthaayaa.h tatkaara.ne dravye vyavasthaanumaanam iti/ d.r.s.ta.c ca viveka.h paarthivaapyayo.h pratyak.satvaat/ paarthiva.m dravyam abaadibhir viyukta.m pratyak.sato g.rhyate, % g.rhyate,] p.802 aapya.m ca paraabhyaam, taijasa.m ca vaayunaa, na caikaikagu.na.m g.rhyata iti/ niranumaana.m tu ``vi.s.ta.m hy apara.m pare.na'' ity etad iti/ naatra li.ggam anumaapaka.m g.rhyata iti yenaitad eva.m pratipadyemahi/ yac cokta.m vi.s.ta.m hy apara.m pare.neti bhuutas.r.s.tau veditavya.m na saampratam iti niyamakaara.naabhaavaad ayuktam/ d.r.s.ta.m ca saampratam apara.m pare.na vi.s.tam iti, vaayunaa ca vi.s.ta.m teja iti/ vi.s.tatva.m sa.myoga.h, sa ca dvayo.h samaana.h, vaayunaa ca vi.s.tatvaat spar.cavat tejo na tu tejasaa vi.s.tatvaad ruupavaan vaayur iti niyamakaara.na.m naastiiti/ d.r.s.ta.m ca taijasena spar.cena vaayavyasya spar.casyaabhibhavaad agraha.nam iti, na ca tenaiva tasyaabhibhava iti//67// tad eva.m nyaayaviruddha.m pravaada.m prati.sidhya ``na sarvagu.naanupalabdher'' iti codita.m samaadhiiyate --- NS3.1.68 [puurvapuurvagu.notkar.saat tat tat pradhaanam//] tasmaan na sarvagu.nopalabdhi.h, ghraa.naadiinaa.m puurva.m puurva.m gandhaader gu.nasyotkar.saat tat tat pradhaanam/ kaa pradhaanataa? vi.sayagraahakatvam/ ko gu.notkar.sa.h? abhivyaktau samarthatvam/ yathaa baahyaanaa.m paarthivaapyataijasaanaa.m dravyaa.naa.m caturgu.natrigu.nadvigu.naanaa.m na sarvagu.navya.jjakatva.m gandharasaruupotkar.saat tu yathaakrama.m gandharasaruupavya.jjakatvam, % baahyaanaa.m ...] p.803 eva.m ghraa.na rasanacak.su.saa..m caturgu.natrigu.nadvigu.naanaa.m na sarvagu.nagraahakatvam, gandharasaruupotkar.saat tu yathaakrama.m gandharasaruupagraahakatvam/ tasmaad ghraa.naadibhir na sarve.saa.m gu.naanaam upalabdhir iti/ yas tu pratijaaniite gandhagu.natvaad ghraa.na.m gandhasya graahakam eva.m rasanaadi.sv apiiti, tasya yathaagu.nayoga.m ghraa.naadibhir gu.nagraha.na.m prasajyata iti//68// % p.804 ki.mk.rta.m punar vyavasthaanam --- ki.jcit paarthivam indriya.m na sarvaa.ni, kaanicid aapyataijasavaayavyaani indriyaa.ni na sarvaa.niiti? NS3.1.69 [tadvyavasthaana.m tu bhuuyastvaat//] arthanirv.rttisamarthasya pravibhaktasya dravyasya sa.msarga.h puru.sasa.mskaarakaarito bhuuyastvam/ d.r.s.to hi prakar.se bhuuyastva.cabda.h, yathaa prak.r.s.to vi.sayo bhuuyaan ity ucyate/ yathaa p.rthagarthakriyaasamarthaani puru.sasa.mskaarava.caad vi.sau.sadhima.niprabh.rtiini dravyaa.ni nirvartyante, na sarva.m sarvaartham; eva.m p.rthagvi.sayagraha.nasamarthaani ghraa.naadiini nirvartyante na sarvavi.sayagraha.nasamarthaaniiti//69// % p.805 svagu.naan nopalabhanta indriyaa.ni/ kasmaad iti cet? NS3.1.70 [sagu.naanaam indriyabhaavaat//] svaan gandhaadiin nopalabhante ghraa.naadiini/ kena kaara.neneti cet? svagu.nai.h saha ghraa.naadiinaam indriyabhaavaat/ ghraa.na.m svena gandhena samaanaarthakaari.naa saha baahya.m gandha.m g.rh.naati tasya svagandhagraha.na.m sahakaarivaikalyaan na bhavati, eva.m .ce.saa.naam api//70// yadi punar gandha.h sahakaarii ca syaad ghraa.nasya graahya.c cety ata aaha --- NS3.1.71 [tenaiva tasyaagraha.naac ca//] % p.806 na gu.nopalabdhir indriyaa.naam/ yo bruute --- yathaa baahya.m dravya.m cak.su.saa (corr.; cak.sa.saa, ed.) g.rhyate tathaa tenaiva cak.su.saa tad eva cak.sur g.rhyataam iti, taad.r.g idam; tulyo hy ubhayatra pratipattihetvabhaava iti//71// NS3.1.72 [na .cabdagu.nopalabdhe.h//] svagu.naan nopalabhanta indriyaa.niiti etan na bhavati/ upalabhyate hi svagu.na.h .cabda.h .crotre.neti//72// % p.807 NS3.1.73 [tadupalabdhir itaretaradravyagu.navaidharmyaat//] na .cabdena gu.nena sagu.nam aakaa.cam indriya.m bhavati/ na .cabda.h .cabdasya vya.jjaka.h, na ca ghraa.naadiinaa.m svagu.nagraha.na.m pratyak.sam, naapy anumiiyate/ anumiiyate tu .crotre.naakaa.cena .cabdasya graha.nam, .cabdagu.natva.m ca aakaa.casyeti/ pari.ce.sa.c caanumaana.m veditavyam/ aatmaa taavat .crotaa na kara.nam, manasa.h .crotratve badhiratvaabhaava.h, p.rthivyaadiinaa.m ghraa.naadibhaave saamarthyam, .crotrabhaave caasaamarthyam/ % saamarthyam, .crotrabhaave caasaamarthyam/] p.808 asti ceda.m .crotram aakaa.ca.m ca .ci.syate, pari.ce.saad aakaa.ca.m .crotram iti//73// iti .criivaatsyaayaniiye nyaayabhaa.sye t.rtiiyaadhyaayasyaadyam aahnikam// % p.809 atha t.rtiiyaadhyaayaasya dvitiiyam aahnikam pariik.sitaaniindriyaa.ny arthaa.c ca, buddher idaanii.m pariik.saakrama.h, saa kim anityaa nityaa veti/ kuta.h sa.m.caya.h? NS3.2.1[karmaakaa.casaadharmyaat sa.m.caya.h//] aspar.cavattva.m taabhyaa.m samaano dharma upalabhyate buddhau, vi.ce.sa.c copajanaapaayadharmavattvam, viparyaya.c ca yathaasvam anityanityayos tasyaa.m buddau nopalabhyate, tena sa.m.caya iti//1// anupapannaruupa.h khalv aya.m sa.m.caya.h/ sarva.cariiri.naa.m hi pratyaatmavedaniiyaa anityaa buddhi.h sukhaadivat/ % sukaadivat] p.810 bhavati ca sa.mvitti.h --- j.jaasyaami jaanaami aj.jaasi.sam iti/ na copajanaapaayaav antare.na traikaalyavyaakti.h, tata.c ca traikaalyavyakter anityaa buddhir ity etat .ciddham/ pramaa.nasiddha.m ceda.m .caastare .apy uktam --- `indriyaarthasannikar.sotpannam', `yugapaj j.jaanaanutpattir manaso li.ggam ityevamaadi/ tasmaat sa.m.cayaprakriyaanupapattir iti/ d.r.s.tipravaadopaalambhaarthan tu prakara.nam/ eva.m hi pa.cyanta.h pravadanti saa.gkhyaa.h --- puru.sasyaanta.hkara.nabhuutaa nityaa buddhir iti/ saadhana.m ca pracak.sate --- % p.811 NS3.2.2[vi.sayapratyabhij.jaanaat//] ki.m punar ida.m pratyabhij.jaanam? ya.m puurvam aj.jaasi.sam artha.m tam ima.m jaanaamiiti j.jaanyo.h samaane .arthe pratisandhij.jaana.m pratyabhij.jaanam, etac caavasthitaayaa buddher upapannam/ naanaatve tu buddhibhede.suutpannaapavargi.su pratyabhij.jaanaanupapatti.h naanyaj.jaatam anya.h pratyabhijaanaatiiti//2// NS3.2.3[saadhyasamatvaad ahetu.h//] yathaa khalu nityatva.m buddhe.h saadhyam eva.m pratyabhij.jaanam apiiti/ ki.m kaara.nam? cetanadharmasya kara.ne .anupapatti.h/ puru.sadharma.h khalv aya.m j.jaana.m dar.canam upalabdhir bodha.h pratyaya.h adhyavasaaya iti/ % adhyavasaaya iti] p.812 cetano hi puurvaj.jaatam artha.m pratyabhijaanaati, tasyaitasmaad dhetor nityatva.m yuktam iti/ kara.nacaitanyaabhyupagame tu cetanasvaruupa.m vacaniiya.m naanirdi.s.tasvaruupam aatmaantara.m .cakyam astiiti pratipattum/ j.jaana.m ced buddher anta.hkara.nasyaabhyupagamyate cetanasyedaanii.m ki.m svaruupa.m ko dharma.h ki.m tattvam? j.jaanena ca buddhau vartamaanenaaya.m cetana.h ki.m karotiiti? cetayate iti cet na, j.jaanaad arthaantaravacanam --- puru.sa.c cetayate buddhir jaanaatiiti neda.m j.jaanaad arthaantaram ucyate, cetayate jaaniite buddhyate pa.cyati upalabhate ity eko .ayam artha iti/ buddhir j.jpayatiiti cet addhaa --- jaaniite puru.so buddhir j.jaapayatiiti satyam etat/ eva.m caabhyupagame j.jaana.m puru.sasyeti siddha.m bhavati na buddher anta.hkara.nasyeti/ %813 pratipuru.sa.m ca .cabdaantaravyavasthaapratij.jaane prati.sedhahetuvacanam/ ya.c ca pratijaaniite --- ka.ccit puru.sa.c cetayate, ka.ccid buddhyate, ka.ccid upalabhate, ka.ccit pa.cyatiiti; puru.saantaraa.ni khalv imaani cetano boddhopalabdhaa dra.s.teti naikasyaite dharmaa iti atra ka.h prati.sedhahetur iti? arthasyaabheda iti cet samaanam/ abhinnaarthaa ete .cabdaa iti tatra vyavasthaanupapattir ity eva.m cen manyase, samaana.m bhavati --- puru.sa.c cetayate buddhir jaaniite ity atraapy artho na bhidyate tatrobhayo.c cetanatvaad anyataralopa iti/ yadi punar budhyate .anayeti bodhana.m buddhi.h mana evocyate tac ca nityam, % evocyate tac ca nityam,] p.814 astv etad evam, na tu manaso vi.sayapratyabhij.jaanaan nityatvam/ d.r.s.ta.m hi kara.nabhede j.jaatur ekatvaat pratyabhij.jaana.m `savyad.r.s.tasyetare.na pratyabhij.jaanaad' iti/ % p.815 cak.survat pradiipavac ca; pradiipaantarad.r.s.tasya pradiipaantare.na pratyabhij.jaanam iti/ tasmaaj j.jaatur aya.m nityatve hetur iti//3// yac ca manyate buddher avasthitaayaa yathaavi.saya.m v.rttayo j.jaanaani ni.ccaranti v.rtti.c ca v.rttimato naanyeti, tac ca --- NS3.2.4[na, yugapad agraha.naat//] v.rttiv.rttimator ananyatve v.rttimato .avasthaanaad v.rttiinaam avasthaanam iti yaaniimaani vi.sayagraha.naani taany avati.s.tanta iti yugapad vi.sayaa.naa.m graha.na.m prasajyata iti//4// % p.816 NS3.2.5[apratyabhij.jaane ca vinaa.caprasa.gga.h//] atiite ca pratyabhij.jaane v.rttimaan apy atiita ity anta.hkara.nasya vinaa.ca.h prasajyate, viparyaye ca naanaatvam iti//5// avibhu caika.m mana.h paryaaye.nendriyai.h sa.myujyata iti --- NS3.2.6[kramav.rttitvaad ayugapad graha.nam//] indriyaarthaanaam, v.rttiv.rttimator naanaatvam iti/ % p.817 NS3.2.7[apratyabhij.jaana.m ca vi.sayaantaravyaasa.ggaat//] apratyabhij.jaanam anupalabdhi.h/ anupalabdhi.c ca kasyaacid arthasya vi.sayaantaravyaasakte manasy upapadyate v.rttiv.rttimator naanaatvaat, ekatve hi anarthako vyaasa.gga iti//7// vibhutve caanta.hkara.nasya paryaaye.nendriyai.h sa.myoga.h --- NS3.2.8[na, gatyabhaavaat//] praaptaaniindriyaa.ny anta.hkara.neneti praaptyarthasya gamanasyaabhaava.h/ tatra kramav.rttitvaabhaavaad ayugapad graha.naanupapattir iti/ % p.818 gatyabhaavaac ca prati.siddha.m vibhuno .anta.hkara.nasyaayugapadgraha.na.m na li.ggaantare.naanumiiyate iti/ yathaa cak.su.so gati.h prati.siddhaa sannik.r.s.taviprak.r.s.tayos tulyakaalagraha.naat paa.nicandramasor vyavadhaanena pratiighaate so.anumiiyata iti so .aya.m naanta.h kara.ne vivaado na tasya nityatve/ % kara.ne vivaado na tasya nityatve] p.819 siddha.m hi mano .anta.hkara.na.m nitya.m ceti/ kva tarhi vivaada.h? tasya vibhutve, tac ca pramaa.nato .anupalabdhe.h prati.siddham iti/ eka.m caanta.hkara.na.m naanaa caitaa j.jaanaatmakaa v.rttaya.h, cak.survij.jaana.m ghraa.navij.jaana.m ruupavij.jaana.m gandhavij.jaanam/ etac ca v.rttiv.rttimator ekatve .anupapannam iti/ puru.so jaaniite naanta.hkara.nam iti/ etena vi.sayaantaravyaasa.gga.h pratyukta.h/ vi.sayaantaragraha.nalak.sa.no vi.sayaantaravyaasa.gga.h puru.sasya naanta.hkara.nasyeti, kenacid indriye.na sannidhi.h kenacid asannidhir ity aya.m tu vyaasa.ggo .anuj.jaayate manasa iti//8// % p.820 ekam anta.hkara.na.m naanaa v.rttaya iti/ saty abhede v.rtter idam ucyate --- NS3.2.9[spha.tikaanyatvaabhimaanavat tadanyatvaabhimaana.h//] tasyaa.m v.rttau naanaatvaabhimaana.h, yathaa dravyaantaropahite spha.tike anyatvaabhimaano niilo lohita iti; eva.m vi.sayaantaropadhaanaad iti/ % p.821 na hetvabhaavaat/ spha.tikaanyatvaabhimaanavad aya.m j.jaane.su naanaatvaabhimaano gau.no na punar gandhaadyanyatvaabhimaanavad iti hetur naasti hetvabhaavaad anupapanna iti/ samaano hetvabhaava iti cet na j.jaanaanaa.m krame.nopajanaapaayadar.canaat --- krame.na hiindriyaarthe.su j.jaanaany upajaayante caapayanti ceti d.r.cyate/ % caapayanti ceti d.r.cyate/] p.822 tasmaad gandhaadyanyatvaabhimaanavad aya.m j.jaane.su naanaatvaabhimaana iti//9// % p.823 spha.tikaanyatvaabhimaanavad ity etad am.r.syamaa.na.h k.sa.nikavaady aaha --- NS3.2.10[spha.tike .apy aparaaparotpatte.h k.sa.nikatvaad vyaktiinaam ahetu.h//] % p.824 spha.tikasyaabhedenaavasthitasyopadhaanabhedaan naanaatvaabhimaana ity ayam avidyamaanahetuka.h pak.sa.h/ kasmaat? spha.tike .apy aparaaparotpatte.h/ spha.tike .api anyaa vyaktaya utpadyante anyaa nirudhyanta iti/ katham? k.sa.nikatvaad vyaktiinaam/ k.sa.na.c caalpiiyaan kaala.h k.sa.nasthitikaa.h k.sa.nikaa.h/ katha.m punar gamyate k.sa.nikaa vyaktaya iti? upacayaapacayaprabandhadar.canaac chariiraadi.su/ paktinirv.rttasyaahaararasasya .cariire rudhiraadibhaavenopacayo .apacaya.c ca prabandhena pravarttate/ upacayaad vyaktiinaam utpaada.h, apacayaad vyaktinirodha.h/ eva.m ca saty avayavapari.naamabhedena v.rddhi.h .cariirasya kaalaantare g.rhyate iti so .aya.m vyaktivi.ce.sadharmo vyaktimaatre veditavya iti//10// % p.825 NS3.2.11[niyamahetvabhaavaad yathaadar.canam abhyanuj.jaa//] sarvaasu vyakti.su upacayaapacayaprabandha.h .cariiravad iti naaya.m niyama.h/ kasmaat? hetvabhaavaat/ naatra pratyak.sam anumaana.m vaa pratipaadakam astiiti/ tasmaad yathaadar.canam abhyanuj.jaa/ yatra yatropacayaapacayaprabandho d.r.cyate, tatra tatra vyaktiinaam aparaaparotpattir upacayaapacayaprabandhadar.canenaabhyanuj.jaayate, % r upacayaapacayaprabandhadar.canenaabhyanuj.jaayate,] p.826 yathaa .cariiraadi.su/ yatra yatra na d.r.cyate tatra tatra pratyaakhyaayate yathaa graavaprabh.rti.su/ spha.tike .apy upacayaapacayaprabandho na d.r.cyate, tasmaad ayukta.m spha.tike .apy aparaaprotpattir iti/ yathaa caarkasya ka.tukimnaa sarvadravyaa.naa.m ka.tukimaanaam aapaadayet taad.rg etad iti//11// ya.c caa.ce.sanirodhenaapuurvotpaada.m niranvaya.m dravyasantaane k.sa.nikataa.m manyate tasyaitat --- NS3.2.12[notpattivinaa.cakaara.nopalabdhe.h//] utpattikaara.na.m taavad upalabhyate avayavopacayo valmiikaadiinaam, vinaa.cakaara.na.m copalabhyate gha.taadiinaam avayavavibhaaga.h/ % labhyate gha.taadiinaam avayavavibhaaga.h/] p.827 yasya tv anapacitaavayava.m nirudhyate anupacitaavayava.m cotpadyate tasyaa.ce.sanirodhe niranvaye vaapuurvotpaade na kaara.nam ubhayatraapy upalabhyate iti//12// %829 NS3.3.13[k.siiravinaa.ce kaara.naanupalabdhivad dadhyutpattivac ca tadupapatti.h//] yathaanupalabhyamaana.m k.siiravinaa.cakaara.na.m dadhyutpattikaara.na.m caabhyanuj.jaayate tathaa spha.tike paraaparaasu vyakti.su vinaa.cakaara.nam utpaadakaara.na.m caabhyanuj.jeyam iti//13// % p.830 NS3.2.14[li.ggato graha.naan naanupalabdhi.h//] k.siiravinaa.cali.gga.m k.siiravinaa.cakaara.na.m dadhyutpattili.gga.m dadhyutpattikaara.na.m ca g.rhyate .ato naanupalabdhi.h, viparyayas tu spha.tikaadi.su dravye.su aparaaparotpattau vyaktiinaa.m na li.ggam astiity anutpattir eveti//14// % p.846 atra ka.ccit parihaaram aaha --- NS3.2.15[na payasa.h pari.naamagu.naantarapraadurbhaavaat//] payasa.h pari.naamo na vinaa.ca ity eka aaha/ pari.naama.c caavasthitasya dravyasya puurvadharmaniv.rttau dharmaantarotpattir iti/ gu.naantarapraadurbhaava ity apara aaha/ sataa dravyasya puurvagu.naniv.rttau gu.naantaram utpadyata iti/ sa khalv ekapak.siibhaava iva//15// % p.847 atra tu prati.sedha.h --- NS3.2.16[vyuuhaantaraad dravyaantarotpattidar.cana.m puurvadravyaniv.rtter anumaanam//] sa.mmuurchanalak.sa.naad avayavavyuuhaad dravyaantare dadhni utpanne g.rhyamaa.ne puurva.m payodravyam avayavavibhaagebhyo niv.rttam ity anumiiyate, yathaa m.rdavayavaanaa.m vyuuhaantaraad dravyaantare sthaalyaam utpannaayaa.m puurva.m m.rtpi.n.dadravya.m m.rdavayavavibhaagebhyo nivarttate iti/ m.rdvac caavayavaanvaya.h payodadhnor naa.ce.sanirodhe niranvayo dravyaantarotpaado gha.tata iti//16// % p.848 abhyanuj.jaaya ca ni.skaara.na.m k.siiravinaa.ca.m dadhyutpaada.m ca prati.sedha ucyate --- NS3.2.17[kvacid vinaa.cakaara.naanupalabdhe.h kvacic copalabdher anekaanta.h//] k.siiradadhivan ni.skaara.nau vinaa.cotpaadau spha.tikavyaktiinaam iti naayam ekaanta iti/ kasmaat? hetvabhaavaat/ naatra hetur asti akaara.nau vinaa.cotpaadau spha.tikaadivyaktiinaa.m k.siiradadhivat, na punar yathaa vinaa.cakaara.nabhaavaat kumbhasya vinaa.ca utpattikaara.nabhaavaac cotpatti.h eva.m spha.tikaadivyaktiinaa.m vinaa.cotpattikaara.nabhaavaad vinaa.cotpattibhaava iti/ % p.849 niradhi.s.thaana.m ca d.r.s.taantavacanam/ g.rhyamaa.nayor vinaa.cotpaadayo.h spha.tikaadi.su syaad ayam aa.crayavaan d.r.s.taanta.h k.siiravinaa.cakaara.naanupalabdhivad dadhyutpattivac ceti, tau tu na g.rhyete/ tasmaan niradhi.s.thaano .aya.m d.r.s.taanta iti/ abhyanuj.jaaya ca spha.tikasyotpaadavinaa.cau yo .atra saadhakas tasyaabhyanuj.jaanaad aprati.sedha.h/ kumbhavan na ni.skaara.nau vinaa.cotpaadau spha.tikaadiinaam ity anuj.jeyo .aya.m d.r.s.taanta.h prati.seddham a.cakyatvaat/ k.siiradadhivat tu ni.skaara.nau vinaa.cotpaadaav iti .cakyo .aya.m prati.seddhu.m kaara.nato vinaa.cotpattidar.canaat/ k.siiradadhnor vinaa.cotpattii pa.cyataa tatkaara.nam anumeya.m kaaryali.gga.m hi kaara.nam iti//17// % p.850 upapannam anityaa buddhir iti/ ida.m tu cintyate kasyeya.m buddhir aatmeindriyamano .arthaanaa.m gu.na iti/ prasiddho .api khalv ayam artha.h pariika.saa.ce.sa.m pravarttayaamiiti prakriyate/ so .aya.m buddhau sannikar.sotpatte.h sa.m.caya.h vi.ce.sasyaagraha.naad iti/ tatraaya.m vi.ce.sa.h NS3.2.18[nendriyaarthayos tadvinaa.ce .api j.jaanaavasthaanaat//] nendriyaa.naam vaa gu.no j.jaana.m te.saa.m vinaa.co .api j.jaanasya bhaavaat/ bhavati khalv idam indriye .arthe ca vina.s.te j.jaanam adraak.sam iti/ na ca j.jaatari vina.sthe j.jaana.m bhavitum arhati/ anyat khalu vai tad indriyaarthasannikar.saja.m j.jaana.m yad indriyaarthavinaa.ce na bhavati/ % bhavati] p.851 idam anyad aatmamana.hsannikar.sajam, tasya yukto bhaava iti/sm.rti.h khalv iyam adraak.sam iti puurvad.r.s.tavi.sayaa/ na ca vij.jaatari na.s.te puurvopalabdhe.h smara.na.m yuktam, na caanyad.r.s.tam anya.h smarati/ na ca manasi j.jaatary abhyupagamyamaane .cakyam indriyaarthayor j.jaat.rtva.m pratipaadayitum//18// aastu tarhi manogu.naa j.jaanam --- NS3.2.19[yugapaj j.jeyaanupalabdhe.c ca na manasa.h//] yugapaj j.jeyaanupalabdhir anta.hkara.nasya li.ggam, tatra yugapaj j.neyaanupalabdhyaa yad anumiiyate anta.hkara.nam, na tasya gu.no j.jaanam/ kasya tarhi? j.jasya va.citvaat/ % p.852 va.cii j.jaataa va.cya.m kara.nam, j.jaanagu.natve ca kara.nabhaavaniv.rtti.h/ ghraa.naadisaadhanasya ca j.jaatur gandhaadij.jaanabhaavaad anumiiyate anta.hkara.nasaadhanasya sukhaadij.jaana.m sm.rti.c ceti/ tatra yaj j.jaanagu.na.m mana.h sa aatmaa, yat tu sukhaadyupalabdhisaadhanam anta.hkara.na.m manas tad iti sa.mj.jaabhedamaatra.m naarthabheda iti/ % p.853 yugapaj j.jeyopalabdhe.c ca yogina iti vaa caartha.h/ yogii khalu .rddhau praadurbhuutaayaa.m vikara.nadharmaa nirmaaya sendriyaa.ni .cariiraantaraa.ni te.su yugapaj j.jeyaany upalabhate/ tac caitad vibhau j.jaatary upapadyate naa.nau manasiiti/ vibhutve vaa manaso j.jaanasya naatmagu.natvaprati.sedha.h/ vibhu ca manastadanta.hkara.nabhuutam iti tasya sarvendriyair yugapat sa.myogaad yugapaj j.jaanaany utpadyerann iti//19// NS3.2.20[tadaatmagu.natve .api tulyam//] vibhur aatmaa sarvendriyai.h sa.myukta iti yugapaj j.jaanotpattiprasa.gga iti//20// % p.854 NS3.2.21[indriyair manasa.h sannikar.saabhaavaat tadanutpatti.h//] gandhaadyupalabdher indriyaarthasannikar.savad indriyamana.hsannikar.so .api kaara.nam, tasya caayaugapadyam a.nutvaan manasa.h/ ayaugapadyaad anutpattir yugapaj j.jaanaanaam aatmagu.natve .apiiti//21// yadi punar aatmendriyaarthasannikar.samaatraad gandhaadij.jaanam utpadyeta? NS3.2.22[notpattikaara.naanapade.caat//] aatmendriyasannikar.samaatraad gandhaadij.jaanam utpadyate iti, naatrotpattikaara.nam apadi.cyate yenaitat pratipadyemahiiti//22// % p.855 NS3.2.23[vinaa.cakaara.naanupalabdhe.c caavasthaane tannityatvaprasa.gga.h//] ``tadaatmagu.natve .api tulyam'' ity etad anena samucciiyate/ dvividho hi gu.nanaa.cahetu.h, gu.naanaam aa.crayaabhaavo virodhii ca gu.na.h/ nityatvaad aatmano .anupapanna.h puurva.h, virodhii ca buddher gu.no na g.rhyate --- tasmaad aatmagu.natve sati buddher nityatvaprasa.gga.h//23// % p.856 NS3.2.24[anityatvagrahaad buddher buddhyantaraad vinaa.ca.h .cabdavat//] anityaa buddhir iti sarva.cariiri.naa.m pratyaatmavedaniiyam etat/ g.rhyate ca buddhisantaana.h tatra buddher buddhyantara.m virodhii gu.na ity anumiiyate yathaa .cabdasantaane .cabda.h .cabdaantaravirodhiiti//24// % p.857 asa.gkhyeye.su j.jaanakaarite.su sa.mskaare.su sm.rtihetu.sv aatmasamavete.sv aatmamanaso.c ca sannikar.se samaane sm.rtihetau sati na kaara.nasyaayaugapadyam astiiti yugapat sm.rtaya.h praadurbhaveyu.h yadi buddhir aatmagu.na.h syaad iti/ tatra ka.ccit sannikar.sasyaayaugapadyam upapaadayi.syann aaha --- NS3.2.25[j.jaanasamavetaatmaprade.casannikar.saan manasa.h sm.rtyutpatter na yugapadutpatti.h//] j.jaanasaadhana.h sa.mskaaro j.jaanam ity ucyate j.jaanasa.msk.rtair aatmaprade.cai.h paryaaye.na mana.h sannik.r.syate/ aatmamana.hsannikar.saat sm.rtayo .api paryaaye.na bhavantiiti//25// % p.858 NS3.2.26[naanta.h.cariirav.rttitvaan manasa.h//] sadehasyaatmano manasaa sa.myogo vipacyamaanakarmaa.cayasahito jiivanam i.syate/ tatraasya praak praaya.naad anta.h.cariire vartamaanasya manasa.h .cariiraad bahirj.jaanasa.msk.rtair aatmaprade.cai.h sa.myogo nopapadyata iti//26// % p.859 NS3.2.27[saadhyatvaad ahetu.h//] vipacyamaanakarmaa.cayamaatra.m jiivanam, eva.m ca sati saadhyam anta.h.cariirav.rttitva.m manasa iti//27// NS3.2.28[smarata.h .cariiradhaara.nopapatter aprati.sedha.h//] susmuur.sayaa khalv aya.m mana.h pra.nidadhaana.c ciraad api ka.mcid artha.m smarati, smarata.c ca .cariiradhaara.na.m d.r.cyate/ aatmamana.hsannikar.saja.c ca prayatno dvividha.h --- dhaaraka.h preraka.c ca, ni.hs.rte ca .cariiraad bahir manaasi dhaarakasya prayatnasyaabhaavaad gurutvaat patana.m syaat .cariirasya smarata iti//28//0 % p.860 NS3.2.29[na tadaa.cugatitvaan manasa.h//] aa.cugati mana.h tasya bahi.h.cariiraatmaprade.cena j.jaanasa.msk.rtena sannikar.sa.h, pratyaagatasya ca prayatnotpaadanam ubhaya.m yujyata iti/ utpaadya vaa dhaaraka.m prayatna.m .cariiraan ni.hsara.na.m manasa.h, atas tatropapanna.m dhaara.nam iti//29// NS3.2.30[na smara.nakaalaaniyamaat//] ki.jcit k.sipra.m smaryate ki.jcic cire.na/ yadaa cire.na, tadaa susmuur.sayaa manasi dhaaryamaa.ne cintaaprabandhe sati kasyacid arthasya li.ggabhuutasya cintanam aaraadhita.m sm.rtihetur bhavati/ tatraitac cirani.ccarite manasi nopapadyata iti/ .cariirasa.myogaanapek.sa.c caatmamana.hsa.myogo na sm.rtihetu.h .cariirasya bhogaayatanatvaat/ % p.861 upabhogaayatana.m puru.sasya j.jaatu.h .cariira.m na tato ni.ccaritasya manasa aatmasa.myogamaatra.m j.jaanasukhaadiinaam utpattau kalpate, k.lptau vaa .cariiravaiyarthyam iti//30// NS3.2.31[aatmaprera.nayad.rcchaaj.jataabhi.c ca na sa.myogavi.ce.sa.h//] aatmaprera.nena vaa manaso bahi.h .cariiraat sa.myogavi.ce.sa.h syaat, yad.rcchayaa vaa, aakasmikatayaa j.jatayaa vaa manasa.h? sarvathaa caanupapatti.h/ katham? smartavyatvaat, icchaata.h smara.naaj j.jaanaasambhavaac ca/ yadi taavad aatmaa amu.syaarthasya sm.rtihetu.h sa.mskaara.h amu.sminn aatmade.ce samavetas tena mana.h sa.myujyataam iti mana.h prerayati tadaa sm.rta evaasaav artho bhavati na smartavya.h/ na caatmapratyak.sa aatmaprade.ca.h sa.mskaaro vaa, tatraanupapannaatmapratyak.se.na sa.mvittir iti/ susmuur.sayaa caaya.m mana.h pra.nidadhaana.c ciraad api ka.jcid artha.m smarati naakasmaat, j.jatva.m ca manaso naasti j.jaanaprati.sedhaad iti//31// % p.862 etac ca --- NS3.2.32[vyaasaktamanasa.h paadavyathanena sa.myogavi.ce.se.na samaanam//] yadaa khalv aya.m vyaasaktamanaa.h kvacid de.ce .carkarayaa ka.n.takena vaa paadavyathanam aapnoti tadaa aatmamana.h sa.myogavi.ce.sa e.sitavya.h, d.r.s.ta.m hi du.hkha.m du.hkhavedana.m ceti/ tatraaya.m samaana.h prati.sedha.h/ yad.rcchayaa tu na vi.ce.so naakasmikii kriyaa naakasmika.h sa.myoga iti/ karmaad.r.s.tam upabhogaartha.m kriyaahetur iti cet samaanam/ karmaad.r.s.ta.m puru.sastha.m puru.sopabhogaartha.m manasi kriyaahetu.h eva.m du.hkha.m du.hkhasa.mvedana.m ca sidhyatiity eva.m cen manyase, samaanam --- sm.rtihetaav api sa.myogavi.ce.so bhavitum arhati/ tatra yad uktam ``aatmaprera.nayad.rcchaaj.jataabhi.c ca na sa.myogavi.ce.sa.h'' ity ayam aprati.sedha iti/ puurvas tu prati.sedho ``naanta.h.cariirav.rttitvaan manasa'' iti//32// %863 ka.h khalv idaanii.m kaara.nayaugapadyasadbhaave yugapad asmara.nasya hetur iti? NS3.2.33[pra.nidhaanali.ggaadij.jaanaanaam ayugapadbhaavaad yugapad asmara.nam//] yathaa khalv aatmamanaso.h sannikar.sa.h sa.mskaara.c ca sm.rtihetur eva.m pra.nidhaana.m li.ggaadij.jaanaani taani ca na yugapadbhavanti tatk.rtaa sm.rtiinaa.m yugapad anutpattir iti/ pratibhavat tu pra.nidhaanaadyanapek.se smaarte yaugapadyaprasa.gga.h/ yat khalv ida.m praatibham iva j.jaana.m pra.nidhaanaadyanapek.sa.m smaarttam utpadyate kadaacit tasya yugapadutpattiprasa.ggo hetvabhaavaat/ sata.h sm.rtihetor asa.mvedanaat praatibhena samaanaabhimaana.h/ bahvarthavi.saye vai cintaaprabandhe ka.ccid evaartha.h kasyacit sm.rtihetu.h, % cintaaprabandhe ka.ccid evaartha.h kasyacit sm.rtihetu.h,] p.864 tasyaanucintanaat tasya sm.rtir bhavati/ na caaya.m smartaa sarva.m sm.rtihetu.m sa.mvedayate eva.m me sm.rtir utpanneti/ asa.mvedanaat praatibham iva j.jaanam ida.m smaartam iti abhimanyate, na tv asti pra.nidhaanaadyanapek.sa.m smaartam iti/ praatibhe katham iti cet puru.sakarmavi.ce.saad upabhogavan niyama.h/ praatibham idaanii.m j.jaana.m yugapat kasmaan notpadyate? yathopabhogaartha.m karma yugapadupabhoga.m na karoti eva.m puru.sakarmavi.ce.sa.h pratibhaahetur na yugapad aneka.m praatibha.m j.jaanam utpaadayati/ hetvabhaavaad ayuktam iti cet, na kara.nasya pratyayaparyaaye saamarthyaat/ ``upabhogavan niyama'' ity asti d.r.s.taanto hetur naastiiti cen manyase? na, kara.nasya pratyayaparyaaye saamarthyaat/ naikasmin j.jeye yugapad aneka.m j.jaanam utpadyate, na caanekasmin/ tad ida.m d.r.s.tena pratyayaparyaaye.naanumeya.m kara.nasaamarthyam itthambhuutam iti na j.jaatu.h vikara.nadharma.no dehanaanaatve pratyayayaugapadyaad iti/ % pratyayaparyaaye.naanumeya.m kara.nasaamarthyam itthambhuutam iti na j.jaatu.h vikara.nadharma.no dehanaanaatve pratyayayaugapadyaad iti/] p.865 aya.m ca dvitiiya.h prati.sedha.h, avasthita.cariirasya caanekaj.jaanasamavaayaad ekaprade.ce yugapad anekaarthasmara.na.m syaat/ kvacid de.ce .avasthita.cariirasya j.jaatur indriyaarthaprabandhena j.jaanam anekam ekasminn aatmaprade.ce samavaiti/ tena yadaa mana.h sa.myujyate tadaa j.jaatapuurvasyaanekasya yugapat smara.na.m prasajyate prade.casa.myogaparyaayaabhaavaad iti/ aatmaprade.caanaam adravyaantaratvaad ekaarthasamavaayasyaavi.ce.se sati sm.rtiyaugapadyaprati.sedhaanupapatti.h/ % p.866 .cabdasantaane tu .crotraadhi.s.thaanapratyaasattyaa .cabda.crava.navat sa.mskaarapratyaasattyaa manasa.h sm.rtyutpatter na yugapad utpattiprasa.gga.h/ puurva eva tu prati.sedho naanekaj.jaanasamavaayaad ekaprade.ce yugapat sm.rtiprasa.gga iti//33// puru.sadharmo j.jaanam anta.hkara.nasyecchaadve.saprayatnasukhadu.hkhaani dharmaa iti kasyacid dar.canam, tat prati.sidhyate --- % p.867 NS3.2.34[j.jasyecchaadve.sanimittatvaad aarambhaniv.rttyo.h//] aya.m khalu jaanaati taavad ida.m me sukhasaadhanam ida.m me du.hkhasaadhanam iti j.jaatvaa svasya sukhasaadhanam aaptum icchati, du.hkhasaadhana.m haatum icchati, praaptiicchaaprayuktasyaasya sukhasaadhanaavaaptaye samiihaavi.ce.sa aarambha.h, jihaasaaprayuktasya du.hkhasaadhanaparivarjana.m niv.rtti.h, eva.m j.jaanecchaaprayatnadve.sasukhadu.hkhaanaam ekenaabhisambandha.h/ ekakart.rkatva.m j.jaanecchaaprav.rttiinaa.m samaanaa.crayatva.m ca/ tasmaaj j.jasyecchaadve.saprayatnasukhadu.hkhaani dharmaa naacetanasyeti/ aarambhaniv.rttyo.c ca pratyagaatmani d.r.s.tatvaat paratraanumaana.m veditavyam iti//34// % p.868 atra bhuutacaitanika aaha --- NS3.2.35[talli.ggatvaad icchaadve.sayo.h paarthivaadye.sv prati.sedha.h//] aarambhaniv.rttili.ggaav icchaadve.saav iti yasyaarambhaniv.rttii tasyecchaadve.sau tasya j.jaanam iti praapta.m paarthivaapy ataijasavaayaviiyaanaa.m .cariiraa.naam aarambhaniv.rttidar.canaad icchaadve.saj.jaanair yoga iti caitanyam//35// NS3.2.36[para.cvaadi.sv aarambhaniv.rttidar.canaat//] .cariire caitanyaniv.rtti.h/ aarambhaniv.rttidar.canaad icchaadve.saj.jaanair yoga iti praapta.m para.cvaade.h kara.nasyaarambhaniv.rttidar.canaac caitanyam iti/ atha .cariirasyecchaadibhir yoga.h, para.cvaades tu kara.nasyaarambhaniv.rttii vyabhicarata.h, na tarhy aya.m hetu.h paarthivaapy ataijasavaayaviiyaanaa.m .cariiraa.naam aarambhaniv.rttidar.canaad icchaadve.saj.jaanair yoga iti/ % p.869 aya.m tarhy anyo .artha.h --- talli.ggatvaad icchaadve.sayo.h paarthivaadye.sv aprati.sedha.h/ p.rthivyaadiinaa.m bhuutaanaam aarambhas taavat trasasthaavara.cariire.su tadavayavavyuuhali.gga.h prav.rttivi.ce.sa.h lo.s.taadi.su ca li.ggaabhaavaat prav.rttivi.ce.saabhaavo niv.rtti.h/ aarambhaniv.rttili.ggaav icchaadve.saav iti paarthivaadye.sv a.nu.su taddar.canaad icchaadve.sayogas tadyogaaj j.jaanayoga iti siddha.m bhuutacaitanyam iti/ kumbhaadi.sv anupalabdher ahetu.h/ kumbhaadim.rdavayavaanaa.m vyuuhali.gga.h prav.rttivi.ce.sa aarambha.h, sikataadi.su prav.rttivi.ce.saabhaavo niv.rtti.h/ na ca m.rtsikataanaam aarambhaniv.rttidar.canaad icchaadve.saprayatnaj.jaanair yoga.h/ tasmaat talli.ggatvaad icchaadve.sayor ity ahetur iti//36// NS3.2.37[niyamaaniyamau tu tadvi.ce.sakau//] tayor icchaadve.sayor niyamaaniyamau vi.ce.sakau bhedakau/ j.jasyecchaadve.sanimitte prav.rttiniv.rttii na svaa.craye/ % prav.rttiniv.rttii na svaa.craye/] p.870 ki.m tarhi? prayojyaa.craye/ tatra prayujyamaane.su bhuute.su prav.rttiniv.rttii sta.h na sarve.sv ity aniyamopapatti.h/ yasya tu j.jatvaad bhuutaanaam icchaadve.sanimitte aarambhaniv.rttii svaa.craye tasya niyama.h syaat, yathaa bhuutaanaa.m gu.naantaranimittaa prav.rttir gu.napratibandhaac ca niv.rttir bhuutamaatre bhavati niyamena, eva.m bhuutamaatre j.jaanecchaadve.sanimitte prav.rttiniv.rttii svaa.craye syaataam, na tu bhavata.h tasmaat prayojakaa.critaa j.jaanecchaadve.saprayatnaa.h, prayojyaa.craye tu prav.rttiniv.rttiiti siddham/ % p.871 eka.cariire tu j.jaat.rbahutva.m niranumaanam/ bhuutacaitanikasyaika.cariire bahuuni bhuutaani j.jaanecchaadve.saprayatnagu.naaniiti j.jaat.rbahutva.m praaptam/ om iti bruvata.h pramaa.na.m naasti, yathaa naanaa.cariire.su naanaa j.jaataaro buddhyaadigu.navyavasthaanaat, evam eka.cariire .api buddhyaadivyavasthaanumaana.m syaaj j.jaat.rbahutvasyeti/ % p.872 d.r.s.ta.c ca anyagu.nanimitta.h prav.rttivi.ce.so bhuutaanaa.m so .anumaanam anyatraapi/ d.r.s.ta.h kara.nalak.sa.ne.su bhuute.su para.cvaadi.su upaadaanalak.sa.ne.su ca m.rtprabh.rti.sv anyagu.nanimitta.h prav.rttivi.ce.sa.h/ so .anumaanam anyatraapi trasasthaavara.cariire.su/ tadavayavavyuuhali.gga.h prav.rttivi.ce.so bhuutaanaam anyagu.nanimitta iti/ sa ca gu.na.h prayatnasamaanaa.craya.h sa.mskaaro dharmaadharmasamaakhyaata.h sarvaartha.h puru.saarthaaraadhanaaya prayojako bhuutaanaa.m prayatnavad iti/ aatmaastitvahetubhir aatmanityatvahetubhi.c ca bhuutacaitanyaprati.sedha.h k.rto veditavya.h/ ``nendriyaarthayos tadvinaa.ce .api jjaanaavasthaanaad''iti ca samaana.h prati.sedha iti/ kriyaamaatra.m kriyoparamamaatra.m caarambhaniv.rttii ity abhipretyoktam ``talli.ggatvaad icchaadve.sayo.h paarthivaadye.sv aprati.sedha.h''/ anyathaa tv ime aarambhaniv.rttii aakhyaate, na ca tathaavidhe p.rthivyaadi.su d.r.cyete/ tasmaad ayuktam ``talli.ggatvaad icchaadve.sayo.h paarthivaadye.sv aprati.sedha''iti//37 % p.873 bhuutendriyamanasaa.m samaana.h prati.sedha.h, manas tuudaahara.namaatram/ NS3.2.38[yathoktahetutvaat paaratantryaad ak.rtaabhyaagamaac ca na manasa.h//] ``icchaadve.saprayatnasukhadu.hkhaj.jaanaany aatmano li.ggam''ity ata.h prabh.rti yathokta.m sa.gg.rhyate, tena bhuutendriyamanasaa.m caitanyaprati.sedha.h/ paaratantryaat --- paratantraa.ni bhuutendriyamanaa.msi dhaara.naprera.navyuuhanakriyaasu prayatnava.caat pravarttante, caitanye puna.h svatantraa.ni syur iti/ % p.874 ak.rtaabhyaagamaac ca --- ``prav.rttir vaagbuddhi.cariiraarambha''iti caitanye bhuutendriyamanasaa.m parak.rta.m karma puru.se.nopabhujyata iti syaat, acaitanye tu tatsaadhanasya svak.rtakarmaphalopabhoga.h puru.sasyety upapadyata iti//38// % p.875 athaaya.m siddhopasa.mgraha.h --- NS3.2.39[pari.ce.saad yathoktahetuupapatte.c ca//] aatmagu.no j.jaanam iti prak.rtam/ pari.ce.so naama `prasaktaprati.sedhe anyatraaprasa.ggaac chi.syamaa.ne sampratyaya.h''/ bhuutendriyamanasaa.m prati.sedhe dravyaantara.m na prasajyate .ci.syate caatmaa tasya gu.no j.jaanam iti j.jaayate/ yathoktahetuupapatte.c ceti ``dar.canaspar.canaabhyaam ekaarthagraha.naad''ityevamaadiinaam aatmapratipattihetuunaam aprati.sedhaad iti/ pari.ce.saj.jaapanaartha.m prak.rtasthaapanaadij.jaanaartha.m ca yathoktahetuupapattivacanam iti/ atha vaa upapatte.c ceti hetvantaram evedam/ nitya.h khalv ayam aatmaa, yasmaad ekasmin .cariire dharma.m caritvaa kaayasya bhedaat svarge deve.suupapadyate, adharma.m caritvaa dehabhedaat narake.suupapadyata iti/ upapatti.h .cariiraantarapraaptilak.sa.naa, saa sati sattve nitye caa.crayavatii, buddhiprabandhamaatre tu niraatmake niraa.crayaa nopapadyata iti/ ekasattvaadhi.s.thaana.c caaneka.cariirayoga.h sa.msaara upapadyate, .cariiraprabandhoccheda.c caapavargo muktir ity upapadyate/ buddhisantatimaatre tv ekasattvaanupapatter na ka.ccid diirgham adhvaana.m sandhaavati na ka.ccic chariiraprabandhaad vimucyata iti sa.msaaraapavargaanupapattir iti/ buddhisantatimaatre ca sattvabhedaat sarvam ida.m praa.nivyavahaarajaatam apratisa.mhitam avyaav.rttam aparini.s.tha.m ca syaat, % -jaatam apratisa.mhitam avyaav.rttam aparini.s.tha.m ca syaat,] p.876 tata.h smara.naabhaavaat naanyad.r.s.tam anya.h smaratiiti/ smara.na.m ca khalu puurvaj.jaatasya samaanena j.jaatraa graha.nam aj.jaasi.sam amum artha.m j.jeyam iti/ so .yam eko j.jaataa puurvaj.jaatam artha.m g.rh.naati tac caasya graha.na.m smara.nam iti, tad buddhiprabandhamaatre niraatmake nopapadyate//39// NS3.2.40[smara.na.m tv aatmano j.jasvaabhaavyaat//] upapadyata iti/ aatmana eva smara.na.m na buddhisantatimaatrasyeti/ tu.cabdo .avadhaara.ne/ katham? j.jasvabhaavatvaat/ j.ja iti asya svabhaava.h svo dharma.h/ aya.m khalu j.jaasyati jaanaati aj.jaasiid iti trikaalavi.saye.naanekena j.jaanena sambadhyate, % j.jaasyati jaanaati ... sambadhyate,] p.877 tac caasya trikaalavi.saya.m j.jaana.m pratyaatmavedaniiya.m j.jaasyaami jaanaami aj.jaasi.sam iti varttate, tad yasyaaya.m svo dharmas tasya smara.na.m na buddhiprabandhamaatrasya niraatmakasyeti//40// sm.rtihetuunaam ayaugapadyaad yugapad asmara.nam ity uktam/ atha kebhya.h sm.rtir utpadyata iti? sm.rti.h khalu --- NS3.2.41[pra.nidhaananibandhaabhyaasali.ggalak.sa.nasaad.r.cyaparigrahaa.crayaa.critasambandhaanantaryaviyogaikakaaryavirodhaati.cayapraaptivyavadhaanasukhadu.hkhecchaadve.sabhayaarthitvakriyaaraagadharmaadharmanimittebhya.h//] susmuur.sayaa manaso dhaara.na.m pra.nidhaana.m susmuur.sitali.ggacintana.m caarthasm.rtikaara.nam/ nibandha.h khalv ekagranthopayamo .arthaanaam, ekagranthopayataa.h khalv arthaa anyonyasm.rtihetava aanupuurvye.netarathaa vaa bhavantiiti/ % aanupuurvye.netarathaa vaa bhavatiiti/] p.878 dhaara.na.caastrak.rto vaa praj.jaate.su vastu.su smartavyaanaam upanik.sepo nibandha iti/ abhyaasas tu samaane vi.saye j.jaanaanaam abhyaav.rtti.h, abhyaasajanita.h sa.mskaara aatmagu.no .abhyaasazabdenocyate, sa ca sm.rtihetu.h samaana iti/ li.gga.m puna.h sa.myogi samavaayy ekaarthasamavaayi virodhi ceti/ yathaa dhuumo .agne.h, gor vi.saa.nam, paa.ni.h paadasya, ruupa.m spar.casya abhuuta.m bhuutasyeti/ lak.sa.na.m pa.cvavayavastha.m gotrasya sm.rtihetu.h, vidaanaam ida.m gargaa.naam idam iti/ saad.r.cya.m citragata.m pratiruupaka.m devadattasyetyevamaadi/ parigrahaat svena vaa svaamii svaaminaa vaa sva.m smaryate/ aa.crayaad graama.nyaa tadadhiina.m sa.msmarati/ aazritaat tadadhiinena graama.nyam iti/ sambandhaad antevaasinaa yukta.m guru.m smarati, .rtvijaa yaajyam iti/ % yaajyam iti/] p.879 aanantaryaad iti kara.niiye.sv arthe.su/ viyogaad yena viyujyate tadviyogapratisa.mvedii bh.r.ca.m smarati/ ekakaaryaat kartrantaradar.canaat kartrantare sm.rti.h/ virodhaat, vijigii.samaa.nayor anyataradar.canaad anyatara.h smaryate/ ati.cayaad yenaati.caya utpaadita.h/ praapte.h yato .anena ki.mcit praaptam aaptavya.m vaa bhavati tam abhiik.s.na.m smarati/ vyavadhaanaat ko.caadibhir asiprabh.rtiini smaryante/ % ko.caadibhir asiprabh.rtiini smaryante/] p.880 sukhadu.hkhaabhyaa.m taddhetu.h smaryate/ icchaadve.saabhyaa.m yam icchati ya.m ca dve.s.ti ta.m smarati/ bhayaad yato bibheti/ arthitvaad yenaarthii bhojanenaacchaadanena vaa/ kriyayaa rathena rathakaara.m smarati/ raagaad yasyaa.m striyaa.m rakto bhavati taam abhiik.s.na.m smarati/ dharmaaj jaatyantarasmara.nam iha caadhiita.crutaavadhaara.nam iti/ adharmaat praaganubhuutadu.hkhasaadhana.m smarati/ na caite.su nimitte.su yugapat sa.mvedanaani bhavantiiti yugapad asmara.nam iti/ nidar.cana.m ceda.m sm.rtihetuunaa.m na parisa.gkhyaanam iti//41// % p.881 anityaayaa.m ca buddhaav utpannaapavargitvaat kaalaantaraavaasthaanaac ca anityaanaa.m sa.m.caya.h kim utpatpannaapavargi.nii buddhi.h .cabdavat aahosvit kaalaantaraavasthaayinii kumbhavad iti/ utpannaapavargi.niiti pak.sa.h parig.rhyate/kasmaat? NS3.2.42[karmaanavasthaayigraha.naat//] karma.no .anavasthaayino graha.naad iti/ k.siptasye.sor aapatanaat kriyaasantaano g.rhyate, pratyarthaniyamaac ca buddhiinaa.m kriyaasantaanavad buddhisantaanoupapattir iti/ avasthitagraha.ne ca vyavadhiiyamaanasya pratyak.caniv.rtte.h/ avasthite ca kumbhe g.rhyamaa.ne santaanenaiva buddhir vartate praag vyavadhaanaat tena vyavahite pratyak.sa.m j.jaana.m nivartate, % santaanena iva buddhir ... j,jaana.m nivartate,] p.882 kaalaantaraavasthaane tu buddher d.r.cyavyavadhaane .api pratyak.sam avati.s.theteti/ sm.rti.c caali.gga.m buddhyavasthaane sa.mskaarasya buddhijasya sm.rtihetutvaat/ ya.c ca manyeta avati.s.thate buddhi.h d.r.s.taa hi buddhivi.saye sm.rti.h saa ca buddhaav anityaayaa.m kaara.naabhaavaan na syaad iti/ tad idam ali.ggam/ kasmaat? buddhijo hi sa.mskaaro gu.naantara.m sm.rtihetur na buddhir iti/ % p.884 hetvabhaavaad ayuktam iti cet? buddhyavasthaanaat pratyak.satve sm.rtyabhaava.h/yaavad avati.s.thate buddhis taavad asau boddhavyaarthi.h pratyak.sa.h pratysk.se ca sm.rtir anupapanna iti//42// NS3.2.43[avyaktagraha.nam anavasthaayitvaad vidyutsampaate ruupaavyaktagraha.nvat//] yady utpannaapavargi.nii buddhi.h praaptam avyakta.m boddhavyasya graha.nam, yathaa vidyutsampaate vaidyutasya prakaa.casyaanavasthaanaad avyakta.m ruupagraha.nam iti; vyakta.m tu dravyaa.naa.m graha.na.m tasmaad ayuktam etad iti//43// NS3.2.44[hetuupaadanaat prati.seddhavyaabhyanuj.jaa//] utapannaapavargi.nii buddhir iti prati.seddhavya.m tad eva abhyanuj.jaayate vidyutsampaate ruupaavyaktagraha.navad iti/ % p.885 yatraavyaktagraha.na.m tatrotpannaapavargi.nii buddhir iti/ graha.nahetuvikalpaad graha.navikalpo na buddhivikalpaat/ yad ida.m kvacid avyakta.m kvacid vyakta.m graha.nam aya.m vikalpo graha.nahetuvikalpaat yatraanavasthito graha.nahetu.h tatraavyakta.m graha.nam yatra avasthitas tatra vyaktam, na tu buddher avasthaanaanavasthaanaabhyaam iti/ kasmaat? arthagrha.na.m hi buddhi.h yat tadarthagraha.nam avyakta.m vyakta.m vaa buddhi.h saa iti/ vi.ce.saagraha.ne ca saamaanyagraha.namaatram avyaktagraha.na.m tatra vi.sayaantare buddhyanataraanutpattir nimittaabhaavaat/ yatra samaanadharmayukta.c ca dharmii g.rhyate vi.ce.sadharmayukta.c ca tad vyaktam graha.nam, yatra tu vi.ce.se .ag.rhyamaa.ne saamaanyagraha.namaatra.m tad avyakta.m graha.nam/ samaanadharmayogaac ca vi.ci.sthadharmayogo vi.sayaantaram, tatra yad graha.na.m na bhavati tad graha.nanimittaabhaavaad na buddher anavasthaanaad iti/ % p.886 yathaavi.saya.m ca graha.na.m vyaktam eva pratyarthaniyatatvaac ca buddhiinaam/ saamaanyavi.saya.m ca graha.na.m svavi.saya.m prati vyakta.m vi.ce.savi.saya.m ca graha.na.m svavi.saya.m prati vyakta.m pratyarthaniyataa hi buddhaya.h, tad idam avyaktagraha.na.m de.cita.m kva vi.saye buddhyanavasthaanakaarita.m syyad iti? dharmi.nas tu dharmabhede buddhinaanaatvasya bhaavaabhaavaabhyaa.m tadupapatti.h/dharmi.na.h khalv arthasya samaanaa.c ca dharmaa vi.ci.s.taa.c ca, te.su pratyarthaniyataa naanaabuddaya.h, taa ubhayo yadi dharmi.ni vartante tadaa vyakata.m graha.na.m dharmi.nam abhipretya/ yadaa tu saamaanyagraha.namaatra.m tadaavyakta.m graha.nam iti/ eva.m dharmi.nam abhipretya vyaktaavyakatayor graha.nayor upapattir iti//44// % p.887 na cedam avyakta.m graha.na.m budder boddhavyasya vaanavasthaayitvaad upapadyate iti/ ida.m hi --- NS3.2.45[na pradiipaarci.hsantattsabhivyaktagraha.navat tadgraha.nam//] anavasthaayitve .api buddhes te.saa.m graha.na.m vyakta.m pratipattavyam/ katham? pradiipaarci.hsantatyabhivyaktagraha.navat/ pradiipaarci.saa.m santatyaa vartamaanaanaa.m graha.naanavasthaana.m graahyaanavasthaana.m ca pratyarthaniyatatvaad buddhiinaa.m yaavanti pradiipaarcii.m.si taavatyo buddaya iti/ d.r.cyate caatra vyakta.m pradiipaarci.saam graha.nam iti//45// % p.888 cetanaa .cariiragu.na.h sati .cariire bhaavaad asati ca abhaavaad iti NS3.2.46[dravye svagu.naparagu.nopalabdhe.h sa.m.caya.h//] saa.m.cayika.h sati bhaava.h, svagu.no .apsu dravatvam upalabhyate, paragu.na.c co.s.nataa, tenaaya.m sa.m.caya.h ki.m .cariiragu.na.c cetanaa .cariire g.rhyata atha dravyaantaragu.na iti//46// na .cariiragu.na.c cetanaa, kasmaat? NS3.2.47[yaavad dravyabhaavitvaad ruupaadiinaam//] na ruupaadihiina.m .cariira.m g.rhyate cetanaahiinan tu g.rhyate yatho.s.nataahiinaa aapa.h, tasmaan na .cariiragu.na.c cetaneti/ % p.889 sa.mskaaravad iti ced na kaara.naanucchedaat/ yathaavidhe dravye sa.mskaara.h tathaavidha evoparamo na, tatra kaara.nocchedaad atyanta.m sa.mskaaraanupapattir bhavati/ yathaavidhe .cariire cetanaa g.rhyate tathaavidhe evaatyantoparama.c cetanaayaa g.rhyate/ tasmaat sa.mskaaravad ity asama.h samaadhi.h/ athaapi .cariirastha.m cetanotpattikaara.na.m syaat? dravyaantarastha.m vaa? ubhayastha.m vaa? tan na, niyamahetvabhaavaat/ .cariirasthena kadaacic cetanotpadyate kadaacin neti niyame hetur naastiiti/ dravyaantarasthena ca .cariira eva cetanotpadyate na lo.s.taadi.sv ity atra na niyame hetur astiiti/ ubhayasthasya nimittatve .cariirasamaanajaatiiyadravye cetanaa notpadyate .cariira eva cotpadyate iti niyame hetur naastiiti//47// % p.890 yac ca manyeta sati .cyaamaadigu.ne dravye .cyaamaadyuparamo d.r.s.ta.h eva.m cetanoparama.h syaad iti --- NS3.2.48[na, paakajagu.naantarotpatte.h//] naatyanta.m ruupoparamo dravyasya, .cyaame ruupe niv.rtte paakaja.m gu.naantara.m rakta.m ruupam utpadyate, .cariire tu cetanaamaatroparamo .atyantam iti//48// % p.891 athaapi --- NS3.2.49[pratidvandvisiddhe.h paakajaanaam aprati.sedha.h//] yaavatsu dravye.su puurvagu.napratidvandvisiddhis taavatsu paakajotpattir d.r.cyate puurvagu.nai.h saha paakajaanaam avasthaanasyaagraha.naat/ na ca .cariire cetanaapratidvandvisiddhau sahaanavasthaayi gu.naantara.m g.rhyate yenaanumiiyeta tena cetanaayaa virodha.h/ tasmaad aprati.siddhaa cetanaa yaavac chariira.m varteta, na tu vartate, tasmaan na .cariiragu.na.c cetanaa iti//49// % p.892 ita.c ca na .cariiragu.na.c cetanaa --- NS3.2.50[.cariiravyaapitvaat//] .cariira.m .cariiraavayavaa.c ca sarve cetanotpattyaa vyaaptaa iti na kvacid anutpatti.c cetanaayaa.h, .cariiravac chariiraavayavaa.c cetanaa iti praapta.m cetanabahutvam/ tatra yathaa prati.cariira.m cetanabahutve sukhadu.hkhaj.jaanaanaa.m vyavasthaa li.ggam evam eka.cariire .api syaat, na tu bhavati, tasmaan na .cariiragu.na.c cetaneti//50// yad ukta.m na kvacic chariiraavayave cetanaayaa anutpattir iti saa --- NS3.2.51[na ke.canakhaadi.sv anupalabdhe.h//] ke.ce.su nakhaadi.su caanutpatti.c cetanaayaa iti anupapanna.m .cariiravyaapitvam iti//51// % p.893 NS3.2.52[tvakparyantatvaac chariirasya ke.canakhaadi.sv aprasa.gga.h//] indriyaa.crayatva.m .cariiralak.sa.nam, tvakparyanta.m jiivamana.hsukhadu.hkhasa.mvittyaayatanabhuuta.m .cariiram, tasmaan na ke.caadi.su cetanotpadyate/ arthakaaritas tu .cariiropanibandha.h ke.caadiinaam iti//52// ita.c ca na .cariiragu.na.c cetanaa --- NS3.2.53[.cariiragunavaidharmyaat//] % p.894 dvividha.h .cariiragu.na.h --- apratyak.sa.c ca gurutvam, indriyagraahya.c ca ruupaadi.h, vidhaantara.m tu cetanaa, naapratyak.saa sa.mvedyatvaat, nendriyagraahyaa manovi.sayatvaat/ tasmaad dravyaantaragu.na iti//53// NS3.2.54[na ruupaadiinaam itaretaravaidharmyaat//] yathaa itaretaravidharmaa.no ruupaadayo na .cariiragu.natva.m jahaty eva.m ruupaadivaidharmyaac cetanaa .cariiragu.natva.m na haasyatiiti//54// % p.895 NS3.2.55[aindriyakatvaad ruupaadiinaam aprati.sedha.h//] apratyaksatvaac ceti/ yathetaretaravidharmaa.no ruupaadayo na dvaividhyam ativartante tathaa ruupaadivaidharmyaac cetanaa na dvaividhyam ativarteta yadi .cariiragu.na.h syaad iti/ ativarttate tu, tasmaan na .cariiragu.na iti/ bhuutendriyamanasaa.m j.jaanaprati.sedhaat siddhe saty aarambho vi.ce.saj.jaapanaartha.h, bahudhaa pariik.syamaa.na.m tattva.m suni.ccitatara.m bhavatiiti//55// % p.896 pariik.sitaa buddhi.h, manasa idaanii.m pariik.saakrama.h/ tat ki.m prati.cariiram ekam anekam iti vicaare --- NS3.2.56[j.jaanaayaugapadyaad eka.m mana.h//] asti khalu vai j.jaanaayaugapadyam ekaikasyendriyasya yathaavi.sayam, kara.nasyaikapratyayanirv.rttau saamarthyaat, na tadekatve manaso li.ggam/ yat tu khalv idam indriyaantaraa.naa.m vi.sayaantare.su j.jaanaayaugapadyam iti tal li.ggam/ kasmaat? sambhavati khalu vai bahu.su mana.hsv indriyamana.hsa.myogayaugapadyam iti j.jaanayaugapadya.m syaat, na tu bhavati/ tasmaad vi.saye pratyayaparyaayaad eka.m mana.h//56// % p.897 NS3.2.57[na yugapad anekakriyopalabdhe.h//] aya.m khalv adhyaapako .adhiite vrajati kama.n.dalu.m dhaarayati panthaana.m pa.cyati .c.r.noty aara.nyajaan .cabdaan bibhyad vyaalali.ggaani bubhutsate smarati ca gantavya.m sthaaniiyam iti/ kramasyaagraha.naad yugapad etaa.h kriyaa iti praapta.m manaso bahutvam iti//57// NS3.2.58[alaatacakradar.canavat tadupalabdhir aa.cusa.jcaaraat//] aa.cusa.jcaaraad alaatasya bhramato vidyamaana.h kramo na g.rhyate/ kramasyaagraha.naad avicchedabuddhyaa cakravad buddhir bhavatiiti/ % -vicchedabuddhyaa cakravad buddhir bhavatiiti/] p.898 tathaa buddhiinaa.m kriyaa.naa.m caa.cuv.rttitvaad vidyamaana.h kramo na g.rhyate kramasyaagraha.naad yugapat kriyaa bhavanntiity abhimaano bhavati/ ki.m puna.h kramasyaagraha.naad yugapat kriyaabhimaana.h, atha yugapadbhaavaad eva yugapadanekakriyopalabdhir iti naatra vi.ce.sapratipatte.h kaara.nam ucyata iti/ uktam indriyaantaraa.naa.m vi.sayaantare.su paryaaye.na buddhayo bhavantiiti tac caapratyaakhyeyam aatmapratyak.satvaat/ athaapi d.r.s.ta.crutaan arthaan cintayata.h krame.na buddhayo vartante na yugapad anenaanumaatavyam iti/ var.napadavaakyabuddhiinaa.m tadarthabuddhiinaa.m caa.cuv.rttitvaat kramasyaagraha.nam/ katham? vaakyasthe.su khalu var.ne.suuccaratsu prativar.na.m taavac chrava.na.m bhavati, .cruta.m var.nam ekam aneka.m vaa padabhaavena sa pratisandhatte, pratisandhaaya pada.m vyavasyati, padavyavasaayena sm.rtyaa padaartha.m pratipadyate, padasamuuhapratisandhaanaac ca vaakya.m vyavasyati, sambaddhaa.m.c ca padaarthaan g.rhiitvaa vaakyaartha.m pratipadyate/ na caasaa.m krame.na vartamaanaanaa.m buddhiinaam aa.cuv.rttitvaat kramo g.rhyate, tad etad anumaanam anyatra buddhikriyaayaugapadyaabhimaanasyeti/ na caasti muktasa.m.cayaa yugapad utpattir buddhiinaa.m yayaa manasaa.m bahutvam eka.cariire .anumiiyeta iti//58// % p.899 NS3.2.59[yathoktahetutvaac caa.nu//] a.nu mana eka.m ceti dharmasamuccayo j.jaanaayaugapadyaat/ mahattve manasa.h sarvendriyasa.myogaad yugapad vi.sayagraha.na.m syaad iti//59// manasa.h khalu bho.h sendriyasya .cariire v.rttilaabho naanyatra .cariiraat/ j.jaatu.c ca puru.sasya .cariiraayatanaa buddhyaadayo vi.sayopabhogo jihaasitahaanam iipsitaavaapti.c ca sarve ca .cariiraa.crayaa vyavahaaraa.h/ tatra khalu vipratipatte.h sa.m.caya.h --- kim aya.m puru.sakarmanimitta.h .cariirasarga aahosvid bhuutamaatraad akarmanimitta iti/ .cruuyate khalv atra vipratipattir iti/ tatreda.m tattvam --- NS3.2.60[puurvak.rtaphalaanubandhaat tadutpatti.h//] puurva.cariire yaa prav.rttir vaagbuddhi.cariiraarambhalak.sa.naa tat puurvak.rta.m karmoktam, tasya phala.m tajjanitau dharmaadharmau/ % tajjanitau dharmaadharmau/] p.900 tatphalasyaanubandha aatmasamavetasyaavasthaanam, tena prayuktebhyo bhuuebyas tasyotpatti.h .cariirasya, na svatantrebhya iti/ yad adhi.s.thaano .ayam aatmaa .ayam aham iti manyamaano yatraabhiyukto yatropabhogat.r.s.nayaa vi.sayaanupalabhamaano dharmaadharmau sa.mskaroti tad asya .cariiram, tena sa.mskaare.na dharmaadharmalak.sa.nena bhuutasahite patite .asmin .cariira uttara.m ni.spadyate, ni.spannasya caasya puurva.cariiravat puru.saarthakriyaa, puru.sasya ca puurva.cariiravat prav.rttir iti karmaapek.sebhyo bhuutebhya.h .cariirasarge saty etad upapadyata iti/ % prav.rttir iti karmaapek.sebhyo ... upapadyata iti/] p.901 d.r.s.taa ca puru.sagu.nena prayatnena prayuktebhyo bhuutebhya.h puru.saarthkriyaasamarthaanaa.m dravyaa.naa.m rathaprabh.rtiinaam utpatti.h/ tathaanumaatavya.m .cariiram api puru.saarthakriyaasamartham utpadyamaana.m puru.sasya gu.naantaraapek.sebhyo bhuutebhya utpadyata iti//60// % p.902 atra naastika aaha --- NS3.2.61[bhuutebhyo muurtyupaadaanavat tadupaadaanam//] yathaa karmanirapek.sebhyo bhuutebhyo nirv.rttaa muurtaya.h sikataa.carkaraapaa.saa.nagairikaa.jjanaprabh.rtaya.h puru.saarthakaaritvaad upaadiiyante tathaa karmanirapek.sebhyo bhuutebhya.h .cariiram utpanna.m puru.saarthakaaritvaad upaadiiyate iti//61// NS3.2.62[na, saadhyasamatvaat//] yathaa .cariirotpattir akarmanimittaa saadhyaa tathaa sikataa.carkaraapaa.saa.nagairikaa.jjanaprabh.rtiinaam apy akarmanimitta.h sarga.h saadhya.h saadhyasamatvaad asaadhanam iti ``bhuutebhyo muurtyupaadaanavad'' iti caanena saadhyam//62// % p.903 NS3.2.63[notpattinimittatvaan maataapitro.h//] vi.sama.c caayam upanyaasa.h/ kasmaat? nirbiijaa imaa muurtaya utpadyante biijapuurvikaa tu .cariirotpatti.h/ maataapit.r.cabdena lohitaretasii biijabhuute g.rhyete/ tatra sattvasya garbhavaasaanubhavaniiya.m karma pitro.c ca putraphalaanubhavaniiye karma.nii maatur garbhaa.craye .cariirotpatti.m bhuutebhya.h prayojayantiity upapanna.m biijaanuvidhaanam iti//63// % p.904 NS3.2.64[tathaahaarasya//] utpattinimittatvaad iti prak.rtam/ bhukta.m piitam aahaara.h tasya paktinirv.rtta.m rasadravya.m maat.r.cariire copaciiyate biije garbhaa.cayasthe biijasamaanapaakam, maatrayaa copacayo biije yaavad vyuuhasamartha.h sa.jcaya iti/ sa.jcita.m ca kalalaarbudamaa.msape.ciika.n.daraa.cira.hpaa.nyaadinaa ca vyuuhenendriyaadhi.s.thaanabhedena vyuhyate, vyuuhe ca garbhanaa.dyaavataarita.m rasadravyam upaciiyate yaavat prasavasamartham iti/ na caayam annapaanasya sthaalyaadigatasya kalpata iti/ etasmaat kaara.naat karmanimittatva.m .cariirasya vij.jaayata iti//64// % p.905 NS3.2.65[praaptau caaniyamaat//] na sarvo dampatyo.h sa.myogo garbhaadhaanahetur d.r.cyate tatraasati karma.ni na bhavati sati ca bhavatiity anupapanno niyamaabhaava iti/ karmanirapek.se.su bhuute.su .cariirotpattihetu.su niyama.h syaat na hy atra kaara.naabhaava iti//65// % p.906 athaapi --- NS3.2.66[.cariirotpattinimittavat sa.myogotpattinimitta.m karma//] yathaa khalv ida.m .cariira.m dhaatupraa.nasa.mvaahiniinaa.m naa.diinaa.m .cukraantaanaa.m dhaatuunaa.m ca snaayutvagasthi.ciraape.ciikalalaka.n.daraa.naa.m ca .cirobaahuudaraa.naa.m sakthnaa.m ca ko.s.thagaanaa.m vaatapittakaphaanaa.m ca mukhah.rdayaamaa.cayapakvaa.cayaadha.hsrotasaa.m ca paramadu.hkhasampaadaniiyena sannive.cena vyuuhanam a.cakya.m p.rthivyaadibhi.h karmanirapek.sair utpaadayitum iti karmanimittaa .cariirotpattir iti vij.jaayate; eva.m ca pratyaatmaniyatasya nimittasyaabhaavaan nirati.cayair aatmabhi.h sambandhaat sarvaatmanaa.m ca samaanai.h p.rthivyaadibhir utpaadita.m .cariira.m p.rthivyaadigatasya ca niyamahetor abhaavaat sarvaatmanaa.m sukhadu.hkhasa.mvittyaayatana.m samaana.m praaptam/ yat tu pratyaatma.m vyavati.s.thate tatra .cariirotpattinimitta.m karma vyavashtaahetur iti vij.jaayate/ paripacyamaano hi pratyaatmaniyata.h karmaa.cayo yasminn aatmani vartate tasyaivopabhogaayatana.m .cariiram utpaadya vyavasthaapayati/ tad eva.m ``.cariirotpattinimittavat sa.myoganimitta.m karma'' iti vij.jaayate/ pratyaatmavyavasthaana.m tu .cariirasyaatmanaa sa.myoga.m pracak.smaha iti//66// % p.907 NS3.2.67[etenaaniyama.h pratyukta.h// 67 //] yo .yam akarmanimitte .cariirasarge saty aniyama ity ucyate, aya.m ``.cariirotpattinimittavat sa.myogotpattinimitta.m karma'' iti anena pratyukta.h/ % -nimittavat sa.myogotpattinimitta.m ... pratyukta.h/] p.908 kas taavad aya.m niyama.h? yathaikasyaatmana.h .cariira.m tathaa sarve.saam iti niyama.h/ anyasyaanyathaanyasyaanyathety aniyamo bhedo vyaav.rttir vi.ce.sa iti/ % -ty aniyamo bhedo vyaav.rttir vi.ce.sa iti/] p.909 d.r.s.taa ca janmavyaav.rttir uccaabhijano nik.r.s.taabhijana iti, pra.casta.m nindatam iti, vyaadhibahulam arogam iti, samagra.m vikalam iti, pii.daabahula.m sukhabahulam iti, puru.saati.cayalak.sa.nopapanna.m vipariitam iti, pra.castalak.sa.na.m ninditalak.sa.nam iti, pa.tvindriya.m m.r.dvindriyam iti/ suuk.sma.c ca bhedo .aparimeya.h/ so .ayam janmabheda.h pratyaatmaniyataat karmabhedaad upapadyate, asati karmabhede pratyaatmaniyate nirati.cayatvaad aatmanaa.m samaanatvaac ca p.rthivyaadiinaa.m p.rthivyaadigatasya niyamahetor ahbaavaat sarva.m sarvaatmanaa.m prasajyeta, na tv idam itthambhuuta.m janma/ tasmaan naakarmanittaa .cariirotpattir iti/ upapanna.c ca tadviyoga.h karmak.sayopapatte.h/ karmanimitte .cariirasarge tena .cariire.naatmano viyoga upapanna.h/ kasmaat? karmak.sayopapatte.h/ upapadyate khalu karmak.saya.h samyagdar.canaat prak.sii.ne mohe viitaraaga.h punarbhavahetukarma kaayavaa.gmanobhir na karotiity uttarasyaanupacaya.h puurvopacitasya vipaakapratisa.mvedanaat prak.saya.h/ eva.m prasavahetor abhaavaat patire .asmin .cariire puna.h .cariiraantaraanupapatter apratisandhi.h/ akarmanimitte tu .cariirasarge bhuutak.sayaanupapattes tadviyogaanupapattir iti//67// % p.910 NS3.2.68[tad ad.r.s.takaaritam iti cet punas tatprasa.ggo .apavarge//] adar.cana.m khalv ad.r.s.tam ity ucyata ad.r.s.takaaritaa bhuutebhya.h .cariirotpatti.h/ na jaatv anutpanne .cariire dra.s.taa niraayatano d.r.cya.m pa.cyati/ tac caasya d.r.cya.m dvividha.m vi.saya.c ca naanaatva.m caavyaktaatmana.h, tadartha.h .cariirasarga.h/ tasminn avasite caritaarthaani bhuutaani na .cariiram utpaadayantiity upapanna.h .cariiraviyoga ity eva.m cen manyase, ``punas tat prasa.ggo .apavarge'' --- puna.h .cariirotpatti.h prasajyata iti/ yaa caanutpanne .cariire dar.canaanutpattir adar.canaabhimataa yaa caapavarge .cariiraniv.rttau dar.canaanutpattir adar.canabhuutaa naitayor adar.canayo.h kvacid vi.ce.sa ity adar.canasyaaniv.rtter apavarge puna.h .cariirotpattiprasa.gga iti/ % p.910 caritaarthataa vi.ce.sa iti cet na kara.naakara.nayor aarambhadar.canaat/ caritaarthaani bhuutaani dar.canaavasaanaan na .cariiraantaram aarabhanta ity aya.m vi.ce.sa eva.m ced ucyate; na, kara.naakara.nayor aarambhadar.canaat --- caritaarthaanaa.m bhuutaanaa.m vi.sayopalabdhikara.naat puna.h puna.h .cariiraarambho d.r.cyate prak.rtipuru.sayor naanaatvadar.canasyaakara.naan nirarthaka.h .cariiraarambha.h puna.h punar d.r.cyate/ tasmaad akarmanimittaayaa.m bhuutas.r.s.tau na dar.canaarthaa .cariirotpattir yuktaa, yuktaa tu karmanimitte sarge dar.canaarthaa .cariirotpatti.h/ karmavipaakasa.mvedana.m dar.canam iti/ % p.911 tad ad.r.s.takaaritam iti cet? kasyacid dar.canam ad.r.s.ta.m naama paramaa.nuunaa.m gu.navi.ce.sa.h kriyaahetus tena preritaa.h paramaa.nava.h sammuurcchitaa.h .cariiram utpaadayantiiti tan mana.h samaavi.cati svagu.nenaad.r.s.tena prerita.m samanaske .cariire dra.s.tur upalabdhir bhavatiiti/ etasmin vai dar.cane gu.naanucchedaat punas tatprasa.ggo .apavarge/ apavarge .cariirotpatti.h paramaa.nugu.nasyaad.r.s.tasyaanucchedyatvaad iti//68// % p.914 NS3.2.69[mana.hkarmanimittatvaac ca sa.myogaavyuccheda.h//] manogu.nenaad.r.s.tena samaave.cite manasi sa.myogavyucchedo na syaat, tac ca ki.mk.rta.m .cariiraad apasarpa.na.m manasa iti? karmaa.cayak.saye tu karmaa.cayaantaraad vipacyamaanaad apasarpa.nopapattir iti/ ad.r.s.taad evaapasarpa.nam iti cet --- yo .ad.r.s.ta.h .cariiropasarpa.nahetu.h sa evaapasarpa.nahetur apiiti? na, ekasya jiivanapraaya.nahetutvaanupapatte.h --- eva.m ca saty ekam ad.r.s.ta.m jiivanapraaya.nayor hetur iti praaptam, naitad upapadyate//69// % p.915 NS3.2.70[nityatvaprasa.gga.c ca praaya.naanupapatte.h//] vipaakasa.mvedanaat karmaa.cayak.saye .cariirapaata.h praaya.nam, karmaa.cayaantaraac ca punarjanma/ bhuutamaatraat tu karmanirapek.saac chariirotpattau kasya k.sayaac chariirapaata.h praaya.nam iti? praaya.naanupapatte.h khalu vai nityatvaprasa.gga.m vidma.h/ yaad.rcchike tu praaya.ne praaya.nabhedaanupapattir iti//70// % p.916 punas tatprasa.ggo .apavarga ity etat samaadhitsur aaha --- NS3.2.71[a.nu.cyaamataanityatvavad etat syaat//] yathaa.no.h .cyaamataa nityaa agnisa.myogena prati.siddhaa na punar utpadyata evam ad.r.s.takaarita.m .cariiram apavarge punar notpadyata iti// 71 // NS3.2.72[naak.rtaabhyaagamaprasa.ggaat//] naayam asti d.r.s.taanta.h/ kasmaat? ak.rtaabhyaagamaprasa.ggaat/ ak.rta.m pramaa.nato .anupapannam, tasyaabhyaagamo .abhyupapattir vyavasaaya.h, etacchraddadhaanena pramaa.nato .nupapanna.m mantavyam/ tasmaan naaya.m d.r.s.taanto na pratyak.sa.m na caanumaana.m ki.mcid ucyata iti/ tad ida.m d.r.s.taantasya saadhyasamatvam abhidhiiyata iti/ atha vaa naak.rtaabhyaagamaprasa.ggaat/ a.nu.cyaamataad.r.s.taantenaakarmanimittaa.m .cariirotpatti.m samaadadhaanasyaak.rtaabhyaagamaprasa.gga.h/ ak.rte sukhadu.hkhahetau karma.ni puru.sasya sukha.m du.hkham abhyaagacchatiiti prasajyeta/ om iti bruvata.h pratyak.saanumaanaagamavirodha.h/ % p.917 pratyak.savirodhas taavat --- bhinnam ida.m sukhadu.hkha.m pratyaatmavedaniiyatvaat pratyak.sa.m sarva.cariiri.naam/ ko bheda.h? tiivra.m manda.m ciram aa.cu naanaaprakaaram ekaprakaaram ity evam aadir vi.ce.sa.h/ na caasti pratyaatmaniyata.h sukhadu.hkhahetuvi.ce.sa.h, na caasati hetuvi.ce.se phalavi.ce.so d.r.cyate/ karmanimitte tu sukhadu.hkhayoge karma.naa.m tiivramandatopapatte.h karmasa.jcayaanaa.m cotkar.saapakar.sabhaavaat naanaavidhaikavidhabhaavaac ca karma.naa.m sukhadu.hkhabhedopapatti.h/ so .aya.m hetubhedaabhaavaad d.r.s.ta.h sukhadu.hkhabhedo na syaad iti pratyak.savirodha.h/ tathaanumaanavirodha.h --- d.r.s.ta.m hi puru.sagu.navyavasthaanaat sukhadu.hkhavyavasthaanam/ ya.h khalu cetanaavaan saadhananirvartaniiya.m sukha.m buddhvaa tad iipsan saadhanaavaaptaye prayatate sa sukhena yujyate na vipariita.h/ ya.c ca saadhananirvartaniiya.m du.hkha.m buddhvaa taj jihaasu.h saadhanaparivarjanaaya yatate sa ca du.hkhena tyajyate na vipariita.h/ asti ceda.m yatnam antare.na cetanaanaa.m sukhadu.hkhavyavasthaana.m tenaapi cetanagu.naantaravyavasthaak.rtena bhavitavyam ity anumaanam/ % -maanam/] p.918 tad etad akarmanimitte sukhadu.hkhayoge virudhyata iti/ tac ca gu.naantaram asa.mvedyatvaad ad.r.s.ta.m vipaakakaalaaniyamaac caavyavasthitam/ buddhyaadayas tu sa.mvedyaa.c caapavargi.na.c ceti/ athaagamavirodha.h --- bahu khalv idam aar.sam .r.sii.naam upade.cajaatam anu.s.thaanaparivarjanaa.crayam, upade.caphala.m ca .cariiri.naa.m var.naa.cramavibhaage.naanu.s.thaanalak.sa.naa prav.rtti.h, parivarjanalak.sa.naa niv.rtti.h/ tac cobhayam etasyaa.m d.r.s.tau ``naasti karma sucarita.m du.ccarita.m vaa? karmanimitta.h puru.saa.naa.m sukhadu.hkhayoga.h'' iti virudhyate/ seya.m paapi.s.thaanaa.m mithyaad.r.s.ti.h --- akarmanimittaa .cariiras.r.s.tir akarmanimitta.h sukhadu.hkhayoga iti//72// iti .criivaatsyaayaniiye nyaayabhaa.sye t.rtiiyaadhyaayasya dvitiiyam aahnikam// 2 // samaapta.c caaya.m t.rtiiyo .adhyaaya.h// 3 // % p.921 nyaayadar.canam atha caturthaadhyaayasyaadyam aahnikam manaso .anantara.m prav.rtti.h pariik.sitavyaa/ tatra khalu yaavad dharmaadharmaa.craya.cariiraadi pariik.sitam, sarvaa saa prav.rtte.h pariik.sety aaha --- NS4.1.1[prav.rttir yathoktaa//] tathaa pariik.siteti//1// % p.923 prav.rttyanantaraas tarhi do.saa.h pariik.syantaam ity ata aaha --- NS4.1.2[tathaa do.saa.h//] pariik.sitaa iti/ buddhisamaanaa.crayatvaad aatmagu.naa.h, prav.rttihetutvaat punarbhavapratisandhaanasaamarthyaac ca sa.msaarahetava.h, sa.msaarasyaanaaditvaad anaadinaa prabandhena pravartante, mithyaaj.jaananiv.rttis tattvaj.jaanaat tanniv.rttau raagadve.saprabandhocchyede .apavarga iti/ praadurbhaavatirodhaanadharmakaa ityevamaadyuktam do.saa.naam iti//2// % p.924 pravartanaalak.sa.naa do.saa ity uktam, tathaa ceme maaner.syaasuuyaavicikitsaamatsaraadaya.h, te kasmaan nopasa.gkhyaayante ity ata aaha --- NS4.1.3[tattrairaa.cya.m raagadve.samohaarthaantarabhaavaat//] te.saa.m do.saa.naa.m trayo raa.cayas traya.h pak.saa.h/ raagapak.sa.h --- kaamo matsara.h sp.rhaa t.r.s.naa lobha iti/ dve.sapak.sa.h --- krodha iir.syaa asuuyaa droho .amar.sa iti/ mohapak.so % p.925 mithyaaj.jaana.m vicikitsaa maana.h pramaada iti/ trairaa.cyaan nopasa.gkhyaayante iti/ lak.sa.nasya tarhy abhedaat tritvam anupapannam? naanupapannam, raagadve.samohaarthaantarabhaavaat; % p.926 aasaktilak.sa.no raaga.h, amar.salak.sa.no dve.sa.h, mithyaapratipattilak.sa.no moha iti/ etat pratyaatmavedaniiya.m sarva.cariiri.naam --- vijaanaaty aya.m .cariirii raagam utpannam ``asti me .adhyaatma.m raagadharma'' iti/ viraaga.m ca vijaanaati ---``naasti me .adhyaatma.m raagadharma'' iti/ evam itarayor apiiti/ maaner.syaasuuyaaprabh.rtayas tu trairaa.cyam anupatitaa iti nopasa.gkhyaayante//3// % p.927 NS4.1.4[naikapratyaniikabhaavaat//] naarthaantara.m raagaadaya.h/ kasmaat? ekapratyaniikabhaavaat --- tattvaj.jaana.m samya.gmatir aaryapraj.jaa sambodha ity ekam ida.m pratyaniika.m trayaa.naam iti//4// % p.928 NS4.1.5[vyabhicaaraad ahetu.h//] ekapratyaniikaa.h p.rthivyaa.m .cyaamaadayo .agnisa.myogenaikena, ekayonaya.c ca paakajaa iti//5// sati caarthaantarabhaave --- NS4.1.6[te.saa.m moha.h paapiiyaan naamuu.dhasyetarotpatte.h//] moha.h paapa.h, paapataro vaa dvaav abhipretyoktam/ kasmaat? naamuu.dhasyetarotpatte.h --- % -tarotpatte.h ---] p.929 amuu.dhasya raagadve.saa notpadyante muu.dhasya tu yathaasa.gkalpam utpatti.h, vi.saye.su ra.jjaniiyaa.h sa.gkalpaa raagahetava.h, kopaniiyaa.h sa.gkalpaa dve.sahetava.h, ubhaye ca sa.gkalpaa na mithyaapratipattilak.sa.natvaan mohaad anye, taav imau mohayonii raagadve.saav iti/ tattvaj.jaanaac ca mohaniv.rttau raagadve.saanutpattir ity ekapratyaniikabhaavopapatti.h/ eva.m ca k.rtvaa tattvaj.jaanaad ``du.hkhajanmaprav.rttido.samithyaaj.jaanaanaam uttarottaraapaaye tadanantaraabhaavaad apavarga'' iti vyaakhyaatam iti//6// % p.930 praaptas tarhi --- NS4.1.7[nimittanaimittikabhaavaad arthaantarabhaavo do.sebhya.h//] anyad dhi nimittam anyac ca naimittikam iti do.sanimittatvaad ado.so moha iti//7// NS4.1.8[na do.salak.sa.naavarodhaan mohasya//] pravarttanaalak.sa.naa do.saa ity anena do.salak.sa.nenaavarudhyate do.se.su moha iti//8// % p.931 NS4.1.9[nimittanaimittikopapatte.c ca tulyajaatiiyaanaam aprati.sedha.h//9// dravyaa.naa.m gu.naanaa.m vaanekavidhavikalpo nimittanaimittikabhaave tulyajaatiiyaanaa.m d.r.s.ta iti//9// do.saanantara.m pretyabhaava.h, tasyaasiddhir aatmano nityatvaat --- na khalu nitya.m ki.mcij jaayate mriyate vaa iti janmamara.nayor nityatvaad aatmano .anupapatti.h, ubhaya.m ca pretyabhaava iti tatraaya.m siddhaanuvaada.h --- NS4.1.10[aatmanityatve pretyabhaavasiddhi.h//] nityo .ayam aatmaa praiti puurva.cariira.m jahaati mriyate iti, pretya ca puurva.cariira.m hitvaa % p.932 bhavati jaayate .cariiraantaram upaadatta iti/ tac caitad ubhaya.m ``punar utpatti.h pretyabhaava.h'' ity atrokta.m puurva.cariira.m hitvaa .cariiraantaropaadaana.m pretyabhaava.h iti tac caitannityatve sambhavatiiti/ yasya tu sattvotpaada.h sattvanirodha.h pretyabhaava.h tasya k.rtahaanam ak.rtaabhyaagama.c ca do.sa.h/ ucchedahetuvaade .r.syupade.caa.c caanarthakaa iti//10// % p.933 katham utpattir iti cet --- NS4.1.11[vyaktaad vyaktaanaa.m pratyak.sapraamaa.nyaat//] kena prakaare.na ki.mdharmakaat kaara.naad vyakta.m .cariiraady utpadyata iti? vyaktaad bhuutasamaakhyaataat p.rthivyaadita.h paramasuuk.smaan nityaad vyakta.m .cariirendriyavi.sayopakara.naadhaara.m praj.jaata.m dravyam utpadyate/ vyakta.m ca khalv indriyagraahya.m tatsaamaanyaat kaara.nam api vyaktam/ ki.m saamaanyam? ruupaadigu.nayoga.h ruupaadigu.nayuktebhya.h p.rthivyaadibhyo nityebhyo ruupaadigu.nayukta.m .cariiraady utpadyate/ % -vyaadibhyo nityebhyo ruupaadigu.nayukta.m .cariiraady utpadyate/] p.934 pratyak.sapraamaa.nyaat --- d.r.s.to hi ruupaadigu.nayuktebhyo m.rtprabh.rtibhyas tathaabhuutasya dravyasyotpaada.h, tena caad.r.s.tasyaanumaanam iti/ ruupaadiinaam anvayadar.canaat prak.rtivikaarayo.h, p.rthivyaadiinaa.m nityaanaam atiindriyaa.naa.m kaara.nabhaavo .anumiiyata iti//11// NS4.1.12[na gha.taad gha.taani.spatte.h//] idam api pratyak.sam --- na khalu vyaktaad gha.taad vyakto gha.ta utpadyamaano d.r.cyate iti, vyaktaad vyaktasyaanutpattidar.canaan na vyakta.m kaara.nam iti//12// % p.935 NS4.1.13[vyaktaad gha.tani.spatter aprati.sedha.h//] na bruuma.h sarva.m sarvasya kaara.nam iti, kin tu yad utpadyate vyakta.m dravya.m tat tathaabhuutaad evotpadyate iti/ vyakta.m ca tanm.rddravya.m kapaalasa.mj.jaka.m yato gha.ta utpadyate/ na caitannihnuvaana.h kvacid abhyanuj.jaa.m labdhum arhatiiti/ tad etat tattvam//13// ata.h para.m praavaadukaanaa.m d.r.s.taya.h pradar.cyante --- NS4.1.14[abhaavaad bhaavotpattir naanupam.rdya praadurbhaavaat//] % p.936 asata.h sad utpadyate ity aya.m pak.sa.h/ kasmaat? upam.rdya praadurbhaavaat/ upam.rdya biijam a.gkura utpadyate naanupam.rdya, na ced viijopamardo .a.gkurakaara.nam anupamarde .api biijasyaa.gkurotpatti.h syaad iti//14// atraabhidhiiyate --- NS4.1.15[vyaaghaataad aprayoga.h//] upam.rdya praadurbhaavaad ity ayukta.h prayogo vyaaghaataat/ yad upam.rdnaati na tad upam.rdya praadurbhavitum arhati vidyamaanatvaat/ yac ca praadurbhavati na tenaapraadurbhuutenaavidyamaanenopamarda iti//15// % p.937 NS4.1.16[naatiitaanaagatayo.h kaaraka.cabdaprayogaat//] atiite caanaagate caavidyamaane kaaraka.cabdaa.h prayujyante/ putro jani.syate, jani.syamaa.na.m putram abhinandati, putrasya jani.syamaa.nasya naama karoti, abhuut kumbha.h, bhinna.m kumbham anu.cocati, bhinnasya kumbhasya kapaalaani, ajaataa.h putraa.h pitara.m taapayantiiti bahula.m bhaaktaa.h prayogaa d.r.cyante/ kaa punar iya.m bhakti.h? aanantarya.m bhakti.h, aanantaryasaamarthyaad upam.rdya praadurbhaavaartha.h, praadurbhavi.syann a.gkura upam.rdnaatiiti bhaakta.m kart.rtvam iti//16// % p.938 NS4.1.17[na vina.s.tebhyo .ani.spatte.h//] na vina.s.taad biijaad a.gkura utpadyate iti tasmaan naabhaavaad bhaavotpattir iti//17// % p.939 NS4.1.18[kramanirde.caad aprati.sedha.h//] upamardapraadurbhaavayo.h paurvaaparyaniyama.h krama.h, sa khalv abhaavaad bhaavotpatter hetur nirdi.cyate; sa ca na prati.sidhyate iti/ vyaahatavyuuhaanaam avayavaanaa.m puurvavyuuhaniv.rttau vyuuhaantaraad dravyani.spattir naabhaavaat/ biijaavayavaa.h kuta.ccin nimittaat praadurbhuutakriyaa.h puurvavyuuha.m jahati vyuuhaantara.m caapadyante vyuuhaantaraad a.gkura utpadyate/ d.r.cyante khalu avayavaas tatsa.myogaa.c caa.gkurotpattihetava.h/ na caaniv.rtte puurvavyuuhe biijaavayavaanaa.m .cakya.m vyuuhaantare.na bhavitum ity upamardapraadurbhaavayo.h paurvaaparyaniyama.h krama.h, % -m ity upamardapraadurbhaavayo.h paurvaaparyaniyama.h krama.h,] p.940 tasmaan naabhaavaad bhaavotpattir iti/ na caanyad biijaavayavebhyo .a.gkurotpattikaara.nam ity upapadyte biijopaadaananiyama iti//18// athaapara aaha --- NS4.1.19[ii.cvara.h kaara.na.m puru.sakarmaaphalyadar.canaat//] puru.so .aya.m samiihamaano naava.cya.m samiihaaphala.m praapnoti tenaanumiiyate paraadhiina.m puru.sasya karmaphalaaraadhanam iti, yadadhiina.m sa ii.cvara.h/ tasmaad ii.cvara.h kaara.nam iti//19// % p.942 NS4.1.20[na puru.sakarmaabhaave phalaani.spatte.h//] ii.cvaraadhiinaa cet phalani.spatti.h syaad api tarhi puru.sasya samiihaam antare.na phala.m ni.spadyeteti//20// % p.943 NS4.1.21[tatkaaritatvaad ahetu.h//] puru.sakaaram ii.cvaro .anug.rh.naati, phalaaya puru.sasya yatamaanasye.cvara.h phala.m sampaadayatiiti/ yadaa na sampaadayati tadaa puru.sakarmaaphala.m bhavatiiti/ tasmaad ii.cvarakaaritatvaat ahetu.h puru.sakarmaabhaave phalaani.spatter iti/ gu.navi.ci.s.tam aatmaantaram ii.cvara.h/ tasya aatmakalpaat kalpaantaraanupapatti.h, adharmamithyaaj.jaanapramaadahaanyaa dharmaj.jaanasamaadhisampadaa ca vi.ci.s.tam aatmaantaram ii.cvara.h, % p.944 tasya ca dharmasamaadhiphalam a.nimaadya.s.tavidham ai.cvaryam/ sa.gkalpaanuvidhaayii caasya dharma.h pratyaatmav.rttiin dharmaadharmasa.jcayaan p.rthivyaadiini ca bhuutaani pravartayati/ eva.m ca svak.rtaabhyaagamasyaalopena nirmaa.napraakaamyam ii.cvarasya svak.rtakarmaphala.m veditavyam/ aaptakalpa.c caayam --- yathaa pitaapatyaanaa.m tathaa pit.rbhuuta ii.cvaro bhuutaanaam/ na caatmakalpaad anya.h kalpa.h sambhavati/ na taavad asya buddhi.m vinaa ka.ccid dharmo li.ggabhuuta.h .cakya upapaadayitum/ aagamaac ca dra.s.taa boddhaa sarvaj.jaataa ii.cvara iti/ buddhyaadibhi.c caatmali.ggair nirupaakhyam ii.cvara.m pratyak.saanumaanaagamavi.sayaatiita.m ka.h .cakta upapaadayitum/ % li.ggair nirupaakhyam ii.cvara.m pratyak.saanumaanaagamavi.sayaatiita.m ka.h .cakta upapaadayitum/] p.945 svak.rtaabhyaagamalopena ca pravartamaanasyaasya yad ukta.m prati.sedhajaatam akarmanimitte .cariirasarge tat sarva.m prasajyate iti//21// % p.958 apara idaaniim aaha --- NS4.1.22[animittato bhaavotpatti.h ka.n.takataik.s.nyaadidar.canaat//] animittaa .cariiraadyutpatti.h kasmaat? ka.n.takataik.s.nyaadidar.canaat/ ka.n.takasya % p.959 taik.s.nyam, parvatadhaatuunaa.m citrataa, graav.naa.m .clak.s.nataa, nirnimitta.m ca upaadaanavac ca d.r.s.ta.m tathaa .cariiraadisargo .piiti//22// NS4.1.23[animittanimittatvaan naanimittata.h//] animittato bhaavotpattir ity ucyate yata.c cotpadyate tannimittam/ animittasya nimittatvaan naanimittaa bhaavotpattir iti//23// % p.960 NS4.1.24[nimittaanimittayor arthaantarabhaavaad aprati.sedha.h//] anyad dhi nimittam anyac ca nimittapratyaakhyaanam, na ca pratyaakhyaanam eva pratyaakhyeya.m % p.961 yathaanudaka.h kama.n.dalur iti nodakaprati.sedha udaka.m bhavatiiti/ sa khalv aya.m vaado .akarmanimitta.h .cariiraadisarga ity etasmaan na bhidyate, abhedaat tatprati.sedhenaiva prati.siddho veditavya iti//24// % p.962 anye tu manyante --- NS4.1.25[sarvam anityam utpattivinaa.cadharmakatvaat//] kim anitya.m naama? yasya kadaacid bhaavas tad anityam/ utpattidharmakam anutpanna.m naasti vinaa.cadharmaka.m ca vina.s.ta.m naasti/ ki.m puna.h sarvam? bhautika.m ca .cariiraadi % p.963 abhautika.m ca buddhyaadi, tad ubhayam utpattivinaa.cadharmaka.m vij.jaayate, tasmaat tat sarvam anityam iti//25// NS4.1.26[naanityataanityatvaat//] yadi taavat sarvasyaanityataa nityaa, tannityatvaan na sarvam anityam/ athaanityaa tasyaam avidyamaanaayaa.m sarva.m nityam iti//26// % p.964 NS4.1.27[tadanityatvam agner daahya.m vinaa.cyaanuvinaa.cavat//] tasyaa anityataayaa apy anityatvam/ katham? yathaa agnir daahya.m vinaa.cyaanuvina.cyati eva.m sarvasyaanityataa sarva.m vinaa.cyaanuvina.cyatiiti//27// NS4.1.28[nityasyaapratyaakhyaana.m yathopalabdhi vyavasthaanaat//] aya.m khalu vaado nitya.m pratyaaca.s.te, nityasya ca pratyaakhyaanam anupapannam/ kasmaat? yathopalabdhi vyavasthaanaat/ yasyotpattivinaa.cadharmakatvam upalabhyate pramaa.natas tad anityam, % p.965 yasya nopalabhyate tadvipariitam/ na ca paramasuuk.smaa.naa.m bhuutaanaam aakaa.cakaaladigaatmamanasaa.m tadgu.naanaa.m ca ke.saa.jcit saamaanyavi.ce.sasamavaayaanaa.m cotpattivinaa.cadharmakatva.m pramaa.nata upalabhyate, tasmaan nityaany etaaniiti//28// % p.966 ayam anya ekaanta.h --- NS4.1.29[sarva.m nitya.m pa.jcabhuutanityatvaat//] bhuutamaatram ida.m sarva.m taani ca nityaani bhuutocchedaanupapatter iti//29// NS4.1.30[notpattivinaa.cakaara.nopalabdhe.h//] utpattikaara.na.m copalabhyate vinaa.cakaara.na.m ca, tat sarvanityatve vyaahanyate iti//30// % p.967 NS4.1.31[tallak.sa.naavarodhaad aprati.sedha.h//] yasyotpattivinaa.cakaara.nam upalabhyate iti manyase, na tad bhuutalak.sa.nahiinam arthaantara.m g.rhyate, bhuutalak.sa.naavarodhaad bhuutamaatram idam ity ukto .aya.m prati.sedha iti//31// % p.968 NS4.1.32[notpattitatkaara.nopalabdhe.h//] kaara.nasamaanagu.nasyotpatti.h kaara.na.m copalabhyate/ na caitad ubhaya.m nityavi.sayam, na cotpattitatkaara.nopalabdhi.h .cakyaa pratyaakhyaatum, na caavi.sayaa kaacid upalabdhi.h/ upalabdhisaamarthyaat kaara.nena samaanagu.na.m kaaryam utpadyate ity anumiiyate, sa khaluupalabdher vi.saya iti/ eva.m ca tallak.sa.naavarodhopapattir iti/ utpattivinaa.cakaara.naprayuktasya j.jaatu.h prayatno d.r.s.ta iti/ prasiddha.c caavayavii taddharmaa/ utpattivinaa.cadharmaa caavayavii siddha iti/ % p.969 .cabdakarmabuddhyaadiinaa.m caavyaapti.h/ pa.jcabhuutanityatvaat tallak.sa.naavarodhaac cety anena .cabdakarmabuddhisukhadu.hkhecchaadve.saprayatnaa.c ca na vyaaptaa.h tasmaad anekaanta.h/ svapnavi.sayaabhimaanavan mithyopalabdhir iti cet bhuutopalabdhau tulyam/ yathaa svapne vi.sayaabhimaana evam utpattikaara.naabhimaana iti/ eva.m caitad bhuutopalabdhau tulya.m p.rthivyaadyupalabdhir api svapnavi.sayaabhimaanavat prasajyate/ % p.970 p.rthivyaadyabhaave sarvavyavahaaravilopa iti cet tad itaratra samaanam --- utpattivinaa.cakaara.nopalabdhivi.sayasyaapy abhaave sarvavyavahaaravilopa iti, so .aya.m nityaanaam atiindriyatvaad avi.sayatvaac cotpattivinaa.cayo.h svapnavi.sayaabhimaanavad ity ahetur iti//32// avasthitasyopaadaanasya dharmamaatra.m nivartate dharmamaatram upajaayate sa khaluutpattivinaa.cayor vi.saya.h/ % -.cayor vi.saya.h/] p.971 yac copajaayate tat praag apy upajananaad asti, yac ca nivartate tan niv.rttam apy astiiti, eva.m ca sarvasya nityatvam iti? NS4.1.33[na vyavasthaanupapatte.h//] ayam upajana.h iya.m niv.rttir iti vyavasthaa nopapadyate, upajaataniv.rttayor vidyamaanatvaat/ aya.m dharma upajaato .aya.m niv.rtta iti sadbhaavaavi.ce.saad avyavasthaa, idaaniim upajananiv.rttii nedaaniim iti kaalavyavasthaa nopapadyate sarvadaa vidyamaanatvaat asya dharmasyopajananiv.rttii naasyeti vyavasthaanupapatti.h, % -jananiv.rttii naasyeti vyavasthaanupapatti.h,] p.972 ubhyor avi.ce.saat/ anaagato .atiita iti ca kaalavyavasthaanupapatti.h, vartamaanasya sadbhaavalak.sa.natvaat/ avidyamaanasyaatmalaabha upajano vidyamaanasyaatmahaana.m niv.rttir ity etasmin sati naite do.saa.h/ tasmaad yad ukta.m praag apy upajanaad asti niv.rtta.m caasti tad ayuktam iti//33// ayam anya ekaanta.h --- NS4.1.34[sarva.m p.rthag bhaavalak.sa.nap.rthaktvaat//] sarva.m naanaa na ka.ccid eko bhaavo vidyate/ kasmaat? bhaavalak.sa.nap.rthaktvaat --- bhaavasya lak.sa.nam abhidhaanam, yena lak.syate bhaava.h sa samaakhyaa.cabda.h, tasya p.rthagvi.sayatvaat/ % p.973 sarvo bhaavasamaakhyaa.cabda.h samuuhavaacii, kumbha iti sa.mj.jaa.cabdo gandharasaruupaspar.casamuuhe budhnapaar.cvagriivaadisamuuhe ca varttate, nidar.canamaatra.m cedam iti//34// NS4.1.35[naanekalak.sa.nair ekabhaavani.spatte.h//] anekavidhalak.sa.nair iti madhyamapadalopii samaasa.h/ gandhaadibhi.c ca gu.nair budhnaadibhi.c caavayavai.h sambaddha eko bhaavo ni.spadyate, gu.navyatirikta.m ca dravyam avayavaatirikta.c caavayaviiti/ vibhaktanyaaya.m caitad ubhayam iti//35// % p.974 athaapi --- NS4.1.36[lak.sa.navyavasthaanaad evaaprati.sedha.h//] na ka.ccid eko bhaava ity ayukta.h prati.sedha.h/ kasmaat? lak.sa.navyavasthaanaad eva/ yad iha lak.sa.na.m bhaavasya sa.mj.jaa.cabdabhuuta.m tad ekasmin vyavasthitam, ya.m kumbham adraak.sa.m ta.m sp.r.caami yam evaaspraak.sa.m ta.m pa.cyaamiiti naa.nusamuuho g.rhyate iti/ a.nusamuuhe caag.rhyamaa.ne yad g.rhyate tad ekam eveti/ athaapy etad anuuktam naasty eko bhaavo yasmaat samudaaya.h, ekaanupapatter naasty eva samuuha.h --- naasty eko bhaavo yasmaat samuuhe bhaava.cabdaprayoga.h;ekasya caanupapatte.h % p.975 samuuho nopapadyate ekasamuccayo hi samuuha iti/ vyaahatatvaad anupapanna.m --- naasty eko bhaava iti yasya prati.sedha.h pratij.jaayate, samuuhe bhaava.cabdaprayogaad iti hetu.m bruvataa sa evaabhyanuj.jaayate, ekasamuccayo hi samuuha iti/ samuuhe bhaava.cabdaprayogaad iti ca samuuham aa.critya pratyeka.m samuuhiprati.sedho naasty eko bhaava iti/ so .ayam ubhayato vyaaghaataad yatki.jcanavaada iti//36// % p.977 ayam apara ekaanta.h --- NS4.1.37[sarvam abhaavo bhaave.sv itaretaraabhaavasiddhe.h//] yaavad bhaavajaata.m tat sarvam abhaava.h/ kasmaat? bhaave.sv itaretaraabhaavasiddhe.h/ ``asan gaur a.cvaatmanaa'' ana.cvo gau.h ``asann a.cvo gavaatmanaa agaur a.cva.h'' ity asatpratyayasya prati.sedhasya ca bhaava.cabdena saamaanaadhikara.nyaat sarvam abhaava iti//37// % p.978 pratij.jaavaakye padayo.h pratij.jaahetvo.c ca vyaaghaataad ayuktam/ anekasyaa.ce.sataa sarva.cabdasyaartho, bhaavaprati.sedha.c caabhaava.cabdasyaartha.h/ puurva.m sopaakhyam uttara.m nirupaakhya.m tatra % p.979 samupaakhyaayamaana.m katha.m nirupaakhyam abhaava.h syaad iti? na jaatv abhaavo nirupaakhyo .anekatayaa.ce.satayaa .cakya.h pratij.jaatum iti/ sarvam etad abhaava iti cet --- yad ida.m sarvam iti manyase tadabhaava iti? eva.m cet aniv.rtto vyaaghaata.h, anekam a.ce.sa.m ceti naabhaave pratyayena .cakya.m bhavitum/ asti caaya.m pratyaya.h sarvam iti, tasmaan naabhaava iti/ pratij.jaahetvo.c ca vyaaghaata.h --- sarvam abhaava iti bhaavaprati.sedha.h pratij.jaa, bhaave.sv itaretaraabhaavasiddher iti hetu.h/ bhaave.sv itaretaraabhaavam anuj.jaayaa.critya ca itaretaraabhaavasiddhyaa sarvam abhaava ity ucyate/ yadi sarvam abhaavo bhaave.sv itaretaraabhaavasiddher iti nopapadyate/ atha bhaave.sv itaretaraabhaavasiddhi.h, sarvam abhaava iti nopapadyate/ % p.980 suutre.na caabhisambandha.h/ NS4.1.38[na svabhaavasiddher bhaavaanaam//] na sarvam abhaava.h/ kasmaat? svena bhaavena sadbhaavaad bhaavaanaam/ svena dharme.na bhaavaa bhavantiiti pratij.jaayate/ ka.c ca svo dharmo bhaavaanaam? dravyagu.nakarma.naa.m sadaadisaamaanyam, dravyaa.naa.m kriyaavad ityevamaadivi.ce.sa.h, spar.caparyantaa.h p.rthivyaa iti ca; pratyeka.m caananto bheda.h/ saamaanyavi.ce.sasamavaayaanaa.m ca vi.ci.s.taa dharmaa g.rhyante/ % p.981 so .ayam abhaavasya nirupaakhyatvaat sampratyaayako .arthabhedo na syaat? asti tv ayam, tasmaan na sarvam abhaava iti/ atha vaa na svabhaavasiddher bhaavaanaam iti svaruupasiddher iti/ gaur iti prayujyamaane .cabde jaativi.ci.s.ta.m dravya.m g.rhyate, naabhaavamaatram/ yadi ca sarvam abhaava.h gaur ity abhaava.h pratiiyeta, go.cabdena caabhaava ucyeta/ yasmaat tu go.cabdaprayoge dravyavi.ce.sa.h pratiiyate naabhaavas tasmaad ayuktam iti/ atha vaa na svabhaavasiddher iti/ asan gaur a.cvaatmaneti gavaatmanaa kasmaan nocyate? avacanaad gavaatmanaa gaur astiiti svabhaavasiddhi.h, ana.cvo .a.cva iti vaa gaur agaur iti vaa kasmaan nocyate? avacanaat svena ruupe.na vidyamaanataa dravyasyeti vij.jaayate/ % p.982 avyatirekaprati.sedhe ca bhaavena asatpratyayasaamaanaadhikara.nyam bhaave sa.myogaadisambandho vyatireka.h/ atra avyatireka.h abhedaakhyasambandha.h tatprati.sedhe sadaa ca asatpratyayasaamaanaadhikara.nyam, yathaa na santi ku.n.de badaraa.niiti/ asan gaur a.cvaatmanaa ana.cvo gaur iti ca gavaa.cvayor avyatireka.h prati.sidhyate gavaa.cvayor ekatva.m naastiiti/ tasmin prati.sidhyamaane bhaavena gavaa saamaanaadhikara.nyam asatpratyayasya asan gaur a.cvaatmaneti, yathaa na santi ku.n.de badaraa.niiti ku.n.de badarasa.myoge prati.sidhyamaane sadbhir asatpratyayasya saamaanaadhikara.nyam iti//38// % p.983 NS4.1.39[na svabhaavasiddhir aapek.sikatvaat//] apek.saak.rtam aapek.sikam/ hrasvaapek.saak.rta.m diirgha.m diirghaapek.saak.rta.m hrasvam, na svenaatmanaavasthita.m ki.jcit/ kasmaat? apek.saasaamarthyaat/ tasmaan na svabhaavasiddhir bhaavaanaam iti//39// NS4.1.40[vyaahatatvaad ayuktam//] yadi hrasvaapek.saak.rta.m diirgha.m hrasvam anaapek.sikam/ kim idaaniim apek.sya hrasvam iti g.rhyate? atha diirghaapek.saak.rta.m hrasvam, diirgham anaapek.sikam? evam itaretaraa.crayayor ekaabhaave anyataraabhaavaad ubhayaabhaava iti apek.saavyavasthaanupapannaa/ % retaraa.crayayor ekaabhaave anyataraabhaavaad ubhayaabhaava iti apek.saavyavasthaanupapannaa/] p.984 svabhaavasiddhaav asatyaa.m samayo.h parima.n.dalayor vaa dravyayor aapek.sike diirghatvahrasvatve kasmaan na bhavata.h? apek.saayaam anapek.saayaa.m ca dravyayor abheda.h/ yaavatii dravye apek.samaa.ne taavatii evaanapek.samaa.ne naanyataratra bheda.h/ aapek.sikatve tu saty anyataratra vi.ce.sopajana.h syaad iti/ % p.985 kim apek.saasaamarthyam iti cet? dvayor graha.ne .ati.cayagraha.nopapatti.h/ dve dravye pa.cyann ekatra vidyamaanam ati.caya.m g.rh.naati tad diirgham iti vyavasyati, yac ca hiina.m g.rh.naati tad dhrasvam iti vyavasyatiiti/ etac caapek.saasaamarthyam iti//40// % p.986 atheme sa.gkhyaikaantavaadaa.h --- sarvam eka.m sadavi.ce.saat/ % p.987 sarva.m dvedhaa nityaanityabhedaat/ sarva.m tredhaa j.jaataa j.jaana.m j.jeyam iti/ sarva.m caturddhaa pramaataa pramaa.na.m prameya.m pramitir iti/ eva.m yathaasambhavam anye .apiiti/ tatra pariik.saa --- % p.988 NS4.1.41[sa.gkhyaikaantaasiddhi.h kaara.naanupapattyupapattibhyaam//] yadi saadhyasaadhanayor naanaatvam, ekaanto na siddhyati vyatirekaat/ atha % p.989 saadhyasaadhanayor abheda.h? evam apy ekaanto na sidhyati saadhanaabhaavaat, na hi hetum antare.na kasyacit siddhir iti//41// NS4.1.42[na kaara.naavayavabhaavaat//] na sa.gkhyaikaantaanaam asiddhi.h kasmaat? kaara.nasyaavayavabhaavaat/ avayava.h ka.ccit saadhanabhuuta ity avyatireka.h/ eva.m dvaitaadiinaam apiiti//42// % p.990 NS4.1.43[niravayavatvaad ahetu.h//] kaara.nasyaavayavabhaavaad ity ahetu.h/ kasmaat? sarvam ekam ity anapavarge.na pratij.jaaya kasyacid ekatvam ucyate, tatra vyapav.rkto .avayava.h saadhanabhuuto nopapadyate/ eva.m dvaitaadi.sv apiiti/ % p.991 te khalv ime sa.gkhyaikaantaa yadi vi.ce.sakaaritasyaarthabhedavistaarasya pratyaakhyaanena varttante, pratyak.saanumaanaagamavirodhaan mithyaavaadaa bhavanti/ athaabhyanuj.jaanena varttante? samaanadharmakaarito .arthasa.mgraho vi.ce.sakaarita.c caarthabheda iti evam ekaantatva.m jahatiiti/ te khalv ete tattvaj.jaanapravivekaartham ekaantaa.h pariik.sitaa iti//43// % p.992 pretyabhaavaanantara.m phalam, tasmin --- NS4.1.44[sadya.h kaalaantare ca phalani.spatte.h sa.m.caya.h//] pacati dogdhiiti sadya.h phalamodanapayasii, kar.sati vapatiiti kaalaantare phala.m % p.993 .casyaadhigama iti/ asti ceya.m kriyaa agnihotra.m juhuyaat svargakaama iti etasyaa.h % p.994 phale sa.m.caya.h/ na sadya.h kaalaantaropabhogyatvaat / svarga.h phala.m .cruuyate, tac ca bhinne .asmin dehabhedaad utpadyate iti/ na sadya.h graamaadikaamaanaam@aarambhaphalam iti//44// % p.995 NS4.1.45[kaalaantare.naani.spattir hetuvinaa.caat//] dhvastaayaa.m prav.rttau prav.rtte.h phala.m na kaara.nam antare.notpattum arhati, na khalu vai vina.s.taat kaara.naat ki.jcid utpadyate iti//45// NS4.1.46[praa.g ni.spatter v.rk.saphalavat tat syaat//] yathaa phalaarthinaa v.rk.samuule sekaadi parikarma kriyate, tasmi.m.c ca pradhvaste p.rthiviidhaatur abdhaatunaa sa.mg.rhiita aantare.na tejasaa pacyamaano rasadravya.m nirvartayati, sa dravyabhuuto raso v.rk.saanugata.h paakavi.ci.s.to vyuuhavi.ce.se.na sannivi.camaana.h par.naadi phala.m nirvartayati, eva.m pari.sekaadi karma caarthavat/ na ca vina.s.taat phalani.spatti.h/ tathaa prav.rttyaa sa.mskaaro dharmaadharmalak.sa.no janyate, sa jaato nimittaantaraanug.rhiita.h kaalaantare phala.m ni.spaadayatiiti/ ukta.j caitat ``puurvak.rtaphalaanubandhaat tadutpattir'' iti//46// % p.996 tad ida.m praa.g ni.spatter ni.spadyamaanam--- NS4.1.47[naasan na san na sadasat sadasator vaidharmyaat//] praa.g ni.spatter ni.spattidharmaka.m naasat, upaadaananiyamaat/ kasyacid utpattaye ki.jcid upaadeya.m na sarva.m sarvasyety asadbhaave niyamo nopapadyate iti/ na sat, praa.g utpatter vidyamaanasyotpattir anupapanneti/ na, sadasat sadasator vaidharmyaat % p.997 sad ity arthaabhyanuj.jaa, asad iti arthaprati.sedha.h, etayor vyaaghaato vaidharmya.m vyaaghaataad avyatirekaanupapattir iti//47// praag utpatter utpattidharmakam asad ity addhaa/ kasmaaat? NS4.1.48[utpaadavyayadar.canaat //] % p.999 yat punarukta.m praag utpatte.h kaarya.m naasad upaadaananiyamaad iti--- NS4.1.49[buddhisiddha.m tu tad asat//] idam asyotpattaye samartha.m na sarvam iti praag utpatter niyatakaara.na.m kaarya.m buddhyaa % p.1000 siddham utpattiniyamadar.canaat/ tasmaad upaadaananiyamasyopapatti.h sati tu kaarye praag utpatter utpattir eva naastiiti//49// % p.1003 NS4.1.50[aa.crayavyatirekaad v.rk.saphalotpattivad ity ahetu.h//] muulasekaadi parikarma phala.m cobhaya.m v.rk.saa.crayam, karma ceha .cariire, phala.m caamutra ity aa.crayavyatirekaad ahetur iti//50// % p.1004 NS4.1.51[priiter aatmaa.crayatvaad aprati.sedha.h//] priitir aatmapratyak.satvaad aatmaa.crayaa, tadaa.crayam eva karma dharmasa.mj.jitam, dharmasyaatmagu.natvaat tasmaad aa.crayavyatirekaanupapattir iti//51// NS4.1.52[na putrapa.custriiparicchadahira.nyaannaadiphalanirde.caat//] putraadi phala.m nirdi.cyate na priiti.h, ``graamakaamo yajeta'' ``putrakaamo yajete''ti tatra yad ukta.m priiti.h phalam ity etad ayuktam iti//52// % p.1005 NS4.1.53[tatsambandhaat phalani.spattes te.su phalavadupacaara.h//] putraadisambandhaat phala.m priitilak.sa.nam utpadyate iti putraadi.su phalavadupacaara.h, yathaanne praa.na.cabdo ``anna.m vai praa.naa.h''iti//53// % p.1006 phalaanantara.m du.hkham uddi.s.tam, ukta.m ca ``baadhanaalak.sa.na.m du.hkham''iti/ tat kim ida.m pratyaatmavedaniiyasya sarvajantupratyak.sasya sukhasya pratyaakhyaanam, aahosvid anya.h kalpa iti? anya ity aaha/ katham? na vai sarvalokasaak.sika.m sukha.m .cakya.m pratyaakhyaatum/ aya.m tu janmamara.naprabandhaanubhavanimittaad du.hkhaan nirvi.n.nasya du.hkha.m jihaasato du.hkhasa.mj.jaabhaavanopade.co du.hkhahaanaartha iti/ % bhaavanopade.co du.hkhahaanaartha iti/] p.1007 kayaa yuktyaa? sarve khalu sattvanikaayaa.h sarvaa.ny utpattisthaanaani sarva.h punarbhavo baadhanaanu.sakto du.hkhasaahacaryaad baadhanaalak.sa.na.m du.hkham ity uktam .r.sibhi.h, du.hkhasa.mj.jaabhaavanam upadi.cyate atra ca hetur upaadiiyate--- NS4.1.54[vividhabaadhanaayogaad du.hkham eva janmotpatti.h//] janma jaayate iti .cariirendriyabuddhaya.h .cariiraadiinaa.m ca sa.msthaanavi.ci.s.taanaa.m praadurbhaava utpatti.h/ vividhaa ca baadhanaa, hiinaa madhyamaa utk.r.s.taa ceti/ utk.r.s.taa naaraki.naam, tira.ccaa.m tu madhyamaa, manu.syaa.naa.m tu hiinaa, devaanaa.m hiinataraa viitaraagaa.naa.m ca/ eva.m sarvam utpattisthaana.m vividhabaadhanaanu.sakta.m pa.cyata.h sukhe tatsaadhane.su ca .cariirendriyabuddhi.su du.hkhasa.mj.jaa vyavati.s.thate/ % buddhi.su du.hkhasa.mj.jaa vyavati.s.thate/] p.1008 du.hkhasa.mj.jaavyavasthaanaat sarvaloke.sv anabhiratisa.mj.jaa bhavati/ anabhiratisa.mj.jaam upaasiinasya sarvalokavi.sayaa t.r.s.naa vicchidyate, t.r.s.naaprahaa.naat sarvadu.hkhaad vimucyate iti/ yathaa vi.sayogaat payo vi.sam iti budhyamaano nopaadatte, anupaadadaano mara.nadu.hkha.m naapnoti//54// du.hkhodde.cas tu na sukhasya pratyaakhyaanam, kasmaat? NS4.1.55[na sukhasyaantaraalani.spatte.h //] na khalv aya.m du.hkhodde.ca.h sukhasya pratyaakhyaanam/ kasmaat, sukhasyaantaraalani.spatte.h/ ni.spadyate khalu baadhanaantaraale.su sukha.m pratyaatmavedaniiya.m .cariiri.naam, tad a.cakya.m pratyaakhyaatum iti//55// % p.1009 arthaapi--- NS4.1.56[baadhanaaniv.rtter vedayata.h parye.sa.nado.saad aprati.sedha.h//] sukhasya, du.hkhodde.ceneti prakara.naat parye.sa.na.m praarthanaa vi.sayaarjanat.r.s.naa, parye.sa.nasya do.so yad aya.m vedayamaana.h praarthayate tac caasya praarthita.m na sampadyate, sampadya vaa vipadyate, nyuuna.m vaa sampadyate, bahupratyaniika.m vaa sampadyate iti etasmaat parye.sa.nado.saan naanaavidho maanasa.h santaapo bhavati eva.m vedayata.h parye.sa.nado.saad baadhanaayaa aniv.rtti.h/ baadhanaaniv.rtter du.hkhasa.mj.jaabhaavanam upadi.cyate / anena kaara.nena du.hkha.m janma na tu sukhasyaabhaavaad iti/ % p.1010 athaapy etad anuuktam--- ``kaama.m kaamayamaanasya yadaa kaama.h sam.rdhyati/ athainam apara.h kaama.h k.sipram eva prabaadhate//'' ``api ced udanemi samantaad bhuumim imaa.m labhate sagavaa.cvaam/ na sa tena dhanena dhanai.sii t.rpyati kin nu sukha.m dhanakaame//'' iti//56// % p.1011 NS4.1.57[du.hkhavikalpe sukhaabhimaanaac ca//] du.hkhasa.mj.jaabhaavanopade.ca.h kriyate/ aya.m khalu sukhasa.mvedane vyavasthita.h sukha.m paramapuru.saartha.m manyate, na sukhaad anyan ni.h.creyasam asti sukhe praapte caritaartha.h k.rtakara.niiyo bhavati/ mithyaasa.gkalpaat sukhe tatsaadhane.su ca vi.saye.su sa.mrajyate, sa.mrakta.h sukhaaya gha.tate, gha.tamaanasyaasya janmajaraavyaadhipraaya.naani.s.tasa.myoge.s.taviyogapraarthitaanupapattinimittam anekavidha.m yaavad du.hkham utpadyate, ta.m du.hkhavikalpa.m sukham ity abhimanyate/ sukhaa.ggabhuuta.m dukham, na du.hkham anaasaadya .cakya.m sukham avaaptum, taadarthyaat sukham evedam iti sukhasa.mj.jopahatapraj.jo jaayasva ceti sa.mdhaavatiiti sa.msaara.m % p.1012 naativarttate/ tad asyaa.h sukhasa.mj.jaayaa.h pratipak.so du.hkhasa.mj.jaabhaavanam upadi.cyate, *du.hkhaanu.sa.ggaad (corr.; du.hkhaanusa.ggaad, ed.) du.hkha.m janmeti, na sukhasyaabhaavaat/ yady eva.m kasmaad du.hkha.m janmeti nocyate? so .ayam eva.m vaacye yad evam aaha du.hkham eva janmeti tena sukhaabhaava.m j.jaapayatiiti janma vinigrahaarthiiyo vai khalv ayam eva.cabda.h/ katham? na du.hkha.m janma svaruupata.h, ki.m tu du.hkhopacaaraat; eva.m sukham apiiti etad anenaiva nirvarttyate na tu du.hkham eva janmeti//57// % p.1013 du.hkhodde.caanantaram apavarga.h, sa pratyaakhyaayate--- NS4.1.58[.r.nakle.caprav.rttyanubandhaad apavargaabhaava.h//] .r.naanubandhaan naasty apavarga.h---``jaayamaano ha vai braahma.nas tribhir .r.nair .r.navaan jaayate, brahmacarye.na .r.sibhyo yaj.jena devebhya.h prajayaa pit.rbhya'' iti .r.naani, te.saam anubandha.h svakarmabhi.h sambandha.h, karmasambandhavacanaat ``jaraamarya.m vaa etat satra.m yad agnihotra.m dar.capuur.nam aasau ca'' iti ``jarayaa ha vaa e.sa tasmaat satraad vimucyate m.rtyunaa ha vaa'' iti *.r.naanubandhaad (corr.; .r.naanuvandhaad, ed.) apavargaanu.s.thaanakaalo naastiity apavargaabhaava.h/ % p.1014 kle.caanubandhaan naasty apavarga.h kle.caanubaddha evaaya.m mriyate, kle.caanubaddha.c ca jaayate naasya kle.caanubandhavicchedo g.rhyate/ prav.rttyanubandhaan naasty apavarga.h---janmaprabh.rty aya.m yaavat praaya.na.m vaagbuddhi.cariiraarambhe.naavimukto g.rhyate, tatra yad ukta.m ``du.hkhajanmaprav.rttido.samithyaaj.jaanaanaam uttarottaraapaaye tadanantaraabhaavaad apavarga'' iti, tad anupapannam iti//58// atraabhidhiiyate/ yat taavad .r.naanubandhaad iti .r.nair iva .r.nair iti--- NS4.1.59[pradhaana.cabdaanupapatter gu.na.cabdenaanuvaado nindaapra.ca.msopapatte.h//] .r.nair iti naaya.m pradhaana.cabda.h/ yatra khalv eka.h pratyaadeya.m dadaati, dvitiiya.c ca pratideya.m g.rh.naati tatraasya d.r.s.tatvaat pradhaanam .r.na.cabda.h/ na caitad ihopapadyate, pradhaana.cabdaanupapatte.h, gu.na.cabdenaayam anuvaada .r.nair iva .r.nair iti/ % nupapatte.h gu.na.cabdenaayam anuvaada .r.nair iva .r.nair iti/] p.1015 prayuktopama.m caitad yathaagnir maa.navaka iti---anyatra d.r.s.ta.c caayam .r.na.cabda iha prayujyate, yathaagni.cabdo maa.navake/ katha.m gu.na.cabdenaanuvaada.h? nindaapra.ca.msopapatte.h/ karmalope .r.niiva .r.naadaanaan nindyate, karmaanu.s.thaane ca .r.niiva .r.nadaanaat pra.casyate sa evopamaartha iti/ % p.1016 jaayamaana iti gu.na.cabdo viparyaye .anadhikaaraat/ jaayamaano ha vai braahma.na iti ca gu.na.cabdo g.rhastha.h sampadyamaano jaayamaana iti; yadaaya.m g.rhastho jaayate tadaa karmabhir adhikriyate maat.rto jaayamaanasyaanadhikaaraat/ yadaa tu maat.rto jaayate kumaaro na tadaa karmabhir adhikriyate arthina.h .caktasya caadhikaaraat/ arthina.h karmabhir adhikaara.h karmavidhau kaamasa.myogas m.rte.h ``agnihotra.m juhuyaat svargakaama'' ity evamaadi/ .caktasya ca (3*) prav.rttisambhavaat .caktasya karmabhir adhikaara.h prav.rttisambhavaat/ (4*) .cakta.h khalu vihite karma.ni pravarttate netara iti/ ubhayaabhaavas tu pradhaana.cabdaarthe/ maat.rto jaayamaane kumaare ubhayam arthitaa .cakti.c ca na bhavatiiti/ % p.1017 na bhidyate ca laukikaad vaakyaad vaidika.m vaakya.m prek.saapuurvakaaripuru.sapra.niitatvena/ tatra laukikas taavad apariik.sako .api na *jaatamaatra.m (corr.; jaatapraatra.m, ed.) kumaarakam eva.m bruuyaad adhii.sva yajasva brahmacarya.m careti/ kuta evam .r.sir upapannaanavadyavaadii upade.caarthena prayukta upadi.cati? na khalu vai narttako .andhe.su pravarttate na gaayako badhire.sv iti/ upadi.s.taarthavij.jaana.m copade.cavi.saya.h/ ya.c copadi.s.tam artha.m vijaanaati ta.m praty upade.ca.h kriyate, na caitad asti jaayamaanakumaaraka iti/ gaarhasthyali.gga.m ca mantrabraahma.na.m karma abhivadati/ yac ca mantrabraahma.na.m karma abhivadati tat patniisambandhaadinaa gaarhasthyali.ggenopapannam, tasmaad g.rhastho .aya.m jaayamaano .abhidhiiyate iti/ arthitvasya caavipari.naame jaraamaryavaadopapatti.h/ % p.1018 yaavac caasya phalenaarthitva.m na vipari.namate na nivartate taavad anena karmaanu.s.theyam ity upapadyate jaraamaryavaadas ta.m pratiiti/ jarayaa ha vety aayu.sas@turiiyasya caturthasya pravrajyaayuktasya vacana.m ``jarayaa ha vaa e.sa etasmaad vimucyate'' iti/ aayu.sas turiiya.m caturtha.m pravrajyaayukta.m jarety ucyate, tatra hi pravrajyaa vidhiiyate; atyantajaraasa.myoge jarayaa ha vety anarthakam/ ``a.cakto vimucyate'' ity etad api nopapadyate, svayam a.caktasya baahyaa.m .caktim aaha---``antevaasii vaa juhuyaad brahma.naa sa parikriita.h, k.siirahotaa vaa jahuyaad dhanena sa parikriita'' iti/ % p.1019 athaapi vihita.m vaanuudyeta kaamaad vaartha.h parikalpyeta? vihitaanuvacana.m nyaayyam iti/ .r.navaan ivaasvatantro g.rhastha.h karmasu pravarttate ity upapanna.m vaakyasya % p.1020 saamarthyam/ phalasya hi saadhanaani prayatnavi.sayo na phalam, taani sampannaani phalaaya kalpante/ vihita.m ca jaayamaanam, vidhiiyate ca jaayamaanam, tena ya.h sambaddhyate so .aya.m jaayamaana iti/ pratyak.savidhaanaabhaavaad iti cen na, prati.sedhasyaapi pratyak.savidhaanaabhaavaad iti/ pratyak.sato vidhiiyate *gaarhasthya.m (corr.; gaarhathya.m, ed.) braahma.nena, yadi caa.cramaantaram abhavi.syat tad api vyadhaasyata % p.1021 pratyak.sata.h, pratyak.savidhaanaabhaavaan naasty aa.cramaantaram iti/ na, prati.sedhasyaapi pratyak.sto vidhaanaabhaavaat/ na prati.sedho .api vai braahma.nena pratyak.sato vidhiiyate --- na santy aa.cramaantaraa.ni eka eva g.rhasthaa.crama iti prati.sedhasya pratyak.sato .a.crava.naad ayuktam etad iti/ adhikaaraac ca vidhaana.m vidyaantaravat/ yathaa .caastraantaraa.ni sve sve .adhikaare pratyak.sato vidhaayakaani naarthaantaraabhaavaad evam ida.m braahma.na.m g.rhastha.caastra.m sve .adhikaare pratyak.sato vidhaayaka.m naa.cramaantaraa.naam abhaavaad iti/ % p.1022 .rgbraahma.na.m caapavargaabhidhaayy abhidhiiyate/ .rca.c ca braahma.naani caapavargaabhivaadiini bhavanti/ .rca.c ca taavat --- ``karmabhir m.rtyum .r.sayo ni.sedu.h prajaavanto dravi.nam icchamaanaa.h/ athaapare .r.sayo manii.si.na.h para.m karmabhyo .am.rtatvam aana.cu.h//'' ``na karma.naa na prajayaa dhanena tyaagenaike am.rtatvam aana.cu.h/ pare.na naaka.m nihita.m guhaayaa.m vibhraajate yad yatayo vi.canti//'' ``vedaaham eta.m puru.sa.m mahaantam aadityavar.na.m tamasa.h parastaat/ tam eva viditvaatim.rtyum eti naanya.h panthaa vidyate .ayanaaya//'' atha braahma.naani --- ``trayo dharmaskandhaa.h ---yaj.jo .adhyayana.m daanam iti prathamas tapa eva dvitiiyo brahmacaary aacaaryakulavaasiiti t.rtiiyo .atyantam aatmaanam aacaaryakule .avasaadayan sarve evaite pu.nyalokaa bhavanti brahmasa.mstho .am.rtatvam eti/'' ``etam eva pravraajino lokam icchanta.h pravrajantiiti''/ % p.1023 atho khalv aahu.h kaamamaya evaaya.m puru.sa iti sa yathaakaamo bhavati tatkratur bhavati yatkratur bhavati tat karma kurute yat karma kurute tad abhisa.mpadyate/'' iti karmabhi.h sa.msara.nam uktvaa prak.rtam anyad upadi.canti ``iti nu kaamayamaano .athaakaamayamaano yo .akaamo ni.skaama aatmakaama aaptakaamo bhavati na tasya praa.naa utkraamanti ihaiva samavaliiyante brahmaiva san brahmaapy etiiti''/ tatra yad uktam .r.naanubandhaad apavargaabhaava ity etad ayuktam iti/ ``ye catvaara.h pathayo devayaanaa'' iti ca caaturaa.cramya.cruter aikaa.cramyaan upapatti.h//59// phalaarthina.c ceda.m braahma.na.m ``jaraamarya.m vaa etat satra.m yad agnihotram. dar.capuur.nam aasau ceti'' katham? NS4.1.60[samaaropa.naad aatmany aprati.sedha.h//] % p.1024 ``praajaapatyaam i.s.ta.m niruupya tasyaa.m sarvavedasa.m hutvaa aatmany agniin samaaropya braahma.na.h pravrajed'' iti *.cruuyate (corr.; .cruuyate, ed.)/ tena vijaaniima.h prajaavittalokai.sa.naabhyo vyutthitasya niv.rtte phalaarthitve samaaropa.na.m vidhiiyate iti/ eva.m ca braahma.naani ``so .anyad vratam upaakari.syamaa.no yaaj.javalkyo maitreyiim iti hovaaca pravraji.syan vaa are aham asmaat sthaanaad asmi hanta te .anayaa kaatyaayanyaa sahaanta.m karavaa.niiti/ athaapy uktaanu.caasanaasi maitreyi etaavad are khalv am.rtatvam iti hoktvaa yaaj.javalkya.h pravavraajeti'' % p.1025 NS4.1.61[paatracayaantaanupapatte.c ca phalaabhaava.h//] jaraamarye ca karma.ny avi.ce.se.na kalpyamaane sarvasya paatracayaantaani karmaa.niiti prasajyate, tatrai.sa.naavyutthaana.m na .cruuyeta/ ``etad dha sma vai tat puurve braahma.naa anuucaanaa vidvaa.msa.h prajaa.m na kaamayante ki.m prajayaa kari.syaamo ye.saa.m no .ayam aatmaaya.m loka iti te ha sma putrai.sa.naayaa.c ca vittai.sa.naayaa.c ca lokai.sa.naayaa.c ca vyutthaayaatha bhik.saacarya.m carantiiti''/ e.sa.naabhya.c ca vyutthitasya paatracayaantaani karmaa.ni nopapadyante iti naavi.ce.se.na karttu.h prayojaka.m phala.m bhavatiiti/ % p.1026 caaturaa.cramyavidhaanaac cetihaasapuraa.nadharma.caastre.sv aikaa.cramyaanupapatti.h/ tad apramaa.nam iti ced na, pramaa.nena praamaa.nyaabhyanuj.jaanaat --- pramaa.nena khalu braahma.nenetihaasapuraa.nasya praamaa.nyam abhyanuj.jaayate ``te vaa khalv ete atharvaa.ggirasa etad itihaasapuraa.nam abhyavadann itihaasapuraa.na.m pa.jcama.m vedaanaa.m veda iti''/ tasmaad ayuktam etadapraamaa.nyam iti/ apraamaa.nye ca dharma.caastrasya praa.nabh.rtaa.m vyavahaaralopaal lokocchedaprasa.gga.h/ % p.1027 dra.s.t.rpravakt.rsaamaa.nyaac caapraamaanyaanupapatti.h/ ye eva mantrabraahma.nasya dra.s.taara.h pravaktaara.c ca, te khalv itihaasapuraa.nasya dharma.caastrasya ceti/ vi.sayavyavasthaanaac ca yathaavi.saya.m praamaa.nyam/ anyo mantrabraahma.nasya vi.sayo .anyac cetihaasapuraa.nadharma.caastraa.naam iti/ yaj.jo mantrabraahma.nasya, lokav.rttam itihaasapuraa.nasya, lokavyavahaaravyavasthaana.m dharma.caastrasya vi.saya.h/ tatraikena na sarva.m vyavasthaapyate iti yathaavi.sayam etaani pramaa.naaniindriyaadivad iti//61// % p.1028 yat punar etat kle.caanubandhasyaavicchedaad iti --- su.suptasya svapnaadar.cane kle.caabhaavaad apavarga.h//62// yathaa su.suptasya khalu svapnaadar.cane raagaanubandha.h sukhadu.hkhaanubandha.c ca vicchidyate tathaapavarge .apiiti/ etac ca brahmavido muktasyaatmano ruupam udaaharantiiti//62// % p.1029 yad api prav.rttyanubandhaad iti --- NS4.1.63[na prav.rtti.h pratisandhaanaaya hiinakle.casya//] prak.sii.ne.su raagadve.samohe.su prav.rttir na pratisandhaanaaya/ pratisandhis tu puurvajanmaniv.rttau punarjanma, tac caad.r.s.takaaritam, tasyaa.m prahii.naayaa.m puurvajanmaabhaave janmaantaraabhaavo .apratisandhaanam apavarga.h/ karmavaiphalyaprasa.gga iti ced na, karmavipaakapratisa.mvedanasyaapratyaakhyaanaat/ puurvajanmaniv.rttau punarjanma na bhavatiity ucyate, na tu karmavipaakapratisa.mvedana.m pratyaakhyaayate, sarvaa.ni puurvakarmaa.ni hy ante janmani pipacyanta iti//63// % p.1030 NS4.1.64[na kle.casantate.h svaabhaavikatvaat//] nopapadyate kle.caanubandhaviccheda.h, kasmaat? kle.casantate.h svaabhaavikatvaat/ anaadir iya.m kle.casantati.h, na caanaadi.h .cakya ucchetum iti//64// atra ka.ccit pariihaaram aaha --- NS4.1.65[praag utpatter abhaavaanityatvavat svaabhaavike .apy anityatvam//] yathaanaadi.h praag utpatter abhaava utpannena bhaavena nivartyate, eva.m svaabhaavikii kle.casantatir anityeti//65// % p.1031 apara aaha --- NS4.1.66[a.nu.cyaamataa .anytyatvavad vaa//] yathaanaadir a.nu.cyaamataa atha caagnisa.myogaad anityaa, tathaa kle.casantatir apiiti/ sata.h khalu dharmo nityatvam anityatva.m ca, tattva.m bhaave abhaave bhaaktam iti/ anaadir a.nu.cyaamateti hetvabhaavaad ayuktam/ anutpattidharmakam anityam iti naatra hetur astiiti//66// % p.1032 aya.m tu samaadhi.h --- NS4.1.67[na, sa.gkalpanimittatvaac ca raagaadiinaam//] karmanimittatvaad itaretaranimittatvaac ceti samuccaya.h/ mithyaasa.gkalpebhyo ra.jjaniiyakopaniiyamohaniiyebhyo raagadve.samohaa utpadyante, karma ca sattvanikaayanirvartaka.m naiyamikaan raagadve.samohaan nirvarttayati, niyamadar.canaat/ d.r.cyate hi ka.ccit sattvanikaayo raagabahula.h ka.ccid dve.sabahula.h ka.ccin mohabahula iti/ itaretaranimittaa ca raagaadiinaam utpatti.h/ muu.dho rajyati muu.dha.h kupyati rakto muhyati kupito muhyati/ % p.1033 sarvamithyaasa.gkalpaanaa.m tattvaj.jaanaad anutpatti.h kaara.naanutpaatau ca kaaryaanutpatter iti raagaadiinaam atyantam anutpattir iti/ anaadi.c ca kle.casantatir ity ayuktam, sarve ime khalv aadhyaatmikaa bhaavaa anaadinaa prabandhena pravarttante .cariiraadaya.h, na jaatv atra ka.ccid anutpannapuurva.h prathamata utpadyate .anyatra tattvaj.jaanaat/ na caiva.m saty anutpattidharmaka.m ki.jcid avyayadharmaka.m pratij.jaayate iti/ karma ca sattvanikaayanirvartaka.m tattvaj.jaanak.rtaan mithyaasa.gkalpavighaataan na raagaadyutpattinimitta.m bhavati, sukhadu.hkhasa.mvitti.h phala.m tu bhavatiiti//67// % p.1035 atha caturthaadhyaayasya dvitiiyam aahnikam/ ki.m nu khalu bho.h yaavanto vi.sayaas taavatsu pratyeka.m tattvaj.jaanam utpadyate, atha kvacid utpadyata iti/ ka.c caatra vi.ce.sa.h? na taavad ekaikatra yaavad vi.sayam utpadyate j.jeyaanaam aanantyaat/ naapi kvacid utpadyate, yatra notpadyate tatraaniv.rtto moha iti moha.ce.saprasa.gga.h/ na caanyavi.saye.na tattvaj.jaanenaanyavi.sayo moha.h .cakya.h prati.seddhum iti/ % p.1036 mithyaaj.jaana.m vai khalu moho na tattvaj.jaanasyaanutpattimaatram/ tac ca mithyaaj.jaana.m yatra vi.saye pravartamaana.m sa.msaarabiija.m bhavati sa vi.sayas tattvato j.jeya iti/ ki.m punas tan mithyaaj.jaanam? anaatmany aatmagraha.h, aham asmiiti moho .aha.gkaara iti/ anaatmaana.m khalv aham asmiiti pa.cyato d.r.s.tir aha.gkaara iti/ ki.m punas tadarthajaata.m yadvi.sayo .aha.gkaara.h? .cariirendriyamanovedanaabuddhaya.h/ katha.m tadvi.sayo .aha.gkaara.h sa.msaarabiija.m bhavati? % bhavati?] p.1037 aya.m khalu .cariiraadyarthajaatam aham asmiiti vyavasita.h taducchedenaatmoccheda.m manyamaano .anucchedat.r.s.naaparipluta.h puna.h punas tad upaadatte, tad upaadadaano janmamara.naaya yatate, tenaaviyogaan naatyanta.m du.hkhaad vimucyata iti/ yas tu du.hkha.m du.hkhaayatana.m du.hkhaanu.sakta.m sukha.m ca sarvam ida.m du.hkham iti pa.cyati sa du.hkha.m parijaanati/ parij.jaata.m ca du.hkha.m prahii.na.m bhavaty anupaadaanaat savi.saannavat/ eva.m do.saan karma ca du.hkhahetur iti pa.cyati/ na caaprahii.ne.su do.se.su du.hkhaprabandhocchedena .cakya.m bhavitum iti do.saan jahaati, prahii.ne.su ca do.se.su na prav.rtti.h pratisandhaanaayety uktam/ pretyabhaavaphaladu.hkhaani ca j.jeyaani vyavasthaapayati karma ca do.saa.m.c ca praheyaan/ apavargo .adhigantavyas tasyaadhigamopaayas tattvaj.jaanam/ eva.m catas.rbhir vidhaabhi.h prameya.m vibhaktam aasevamaanasyaabhyasyato bhaavayata.h samyagdar.cana.m yathaabhuutaavabodhas tattvaj.jaanam utpadyate/ eva.m ca --- NS4.2.1 [do.sanimittaanaa.m tattvaj.jaanaad aha.gkaaraniv.rtti.h//] % p.1038 .cariiraadidu.hkhaanta.m prameya.m do.sanimitta.m tadvi.sayatvaan mithyaaj.jaanasya/ tad ida.m tattvaj.jaana.m tadvi.sayam utpannam aha.gkaara.m nivartayati samaanavi.saye tayor virodhaat/ eva.m tattvaj.jaanaad ``du.hkhajanmaprav.rttido.samithyaaj.jaanaanaam uttarottaraapaaye tadanantaraabhaavaad apavarga'' iti/ sa caaya.m .caastraarthasa.mgraho .anuudyate naapuurvo vidhiiyate iti//1// % p.1039 prasa.gkhyaanaanupuurvii tu khalu --- NS4.2.2 [do.sanimitta.m ruupaadayo vi.sayaa.h sa.gkalpak.rtaa.h//] kaamavi.sayaa indriyaarthaa iti ruupaadaya ucyante/ te mithyaa sa.gkalpyamaanaa raagadve.samohaan pravartayanti, taan puurva.m prasa.jcak.siita/ taa.m.c ca prasa.jcak.saa.nasya ruupaadivi.sayo mithyaasa.gkalpo nivartate/ tanniv.rttaav adhyaatma.m .cariiraadi prasa.jcak.siita/ tatprasa.gkhyaanaad adhyaatmavi.sayo .aha.gkaaro nivartate/ % -d adhyaatmavi.sayo .aha.gkaaro] p.1040 so .ayam adhyaatma.m bahi.c ca viviktacitto viharan mukta ity ucyate//2// ata.h para.m kaacit sa.mj.jaa heyaa kaacid bhaavayitavyety upadi.cyate, naathaniraakara.nam arthopaadaana.m vaa/ katham iti? --- NS4.2.3 [tannimitta.m tv avayavyabhimaana.h//] te.saa.m do.saa.naa.m nimitta.m tv avayavyabhimaana.h/ saa ca khalu striisa.mj.jaa sapari.skaaraa puru.sasya, puru.sasa.mj.jaa ca striyaa.h sapari.skaaraa nimittasa.mj.jaa anuvya.jjanasa.mj.jaa ca/ % ca/] p.1041 nimittasa.mj.jaa --- rasanaa.crotram, danto.s.tham, cak.surnaasikam/ anuvya.jjanasa.mj.jaa --- ittha.m da.n.daa ittham o.s.thaav iti/ seya.m sa.mj.jaa kaama.m vardhayati tadanu.saktaa.m.c ca do.saan vivarjaniiyaan, varjana.m tv asyaa.h/ bhedenaavayavasa.mj.jaa --- ke.calomamaa.msa.co.nitaasthisnaayu.ciraakaphapittoccaaraadisa.mj.jaa; % -.co.nitaasthi...] p.1042 taam a.cubhasa.mj.jety aacak.sate/ taam asya bhaavayata.h kaamaraaga.h prahiiyate/ saty eva ca dvividhe vi.saye kaacit sa.mj.jaa bhaavaniiyaa kaacit parivarjaniiyety upadi.cyate, yathaa vi.sasamp.rkte .anne .annasa.mj.jopaadaanaaya vi.sasa.mj.jaa prahaa.naayeti//3// % p.1043 athedaaniim artha.m niraakari.syataavayaviniraakara.nam upapaadyate --- NS4.2.4 [vidyaavidyaadvaividhyaat sa.m.caya.h//] sadasator upalambhaad vidyaa dvividhaa, sadasator anupalambhaad avidyaapi dvividhaa/ upalambhyamaane .avayavini vidyaadvaividhyaat sa.m.caya.h, anupalabhyamaane caavidyaadvaividhyaat sa.m.caya.h/ so .ayam avayavii *yad upalabhyate (following Thakur, yady apalabhyate Rinsen) athaapi nopalabhyate na katha.jcana sa.m.cayaan mucyata iti//4// % p.1044 NS4.2.5 [tadasa.m.caya.h puurvahetuprasiddhatvaat//] tasminn anupapanna.h sa.m.caya.h/ kasmaat? puurvoktahetuunaam aprati.sedhaad asti dravyaantaraarambha iti//5// % p.1045 NS4.2.6 [v.rttyanupapatter api na sa.m.caya.h//] v.rttyanupapatter api tarhi sa.m.cayaanupapattir naasty avayaviiti//6// tad vibhajate --- NS4.2.7 [k.rtsnaikade.caav.rttitvaad avayavaanaam avayavyabhaava.h//] ekaiko .avayavo na taavat k.rtsne .avayavini vartate, tayo.h parimaa.nabhedaad avayavaantarasambandhaabhaavaprasa.ggaac ca/ naapy avayavyekade.cena, na hy asyaanye avayavaa ekade.cabhuutaa.h santiiti//7// % p.1046 athaavayave.sv evaavayavii vartate--- NS4.2.8 [te.su caav.rtter avayavyabhaava.h//] na taavat pratyavayava.m vartate, tayo.h parimaa.nabhedaad dravyasya caikadravyatvaprasa.ggaat/ naapy ekade.cai.h sarve.su anyaavayavaabhaavaat/ tad eva.m na yukta.h sa.m.cayo naasty avayaviiti// % p.1047 NS4.2.9 [p.rthak caavayavebhyo .av.rtte.h//] avayavyabhaava iti vartate/ na caaya.m p.rthag avayavebhyo vartate agraha.naat nityatvaprasa.ggaac ca/ tasmaan naasty avayaviiti// % p.1048 NS4.2.10 [na caavayavyavayavaa.h//] na caavayavaanaa.m dharmo .avayavii/ kasmaat? dharmamaatrasya dharmibhir avayavai.h puurvavat sambandhaanupapatte.h/ p.rthak caavayavebhyo dharmibhyo dharmasyaagraha.naad iti samaanam//10// % p.1049 NS4.2.11 [ekasmin bhedaabhaavaad bheda.cabdaprayogaanupapatter apra.cna.h//] ki.m pratyavayava.m k.rtsno .avayavii vartate athaikade.ceneti nopapadyate pra.cna.h/ kasmaat? ekasmin bhedaabhaavaad bheda.cabdaprayogaanupapatte.h/ k.rtsnam ity anekasyaa.ce.saabhidhaanam, ekade.ca iti naanaatve kasyacid abhidhaanam/ taav imau k.rtsnaikade.ca.cabdau bhedavi.sayau naikasminn avayaviny uapapadyete bhedaabhaavaad iti//11// anyaavayavaabhaavaan naikade.cena vartata ity ahetu.h--- NS4.2.12 [avayavaantarabhaave .apy av.rtter ahetu.h//] avayavaantaraabhaavaad iti/ yady api ekade.co .avayavaantarabhuuta.h syaat tathaapy avayave .avayavaantara.m vartate naavayaviiti anyo .avayaviiti/ % -vaantara.m vartate ...] p.1050 anyaavayavabhaave .apy av.rtter avayavino naikade.cena v.rttir anyaavayavaabhaavaad ity ahetu.h/ v.rtti.h katham iti cet? ekasyaanekatraa.crayaa.critasambandhalak.sa.naa praapti.h/ aa.crayaa.critabhaava.h katham iti cet? yasya yato .anyatraatmalaabhaanupapatti.h sa aa.craya.h/ na kaara.nadravyebhyo .anyatra kaaryadravyam aatmaana.m labhate viparyayas tu kaara.nadravye.sv iti/ nitye.su katham iti cet, anitye.su dar.canaat siddham, nitye.su dravye.su katham aa.crayaa.crayibhaava iti cet? anitye.su dravyagu.ne.su dar.canaad aa.crayaa.critabhaavasya nitye.su siddhir iti/ % p.1053 tasmaad avayavyabhimaana.h prati.sidhyate ni.h.creyasakaamasya, naavayavii, yathaa ruupaadi.su mithyaasa.gkalpo na ruupaadaya iti//12// % p.1054 sarvaagraha.nam avayavyasiddher iti pratyavasthito .apy etad aaha --- NS4.2.13 [ke.casamuuhe taimirikopalabdhivat tadupalabdhi.h//] yathaikaika.h ke.cas taimirike.na nopalabhyate ke.casamuuhas tuupalabhyate, tathaikaiko .a.nur nopalabhyate a.nusa.jcayas tuupalabhyate, tad idam a.nusamuuhavi.saya.m graha.nam iti//13// NS4.2.14 [svavi.sayaan atikrame.nendiryasya pa.tumandabhaavaad vi.sayagraha.nasya tathaabhaaavo naavi.saye prav.rtti.h//] yathaavi.sayam indriyaa.naa.m pa.tumandabhaavaad vi.sayagraha.naanaa.m pa.tumandabhaavo bhavati/ cak.su.h khalu prak.r.syamaa.na.m naavi.saya.m gandha.m g.rh.naati, nik.r.syamaa.na.m ca na svavi.sayaat pracyavate/ so .aya.m taimirika.h ka.ccic cak.sur vi.saya.mke.ca.m na g.rh.naati, ka.ccid g.rh.naati ke.casamuuham/ % p.1055 ubhaya.m hy ataimimirike.na caks.u.saa g.rhyate/ paramaa.navas tv atiindriyaa indriyaavi.sayabhuutaa na kenacid indriye.na g.rhyante, samuditaas tu g.rhyante, ity avi.saye prav.rttir indriyasya prasajyeta/ na jaatv arthaantaram a.nubhyo g.rhyata iti/ te khalv ime paramaa.nava.h sannihitaa g.rhyamaa.naa atiindriyatva.m jahati, viyuktaa.c caag.rhyamaa.naa indriyavi.sayatva.m na labhanta iti/ so .aya.m dravyaantaraanutpattaav atimahaan vyaaghaata ity upapadyate dravyaaantaram yad graha.nasya vi.saya iti/ sa.jcayamaatra.m vi.saya iti cen na, sa.jcayasya sa.myogabhaavaat tasya caatiindriyasyaagraha.naad ayuktam/ sa.jcaya.h khalv anekasya sa.myoga.h, sa ca g.rhyamaa.naa.crayo g.rhyate naatiindriyaa.craya.h, bhavati hiidam anena sa.myuktam iti/ tasmaad yuktam etad iti/ % p.1056 g.rhyamaa.nasya cendriye.na vi.sayasyaavara.naadyanupalabdhikaara.nam upalabhyate/ tasmaan nendriyadaurbalyaad anupalabdhir a.nuunaam, yathaa nendriyadaurbalyaac cak.su.saanupalabdhir gandhaadiinaam iti//14// NS4.2.15 [avayavaavayaviprasa.gga.c caivam aa pralayaat//] ya.h khalv avayavino .avayave.su v.rttiprati.sedhaad abhaava.h so .ayam avayavasyaavayave.su prasajyamaana.h sarvapralayaaya vaa kalpeta, niravayavaad vaa paramaa.nuto nivarteta/ ubhayathaa copalabdhivi.sayasyaabhaava.h, tadabhaavaad upalabhyabhaava.h/ upalabhyaa.craya.c caaya.m v.rttiprati.sedha.h, sa aa.craya.m vyaaghnan aatmaghaataaya kalpata iti//15// % p.1057 athaapi --- NS4.2.16 [na pralayo .anusadbhaavaat//] avayavavibhaagam aa.critya v.rttiprati.sedhaad abhaava.h prasajyamaano niravayavaat paramaa.nor nivartate na sarvapralayaaya kalpate, niravayavatva.m tu paramaa.nor vibhaagair alpataraprasa.ggasya yato naalpiiyas tatraavasthaanaat/ lo.s.tasya khalu pravibhajyamaanaavayavasyaalpataram alpatamam uttaram uttara.m bhavati/ sa caayam alpataraprasa.gga.h yasmaan naalpataram asti ya.h paramo .alpas tatra nivartate, yata.c ca naalpiiyo .asti ta.m parama.anu.m pracak.smahe iti//16\\ % p.1058 NS4.2.17 [para.m vaa tru.te.h//] avayavavibhaagasyaanavasthaanaad dravyaa.naam asa.gkhyeyatvaat tru.titvaniv.rttir iti//17// % p.1059 athedaaniim aanupalambhika.h sarva.m naastiiti manyamaana aaha --- NS4.2.18 [aakaa.cavyatibhedaat tadanupapatti.h//] tasyaa.nor niravayavasya nityasyaanupapatti.h/ kasmaat? aakaa.cavyatibhedaat/ antar bahi.c caa.nur aakaa.cena samaavi.s.to vyatibhinna.h, vyatibhedaat saavayava.h, saavayavatvaad anitya iti//18// % p.1060 NS4.2.19 [aakaa.caasarvagatatva.m vaa//] athaitan ne.syate --- paramaa.nor antar naasty aakaa.cam ity asarvagatatva.m prasajyata iti//19// NS4.2.20 [antar bahi.c ca kaaryadravyasya kaara.naantaravacanaad akaarye tadabhaava.h//] ``antar'' iti pihita.m kaara.naantarai.h kaara.nam ucyate/ ``bahir'' iti ca vyavadhaayakam avyavahita.m kaara.nam evocyate/ tad etat kaaryadravyasya sambhavati, naa.nor akaaryatvaat/ akaarye hi paramaa.naav antar bahir ity asyaabhaava.h/ % hi paramaa.naav ...] p.1061 yatra caasya bhaavo .anukaarya.m tat, na paramaa.nu.h, yato hi naalpataram asti sa paramaa.nur iti//20// % p.1062 NS4.2.21 [.cabdasa.myogavibhavaac ca sarvagatam//] yatra kvacid utpannaa.h .cabdaa vibhavanty aakaa.ce --- tadaa.crayaa bhavanti, manobhi.h paramaa.nubhis tatkaaryai.c ca sa.myogaa vibhavanty aakaa.ce, naasa.myuktam aakaa.cena ki.jcin muurtadravyam upalabhyate, tasmaan naasarvagatam iti//21// NS4.2.22 [avyuuhaavi.s.tambhavibhutvaani caakaa.cadharmaa.h//] sa.msarpataa pratighaatinaa dravye.na na vyuhyate, yathaa kaa.s.thenodakam/ kasmaat? niravayavatvaat/ sarpac ca pratighaati na vi.s.tambhaati --- naasya kriyaahetu.m gu.na.m pratibadhnaati/ % p.1063 kasmaat? aspar.catvaat/ viparyaye hi vi.s.tambho d.r.s.ta iti sa bhavaan saavayave spar.cavati dravye d.r.s.ta.m dharma.m vipariite naa.caa.gkitum arhati/ a.nvavayavasyaa.nutaratvaprasa.ggaad anukaaryaprati.sedha.h/ saavayavatve caa.nor a.nvavayavo .anutara iti prasajyate/ kasmaat? kaaryakaara.nadravyayo.h parimaa.nabhedadar.canaat/ tasmaad a.nvavayavasyaa.nutaratvam, yas tu saavayavo .anukaarya.m tad iti/ tasmaad anukaaryam ida.m prati.sidhyata iti/ kaara.navibhaagaac ca kaaryasyaanityatvam, naakaa.cavyatibhedaat/ lo.s.tasyaavayavavibhaagaad anityatvam, naakaa.casamaave.saad iti//22// % p.1064 NS4.2.23 [muurtimataa.m ca sa.msthaanopapatter avayavasadbhaava.h//] paricchinnaanaa.m hi spar.cavataa.m sa.msthaana.m triko.na.m caturasra.m sama.m parima.n.dalam ity upapadyate, yat tat sa.msthaana.m so .avayavasannive.sa.h, parima.n.dalaa.c caa.navas tasmaat saavayavaa iti//23// NS4.2.24 [sa.myogopapatte.c ca//] madhye sann a.nu.h puurvaaparaabhyaam a.nubhyaam sa.myuktas tayor vyavadhaana.m kurute/ vyavadhaanenaanumiiyate puurvabhaagena puurve.naa.nunaa sa.myujyate, parabhaagena pare.naa.nunaa sa.myujyate, yau tau puurvaaparau bhaagau taav asyaavayavau, eva.m sarvata.h sa.myujyamaanasya sarvato bhaagaa avayavaa iti/ yat taavan ``muurtimataa.m sa.msthaanopapatter avayavasadbhaava'' iti? atroktam/ kim uktam? vibhaage .alpataraprasa.ggasya yato naalpiiyas tatra niv.rtter a.navayavasya caa.nutaratvaprasa.ggaad a.nukaaryaprati.sedha iti/ % p.1065 yat punar etat sa.myogopapatte.c ceti? spar.cavattvaad vyavadhaanam aa.crayasya caavyaaptyaa bhaagabhakti.h/ ukta.m caatra spar.cavaan a.nu.h spar.cavator a.nvo.h pratighaataad vyavadhaayako na saavayavatvaat/ spar.cavattvaac ca vyavadhaane saty a.nusa.myogo naa.craya.m vyaapnotiiti bhaagabhaktir bhavati bhaagavaann ivaayam iti/ ukta.m caatra vibhaage .alpataraprasa.ggasya yato naalpiiyas tatraavasthaanaat tadavayavasya caa.nutaratvaprasa.ggaad a.nukaaryaprati.sedha iti//24// muurtimataa.m ca sa.msthaanopapatte.h sa.myogopapatte.c ca paramaa.nuunaa.m saavayavatvam iti hetvo.h --- NS4.2.25 [anavasthaakaaritvaad anavasthaanupapatte.c caaprati.sedha.h//] yaavan muurtimad yaavac ca sa.myujyate tat sarva.m saavayavam ity anavasthaakaari.naav imau hetuu, saa caanavasthaa nopapadyate/ satyaam anavasthaayaa.m satyau hetuu syaataam, tasmaad aprati.sedho .aya.m niravayavatvasyeti/ % p.1066 vibhaagasya ca vibhajyamaanahaanir nopapadyate tasmaat pralayaantataa nopapadyata iti/ % p.1071 anavasthaayaa.m ca pratyadhikara.na.m dravyaavayavaanaam aanantyaat parimaa.nabhedaanaa.m gurutvasya caagra.ha.nam samaanaparimaa.natva.m caavayavaavayavino.h parama.nvavayavibhaagaad uurdhvam iti//25// % p.1072 yad ida.m bhavaan buddhiir aa.critya buddhivi.sayaa.h santiiti manyate mithyaabuddhaya etaa.h, yadi hi tattvabuddhaya.h syur buddhyaa vivecane yaathaatmya.m buddhivi.sayaa.naam upalabhyeta --- NS4.2.26[buddhyaa vivecanaat tu bhaavaanaa.m yaathaatmyaanupalabdhis tantvapakar.sa.ne pa.tasadbhaavaanupalabdhivat tadanupalabdhi.h//] % p.1073 yathaaya.m tantur aya.m tantur iti pratyeka.m tantu.su vivicyamaane.su naarthaantara.m ki.jcid upalabhyate --- yat pa.tabuddher vi.saya.h syaat, yaathaatmyaanupalabdher asati vi.saye pa.tabuddhir bhavantii mithyaabuddhir bhavati, eva.m sarvatreti// 26 // NS4.2.27[vyaahatatvaad ahetu.h//] yadi buddhyaa vivecana.m bhaavaanaa.m na sarvabhaavaanaa.m yaathaatmyaanupalabdhi.h/ atha sarvabhaavaanaa.m yaathaatmyaanupalabdhir na buddhyaa vivecanam/ bhaavaanaa.m buddhyaa vivecana.m yaathaatmyaanupalabdhi.c ceti vyaahanyate/ % yaathaatmyaanupalabdhi.c ceti vyaahanyate/] p.1074 tad uktam --- ``avayavaavayaviprasa.gga.c caivam aa pralayaad'' iti// 27 // NS4.2.28[tadaa.crayatvaad ap.rthaggraha.nam//] kaaryadravya.m kaara.nadravyaa.crita.m tat kaara.nebhya.h p.rtha.g nopalabhyate, viparyaye p.rthaggraha.naat, % p.1075 yatraa.crayaa.critabhaavo naasti tatra p.rthaggraha.nam iti/ buddhyaa vivecanaat tu bhaavaanaa.m p.rthaggraha.nam atiindriye.sv a.nu.su, yad indriye.na g.rhyate tad etayaa buddhyaa vivicyamaanam anyad iti// 28 // NS4.2.29[pramaa.nata.c caarthapratipatte.h//] buddhyaa vivecanaad bhaavaanaa.m yaathaatmyopalabdhi.h, yad asti yathaa ca yan naasti yathaa ca tat sarva.m pramaa.nata upalabdhyaa sidhyati, yaa ca pramaa.nata upaloabdhis tad buddhyaa vivecana.m bhaavaanaam, tena sarva.caastraa.ni sarvakarmaa.ni sarve ca .cariiri.naa.m vyavahaaraa vyaaptaa.h/ pariik.samaa.no hi buddhyaadhyavasyatiidam astiida.m naastiiti tatra na sarvabhaavaanupapatti.h// 29 // % p.1076 NS4.2.30[pramaa.naanupapattyupapattibhyaam//] eva.m ca sati sarva.m naastiiti nopapadyate, kasmaat? pramaa.naanupapattyupapattibhyaam/ yadi sarva.m naastiiti pramaa.nam upapadyate, sarva.m naastiiti etad vyaahanyate/ atha pramaa.na.m nopapadyate, sarva.m naastiity asya katha.m siddhi.h? atha pramaa.nam antare.na siddhi.h, sarvam astiity asya katha.m na siddhi.h?// 30 // NS4.2.31[svapnavi.sayaabhimaanavad aya.m pramaa.naprameyaabhimaana.h//] yathaa svapne na vi.sayaa.h santy atha caabhimaano bhavati, eva.m na pramaa.naani prameyaa.ni ca santy atha ca pramaa.naprameyaabhimaano bhavati// 31 // NS4.2.32[maayaagandharvanagaram.rgat.r.s.nikaavad vaa//] % p.1077 NS4.2.33[hetvabhaavaad asiddhi.h//] svapnaante vi.sayaabhimaanavat pramaa.naprameyaabhimaano na punar jaagaritaante vi.sayopalabdhivad ity atra hetur naasti/ hetvabhaavaad asiddhi.h/ svapnaante caasanto vi.sayaa upalabhyanta ity atraapi hetvabhaava.h/ % p.1078 pratibodhe .anupalambhaad iti cet? pratibodhavi.sayopalambhaad aprati.sedha.h/ yadi pratibodhe .nupalambhaat svapne vi.sayaa na santiiti, tarhi ya ime pratibuddhena vi.sayaa upalabhyanta upalambhaat santiiti/ viparyaye hi hetusaamarthyam/ upalambhaat sadbhaave saty anupalambhaad abhaava.h siddhyati, ubhayathaa tv abhaave naanupalambhasya saamarthyam asti, yathaa pradiipasyaabhaavaad ruupasyaadar.canam iti, tatra bhaavenaabhaava.h samarthyata iti/ % p.1080 svapnaantavikalpe ca hetuvacanam/ svapnavi.sayaabhimaanavad iti bruvataa svapnaantavikalpe hetur vaacya.h/ ka.ccit svapno bhayopasa.mhita.h, ka.ccit pramodopasa.mhita.h, ka.ccid ubhayavipariita.h, kadaacit svapnam eva na pa.cyatiiti/ nimittavatas tu svapnavi.sayaabhimaanasya nimittavikalpaad vikalpopapatti.h// 33 // % p.1083 NS4.2.34[sm.rtisa.gkalpavac ca svapnavi.sayaabhimaana.h//] puurvopalabdhavi.saya.h/ yathaa sm.rti.c ca sa.gkalpa.c ca puurvopalabdhavi.sayau na tasya pratyaakhyaanaaya kalpete tathaa svapne vi.sayagraha.na.m puurvopalabdhavi.saya.m na tasya pratyaakhyaanaaya kalpata iti/ % kalpata iti] p.1084 eva.m d.r.s.tavi.saya.c ca svapnaanto jaagaritaantena/ ya.h supta.h svapna.m pa.cyati sa eva jaagrat svapnadar.canaani pratisandhatta idam adraak.sam iti/ tatra jaagradbuddhiv.rttiva.caat svapnavi.sayaabhimaano mithyeti vyavasaaya.h/ sati ca pratisandhaane yaa jaagrato buddhiv.rttis tadva.caad aya.m vyavasaaya.h svapnavi.sayaabhimaano mithyeti/ % p.1085 ubhayaavi.ce.se tu saadhanaanarthakyam/ yasya svapnaantajaagaritaantayor avi.ce.sas tasya svapnavi.sayaabhimaanavad iti saadhanam anarthaka.m tadaa.crayapratyaakhyaanaat/ atasmi.ms tad iti ca vyavasaaya.h pradhaanaa.craya.h/ apuru.se sthaa.nau puru.sa iti vyavasaaya.h, sa pradhaanaa.craya.h, na khalu puru.se .anupalabdhe puru.sa ity apuru.se vyavasaayo bhavati, eva.m svapnavi.sayasya vyavasaayo hastinam adraak.sa.m parvatam adraak.sam iti pradhaanaa.crayo bhavitum arhati// 34 // % p.1087 eva.m ca sati --- NS4.2.35[mithyopalabdhivinaa.cas tattvaj.jaanaat svapnavi.sayaabhimaanapra.naa.cavat pratibodhe//] sthaa.nau pru.so .ayam iti vyavasaayo mithyopalabdhi.h atasmi.ms tad iti j.jaanam, sthaa.nau sthaa.nur iti vyavasaayas tattvaj.jaanam/ tattvajjaanena ca mithyopalabdhir nivartyate, naartha.h sthaa.nupuru.sasaamaanyalak.sa.na.h/ yathaa pratibodhe yaa j.jaanav.rttis tayaa svapnavi.sayaabhimaano nivartyate naartho vi.sayasaamaanyalak.sa.na.h, tathaa maayaagandharvanagaram.rgat.r.s.nikaa.naam api yaa buddhayo .atasmi.ms tad iti vyavasaayaas tatraapy anenaiva kalpena mithyopalabdhivinaa.cas tattvaj.jaanaan naarthaprati.sedha iti/ upaadaanavac ca maayaadi.su mithyaaj.jaanam/ praj.jaapaniiyasaruupa.m ca dravyam upaadaaya saadhanavaan aparasya mithyaadhyavasaaya.m karoti saa maayaa, niihaaraprabh.rtiinaa.m nagarasaruupasannive.ce duuraan nagarabuddhir utpadyate viparyaye tadabhaavaat, suuryamariici.su bhaumeno.sma.naa sa.ms.r.s.te.su spandamaane.suudakabuddhir bhavati saamaanyagraha.naat, antikasthasya viparyaye tadabhaavaat/ % p.1088 kvacit kadaacit kasyacic ca bhaavaan naanimitta.m mithyaaj.jaanam/ d.r.s.ta.m ca buddhidvaita.m maayaaprayoktu.h parasya ca, duuraanikasthayor gandharvanagaram.rgat.r.s.nikaasu, suputapratibuddhayo.c ca svapnavi.saye/ tad etat sarvasyaabhaave nirupaakhyataayaa.m niraatmakatve nopapadyata iti// 35 // NS4.2.36[buddhe.c caiva.m nimittasadbhaavopalambhaat//] mithyaabuddhe.c caarthavad aprati.sedha.h/ kasmaat? nimittopalambhaat, sadbhaavopalambhaac ca/ upalabhyate hi mithyaabuddhinimitta.m mithyaabuddhi.c ca pratyaatmam utpannaa g.rhyate sa.mvedyatvaat, tasmaan mithyaabuddhir apy astiiti// 36 // % p.1089 NS4.2.37[tattvapradhaanabhedaac ca mithyaabuddher dvaividhyopapatti.h//] tattva.m sthaa.nur iti, pradhaana.m puru.sa iti/ tattvapradhaanayor alopaad bhedaat sthaa.nau puru.sa iti mithyaabuddhir utpadyate saamaanyagraha.naat/ eva.m pataakaayaa.m balaaketi, lo.s.te kapota iti na tu samaane vi.saye mithyaabuddhiinaa.m samaave.ca.h saamaanyagraha.navyavasthaanaat/ yasya tu niraatmaka.m nirupaakhya.m sarva.m tasya samaave.ca.h prasajyate/ % p.1090 gandhaadau ca prameye gandhaadibuddayo mithyaabhimataas tattvapradhaanayo.h saamaanyagraha.nasya caabhaavaat tattvabuddhaya eva bhavanti/ tasmaad ayuktam etat --- pramaa.naprameyabuddhayo mithyeti// 37 // do.sanimittaanaa.m tattvaj.jaanaad aha.gkaaraniv.rttir ity uktam/ atha katha.m tattvaj.jaanam utpadyata iti? NS4.2.38[samaadhivi.ce.saabhyaasaat//] sa tu pratyaah.rtasyendriyebhyo manaso dhaarake.na prayatnena dhaaryamaa.nasyaatmanaa sa.myogas tattvabubhutsaavi.ci.s.ta.h/ % sa.myogas tattvabubhutsaavi.ci.s.ta.h/] p.1091 sati hi tasminn indriyaarthe.su buddhayo notpadyante, tadabhyaasava.caat tattvabuddhir utpadyate// 38 // yad ukta.m ``sati hi tasminn indriyaarthe.su buddhayo notpadyanta'' ity etat --- NS4.2.39[naarthavi.ce.sapraabalyaat//] anicchato .api buddhyutpatter naitad yuktam/ kasmaat? arthavi.ce.sapraabalyaat/ abubhutsamaanasyaapi buddhyutpattir d.r.s.taa yathaa stanayitnu.cabdaprabh.rti.su; tatra samaadhivi.ce.so nopapadyate// 39 // NS4.2.40[k.sudaadibhi.h pravartanaac ca//] % p.1092 k.sutpipaasaabhyaa.m .ciito.s.naabhyaa.m vyaadhibhi.c caanicchato .api buddhaya.h pravartante tasmaad aikaagryaanupapattir iti// 40 // astv etat samaadhi.m vihaaya vyutthaana.m vyutthaananimitta.m samaadhipratyaniika.m ca, sati tv etasmin --- NS4.2.41[puurvak.rtaphalaanubandhaat tadutpatti.h//] % p.1093 puurvak.rto janmaantaropacitas tattvaj.jaanahetur dharmapraviveka.h phalaanubandho *yogaabhyaasasaamarthya.m (corr.; gogaabhyaasa-, ed.), ni.sphale hy abhyaase naabhyaasam aadriyeran/ d.r.s.ta.m hi laukike.su karmasv abhyaasasaamarthyam// 41 // pratyaniikaparihaaraartha.m ca --- NS4.2.42[ara.nyaguhaapulinaadi.su yogaabhyaasopade.ca.h//] yogaabhyaasajanito dharmo janmaantare .apy anuvartate/ pracayakaa.s.thaagate tattvaj.jaanahetau dharme prak.r.s.taayaa.m samaadhibhaavanaayaa.m tattvaj.jaanam utpadyata iti/ d.r.s.ta.c ca samaadhinaarthavi.ce.sapraabalyaabhibhava.h ``naaham etad a.crau.sa.m naaham etad aj.jaasi.sam anyatra me mano .abhuud'' ity aaha laukika iti// 42 // % p.1094 yady arthavi.ce.sapraabalyaad anicchato .api buddhyutpattir anuj.jaayate --- NS4.2.43[apavarge .apy eva.m prasa.gga.h//] muktasyaapi baahyaarthasaamarthyaad buddhaya utpadyerann iti// 43 // NS4.2.44[na, ni.spannaava.cyambhaavitvaat//] karmava.caan ni.spanne .cariire ce.s.tendriyaarthaa.craye nimittabhaavaad ava.cyambhaavii buddhiinaam utpaada.h/ na ca prabalo .api san baahyo .rtha aatmano buddhyutpaade samartho bhavati tasyendriye.na sa.myogaad buddhyutpaade saamarthya.m d.r.s.tam iti// 44 // % p.1095 NS4.2.45[tadabhaava.c caapavarge//] tasya buddhinimittaa.crayasya .cariirendriyasya dharmaadharmaabhaavaad abhaavo .apavarge/ tatra yad uktam ``apavarge .apy eva.m prasa.gga'' iti, tad ayuktam/ tasmaat sarvadu.hkhavimok.so .apavarga.h/ yasmaat sarvadu.hkhabiija.m sarvadu.hkhaayatana.m caapavarge vicchidyate tasmaat sarve.na du.hkhena vimuktir apavarga.h/ na nirbiija.m niraayatana.m ca du.hkham utpadyata iti// 45 // NS4.2.46[tadartha.m yamaniyamaabhyaam aatmasa.mskaaro yogaac caadhyaatmavidhyupaayai.h//] tasyaapavargasyaadhigamaaya yamaniyamaabhyaam aatmasa.mskaara.h/ yama.h samaanam aa.crami.naa.m dharmasaadhanam, niyamas tu vi.ci.s.tam/ aatmasa.mskaara.h punar adharmahaana.m dharmopacaya.c ca/ yoga.caastraac caadhyaatmavidhi.h pratipattavya.h/ sa punas tapa.h praa.naayaama.h pratyaahaaro dhyaana.m dhaara.neti/ indriyavi.saye.su prasa.mkhyaanaabhyaaso raagadve.saprahaa.naartha.h/ upaayas tu yogaacaaravidhaanam iti// 46 // % p.1097 NS4.2.47[j.jaanagraha.naabhyaasas tadvidyai.c ca saha sa.mvaada.h//] tadartham iti prak.rtam/ j.jaayate .aneneti j.jaanam aatmavidyaa.caastra.m tasya graha.nam adhyayanadhaara.ne, abhyaasa.h satatakriyaadhyayana.crava.nacintanaani/ tadvidyai.c ca saha sa.mvaada iti praj.jaaparipaakaartham, paripaakas tu sa.m.cayacchedanam avij.jaataarthabodho .adhyavasitaabhyanuj.jaanam iti/ samayaavaada.h sa.mvaada.h// 47 // tadvidyai.c ca saha sa.mvaada ity avibhaktaartha.m vacana.m vibhajyate --- NS4.2.48[ta.m .ci.syagurusabrahmacaarivi.ci.s.ta.creyo.arthibhir anasuuyibhir abhyupeyaat//] etan nigadenaiva niitaartham iti// 48 // % p.1098 yadi ca manyeta pak.sapratipak.saparigraha.h pratikuula.h parasyeti --- NS4.2.49[pratipak.sahiinam api vaa prayojanaarhtam arthitve//] tam abhyupeyaad iti vartate/ parata.h praj.jaam upaaditsamaanas tattvabubhutsaaprakaa.canena svapak.sam anavasthaapayan svadar.cana.m pari.codhayed iti/ anyonyapratyaniikaani ca praavaadukaanaa.m dar.canaani// 49 // % p.1099 svapak.saraage.na caike nyaayam ativartante, tatra --- NS4.2.50[tattvaadhyavasaayasa.mrak.sa.naartha.m jalpavita.n.de biijaprarohasa.mrak.sa.naartha.m ka.n.taka.caakhaavara.navat//] anutpannatattvaj.jaanaanaam aprahii.nado.saa.naa.m tadartha.m gha.tamaanaanaam etad iti// 50 // vidyaanirvedaadibhi.c ca pare.naavaj.jaayamaanasya --- NS4.2.51[taabhyaa.m vig.rhya kathanam//] % p.1100 vig.rhyeti vijigii.sayaa, na tattvabubhutsayeti/ tad etad vidyaapaalaartha.m na laabhapuujaakhyaatyartham iti// 51 // iti .criivaatsyaayaniiye nyaayabhaa.sye caturtho .adhyaaya.h samaapta.h// 4 // % p.1101 (corr.; 1200, ed.) nyaayadar.canam atha pa.jcamaadhyaayasyaadyam aahnikam saadharmyavaidharmyaabhyaa.m pratyavasthaanasya ``vikalpaaj jaatibahutvam'' iti sa.gk.sepe.naoktam, tad vistare.na vibhajyate --- taa.h khalv imaa jaataya.h sthaapanaahetau prayukte caturvi.m.cati.h prati.sedhahetava.h/ NS5.1.1[saadharmyavaidharmyotkar.saapakar.savar.nyaavar.nyavikalpasaadhyapraaptyapraaptiprasa.ggapratid.r.s.taantaanutpattisa.m.cayaprakara.naahetvarthaapattyavi.ce.sopapattyupalabdhyanupalabdhyanityanityakaaryasamaa.h//] % p.1102 saadharmye.na pratyavasthaanam avi.ci.syamaa.na.m sthaapanaahetuta.h saadharmyasama.h/ avi.ce.sa.m tatra tatrodaahari.syaama.h/ eva.m vaidharmyasamaprabh.rtayo .api nirvaktavyaa.h//1// % p.1105 lak.sa.na.m tu --- NS5.1.2[saadharmyavaidharmyaabhyaam upasa.mhaare taddharmaviparyayopapatte.h saadharmyavaidharmyasamau//] saadharmye.nopasa.mhaare saadhyadharmaviparyayopapatte.h saadharmye.naiva pratyavasthaanam avi.ci.syamaa.na.m sthaapanaahetuta.h saadharmyasama.h prati.sedha.h/ nidar.canam kriyaavaan aatmaa, dravyasya kriyaahetugu.nayogaat/ dravya.m lo.s.ta.h kriyaahetugu.nayukta.h kriyaavaan, tathaa caatmaa, tasmaat kriyaavaan iti/ evam upasa.mh.rte para.h saadharmye.naiva pratyavati.s.thate ni.skriya aatmaa vibhuno dravyasya ni.skriyatvaad, vibhu caakaa.ca.m ni.skriya.m ca, tathaa caatmaa, tasmaan ni.skriya iti/ % -n ni.skriya iti/] p.1106 na caasti vi.ce.sahetu.h kriyaavatsaadharmyaat kriyaavataa bhavitavyam, na punar akriyasaadharmyaad ni.skriye.neti/ vi.ce.sahetvabhaavaat saadharmyasama.h prati.sedho bhavati/ atha vaidharmyasama.h --- kriyaahetugu.nayukto lo.s.ta.h paricchinno d.r.s.to na ca tathaatmaa, tasmaan na lo.s.tavat kriyaavaan iti/ na caasti vi.ce.sahetu.h kriyaavatsaadharmyaat kriyaavataa bhavitavya.m na puna.h kriyaavadvaidharmyaad akriye.neti, vi.ce.sahetvabhaavaad vaidharmyasama.h/ vaidharmye.na copasa.mhaara.h --- ni.skriya aatmaa vibhutvaat, kriyaavad dravyam avibhu d.r.s.ta.m yathaa lo.s.ta.h, na ca tathaatmaa, tasmaan ni.skriya iti/ vaidharmye.na pratyavasthaanam --- ni.skriya.m dravyam aakaa.ca.m kriyaahetugu.narahita.m d.r.s.tam, na ca tathaatmaa, tasmaan na ni.skriya iti/ na caasti vi.ce.sahetu.h kriyaavadvaidharmyaan ni.skriye.na bhavitavya.m na punar akriyavaidharmyaat kriyaavateti vi.ce.sahetvabhaavaad vaidharmyasama.h/ % p.1107 atha saadharmyasama.h --- kriyaavaan lo.s.ta.h kriyaahetugu.nayukto d.r.s.ta.h, tathaa caatmaa, tasmaat kriyaavaan iti/ na caasti vi.ce.sahetu.h kriyaavadvaidharmyaan ni.skriyo na puna.h kriyaavatsaadharmyaat kriyaavaan iti vi.ce.sahetvabhaavaat saadharmyasama.h// anayor uttaram --- NS5.1.3[gotvaad gosiddhivat tatsiddhi.h//] saadharmyamaatre.na vaidharmyamaatre.na ca saadhyasaadhane pratij.jaayamaane syaad avyavasthaa, % p.1108 saa tu dharmavi.ce.se nopapadyate, gosaadharmyaad gotvaaj jaativi.ce.saad gau.h sidhyati, na tu saasnaadisambandhaat/ a.cvaadivaidharmyaad gotvaad eva gau.h sidhyati, na gu.naadibhedaat/ tac caitat k.rtavyaakhyaanam avayavaprakara.ne/ pramaa.naanaam abhisambandhaac caikaarthakaaritva.m samaana.m vaakya iti/ hetvaabhaasaa.crayaa khalv iyam avyavastheti// % p.1109 NS5.1.4[saadhyad.r.s.taantayor dharmavikalpaad ubhayasaadhyatvaac cotkar.saapakar.savar.nyaavar.nyavikalpasaadhyasamaa.h//] d.r.s.taantadharma.m saadhye samaasa.jjayata utkar.sasama.h/ yadi kriyaahetugu.nayogaal lo.s.tavat kriyaavaan aatmaa, lo.s.tavad eva spar.cavaan api praapnoti/ atha na spar.cavaan, lo.s.tavat kriyaavaan api na praapnoti, viparyaye vaa vi.ce.so vaktavya iti/ saadhye dharmaabhaava.m d.r.s.taantaat prasa.jjayato .apakar.sasama.h/ lo.s.ta.h khalu kriyaavaan avibhur d.r.s.ta.h, % -vibhur d.r.s.ta.h,] p.1110 kaamam aatmaapi kriyaavaan avibhur astu, viparyaye vaa vi.ce.so vaktavya iti/ khyaapaniiyo var.nyo viparyayaad avar.nya.h/ taav etau saadhyad.r.s.taantadharmau viparyasyato var.nyaavar.nyasamau bhavata.h/ saadhanadharmayukte d.r.s.taante dharmaantaravikalpaat saadhyadharmavikalpa.m prasa.jjayato vikalpasama.h/ kriyaahetugu.nayukta.m ki.jcid guru yathaa lo.s.ta.h, ki.mcil laghu yathaa vaayu.h, eva.m kriyaahetugu.nayukta.m ki.jcit kriyaavat syaat yathaa lo.s.ta.h, ki.jcid akriya.m yathaatmaa, vi.ce.so vaa vaacya iti/ hetvaadyavayavasaamarthyayogii dharma.h saadhya.h, ta.m d.r.s.taante prasa.jjayata.h saadhyasama.h/ yadi yathaa lo.s.tas tathaatmaa, praaptas tarhi yathaatmaa tathaa lo.s.ta iti/ saadhya.c caayam aatmaa kriyaavaan iti kaama.m lo.s.to .api saadhya.h/ atha naivam, na tarhi yathaa lo.s.ta.h tathaatmaa//4// % p.1113 ete.saam uttaram --- NS5.1.5[ki.jcitsaadharmyaad upasa.mhaarasiddher vaidharmyaad aprati.sedha.h//] alabhya.h siddhasya nihnava.h/ siddha.m ca ki.jcitsaadharmyaad upamaana.m yathaa gaus tathaa gavaya iti/ % iti/] p.1114 tatra na labhyo gogavayayor dharmavikalpa.c codayitum/ eva.m saadhake dharme d.r.s.taantaadisaamarthyayukte na labhya.h saadhyad.r.s.taantayor dharmavikalpaad vaidharmyaat prati.sedho vaktum iti//5// NS5.1.6[saadhyaatide.caac ca d.r.s.taantopapatte.h//] yatra laukikapariik.sakaa.naa.m buddhisaamya.m tenaavipariito .artho .atidi.cyate praj.jaapanaartham/ eva.m saadhyaatide.caad d.r.s.taante upapadyamaane saadhyatvam anupapannam iti//6// % p.1116 NS5.1.7[praapya saadhyam apraapya vaa heto.h praaptyaavi.ci.s.tatvaad apraaptyaasaadhakatvaac ca praaptyapraaptisamau//] hetu.h praapya vaa saadhya.m saadhayed apraapya vaa? na taavat praapya praaptyaam avi.ci.s.tatvaad asaadhaka.h/ dvayor vidyamaanayo.h praaptau satyaa.m ki.m kasya saadhaka.m saadhya.m vaa? apraapya saadhaka.m na bhavati, naapraapta.h pradiipa.h prakaa.cayatiiti/ praaptyaa pratyavasthaana.m praaptisama.h, apraaptyaa pratyavasthaanam apraaptisama.h//7// % p.1117 anayor uttaram --- NS5.1.8[gha.taadini.spattidar.canaat pii.dane caabhicaaraad aprati.sedha.h//] ubhayathaa khalv ayukta.h prati.sedha.h kart.rkara.naadhikara.naani praapya m.rda.m gha.taadikaarya.m ni.spaadayanti, abhicaaraac ca pii.dane sati d.r.s.tam apraapya saadhakatvam iti//8// % p.1118 NS5.1.9[d.r.s.taantasya kaara.naanapade.caat pratyavasthaanaac ca pratid.r.s.taantena prasa.ggapratid.r.s.taantasamau//] saadhanasyaapi saadhana.m vaktavyam iti prasa.ggena pratyavasthaana.m prasa.ggasama.h prati.sedha.h/ kriyaahetugu.nayogii kriyaavaan lo.s.ta iti hetur naapadi.cyate, na ca hetum antere.na siddhir astiiti/ % p.1119 pratid.r.s.taantena pratyavasthaana.m pratid.r.s.taantasama.h/ kriyaavaan aatmaa kriyaahetugu.nayogaad lo.s.tavad ity ukte pratid.r.s.taanta upaadiiyate --- kriyaahetugu.nayuktam aakaa.ca.m ni.skriya.m d.r.s.tam iti/ ka.h punar aakaa.casya kriyaahetugu.na.h? vaayunaa sa.myoga.h sa.mskaaraapek.sa.h, vaayuvanaspatisa.myogavad iti//9// % p.1120 anayor uttaram --- NS5.1.10[pradiipaopaadaanaprasa.ggaviniv.rttivat tadviniv.rtti.h//] ida.m taavad aya.m p.r.s.to vaktum arhati, atha ke pradiipam upaadadate, kimartha.m veti? did.rk.samaa.naa d.r.cyadar.canaartham iti/ atha pradiipa.m did.rk.samaa.naa.h pradiipaantara.m kasmaan nopaadadate? antare.naapi pradiipaantara.m d.r.cyate pradiipa.h, tatra pradiipadar.canaartha.m pradiipopaadaana.m nirarthakam/ atha d.r.s.taanta.h kimartham ucyata iti? apraj.jaatasya j.jaapanaartham iti/ atha d.r.s.taante kaara.naapade.ca.h kimartha.m de.cyate? yadi praj.jaapanaartham, praj.jaato d.r.s.taanta.h/ sa khalu ``laukikapariik.sakaa.naa.m yasminn arthe buddhisaamya.m sa d.r.s.taanta'' iti/ tatpraj.jaapanaartha.h kaara.naapade.co nirarthaka iti prasa.ggasamasyottaram//10// % p.1121 atha pratid.r.s.taantasamasyottaram --- NS5.1.11[pratid.r.s.taantahetutve ca naahetur d.r.s.taanta.h//] pratid.r.s.taanta.m bruvataa na vi.ce.sahetur apadi.cyate, --- anena prakaare.na pratid.r.s.taanata.h saadhako na d.r.s.taanta iti/ eva.m pratid.r.s.taantahetutve naahetur d.r.s.taanta ity upapadyate/ sa ca katham ahetur na syaat? yady aprati.siddha.h saadhaka.h syaad iti//11// % p.1122 NS5.1.12[praagutpatte.h kaara.naabhaavaad anutpattisama.h//] anitya.h .cabda.h prayatnaanantariiyakatvaad gha.tavad ity ukte apara aaha --- praagutpatter anutpanne .cabde prayatnaanantariiyakatvam anityatvakaara.na.m naasti, tadabhaavaat nityatva.m praaptam, nityasya cotpattir naasti/ anutpattyaa pratyavasthaanam anutpattisama.h//12// % p.1123 asyottaram --- NS5.1.13[tathaabhaavaad utpannasya kaara.nopapatter na kaara.naprati.sedha.h//] tathaabhaavaad utpannasyeti/ utpanna.h khalv aya.m .cabda iti bhavati/ praagutapatte.h .cabda eva naasti, utpannasya .cabdabhaavaac chabdasya sata.h prayatnaanantariiyakatvam anityatvakaara.nam upapadyate, kaara.nopapatter ayukto .aya.m do.sa.h ``praagutpatte.h kaara.naabhaavaad'' iti//13// % p.1125 NS5.1.14[saamaanyad.r.s.taantayor aindriyakatve samaane nityaanityasaadharmyaat sa.m.cayasama.h//] anitya.h .cabda.h prayatnaanantariiyakatvaad gha.tavad ity ukte hetau sa.m.cayena pratyavati.s.tate --- sati prayatnaanantariiyakatve asty evaasya nityena saamaanyena saadharmyam aindriyakatvam, asti ca gha.tenaanityena, ato nityaanityasaadharmyaad aniv.rtti.h sa.m.caya iti//14// % p.1126 asyottaram --- NS5.1.15[saadharmyaat sa.m.caye na sa.m.cayo vaidharmyaad ubhayathaa vaa sa.m.caye .atyantasa.m.cayaprasa.ggo nityatvaanabhyupagamaac ca saamaanysyaaprati.sedha.h//] vi.ce.saad vaidharmyaad avadhaaryamaa.ne .arthe puru.sa iti, na sthaa.nupuru.sasaadharmyaat sa.m.cayo .avakaa.ca.m labhate/ eva.m vaidharmyaad vi.ce.saat prayatnaanantariiyakatvaad avadhaaryamaa.ne .cabdasyaanityatve nityaanityasaadharmyaat sa.m.cayo .avakaa.ca.m na labhate/ yadi vai labhate, tata.h sthaa.nupuru.sasaadharmyaanucchedaad atyanta.m sa.m.caya.h syaat/ g.rhyamaa.ne ca vi.ce.se nitya.m saadharmya.m sa.m.cayahetur iti naabhyupagamyate/ na hi g.rhyamaa.ne puru.sasya vi.ce.se sthaa.nupuru.sasaadharmya.m sa.m.cayahetur bhavati//15// % p.1127 NS5.1.16[ubhayasaadharmyaat prakriyaasiddhe.h prakara.nasama.h//] ubhayena nityena caanityena ca saadharmyaat pak.sapratipak.sayo.h prav.rtti.h prakriyaa/ anitya.h .cabda.h prayatnaanantariiyakatvaad gha.tavad ity eka.h pak.sa.m pravarttayati, dvitiiya.c ca nityasaadharmyaat pratipak.sa.m pravarttayati --- nitya.h .cabda.h .craava.natvaat .cabdatvavad iti/ eva.m ca sati prayatnaanantariiyakatvaad iti hetur anityasaadharmye.na ucyamaano na prakara.nam ativarttate, prakara.naanativ.rtter nir.nayaanativartanam/ samaana.m caitan nityasaadharmye.nocyamaa.ne hetau/ tad ida.m prakara.naanativ.rttyaa pratyavasthaana.m prakara.nasama.h/ samaana.m caitad vaidharmye .api, ubhayavaidharmyaat prakriyaasiddhe.h prakara.nasama iti//16// % p.1128 asyottaram --- NS5.1.17[pratipak.saat prakara.nasiddhe.h prati.sedhaanupapatti.h pratipak.sopapatte.h//] ubhayasaadharmyaat prakriyaasiddhi.m bruvataa pratipak.saat prakriyaasiddhir uktaa bhavati/ yady ubhayasaadharmyam, tatra ekatara.h pratipak.sa ity eva.m saty upapanna.h pratipak.so bhavati/ pratipak.sopapatter anupapanna.h prati.sedha.h, yadi pratipak.sopapatti.h prati.sedho nopapadyate, atha prati.sedhopapatti.h pratipak.so nopapadyate, pratipak.sopapatti.h prati.sedhopapatti.c ceti viprati.siddham iti/ tattvaanavadhaara.naac ca prakriyaasiddhir viparyaye prakara.naavasaanaat, tattvaavadhaara.ne hy avasita.m prakara.na.m bhavatiiti//17// % p.1129 NS5.1.18[traikaalyaasiddher hetor ahetusama.h//] hetu.h saadhanam, tat saadhyaat puurva.m pa.ccaat saha vaa bhavet/ yadi puurva.m saadhanam, asati saadhye kasya saadhanam? atha pa.ccaad, asati saadhane kasyeda.m saadhyam? atha yugapat saadhyasaadane, dvayor vidyamaanayo.h ki.m kasya saadhana.m ki.m kasya saadhyam iti hetur ahetunaa na vi.ci.syate/ ahetunaa saadharmyaat pratyavasthaanam ahetusama.h//18// % p.1130 asyottaram --- NS5.1.19[na hetuta.h saadhyasiddhes traikaalyaasiddhi.h//] na traikaalyaasiddhi.h/ kasmaat? hetuta.h saadhyasiddhe.h/ nirvartaniiyasya nirv.rttir vij.jeyasya vij.jaanam ubhaya.m kaara.nato d.r.cyate, so .aya.m mahaan pratyak.savi.saya udaahara.nam iti/ yat tu khaluuktam asati saadhye kasya saadhanam iti? yat tu nirvatyate yac ca vij.jaapyate tasyeti//19// NS5.1.20[prati.sedaanupapatte.c ca prati.seddhavyaaprati.sedha.h//] puurva.m pa.ccaad yugapad vaa prati.sedha iti nopapadyate, prati.sedhaanupapatte.h sthaapanaahetu.h siddha iti//20// % p.1131 NS5.1.21[arthaapattita.h pratipak.sasiddher arthaapattisama.h//] anitya.h .cabda.h prayatnaanantariiyakatvaad gha.tavad iti sthaapite pak.se arthaapattyaa pratipak.sa.m saadhayato .arthaapattisama.h/ yadi prayatnaanantariiyakatvaad anityasaadharmyaad anitya.h .cabda iti, arthaad aapadyate nityasaadharmyaan nitya iti, asti caasya nityena saadharmyam aspar.catvam iti//21// % p.1132 asyottaram --- NS5.1.22[anuktasyaarthaapatte.h pak.sahaaner upapattir anuktatvaad anaikaanatikatvaac caarthaapatte.h//] anupapaadya saamarthyam anuktam arthaad aapadyate iti bruvata.h pak.sahaaner upapattir anuktatvaat, anityapak.sasiddhaav arthaad aapanna.m nityapak.sasya haanir iti/ anaikaanatikatvaac caarthaapatte.h/ % p.1133 ubhayapak.sasamaa ceyam arthaapatti.h/ yadi nityasaadharmyaad aspar.catvaad aakaa.cavac ca nitya.h .cabda.h arthaad aapannam anityasaadharmyaat prayatnaanantariiyakatvaad anitya iti/ na ceya.m viparyayamaatraad ekaantenaarthaapatti.h/ na khalu vai gha.nasya graav.na.h patanam ity arthaad aapadyate --- dravaa.naam apaa.m patanaabhaava iti//22// NS5.1.23[ekadharmopapatter avi.ce.se sarvaavi.ce.saprasa.ggaat sadbhaavaupapatter avi.ce.sasama.h//] eko dharma.h prayatnaanantariiyakatva.m .cabdagha.tayor upapadyata ity avi.ce.se ubhayor anityatve, % p.1134 sarvasyaavi.ce.sa.h prasajyate/ katham? sadbhaavopapatte.h/ eko dharma.h sadbhaava.h sarvasyopapadyate, sadbhaavopapatte.h sarvaavi.ce.saprasa.ggaat pratyavasthaanam avi.ce.sasama.h//23// asyottaram --- NS5.1.24[kvacit taddharmopapatte.h kvacic caanupapatte.h prati.sedhaabhaava.h//] yathaa saadhyad.r.s.taantayor ekadharmasya prayatnaanantariiyakatvasyopapatter anityatva.m dharmaantaram avi.ce.sa.h, naiva.m sarvabhaavaanaa.m sadbhaavopapattinimitta.m dharmaantaram asti, yena avi.ce.sa.h syaat/ atha matam anityatvam eva dharmaanatara.m sadbhaavopapattinimitta.m bhaavaanaa.m sarvatra syaad iti, eva.m khalu vai kalpyamaane anityaa.h sarve bhaavaa.h sadbhaavopapatter iti pak.sa.h praapnoti/ tatra pratij.jaarthavyatiriktam anyad udaahara.na.m naasti, anudaahara.na.c ca hetur naastiiti/ pratij.jaiekade.casya codaahara.natvam anupapannam, % -j.jaikade.casya ...] p.1135 na hi saadhyam udaahara.na.m bhavati/ sata.c ca nityaanityabhaavaat anityatvaanupapatti.h/ tasmaat sadbhaavopapatte.h sarvaavi.ce.saprasa.gga iti nirabhidheyam etad vaakyam iti/ sarvabhaavaanaa.m sadbhaavopapatter anityatvam iti bruvataa .anuj.jaata.m .cabdasyaanityatvam, tatraanupapanna.h prati.sedha iti//24// % p.1136 NS5.1.25[ubhayakaara.nopapatter upapattisama.h//] yady anityatvakaara.nam upapadyate .cabdasyety anitya.h .cabdo nityatvakaara.nam apy upapadyate .asyaaspar.catvam iti nityatvam apy upapadyate/ ubhayasyaanityatvasya nityatvasya ca kaara.nopapattyaa pratyavasthaanam upapattisama.h// asyottaram --- NS5.1.26[upapattikaara.naabhyanuj.jaanaad aprati.sedha.h//] ubhayakaara.nopapatter iti bruvataa naanityatvakaara.nopapatter anityatva.m prati.sidhyate, yadi prati.sidhyate nobhayakaara.nopapatti.h syaat/ ubhayakaara.nopapattivacanaad anityatvakaara.nopapattir abhyanuj.jaayate, abhyanuj.jaanaad anupapanna.h prati.sedha.h/ % p.1137 vyaaghaataat prati.sedha iti cet, samaano vyaaghaata.h/ ekasya nityatvaanityatvaprasa.gga.m vyaahata.m bruvatokta.m prati.sedha iti cet? svapak.saparapak.sayo.h samaano vyaaghaata.h, sa ca naikatarasya saadhaka iti//26// NS5.1.27[nirdi.s.takaara.naabhaave .apy upalambhaad upalabdhisama.h//] nirdi.s.tasya prayatnaanantariiyakatvasyaanityatvakaara.nasyaabhaave .api vaayunodanaad v.rk.sa.caakhaabha.ggajasya .cabdasyaanityatvam upalabhyate/ % v.rk.sa.caakhaabha.ggajasya ...] p.1138 nirdi.s.tasya saadhanasyaabhaave .api saadhyadharmopalabdhyaa pratyavasthaanam upalabdhisama.h//27// % p.1139 asyottaram --- NS5.1.28[kaara.naantaraad api taddharmopapatter aprati.sedha.h//] prayatnaanantariiyakatvaad iti bruvataa kaara.nata utpattir abhidhiiyate, na kaaryasya kaara.naniyama.h/ yadi ca kaara.naantaraad apy utpadyamaanasya .cabdasya tad anityatvam upapadyate, kim atra prati.sidhyata iti//28// % p.1140 na praag uccaara.naad vidyamaanasya .cabdasyaanupalabdhi.h, kasmaat ? aavara.naaadyanupalabdhe.h/ yathaa vidyamaanasyodakaader arthasyaavara.naader anupalabdhi.h naiva.m .cabdasyaagraha.nakaara.nenaavara.naadinaanupalabdhi.h/ g.rhyeta caitad asyaagraha.nakaara.nam udakaadivat, na g.rhyate/ tasmaad udakaadivipariita.h .cabdo .anupalabhyamaana iti/ NS5.1.29[tadanupalabdher anupalambhaad abhaavasiddhau tadvipariitopapatter anupalabdhisama.h//] te.saam aavara.naadiinaam anupalabdhir nopalabhyate/ anupalambhaan naastiity abhaavo .asyaa.h sidhyati/ abhaavasiddhau hetvabhaavaat tadvipariitam astitvam aavara.naadiinaam avadhaaryate/ tadvipariitopapatter yatpratij.jaata.m ``na praag uccaara.naad vidyamaanasya .cabdasyaanupalabdhir ity'' etan na sidhyati/ so .aya.m hetur ``aavara.naadyanupalabdher'' ity aavara.naadi.su caavara.naadyanupalabdhau ca samayaanupalabdhyaa pratyavasthito .anupalabdhisamo bhavati//29// % p.1141 asyottaram --- NS5.1.30[anupalambhaaatmakatvaad anupalabdher ahetu.h//] aavara.naadyanupalabdhir naasti, anupalambhaad ity ahetu.h/ kasmaat? anupalambhaatmakatvaad anupalabdhe.h/ upalambhaabhaavamaatratvaad anupalabdhe.h/ yad asti tad upalabdher vi.saya.h, upalabdhyaa tad astiiti pratij.jaayate/ yan naasti tad anupalabdher vi.saya.h, anupalabhyamaana.m naastiiti pratij.jaayate/ so .ayam aavara.naadyanupalabhe.h anupalambha upalabdhyabhaave .anupalabdhau svavi.saye pravarttamaano na svavi.saya.m prati.sedhati/ % p.1142 aprati.siddhaa caavara.naadyanupalabdhir hetutvaaya kalpate/ aavara.naadiini tu vidyamaanatvaad upalabdher vi.sayaa.h, te.saam upalabdhyaa bhavitavyam/ yat taani nopalabhyante, tad upalabdhe.h svavi.sayapratipaadikaayaa abhaavaad anupalambhaad anupalabdher vi.sayo gamyate --- na santy aavara.naadiini .cabdasyaagraha.nakaara.naaniiti/ anupalambhaat tv anupalabhi.h sidhyati, vi.saya.h sa tasyeti//30// % p.1143 NS5.1.31[j.jaanavikalpaanaa.m ca bhaavaabhaavasa.mvedanaad adhyaatmam//] ahetur iti varttate/ .cariire .cariire j.jaanavikalpaanaa.m bhaavaabhaavau sa.mvedaniiyau/ asti me sa.m.cayaj.jaana.m naasti me sa.m.cayaj.jaanam iti/ eva.m pratyak.saanumaanaagamasm.rtij.jaane.su/ seyam aavara.naaadyanupalabdhir upalabdhyabhaava.h svasa.mvedya.h --- naasti me .cabdasyaavara.naadyupalabdhir iti nopalabhyante .cabdasyaagraha.nakaara.naany aavara.naadiiniiti/ tatra yad ukta.m tad anupalabdher anupalambhaad abhaavasiddhir iti, etan nopapadyate//31// % p.1144 NS5.1.32[saadharmyaat tulyadharmopapatte.h sarvaanityatvaprasa.ggaad anityasama.h//] anityena gha.tena saadharmyaad anitya.h .cabda iti bruvato .asti gha.tenaanityena sarvabhaavaanaa.m saadharmyam iti sarvasyaanityatvam ani.s.ta.m sampadyate/ so .ayam anityatvena pratyavasthaanaad anityasama iti//32// % p.1145 asyottaram --- NS5.1.33[saadharmyaad asiddhe.h prati.sedhaasiddhi.h prati.sedhyasaadharmyaat//] pratij.jaadyavayavayukta.m vaakya.m pak.sanivartaka.m pratipak.salak.sa.na.m prati.sedha.h/ tasya pak.se.na prati.sedhyena saadharmya.m pratij.jaadiyoga.h/ tad yady anityasaadharmyaad anityatvasyaasiddhi.h, saadharmyaad asiddhe.h prati.sedhasyaapy asiddhi.h, prati.sedhyena saadharmyaad iti//33// NS5.1.34[d.r.s.taante ca saadhyasaadhanabhaavena praj.jaatasya dharmasya hetutvaat tasya cobhayathaabhaavaan naavi.ce.sa.h//] d.r.s.taante ya.h khalu dharma.h saadhyasaadhanabhaavena praj.jaayate, sa hetutvenaabhidhiiyate/ sa cobhayathaa bhavati, % cobhayathaa bhavati,] p.1146 --- kenacit samaana.h, kuta.ccid vi.ci.s.ta.h/ saamaanyaat saadharmya.m vi.ce.saac ca vaidharmyam/ eva.m saadharmyavi.ce.so hetu.h, naavi.ce.se.na saadharmyamaatra.m vaidharmyamaatra.m vaa/ saadharmyamaatra.m vaidharmyamaatra.m caa.critya bhavaan aaha --- ``saadharmyaat tulyadharmopapatte.h sarvaanityatvaprasa.ggaad anityasam'' iti, etad ayuktam iti/ avi.ce.sasamaprati.sedhe ca yad ukta.m tad api veditavyam//34// % p.1147 NS5.1.35[nityam anityabhaavaad anitye nityatvopapatter nityasama.h//] anitya.h .cabda iti pratij.jaayate/ tad anityatva.m ki.m .cabde nityam athaanityam? yadi taavat sarvadaa bhavati? dharmasya sadaa bhaavaad dharmi.no .api sadaa bhaava iti nitya.h .cabda iti/ atha na sarvadaa bhavati? anityatvasyaabhaavaan nitya.h .cabda.h/ eva.m nityatvena pratyavasthaanaan nityasama.h//35// % p.1148 asyottaram --- NS5.1.36[prati.sedhye nityam anityabhaavaad anitye .anityatvopapatte.h prati.sedhaabhaava.h//] prati.sedhye .cabde nityam anityatvasya bhaavaad ity ucyamaane .anuj.jaata.m .cabdasyaanityatvam, anityatvopapatte.c ca ``naanitya.h .cabda'' iti prati.sedho nopapadyate/ atha naabhyupagamyate, nityam anityatvasya bhaavaad iti hetur na bhavatiiti hetvabhaavaat prati.sedhaanupapattir iti/ % p.1149 utapannasya nirodhaad abhaava.h .cabdasyaanityatvam, tatra paripra.cnaanupapatti.h/ yo .aya.m paripra.cna.h --- tad anityatva.m ki.m .cabde sarvadaa bhavati atha neti, ayam anupapanna.h/ kasmaat? utpannasya yo nirodhaad abhaava.h .cabdasya tad anityatvam; eva.m ca saty adhikara.naadheyavibhaago vyaaghaataan naastiiti/ nityaanityatvavirodhaac ca/ nityatvam anityatva.m ca ekasya dharmi.no dharmaav iti virudhyete, na sambhavata.h/ % ekasya dharmi.no ...] p.1150 tatra yad ukta.m --- nityam anityatvasya bhaavaan nitya eva, tad avartamaanaartham uktam iti//36// NS5.1.37[prayatnakaaryaanekatvaat kaaryasama.h//] prayatnaanantariiyakatvaad anitya.h .cabda iti/ yasya prayatnaanantaram aatmalaabha.h tat khalv abhuutvaa bhavati, yathaa gha.taadikaaryam; anityam iti ca bhuutvaa na bhavatiity etad vij.jaayate/ % p.1151 evam avasthite prayatnakaaryaanekatvaad iti prati.sedha ucyate/ prayatnaanantaram aatmalaabha.c ca d.r.s.to gha.taadiinaam, vyavadhaanaapohaac caabhivyaktir vyavahitaanaam/ tat ki.m prayatnaanantaram aatmalaabha.h .cabdasyaaho .abhivyaktir iti vi.ce.so naasti/ kaaryaavi.ce.se.na pratyavasthaanam kaaryasama.h//37// % p.1152 asyottaram --- NS5.1.38[kaaryaanyatve prayatnaahetutvam anupalabdhikaara.nopapatte.h//] sati kaaryaanyatve anupalabdhikaara.nopapatte.h prayatnasyaahetutva.m .cabdasyaabhivyaktau/ yatra prayatnaanantaram abhivyaktis tatraanupalabdhikaara.na.m vyavadhaanam upapadyate, vyavadhaanaapohaac ca prayatnaanantarabhaavino .arthasyopalabdhilak.sa.naa .abhivyaktir bhavatiiti, % prayatnaanantarabhaavino ...] p.1153 na tu .cabdasyaanupalabdhikaara.na.m ki.jcid upapadyate, yasya prayatnaanantaram apohaac chabdasyopalabhilak.sa.naa .abhivyaktir bhavatiiti, tasmaad utpadyate .cabdo naabhivyajyate iti//38// % p.1154 heto.c ced anaikaantikatvam upapadyate anaikaatikatvaad asaadhaka.h syaad iti/ yadi caanaikaantikatvaad asaadhakatvam --- NS5.1.39[prati.sedhe .api samaano do.sa.h//] prati.sedho .apy anaikaantika.h, ki.jcit prati.sedhati ki.jcin neti anaikaantikatvaad asaadhaka iti/ atha vaa .cabdasyaanityatvapak.se prayatnaanantaram utpaado naabhivyaktir iti vi.ce.sahetvabhaava.h, nityatvapak.se .api prayatnaanantaram abhivyaktir notpaada iti vi.ce.sahetvabhaava.h/ so .ayam ubhayapak.sasamo vi.ce.sahetvabhaava ity ubhayam apy anaikaatikam iti//39// % p.1155 NS5.1.40[sarvatraivam//] sarve.su saadharmyaprabh.rti.su prati.sedhahetu.su yatra yatraavi.ce.so d.r.cyate tatrobhayo.h pak.sayo.h sama.h prasajyata iti//40// NS5.1.41[prati.sedhaviprati.sedhe prati.sedhado.savad do.sa.h//] yo .aya.m prati.sedhe .api samaano do.so .anaikaantikatvam aapadyate so .aya.m prati.sedhasya viprati.sedhe .api samaana.h/ % viprati.sedhe .api samaana.h/] p.1156 tatraanitya.h .cabda.h prayatnaanantariiyakatvaad iti saadhanavaadina.h sthaapanaa prathama.h pak.sa.h/ ``prayatnakaaryaanekatvaat kaaryasama'' iti duu.sa.navaadina.h prati.sedhahetunaa dvitiiya.h pak.sa.h/ sa ca prati.sedha ity ucyate/ tasyaasya prati.sedhe .api samaano do.sa iti t.rtiiya.h pak.sa.h viprati.sedha ucyate/ tasmin prati.sedhaviprati.sedhe .api samaano do.so .anaikaantikatva.m caturtha.h pak.sa.h//41// NS5.1.42[prati.sedha.m sado.sam abhyupetya prati.sedhaviprati.sedhe samaano do.saprasa.ggo mataanuj.jaa//] prati.sedha.m dvitiiya.m pak.sa.m sado.sam abhyupetya taduddhaaram ak.rtvaanuj.jaaya prati.sedhaviprati.sedhe t.rtiiyapak.se samaanam anaikaantikatvam iti samaana.m duu.sa.na.m prasa.jjayato duu.sa.navaadino mataanuj.jaa prasajyata iti pa.jcama.h pak.sa.h//42// % p.1157 NS5.1.43[svapak.salak.sa.naapek.sopapattyupasa.mhaare hetunirde.ce parapak.sado.saabhyupagamaat samaano do.sa.h//] sthaapanaapak.se prayatnakaaryaanekatvaad iti do.sa.h sthaapanaahetuvaadina.h svapak.salak.sa.no bhavati/ kasmaat? svapak.sasamutthatvaat/ so .aya.m svapak.salak.sa.na.m do.sam apek.samaa.no .anuddh.rtyaanuj.jaaya prati.sedhe .api samaano do.sa ity upapadyamaana.m do.sa.m parapak.se upasa.mharati/ ittha.m caanaikaantika.h prati.sedha iti hetu.m nirdi.cati/ tatra svapak.salak.sa.naapek.sayopapadyamaanado.sopasa.mhaare hetunirde.ce ca saty anena parapak.sado.so .abhyupagato bhavati/ katha.m k.rtvaa? ya.h pare.na prayatnakaaryaanekatvaad ityaadinaanaikaantikado.sa ukta.h, tam anuddh.rtya prati.sedhe .api samaano do.sa ity aaha/ eva.m sthaapanaa.m sado.saam abhyupetya prati.sedhe .api samaana.m do.sa.m prasa.jjayata.h parapak.saabhyupagamaat samaano do.so bhavati/ % prasa.jjayata.h parapak.saabhyupagamaat...] p.1158 yathaa parasya prati.sedha.m sado.sam abhyupetya prati.sedhaviprati.sedhe .api samaano do.saprasa.ggo mataanuj.jaa prasajyata iti, tathaasyaapi sthaapanaa.m sado.saam abhyupetya prati.sedhe .api samaana.m do.sa.m prasa.jjayato mataanuj.jaa prasajyata iti/ sa khalv aya.m .sa.s.tha.h pak.sa.h/ tatra khalu sthaapanaahetuvaadina.h prathamat.rtiiyapa.jcamapak.saa.h, prati.sedhahetuvaadina.h dvitiiyacaturtha.sa.s.thapak.saa.h/ te.saa.m saadhvasaadhutaayaa.m miimaa.msyamaanaayaa.m caturtha.sa.s.thayor arthaavi.ce.saat punaruktado.saprasa.gga.h/ caturthapak.se samaanado.satva.m parasyocyate --``prati.sedhaviprati.sedhe prati.sedhado.savad do.sa'' iti/ .sa.s.the .api ``parapak.sado.saabhyupagamaat samaano do.sa'' iti samaanado.satvam evocyate, naarthavi.ce.sa.h ka.ccid asti/ samaanas t.r.tiiyapa.jcamayo.h punaruktado.saprasa.gga.h, t.r.tiiyapak.se .api ``prati.sedhe .api samaano do.sa'' iti samaanatvam abhyupagamyate/ pa.jcamapak.se .api ``prati.sedhaviprati.sedhe samaano do.saprasa.ggo'' .abhyupagamyate, naarthavi.ce.sa.h ka.ccid ucyata iti/ tatra pa.jcama.sa.s.thapak.sayor arthaavi.ce.saat punaruktado.saprasa.gga.h, t.rtiiyacaturthayor mataanuj.jaa, prathamadvitiiyayor vi.ce.sahetvabhaava iti .sa.tpak.syaam ubhayor asiddhi.h/ kadaa .sa.tpak.sii? yadaa ``prati.sedhe .api samaano do.sa'' ity eva.m pravarttate/ tadobhayo.h pak.sayor asiddhi.h/ yadaa tu ``kaaryaanyatve prayatnaahetutvam anupalabdhikaara.nopapatter'' ity anena t.r.tiiyapak.so yujyate, % t.rtiiyapak.so yujyate,] p.1159 tadaa vi.ce.sahetuvacanaat ``prayatnaanantaram aatmalaabha.h .cabdasya, naabhivyaktir'' iti siddha.h prathamapak.so na .sa.tpak.sii pravartata iti//43// iti .criivaatsyaayaniiye nyaayabhaa.sye pa.jcamaadhyaayasyaadyam aahnikam/ % p.1160 nyaayadar.canam pa.jcamaadhyaayasya dvitiiyam aahnikam vipratipattyapratipattyor vikalpaan nigrahasthaanabahutvam iti sa.gk.sepe.noktam, tad idaanii.m vibhajaniiyam/ nigrahasthaanaani khalu paraajayavastuuny aparaadhaadhikara.naani praaye.na pratij.jaadyavayavaa.crayaa.ni tattvavaadinam atattvavaadina.m caabhisa.mplavante/ % praaye.na ... caabhisa.mplavante/] p.1162 te.saa.m vibhaaga.h --- NS5.2.1[pratij.jaahaani.h pratij.jaantara.m pratij.jaavirodha.h pratij.jaasannyaaso hetvantaram arthaantara.m nirarthakam avij.jaataartham apaarthakam apraaptakaala.m nyuunam adhika.m punaruktam ananubhaa.sa.nam aj.jaanam apratibhaa vik.sepo mataanuj.jaa paryanuyojyopek.sa.na.m niranuyojyaanuyogo .apasiddhaanto hetvaabhaasaa.c ca nigrahasthaanaani//] % p.1163 taaniimaani dvaavi.m.catidhaa vibhajya, lak.syante --- NS5.2.2[pratid.r.s.taantadharmaabhyanuj.jaa svad.r.s.taante pratij.jaahaani.h//] saadhyadharmapratyaniikena dharme.na pratyavasthite pratidra.s.taantadharma.m svad.r.s.taante .abhyanujaanan pratij.jaa.m jahaatiiti pratj.jaahaani.h/ nidar.canam --- ``aindriyakatvaad anitya.h .cabdo gha.tavad'' ity k.rte apara aaha -- d.r.s.tam aindriyakatva.m saamaanye nitye, kasmaan na tathaa .cabda iti pratyavasthite idam aaha --- % pratyavasthite idam aaha ---] p.1164 yady aindriyaka.m saamaanya.m nitya.m kaama.m gha.to nityo .astv iti/ % p.1165 sa khalv aya.m saadhakasya d.r.s.taantasya nityatva.m prasa.jjayan nigamanaantam eva pak.sa.m jahaati, pak.sa.m jahatpratij.jaa.m jahaatiity ucyate, pratij.jaa.crayatvaat pak.sasyeti//2// % p.1167 NS5.2.3[pratij.jaataarthaprati.sedhe dharmavikalpaat tadarthanirde.ca.h pratij.jaantaram//] pratij.jaataartho ``anitya.h .cabda aindriyakatvaad gha.tavad'' ity ukte yo .asya prati.sedha.h pratid.r.s.taantena hetuvyabhicaara.h --- saamaanyam aindriyaka.m nityam iti, tasmi.m.c ca pratij.jaataarthaprati.sedhe, ``dharmavikalpaad'' iti d.r.s.taantapratid.r.s.taantayo.h saadharmyayoge dharmabhedaat saamaanyam aindriyaka.m sarvagatam aindriyakas tv asarvagato gha.ta iti dharmavikalpaat, ``tadarthanirde.ca'' iti saadhyasiddhyartham/ katham? yathaa gha.to .asarvagata eva.m .cabdo .apy asarvagato gha.tavad evaanitya iti/ % p.1168 tatraanitya.h .cabda iti puurvaa pratij.jaa, asarvagata iti dvitiiyaa pratij.jaa pratij.jaantaram/ tat katha.m nigrahasthaam iti? na pratij.jaayaa.h saadhana.m pratij.jaantaram, ki.m tu hetud.r.s.taantau saadhana.m pratij.jaayaa.h, tad etad asaadhanopaadaanam anarthakam iti/ aanarthakyaan nigrahasthaanam iti//3// % p.1169 NS5.2.4[pratij.jaahetvor virodha.h pratij.jaavirodha.h//] gu.navyatirikta.m dravyam iti pratij.jaa, ``ruupaadito .arthaantarasyaanupalabdher'' iti hetu.h/ % p.1170 so .aya.m pratij.jaahetvor virodha.h/ katham? yadi gu.navyatirikta.m dravyam, ruupaadibhyo .arthaantarasyaanupalabdhir nopapadyate/ atha ruupaadibhyo .arthaantarasyaanupalabdhi.h, gu.navyatirikta.m dravyam iti nopapadyate/ % nopapadyate/] p.1171 gu.navyatirikta.m ca dravya.m ruupaadibhya.c caarthaantarasyaanupalabdhir iti virudhyate --- vyaahanyate na sambhavatiiti//4// % p.1172 NS5.2.5[pak.saprati.sedhe pratij.jaataarthaapanayana.m pratij.jaasannyaasa.h//] anitya.h .cabda aindriyakatvaad ity ukte paro bruuyaat saamaanyam aindriyaka.m na caanityam, % p.1173 eva.m .cabdo .apy aindriyako na caanitya iti/ eva.m prati.siddhe pak.se yadi bruuyaat --- ``ka punar aahaanitya.h .cabda'' iti, so .aya.m pratij.jaataarthanihnava.h pratij.jaasannyaasa iti//5// NS5.2.6[avi.ce.sokte hetau prati.siddhe vi.ce.sam icchato hetvantaram//] nidar.canam --- ekaprak.rtiida.m vyaktam iti pratij.jaa/ kasmaad dheto.h? ekaprak.rtiinaa.m vikaaraa.naa.m parimaa.naat/ m.rtpuurvakaa.naa.m .caraavaadiinaa.m d.r.s.ta.m parimaa.nam, yaavaan prak.rter vyuuho bhavati taavaan vikaara iti/ d.r.s.ta.m ca prativikaara.m parimaa.nam/ asti ceda.m parimaa.nam prativyakta.m tadekaprak.rtiinaa.m vikaaraa.naa.m parimaa.naat pa.cyaamo vyaktam idam ekaprak.rtiiti/ % p.1174 asya vyabhicaare.na pratyavasthaana.m --- naanaaprak.rtiinaam ekaprak.rtiinaa.m ca vikaaraa.naa.m d.r.s.ta.m parimaa.nam iti/ eva.m pratyavasthite aaha --- ekaprak.rtisamanvaye sati .caraavaadivikaaraa.naa.m parimaa.nadar.canaat/ sukhadu.hkhamohasamanvita.m hiida.m vyakta.m parimita.m g.rhyate, --- tatra prak.rtyantararuupasamanvayaabhaave saty ekaprak.rtitvam iti/ tad idam avi.ce.sokte hetau prati.siddhe vi.ce.sa.m bruvato hetvantara.m bhavati/ sati ca hetvantarabhaave puurvasya hetor asaadhakatvaan nigrahasthaanam/ hetvantaravacane sati yadi hetvarthanidar.cano d.r.s.taanta upaadiiyate, % d.r.s.taanta upaadiiyate,] p.1175 neda.m vyaktam ekaprak.rti bhavati, prak.rtyantaropaadaanaat/ atha nopaadiiyate, d.r.s.taante hetvarthasyaanidar.citasya saadhakabhaavaanupapatter aanarthakyaad dhetor aniv.rtta.m nigrahasthaanam iti//6// % p.1176 NS5.2,7[prak.rtaad arthaad apratisambaddhaartham arthaantaram//] yathoktalak.sa.ne pak.sapratipak.saparigrahe (corr.; pak.sapatipak.sa-, ed.) hetuta.h saadhyasiddhau prak.rtaayaa.m bruuyaat --- nitya.h .cabdo .aspar.catvaad iti hetu.h/ hetur naama hinoter dhaatos tuni pratyaye k.rdanta.m padam/ pada.m ca naamaakhyaatopasarganipaataa.h/ abhidheyasya kriyaantarayogaad vi.ci.syamaa.naruupa.h .cabdo ``naama''/ kriyaakaarakasamudaaya.h kaarakasa.gkhyaavi.ci.s.takriyaakaalayogaabhidhaayaakhyaatam, dhaatvarthamaatra.m ca kaalaabhidhaanavi.ci.s.tam/ prayoge.sv arthaad abhidyamaanaaruupaa nipaataa.h/ % -ruupaa nipaataa.h/] p.1177 upas.rjyamaanaa.h kriyaavadyotakaa upasargaa ity evamaadi/ tadarthaantara.m veditavyam iti//7// NS5.2.8[var.nakramanirde.cavan nirarthakam//] yathaa .anitya.h .cabda.h --- kaca.tatapaa.h, javaga.dada.catvaat, jhabha.j gha.dhadha.savad iti ---- % p.1178 evamprakaara.m nirarthakam/ abhidhaanaabhidheyabhaavaanupapattau arthagater abhaavaad var.naa eva krame.na nirdi.cyanta iti//8// NS5.2.9[pari.satprativaadibhyaa.m trir abhihitam apy avij.jaatam avij.jaataartham//] yad vaakya.m pari.sadaa prativaadinaa ca trir abhihitam api na vij.jaayate .cli.s.ta.cabdam apratiitaprayogam atidrutoccaritam ity evamaadinaa kaara.nena, % -pratiitaprayogam ... kaara.nena,] p.1179 tadavij.jaatam avij.jaataartham asaamarthyasa.mvara.naaya prayuktam iti nigrahasthaanam iti//9// NS5.2.10[paurvaaparyaayogaad apratisambaddhaartham apaarthakam//] yatraanekasya padasya vaakyasya vaa paurvaaparye.naanvayayogo naastiity asambaddhaarthatvag.rhyate, tat samudaayaarthasyaapaayaad apaarthakam/ yathaa --- da.ca daa.dimaani, .sa.d apuupaa.h; % p.1180 ku.n.dam, ajaajinam, palalapi.n.da.h, atha raurukam etad, kumaaryaa.h paaya.m tasyaa.h pitaa .aprati.ciina iti//10// % p.1181 NS5.2.11[avayavaviparyaasavacanam apraaptakaalam//] pratij.jaadiinaam avayavaanaa.m yathaalak.sa.nam arthava.caat krama.h, tatraavayavaviparyaasena vacanam apraaaptakaalam asambaddhaartha.m nigrahasthaanam iti//11// % p.1185 NS5.2.12[hiinam anyatamenaapy avayavena nyuunam//] pratij.jaadiinaam avayavaanaam anyatamenaapy avayavena hiina.m nyuuna.m nigrahasthaanam, saadhanaabhaave saadhyaasiddhir iti//12// % p.1186 NS5.2.13[hetuudaahara.naadhikam adhikam//] ekena k.rtatvaad anyatarasyaanarthakyam iti, tad etan niyamaabhupagame veditavyam iti//13// % p.1187 NS5.2.14[.cabdaarthayo.h punar vacana.m punaruktam anyatraanuvaadaat//] anyatraanuvaadaat .cabdapunaruktam arthapunarukta.m vaa, nitya.h .cabdo nitya.h .cabda iti .cabdapunaruktam/ arthapunaruktam --- anitya.h .cabdo nirodhadharmako dhvanir iti/ anuvaade tv apunarukta.m .cabdaabhyaasaad arthavi.ce.sopapatte.h/ yathaa hetvapade.caat pratij.jaayaa.h punar vacana.m nigamanam iti//14// NS5.2.15[arthaad aapannasya sva.cabdena punarvacanam//] punaruktam iti prak.rtam/ nidar.canam --- utpattidharmakatvaad anityam ity uktvaa arthaad aapannasya yo .abhidhaayaka.h .cabdas tena sva.cabdena bruuyaad anutpattidharmaka.m nityam iti, % -pannasya yo ... nityam iti,] p.1188 tac ca punarukata.m veditavyam/ arthasampratyayaarthe .cabdaprayoge pratiita.h so .artho .arthaapttyeti//15// % p.1189 NS5.2.16[vij.jaatasya pari.sadaa, trir abhihitasyaapy apratyuccaara.nam ananubhaa.sa.nam//] vij.jaatasya vaakyaarthasya pari.sadaa, prativaadinaa trir abhihitasya yad apratyauccaara.na.m tad ananubhaa.sa.na.m naama nigrahasthaanam iti/ apratyuccaarayan kimaa.craya.m parapak.saprati.sedha.m bruuyaat//16// % p.1191 NS5.2.17[avij.jaata.m caaj.jaanam//] vij.jaataarthasya pari.sadaa, prativaadinaa trir abhihitasya yad avij.jaata.m tad aj.jaana.m naama nigrahasthaanam iti/ aya.m khalv avij.jaaya kasya prati.sedha.m bruuyaad iti//17// NS5.2.18[uttarasyaapratipattir apratibhaa//] parapak.saprati.sedha uttaram, tad yadaa na pratipadyate tadaa nig.rhiito bhavati//18// % p.1192 NS5.2.19[kaaryavyaasa.ggaat kathaavicchedo vik.sepa.h//] yatra kartavya.m vyaasajya kathaa.m vyavacchinatti --- ida.m me kara.niiya.m vidyate, tasmin avasite pa.ccaat kathayaamiiti, vik.sepo naama nigrahasthaanam/ ekanigrahaavasaanaayaa.m kathaayaa.m svayam eva kathaantara.m pratipadyata iti//19// % p.1193 NS5.2.20[svapak.se do.saabhyupagamaat parapak.se do.saprasa.ggo mataanuj.jaa//] ya.h pare.na codita.m do.sa.m svapak.se .abhyupagamyaanuddh.rtya vadati --- bhavatpak.se .api samaano do.sa iti, % do.sa iti,] p.1194 sa svapak.se do.saabhyupagamaat parapak.se do.sa.m prasa.jjayan paramatam anujaanaatiiti mataanuj.jaa.m naama nigrahasthaanam aapadyata iti//20// % p.1195 NS5.2.21[nigrahasthaanapraaptasyaanigraha.h paryanuyojyopek.sa.nam//] paryanuyojyo naama nigrahopapattyaa codaniiya.h, tasyopek.sa.na.m nigrahasthaana.m praapto .asiity ananuyoga.h/ etac ca kasya paraajaya ity anuyuktayaa pari.sadaa vacaniiyam, na khalu nigraha.m praapta.h svakaupiina.m viv.r.nuyaad iti//21// % p.1196 NS5.2.15[anigrahasthaane nigrahasthaanaabhiyogo niranuyojyaanuyoga.h//] nigrahasthaalak.sa.nasya mithyaadhyavasaayaad anigrahasthaane nig.rhiito .asiiti para.m bruvan niranuyojyaanuyojgaan nig.rhiito veditavya iti//22// % p.1197 NS5.2.23[siddhaantam abhyupetyaaniyamaat kathaaprasa.ggo .apasiddhaanta.h//] kasyacid arthasya tathaabhaava.m pratij.jaaya pratij.jaataarthaviparyayaad aniyamaat kathaa.m prasa.jjayato .apasiddhaanto veditavya.h/ yathaa na sad aatmaana.m jahaati, na sato vinaa.co, naasad aatmaana.m labhate, naasad utpadyata iti siddhaantam abhyupetya svapak.sa.m vyavasthaapayati --- ekaprak.rtiida.m vyakta.m vikaaraa.naam anvayadar.canaat/ m.rdanvitaanaa.m .caraavaadiinaa.m d.r.s.tam ekaprak.rtitvam, tathaa caaya.m vyaktabheda.h sukhadu.hkhamohaanvito d.r.cyate/ tasmaat samanvayadar.canaat sukhaadibhir ekaprak.rtiida.m vi.cvam iti/ evam uktavaan anuyujyate --- atha prat.rtir vikaara iti katha.m lak.sitavyam iti/ yasyaavasthitasya dharmaantaraniv.rttau dharmaantara.m pravartate, saa prak.rti.h/ yad dharmaantara.m pravartate nivartate vaa sa vikaara iti/ so .aya.m pratij.jaataarthaviparyaasaad aniyamaat kathaa.m prasa.jjayati/ pratij.jaata.m khalv anena --- naasad aavirbhavati, % p.1198 na sat tirobhavatiiti/ sadasato.c ca tirobhaavaavirbhaavam antare.na na kasyacit prav.rtti.h prav.rttyuparama.c ca bhavati/ m.rdi khalv avasthitaayaa.m bhavi.syati .caraavaadilak.sa.na.m dharmaantaram iti prav.rttir bhavati, abhuud iti ca prav.rttyuparama.h/ tad etad m.rddharmaa.naam api na syaat/ eva.m pratyavasthito yadi sata.c caatmahaanam asata.c caatmalaabham abhyupaiti, tad asyaapasiddhaanato nigrahasthaana.m bhavati/ atha naabhyupaiti, pak.so .asya na sidhyati//23// % p.1199 NS5.2.24[hetvaabhaasaa.c ca yathoktaa.h//] hetvaabhaasaa.c ca nigrahasthaanaani/ ki.m punar lak.sa.naantarayogaad hetvaabhaasaa nigrahasthaanatvam aapannaa.h yathaa pramaa.naani prameyatvam ity ata aaha --- yathoktaa iti/ hetvaabhaasalak.sa.nenaiva nigrahasthaanabhaava iti/ % p.1200 ta ime pramaa.naadaya.h padaarthaa uddi.s.taa lak.sitaa.h pariik.sitaa.c ceti//24// yo .ak.sapaadam .r.si.m nyaaya.h pratyabhaad vadataa.m varam/ tasya vaatsyaayana ida.m bhaa.syajaatam avartayat// iti .criivaatsyaayaniiye nyaayabhaa.sye pa.jcamo .adhyaaya.h/