%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %Ratnakarandakasravakacara of Samantabhadra & Ratnakarandakasravakacaratika of Prabhacandra: %Based on the edition edited by Jugalakisora Mukhtara / the edition of edited by Pannalala "Vasanta" Sahityacarya %Manikacandra Digambara Jainagranthamala Samiti / Vira Seva Mandira-trasta Prakasana %Manikacandra Digambara Jainagranthamala No.24 / Yugavirasamantabhadragranthamala No.2 %Bambai V.S.1982 / Varanasi 1972 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% श्रीवीतरागाय नमः/ श्रीसमन्तभद्रस्वामिविरचितो रत्नकरण्डश्रावकाचारः/ श्रीप्रभाचन्द्राचार्यनिर्मितटीकालङ्कृतः/ समन्तभद्रं निखिलात्मबोधनं जिनं प्रणम्याखिलकर्मशोधनम्/ निबन्धनं रत्नकरण्डके परं करोमि भव्यप्रतिबोधनाकरम्//1॥ श्रीसमन्तभद्रस्वामी रत्नानां रक्षणोपायभूतरत्नकरण्डकप्रख्यं सम्यग्दर्शनादिरत्नानां पालनोपायभूतं रत्नकरण्डकाख्यं शास्त्रं कर्तुकामो(p.1) निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलम् अभिलषन्न् इष्टदेवताविशेषं नमस्कुर्वन्न् आह --- नमः श्रीवर्धमानाय निर्धूतकलिलात्मने/ सालोकानां त्रिलोकानां यद्विद्या दर्पणायते//1॥ "नमो" नमस्कारो ऽस्तु/ कस्मै? "श्रीवर्धमानाय" अन्तिमतीर्थंकराय तीर्थकरसमुदायाय वा/ कथम्? अव समन्ताद् ऋद्धं परमातिशयप्राप्तं मानं केवलज्ञानं यस्यासौ वर्धमानः/ "अवाप्योर् अल्लोपः" इत्य् अवशब्दाकारलोपः/ श्रिया बहिरङ्गयान्तरङ्गया च समवशरणानन्तचतुष्टयलक्षणयोपलक्षितो वर्धमानः श्रीवर्धमान इति व्युत्पत्तेः, तस्मै/ कथंभूताय? "निर्धूतकलिलात्मने" निर्धूतं स्फोटितं कलिलं ज्ञानावरणादिरूपं पापम् आत्मन आत्मनां वा भव्यजीवानां येनासौ निर्धूतकलिलात्मना तस्मै/ "यस्य विद्या" केवलज्ञानलक्षणा/ किं करोति? "दर्पणायते" दर्पण इवात्मानम् आचरति/ केषाम्? "त्रिलोकानां" त्रिभुवनानाम्/ कथंभूतानाम्? "सालोकानां" अलोकाकाशसहितानाम्/ अयम् अर्थः --- यथा दर्पणो निजेन्द्रियागोचरस्य मुखादेः प्रकाशकस् तथा सालोकत्रिलोकानां तथाविधानां तद्विद्या प्रकाशिकेति/ अत्र च पूर्वार्धेन भगवतः सर्वज्ञतोपायः, उत्तरार्धेन च सर्वज्ञतोक्ता//1॥ अथ तन्नमस्कारकरणानन्तरं किं कर्तुं लग्नो भवान् इत्य् आह --- देशयामि समीचीनं धर्मं कर्मनिबर्हणम्/ संसारदुःखतः सत्त्वान् यो धरत्य् उत्तमे सुखे//2॥ "देशयामि" कथयामि/ कम्? "धर्मम्"/ कथंभूतम्? "समीचीनं" अबाधितं tadanuSThAtQNAm इह परलोके चोपकारकम्/ कथं तं तथा निश्चितवन्तो भवन्त इत्य् आह "कर्मनिबर्हणं" यतो धर्मः संसारदुःखसम्पादककर्मणां(p.2) निबर्हणो विनाशकस् ततो यथोक्तविशेषणविशिष्टः/ अमुम् एवार्थं व्युत्पत्तिद्वारेणास्य समर्थयमानः संसारेत्याद्य् आह संसारे चतुर्गतिके दुःखानि शारीरमानसादीनि तेभ्यः "सत्त्वान्" प्राणिन उद्धृत्य "यो धरति" स्थापयति/ क्व? "उत्तमे सुखे" स्वर्गापवर्गादिप्रभवे सुखे स धर्म इत्य् उच्यते//2॥ अथैवंविधधर्मस्वरूपतां कानि प्रतिपद्यन्त इत्य् आह --- सद्दृष्टिज्ञानवृत्तानि धर्मं धर्मेश्वरा विदुः/ यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः//3॥ दृष्टिश् च तत्त्वार्थश्रद्धानम्, ज्ञानं च तत्त्वार्थप्रतिपत्तिः, वृत्तं चारित्रं पापक्रियानिवृत्तिलक्षणम्/ सन्ति समीचीनानि च तानि दृष्टिज्ञानवृत्तानि च/ "धर्मं" उक्तस्वरूपम्/ "विदुः" वदन्ति प्रतिपादयन्ते/ के ते? "धर्मेश्वरा" रत्नत्रयलक्षणधर्मस्य ईश्वरा अनुष्ठातृत्वेन प्रतिपादकत्वेन च स्वामिनो जिननाथाः/ कुतस् तान्य् एव धर्मो न पुनर् मिथ्यादर्शनादीन्य् अपीत्य् आह --- यदीयेत्यादि/ येषां सद्दृष्ट्यादीनां सम्बन्धीनि यदीयानि तानि च तानि प्रत्यनीकानि च प्रतिकूलानि मिथ्यादर्शनादीनि "भवन्ति" सम्पद्यन्ते/ का? "भवपद्धतिः" संसारमार्गः/ अयम् अर्थः --- यतः सम्यग्दर्शनादिप्रतिपक्षभूतानि मिथ्यादर्शनादीनि संसारमार्गभूतानि/ अतः सम्यग्दर्शनादीनि स्वर्गापवर्गसुखसाधकत्वाद् धर्मरूपाणि सिद्ध्यन्तीति//3॥ तत्र सम्यग्दर्शनस्वरूपं व्याख्यातुम् आह --- श्रद्धानं परमार्थानाम् आप्तागमतपोभृताम्/ त्रिमूढापोढम् अष्टाङ्गं सम्यग्दर्शनम् अस्मयम्//4॥ सम्यग्दर्शनं भवति/ किम्? "श्रद्धानं" रुचिः/ केषाम्? "आप्तागमतपोभृतां" वक्ष्यमाणस्वरूपाणाम्/ न चैवं षड्द्रव्यसप्ततत्त्वनवपदार्थानां श्रद्धानसंगृहीतम् इत्य् आशङ्कनीयं आगमश्रद्धानाद् एव तच्छ्रद्धानसङ्ग्रहप्रसिद्धेः/(p.3) अबाधितार्थप्रतिपादकम् आप्तवचनं ह्य् आगमः/ तच्छ्रद्धाने तेषां श्रद्धानं सिद्धम् एव/ किंविशिष्टानां तेषाम्? "परमार्थानां" परमार्थभूतानां न पुनर् बौद्धमत इव कल्पितानाम्/ कथंभूतं श्रद्धानम्? "अस्मयं" न विद्यते वक्ष्यमाणो ज्ञानदर्पाद्यष्टप्रकारः स्मयो गर्वो यस्य तत्/ पुनर् अपि किंविशिष्टम्? "त्रिमूढापोढं" त्रिभिर् मूढैर् वक्ष्यमाणलक्षणैर् अपोढं रहितं यत्/ "अष्टाङ्गं" अष्टौ वक्ष्यमाणानि निःशङ्कित्वादीन्य् अङ्गानि स्वरूपाणि यस्य//4॥ तत्र सद्दर्शनविषयतयोक्तस्याप्तस्य स्वरूपं व्याचिख्यासुर् आह --- आप्तेनोत्सन्नदोषेण सर्वज्ञेनागमेशिना/ भवितव्यं नियोगेन नान्यथा ह्य् आप्तता भवेत्//5॥ "आप्तेन" भवितव्यम्, "नियोगेन" निश्चयेन नियमेन वा/ किंविशिष्टेन? "उत्सन्नदोषेण" नष्टदोषेण/ तथा "सर्वज्ञेन" सर्वत्र विषये ऽशेषविशेषतः परिस्फुटपरिज्ञानवता नियोगेन भवितव्यम्/ तथा "आगमेशिना" भव्यजनानां हेयोपादेयतत्त्वप्रतिपत्तिहेतुभूतागमप्रतिपादकेन नियमेन भवितव्यम्/ कुत एतद् इत्य् आह --- "नान्यथा ह्य् आप्तता भवेत्"/ "हि" यस्मात् अन्यथा उक्तविपरीतप्रकारेण, आप्तता न भवेत्//5॥ अथ के पुनस् ते दोषा ये तत्रोत्सन्ना इत्य् आशङ्क्याह --- क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः/ न रागद्वेषमोहाश् च यस्याप्तः स प्रकीर्त्यते//6॥ क्षुच् च बुभुक्षा/ पिपासा च तृषा/ जरा च वृद्धत्वम्/ आतङ्कश् च व्याधिः/ जन्म च कर्मवशाच् चतुर्गतिषूत्पत्तिः/ अन्तकश् च मृत्युः/ भयं चेहपरलोकात्राणागुप्तिमरणवेदनाकस्मिकलक्षणम्/ स्मयश् च जातिकुलादिदर्पः(p.4)/ रागद्वेषमोहाः प्रसिद्धाः/ चशब्दाच् चिन्तारतिनिद्राविस्मयमदस्वेदखेदा गृह्यन्ते/ एते ऽष्टादशदोषा यस्य न सन्ति स आप्तः "प्रकीर्त्यते" प्रतिपाद्यते/ ननु चाप्तस्य भवेत् क्षुत्, क्षुदभावे आहारादौ प्रवृत्त्यभावाद् देहस्थितिर् न स्यात्/ अस्ति चासौ, तस्माद् आहारसिद्धिः/ तथा हि/ भगवतो देहस्थितिर् आहारपूर्विका, देहस्थितित्वाद् अस्मदादिदेहस्थितिवत्/ जैनेनोच्यते --- अत्र किम् आहारमात्रं साध्यते कवलाहारो वा? प्रथमपक्षे सिद्धसाधनता "आसयोगकेवलिन आहारिणो जीवा" इत्य् आगमाभ्युपगमात्/ द्वितीयपक्षे तु देवदेहस्थित्या व्यभिचारः/ देवानां सर्वदा कवलाहाराभावे ऽप्य् अस्याः संभवात्/ अथ मानसाहारास् तेषां तत्रस्थितिस् तर्हि केवलिनां कर्मनोकर्माहारात् सास्तु/ अथ मनुष्यदेहस्थितित्वाद् अस्मदादिवत् सा तत्पूर्विका इष्यते तर्हि तद्वद् एव तद्देहे सर्वदा निःस्वेदत्वाद्यभावः स्यात्/ अस्मदादाव् अनुपलब्धस्यापि तदतिशयस्य तत्र संभवे भुक्त्यभावलक्षणो ऽप्य् अतिशयः किं न स्यात्/ किं च अस्मदादौ दृष्टस्य धर्मस्य भगवति सम्प्रसाधने तज्ज्ञानस्येन्द्रियजनितत्वप्रसङ्गः स्यात्/ तथा हि --- भगवतो ज्ञानम् इन्द्रियजं ज्ञानत्वात् अस्मदादिज्ञानवत्/ अतो भगवतः केवलज्ञानलक्षणातीन्द्रियज्ञानासंभवात् सर्वज्ञत्वाय दत्तो जलाञ्जलिः/ ज्ञानत्वाविशेषे ऽपि तज्ज्ञानस्यातीन्द्रियत्वे देहस्थितित्वाविशेषे ऽपि तद्देहस्थितेर् अकवलाहारपूर्वकत्वं किं न स्यात्/ वेदनीयसद्भावात् तस्य बुभुक्षोत्पत्तेर् भोजनादौ प्रवृत्तिर् इत्य् उक्तिर् अनुपपन्ना;(p.5) मोहनीयकर्मसहायस्यैव वेदनीयस्य बुभुक्षोत्पादने सामर्थ्यात्/ "भोक्तुम् इच्छा बुभुक्षा", सा मोहनीयकर्मकार्यत्वात् कथं प्रक्षीणमोहे भगवति स्यात्? अन्यथा रिरंसाया अपि तत्र प्रसङ्गात् कमनीयकामिन्यादिसेवाप्रसक्तेर् ईश्वरादेस् तस्याविशेषाद् वीतरागता न स्यात्/ विपक्षभावनावशाद् रागादीनां हान्यतिशयदर्शनात् केवलिनि तत्परमप्रकर्षप्रसिद्धेर् वीतरागतासंभवे भोजनाभावपरमप्रकर्षो ऽपि तत्र किं न स्यात्, तद्भावनातो भोजनादाव् अपि हान्यतिशयदर्शनाविशेषात्/ तथा हि --- एकस्मिन् दिने यो ऽनेकवारान् भुङ्क्ते, कदाचित् विपक्षभावनावशात् स एव पुनर् एकवारं भुङ्क्ते/ कश्चित् पुनर् एकदिनाद्यन्तरितभोजनः, अन्यः पुनः पक्षमाससंवत्सराद्यन्तरितभोजन इति/ किं च --- बुभुक्षापीडानिवृत्तिर् भोजनरसास्वादनाद् भवेत् तदास्वादनं चास्य रसनेन्द्रियात् केवलज्ञानाद् वा? रसनेन्द्रियाच् चेत् मतिज्ञानप्रसङ्गात् केवलज्ञानाभावः स्यात्/ केवलज्ञानाच् चेत् किं भोजनेन? दूरस्थस्यापि त्रैलोक्योदरवर्तिनो रसस्य परिस्फुटं तेनानुभवसंभवात्/ कथं चास्य केवलज्ञानसंभवो भुञ्जानस्य श्रेणीतः पतितत्वेन प्रमत्तगुणस्थानवर्तित्वात्/ अप्रमत्तो हि साधुर् आहारकथामात्रेणापि प्रमत्तो भवति नार्हन् भुजानो ऽपीति महच् चित्रम्/ अस्तु तावज् ज्ञानसंभवः तथाप्य् असौ केवलज्ञानेन पिशिताद्यशुद्धद्रव्याणि पश्यन् कथं भुञ्जीत अन्तरायप्रसङ्गात्/ गृहस्था अप्य् अल्पसत्त्वास् तानि पश्यन्तो ऽन्तरायं कुर्वन्ति किं पुनर् भगवान् अनन्तवीर्यस् तन् न कुर्यात्/ तदकरणे वा तस्य तेभ्यो ऽपि हीन सत्त्वप्रसङ्गात्/ क्षुत्पीडासंभवे चास्य कथम् अनन्तसौख्यं स्यात् यतो ऽनन्तचतुष्टयस्वामितास्य/ न हि सान्तरायस्यानन्तता युक्ता ज्ञानवत्/ न च बुभुक्षा पीडैव न भवतीत्य् अभिधातव्यं "क्षुधासमा नास्ति शरीरवेदना" इत्य् अभिधानात्/ तद् अलम् अतिप्रसङ्गेन प्रमेयकमलमार्तण्डे न्यायकुमुदचन्द्रे प्रपञ्चतः प्ररूपणात्//6॥ अथोक्तदोषैर् विवर्जितस्याप्तस्य वाचिकां नाममालां प्ररूपयन्न् आह --- (p.6) परमेष्ठी परंज्योतिर् विरागो विमलः कृती/ सर्वज्ञो ऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते//7॥ परमे इन्द्रादीनां वन्द्ये पदे तिष्ठतीति "परमेष्ठी"/ परं निरावरणं परमातिशयप्राप्तं ज्योतिर् ज्ञानं यस्यासौ/ "विरागो" विगतो रागो भावकर्म यस्य/ "विमलो" विनष्टो मलो द्रव्यरूपो मूलोत्तरकर्मप्रकृतिप्रपञ्चो यस्य/ "कृती" निःशेषहेयोपादेयतत्त्वे विवेकसम्पन्नः/ "सर्वज्ञो" यथावन् निखिलार्थसाक्षात्कारी/ "अनादिमध्यान्तः" उक्तस्वरूपाप्तप्रवाहापेक्षया आदिमध्यान्तशून्यः/ "सार्वः" इहपरलोकोपकारकमार्गप्रदर्शकत्वेन सर्वेभ्यो हितः/ "शास्ता" पूर्वापरविरोधादिदोषपरिहारेणाखिलार्थानां यथावत् स्वरूपोपदेशकः/ एतैः शब्दैर् उक्तस्वरूप आप्त "उपलाल्यते" प्रतिपाद्यते//7॥ सम्यग्दर्शनविषयभूताप्तस्वरूपम् अभिधायेदानीं तद्विषयभूतागमस्वरूपम् अभिधातुम् आह --- अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम्/ ध्वनन् शिल्पिकरस्पर्शान् मुरजः किम् अपेक्षते//8॥ "शास्ता" आप्तः/ "शास्ति" शिक्षयति/ कान्? "सतः" अविपर्यस्तादित्वेन समीचीनान् भव्यान्/ किं शास्ति? "हितं" स्वर्गादितत्साधनं च सम्यग्दर्शनादिकम्/ किम् आत्मनः किंचित् फलम् अभिलषन्न् असौ शास्तीत्य् आह --- "अनात्मार्थं" न विद्यते आत्मनो ऽर्थः प्रयोजनं यस्मिन् शासनकर्मणि परोपकारार्थम् एवासौ तान् शास्ति/ "परोपकाराय सतां हि चेष्टितम्" इत्य् अभिधानात्/ स तथा शास्तीत्य् एतत् कुतो ऽवगतम् इत्य् आह --- "विना रागैः" यतो लाभपूजाख्यात्यभिलाषलक्षणपरै रागैर् विना शास्ति ततो नात्मार्थं शास्तीत्य् अवसीयते/ अस्यैवार्थस्य समर्थनार्थम् आह --- ध्वनन्न् इत्यादि/ शिल्पिकरस्पर्शाद् वादककराभिघातान् मुरजो मर्दलो ध्वनन् किम् आत्मार्थं(p.7) किंचिद् अपेक्षते नैवापेक्षते/ अयम् अर्थः --- यथा मुरजः परोपकारार्थम् एव विचित्रान् शब्दान् करोति तथा सर्वज्ञः शास्त्रप्रणयनम् इति//8॥ कीदृशं तच् छास्त्रं यत् तेन प्रणीतम् इत्य् आह --- आप्तोपज्ञम् अनुल्लङ्घ्यम् अदृष्टेष्टविरोधकम्/ तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम्//9॥ "आप्तोपज्ञं" सर्वज्ञस्य प्रथमोक्तिः/ अनुल्लङ्घ्यं यस्मात् तदाप्तोपज्ञं तस्माद् इन्द्रादीनाम् अनुल्लङ्घ्यम् आदेयम्/ कस्मात्? तदुपज्ञत्वेन तेषाम् अनुल्लङ्घ्यं यतः/ "अदृष्टेष्टविरोधकं" --- दृष्टं प्रत्यक्षं, इष्टम् अनुमानादि, न विद्यते दृष्टेष्टाभ्यां विरोधो यस्य/ तथाविधम् अपि कुतस् तत् सिद्धम् इत्य् आह --- "तत्त्वोपदेशकृत्" यतस् सप्तविधस्य जीवादिवस्तुनो यथावस्थितस्वरूपस्य वा उपदेशकृत् यथावत् प्रतिदेशकं ततो दृष्टेष्टाविरोधकम्/ एवंविधम् अपि कस्माद् अवगतम्? यतः "सार्वं" सर्वेभ्यो हितं सार्वम् उच्यते तत् कथं यथावत् तत्स्वरूपप्ररूपणम् अन्तरेण घटेत/ एतद् अप्य् अस्य कुतो निश्चितम् इत्य् आह --- "कापथघट्टनं" यतः कापथस्य कुत्सितमार्गस्य मिथ्यादर्शनादेर् घट्टनं निराकारकं" सर्वज्ञप्रणीतं शास्त्रं ततस् तत् सार्वम् इति//9॥ अथेदानीं श्रद्धानगोचरस्य तपोभृतः स्वरूपं प्ररूपयन्न् आह --- विषयाशावशातीतो निरारम्भो ऽपरिग्रहः/ ज्ञानध्यानतपोरत्नस् तपस्वी स प्रशस्यते//10॥ विषयेषु स्रग्वनितादिष्व् आशा आकाङ्क्षा तस्या वशम् अधीनता/ तदतीतो विषयाकाङ्क्षारहितः/ "निरारम्भः" परित्यक्तकृष्यादिव्यापारः/ "अपरिग्रहो" बाह्याभ्यन्तरपरिग्रहरहितः/ "ज्ञानध्यानतपोरत्नः" ज्ञानध्यानतपांस्य्(p.8) एव रत्नानि यस्य एतद्गुणविशिष्टो यः स तपस्वी गुरुः "प्रशस्यते" श्लाघ्यते//10॥ इदानीम् उक्तलक्षणदेवागमगुरुविषयस्य सम्यग्दर्शनस्य निःशङ्कितत्वगुणस्वरूपं प्ररूपयन्न् आह --- इदम् एवेदृशम् एव तत्त्वं नान्यन् न चान्यथा/ इत्य् अकम्पायसाम्भोवत् सन्मार्गे ऽसंशया रुचिः//11॥ "रुचिः" सम्यग्दर्शनम्/ "असंशया" निःशङ्कितत्वधर्मोपेता/ किंविशिष्टा सती? "अकम्पा" निश्चला/ किंवत्? "आयसाम्भोवत्" अयसि भवम् आयसं तच् च तदम्भश् च पानीयं तद् इव तद्वत् खड्गादिगतपानीयवद् इत्य् अर्थः/ क्व साकम्पेत्य् आह --- "सन्मार्गे" संसारसमुद्रोत्तरणार्थं सद्भिर् मृग्यते अन्वेष्यत इति सन्मार्ग आप्तागमगुरुप्रवाहस् तस्मिन्/ केनोल्लेखेनेत्य् आह --- "इदम् एवेत्यादि" "इदम् एव" आप्तागमतपस्विलक्षणं तत्त्वम्/ "ईदृशम् एव" उक्तप्रकारेणैव लक्षणेन लक्षितम्/ "नान्यत्" एतस्माद् भिन्नं न/ "न चान्यथा" उक्ततल्लक्षणाद् अन्यथा परपरिकल्पितलक्षणेन लक्षितम्, "न च" नैव तद् घटते इत्य् एवम् उल्लेखेन//11॥ इदानीं निष्काङ्क्षितत्वगुणं सम्यग्दर्शने दर्शयन्न् आह --- कर्मपरवशे सान्ते दुःखैर् अन्तरितोदये/ पापबीजे सुखे ऽनास्था श्रद्धानाकाङ्क्सणा स्मृता//12॥ "अनाकाङ्क्षणा स्मृता" निष्काङ्क्षितत्वं निश्चितम्/ कासौ? "श्रद्धा"/ कथंभूता? "अनास्था" न विद्यते आस्था शाश्वतबुद्धिर् यस्याम्/ न आस्था अनास्था/ तस्यां तया वा श्रद्धा अनास्थाश्रद्धा सा चाप्य् अनाकाङ्क्सणेति स्मृता/ क्व अनास्थारुचिः? "सुखे" वैषयिके/ कथंभूते? "कर्मपरवशे" कर्मायत्ते/ तथा "सान्ते" अन्तेन विनाशेन सह वर्तमाने/ तथा "दुःखैर् अन्तरितोदये" दुःखैर् मानसशारीरैर् अन्तरित उदयः प्रादुर्भावो यस्य/ तथा "पापबीजे" पापोत्पत्तिकारणे//12//(p.9) सम्प्रति निर्विचिकित्सागुणं सम्यग्दर्शनस्य प्ररूपयन्न् आह --- स्वभावतो ऽशुचौ काये रत्नत्रयपवित्रिते/ निर्जुगुप्सा गुणप्रीतिर् मता निर्विचिकित्सता//13॥ "निर्विचिकित्सता मता" अभ्युपगता/ कासौ? "निर्जुगुप्सा" विचिकित्साभावः/ क्व? काये/ किंविशिष्टे? "स्वभावतो ऽशुचौ" स्वरूपेणापवित्रिते/ इत्थंभूते ऽपि काये "रत्नत्रयपवित्रिते" रत्नत्रयेण पवित्रिते पूज्यतां नीते/ कुतस् तथाभूते निर्जुगुप्सा भवतीत्य् आह --- "गुणप्रीतिः" यतो गुणेन रत्नत्रयाधारभूतमुक्तिसाधकलक्षणेन प्रीतिर् मनुष्यशरीरम् एवेदं मोक्षसाधकं नान्यद् देवादिशरीरम् इत्य् अनुरागः/ ततस् तत्र निर्जुग्प्सेति//13॥ अधुना सद्दर्शनस्यामूढदृष्टित्वगुणं प्रकाशयन्न् आह --- कापथे पथि दुःखानां कापथस्थे ऽप्य् असम्मतिः/ असंपृक्तिर् अनुत्कीर्तिर् अमूढा दृष्टिर् उच्यते//14॥ अमूढा दृष्टिर् अमूढत्वगुणविशिष्टं सम्यग्दर्शनम्/ का? "असम्मतिः" न विद्यते मनसा सम्मतिः श्रेयःसाधनतया सम्मननं यत्र दृष्टौ/ क्व? "कापथे" कुत्सितमार्गे मिथ्यादर्शनादौ/ कथंभूते? "पथि" मार्गे/ केषाम्? "दुःखानाम्"/ न केवलं तत्रैवासम्मतिर् अपि तु "कापथस्थे ऽपि" मिथ्यादर्शनाद्याधारे ऽपि जीवे/ तथा "असंपृक्तिः" न विद्यते सम्पृक्तिः कायेन नखच्छोटिकादिना प्रशंसा यत्र/ "अनुत्कीर्तिः" न विद्यते उत्कीर्तिर् उत्कीर्तनं वाचा संस्तवनं यत्र/ मनोवाक्कायैर् मिथ्यादर्शनादीनां तद्वतां चाप्रशंसाकरणम् अमूढं सम्यग्दर्शनम् इत्य् अर्थः//14॥ अथोपगूहनगुणं तस्य प्रतिपादयन्न् आह --- स्वयं शुद्धस्य मार्गस्य बालाशक्तजनाश्रयाम्/ वाच्यतां यत् प्रमार्जन्ति तद् वदन्त्य् उपगूहनम्//15//(p.10) तद् उपगूहनं वदन्ति यत् प्रमार्जन्ति निराकुर्वन्ति प्रच्छादयन्तीत्य् अर्थः/ काम्? "वाच्यतां" दोषम्/ कस्य? "मार्गस्य" रत्नत्रयलक्षणस्य/ किंविशिष्टस्य? "स्वयं शुद्धस्य" स्वभावतो निर्मलस्य/ कथंभूताम्? "बालाशक्तजनाश्रयां" बालो ऽज्ञः, अशक्तो व्रताद्यनुष्ठाने ऽसमर्थः स चासौ जनश् च स आश्रयो यस्याः/ अयम् अर्थः --- हिताहितविवेकविकलं व्रताद्यनुष्ठाने ऽसमर्थजनम् आश्रित्यागतस्य रत्नत्रये तद्वति वा दोषस्य यत् प्रच्छादनं तद् उपगूहनम् इति//15॥ अथ स्थितीकरणगुणं सम्यग्दर्शनस्य दर्शयन्न् आह --- दर्शनाच् चरणाद् वापि चलतां धर्मवत्सलैः/ प्रत्यवस्थापनं प्राज्ञैः स्थितीकरणम् उच्यते//16॥ "स्थितीकरणं" अस्थितस्य दर्शनादेश् चलितस्य स्थितं करणं स्थितीकरणम् उच्यते/ कैः? प्राज्ञैस् तद्विचक्षणैः/ किं तत्? "प्रत्यवस्थापनं" दर्शनादौ पूर्ववत् पुनर् अप्य् अवस्थापनम्/ केषाम्? "चलताम्"/ कस्मात्? दर्शनाच् चरणाद् वापि/ कैस् तेषां प्रत्यवस्थापनम्? "धर्मवत्सलैः" धर्मवात्सल्ययुक्तैः//16॥ अथ वात्सल्यगुणस्वरूपं दर्शने प्रकटयन्न् आह --- स्वयूथ्यान् प्रति सद्भावसनाथापेतकैतवा/ प्रतिपत्तिर् यथायोग्यं वात्सल्यम् अभिलप्यते//17॥ "वात्सल्यं" सधर्मिणि स्नेहः/ "अभिलप्यते" प्रतिपाद्यते/ कासौ? "प्रतिपत्तिः" पूजाप्रशंसादिरूपा/ कथम्? "यथायोग्यं" योग्यानतिक्रमेण अञ्जलिकरणाभिमुखगमनप्रशंसावचनोपकरणसम्प्रदानादिलक्षणा/ कान् प्रति? "स्वयूथ्यान्" जैनान् प्रति/ कथंभूता? "सद्भावसनाथा" सद्भावेनावक्रतया सहिता चित्तपूर्विकेत्य् अर्थः/ अत एव "अपेतकैतवा" अपेतं विनष्टं कैतवं माया यस्याः//17//(p.11) अथ प्रभावनागुणस्वरूपं दर्शनस्य निरूपयन्न् आह --- अज्ञानतिमिरव्याप्तिम् अपाकृत्य यथायथम्/ जिनशासनमाहात्म्यप्रकाशः स्यात् प्रभावना//18॥ "प्रभावना" स्यात्/ कासौ? "जिनशासनमाहात्म्यप्रकाशः"/ जिनशासनस्य माहात्म्यप्रकाशस् तु तपोज्ञानाद्यतिशयप्रकटीकरणम्/ कथम्? "यथायथं" स्नपनदानपूजाविधानतपोमन्त्रतन्त्रादिविषये आत्मशक्त्यनतिक्रमेण/ किं कृत्वा? "अपाकृत्य" निराकृत्य/ काम्? "अज्ञानतिमिरव्याप्तिं" जिनमतात् परेषां यत् स्नपनदानादिविषये ऽज्ञानम् एव तिमिरम् अन्धकारं तस्य व्याप्तिं प्रसरम्//18॥ इदानीम् उक्तनिःशङ्कितत्वाद्यष्टाङ्गानां मध्ये कः केन गुणेन प्रधानतया प्रकटित इति प्रदर्शयन् श्लोकद्वयम् आह --- तावद् अञ्जनचौरो ऽङ्गे ततो ऽनन्तमतिः स्मृता/ उद्दायनस् तृतीये ऽपि तुरीये रेवती मता//19॥ ततो जिनेन्द्रभक्तो ऽन्यो वारिषेणस् ततः परः/ विष्णुश् च वज्रनामा च शेषयोर् लक्ष्यतां गताः//20॥ तावच्छब्दः क्रमवाची, सम्यग्दर्शनस्य हि निःशङ्कितत्वादीन्य् अष्टाङ्गान्य् उक्तानि तेषु मध्ये प्रथमे निःशङ्कितत्वे ऽङ्गस्वरूपे तावल् लक्ष्यतां दृष्टान्ततां गतो ऽञ्जनचोरः स्मृतो निश्चितः/ द्वितीये ऽङ्गे निष्काङ्क्षितत्वे ततो ऽञ्जनचोराद् अन्यानन्तमतिर् लक्ष्यतां गता मता/ तृतीये ऽङ्गे निर्विचिकित्सत्वे उद्दायनो लक्ष्यतां गतो मतः/ तुरीये चतुर्थे ऽङ्गे अमूढदृष्टित्वे रेवती लक्ष्यतां गता मता/ ततस् तेभ्यश् चतुर्थेभ्यो ऽन्यो जिनेन्द्रभक्तश्रेष्ठी उपगूहने लक्ष्यतां गतो मतः/ ततो जिनेन्द्रभक्तात् परो वारिषेणः स्थितीकरणे लक्ष्यतां गतो मतः/(p.12) विष्णुश् च विष्णुकुमारो वज्रनामा च वज्रकुमारः शेषयोर् वात्सल्यप्रभावनयोर् लक्ष्यतां गतौ मतौ/ गता इति बहुवचननिर्देशो दृष्टान्तभूतोक्तात्मव्यक्तिबहुत्वापेक्षया/ तत्र निःशङ्कितत्वे ऽञ्जनचोरो दृष्टान्ततां गतो ऽस्य कथा/ यथा धन्वंतरिविश्वलोमौ सुकृतकर्मवशाद् अमितप्रभविद्युत्प्रभदेवौ संजातौ चान्योन्यस्य धर्मपरीक्षणार्थम् अत्रायातौ/ ततो यमदग्निस् ताभ्यां तपसश् चालितः/ मगधदेशे राजगृहनगरे जिनदत्तश्रेष्ठी कृतोपवासः कृष्णचतुर्दश्यां रात्रौ श्मशाने कायोत्सर्गेण स्थितो दृष्टः/ ततो ऽमितप्रभदेवेनोक्तं दूरे तिष्ठन्तु मदीया मुनयो ऽमुं गृहस्थं ध्यानाच् चालयेति, ततो विद्युत्प्रभदेवेनानेकधा कृतोपसर्गो ऽपि न चलितो ध्यानात्/ ततः प्रभाते मायाम् उपसंहृत्य प्रशस्य चाकाशगामिनी विद्या दत्ता/ तस्मै कथितं च तवेयं सिद्धान्यस्य च पञ्चनमस्कारार्चनाराधनविधिना सेत्स्यतीति/ सोमदत्तपुष्पवटुकेन चैकदा जिनदत्तश्रेष्ठी पृष्टः क्व भवान् प्रातर् एवोत्थाय व्रजतीति/ तेनोक्तम् अकृत्रिमचैत्यालयवन्दनाभक्तिं कर्तुं व्रजामि/ ममेत्थं विद्यालाभः सञ्जात इति कथिते तेनोक्तं मम विद्यां देहि येन त्वया सह पुष्पादिकं गृहीत्वा वन्दनाभक्तिं करोमीति/ ततः श्रेष्ठिना तस्योपदेशो दत्तः/ तेन च कृष्णचतुर्दश्यां श्मशाने वटवृक्षपूर्वशाखायाम् अष्टोत्तरशतपादं दर्भशिक्यं बन्धयित्वा तस्य तले तीक्ष्णसर्वशस्त्राण्य् ऊर्ध्वमुखानि धृत्वा गन्धपुष्पादिकं दत्त्वा शिक्यमध्ये प्रविश्य षष्ठोपवासेन पञ्चनमस्कारान् उच्चार्य छुरिकयैकैकं पादं छिन्दताधो जाज्वल्यमानप्रहरणसमूहम् आलोक्य भीतेन तेन सञ्चिन्तितं यदि श्रेष्ठिनो वचनम् असत्यं भवति तदा मरणं भवतीति शङ्कितमना(p.13) वारंवारं चटनोत्तरणं करोति/ एतस्मिन् प्रस्तावे प्रजापालराज्ञः कनकराज्ञीहारं दृष्ट्वाञ्जनसुन्दर्या विलासिन्या रात्राव् आगतो ऽञ्जनचोरो भणितः/ यदि मे कनकराज्ञ्या हारं ददासि तदा भर्ता त्वं नान्यथेति/ ततो गत्वा रात्रौ हारं चोरयित्वाञ्जनचोर आगच्छन् हारोद्योतेन ज्ञातो ऽङ्गरक्षैः कोट्टपालैश् च ध्रियमाणो हारं त्यक्त्वा प्रणश्य गतः, वटतले वटुकं दृष्ट्वा तस्मान् मन्त्रं गृहीत्वा निःशङ्कितेन तेन विधिनैकवारेण सर्वशिक्यं छिन्नं शस्त्रोपरि पतितः सिद्धया विद्यया भणितं ममादेशं देहीति/ तेनोक्तं जिनदत्तश्रेष्ठिपार्श्वे मां नयेति/ ततः सुदर्शनमेरुचैत्यालये जिनदत्तस्याग्रे नीत्वा स्थितः/ पूर्ववृत्तान्तं कथयित्वा तेन भणितं यथेयं सिद्धा भवदुपदेशेन तथा परलोकसिद्धाव् अप्य् उपदेहीति/ ततश् चारणमुनिसन्निधौ तपो गृहीत्वा कैलाशे केवलम् उत्पाद्य मोक्षं गतः//1॥ निःकाङ्क्षितत्वे ऽनन्तमतीदृष्टान्तो ऽस्याः कथा/ अङ्गदेशे चम्पानगर्यां राजा वसुवर्धनो राज्ञी लक्ष्मीमती/ श्रेष्ठी प्रियदत्तस् तद्भार्या अङ्गवती पुत्र्य् अनन्तमती/ नन्दीश्वराष्टम्यां श्रेष्ठिना धर्मकीर्त्याचार्यपादमूले ऽष्टदिनानि ब्रह्मचर्यं गृहीतम्/ क्रीडयानन्तमती च ग्राहिता/ अन्यदा सम्प्रदानकाले ऽनन्तमत्योक्तं तात! मम त्वया ब्रह्मचर्यं दापितम् अतः किं विवाहेन? श्रेष्ठिनोक्तं क्रीडया मया ते ब्रह्मचर्यं दापितम्/ ननु तात! धर्मे व्रते का क्रीडा/ ननु पुत्रि! नन्दीश्वराष्टदिनान्य् एव व्रतं तव न सर्वदा दत्तम्/ सोवाच ननु तथा भट्टारकैर् अविवक्षितत्वाद् इति/ इह जन्मनि परिणयने मम निवृत्तिर् अस्तीत्य् उक्त्वा सकलकलाविज्ञानशिक्षां कुर्वन्ती स्थिता यौवनभरे चैत्रे निजोद्याने आन्दोलयन्ती विजयार्धदक्षिणश्रेणिकिन्नरपुरविद्याधरराजेन कुण्डलमण्डितनाम्ना सुकेशीनिजभार्यया सह गगनतले गच्छता दृष्टा/ किम् अनया विना जीवितेनेति(p.14) सञ्चिन्त्य भार्यां गृहे धृत्वा शीघ्रम् आगत्य विलपन्ती तेन सा नीता/ आकाशे गच्छता भार्यां दृष्ट्वा भीतेन पर्णलघुविद्याः समर्प्य महाटव्यां मुक्ता/ तत्र च तां रुदन्तीम् आलोक्य भीमनाम्ना भिल्लराजेन निजपल्लिकायां नीत्वा प्रधानराज्ञीपदं तव ददामिमामिच्छेति भणित्वा रात्राव् अनिच्छतीं भोक्तुम् आरब्धा/ व्रतमाहात्म्येन वनदेवतया तस्य ताडनाद्युपसर्गः कृतः/ देवता काचिद् इयम् इति भीतेन तेनावासितसार्थपुष्पकनाम्नः सार्थवाहस्य समर्पिता/ सार्थवाहो लोभं दर्शयित्वा परिणेतुकामो न तया वाञ्छितः/ तेन चानीयायोध्याया कामसेनाकुट्टिन्याः समर्पिता, कथम् अपि वेश्या न जाता/ ततस् तया सिंहराजस्य राज्ञो दर्शिता तेन च रात्रौ हठात् सेवितुम् आरब्धा/ नगरदेवतया तद्व्रतमाहात्म्येन तस्योपसर्गः कृतः/ तेन च भीतेन गृहान् निःसारिता/ रुदती सखेदं सा कमलश्रीक्षातिकया श्राविकेति मत्वातिगौरवेण धृता/ अथानन्तमतीशोकविस्मरणार्थं प्रियदत्तश्रेष्ठी बहुसहायो वन्दनाभक्तिं कुर्वन्न् अयोध्यायां गतो निजस्यालकजिनदत्तश्रेष्ठिनो गृहे सन्ध्यासमये प्रविष्टो रात्रौ पुत्रीहरणवार्तां कथितवान्/ प्रभाते तस्मिन् वन्दनाभक्तिं कर्तुं गते अतिगौरवितप्राघूर्णकनिमित्तं रसवतीं कर्तुं गृहे चतुष्कं दातुं कुशला कमलश्रीक्षान्तिका श्राविका जिनदत्तभार्यया आकारिता/ सा च सर्वं कृत्वा वसतिकां गता/ वन्दनाभक्तिं कृत्वा आगतेन प्रियदत्तश्रेष्ठिना चतुष्कम् आलोक्यानन्तमतीं स्मृत्वा गह्वरितहृदयेन गद्गदितवचनेनाश्रुपातं कुर्वता भणितम्/ यया गृहमण्डनं कृतं तां मे दर्शयेति/ ततः सा आनीता तयोश् च मेलापके जाते जिनदत्तश्रेष्ठिना च महोत्सवः कृतः/ अनन्तमत्या चोक्तः तात! इदानीं मे तपो दापय दृष्टम् एकस्मिन्न् एव भवे संसारवैचित्र्यम् इति/ ततः कमलश्रीक्षान्तिकापार्श्वे तपो गृहीत्वा बहुना कालेन विधिना मृत्वा तदात्मा सहस्रारकल्पे देवो जातः//2//(p.15) निर्विचिकित्सिते उद्दायनो दृष्टान्तो ऽस्य कथा/ एकदा सौधर्मेन्द्रेण निजसभायां सम्यक्त्वगुणं व्यावर्णयता भरते वत्सदेशे रौरकपुरे उद्दायनमहाराजस्य निर्विचिकित्सितगुणः प्रशंसितस् तं परीक्षितुं वासवदेव उदुम्बरकुष्ठकुथितं मुनिरूपं विकृत्य तस्यैव हस्तेन विधिना स्थित्वा सर्वम् आहारं जलं च मायया भक्षयित्वातिदुर्गन्धं बहुवमनं कृतवान्/ दुर्गन्धभयान् नष्टे परिजने प्रतीच्छतो राज्ञस् तद्देव्याश् च प्रभावत्या उपरि छर्दितं, हाहा! विरुद्ध आहारो दत्तो मयेत्य् आत्मानं निन्दयतस् तं च प्रक्षालयतो मायां परिहृत्य प्रकटीकृत्य पूर्ववृत्तान्तं कथयित्वा प्रशस्य च तम्, स्वर्गं गतः/ उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपो गृहीत्वा मुक्तिं गतः/ प्रभावती च तपसा ब्रह्मस्वर्गे देवो बभूव/ अमूढदृष्टित्वे रेवती दृष्टान्तो ऽस्य कथा/ विजयार्धदक्षिणश्रेण्यां मेघकूटे नगरे राजा चन्द्रप्रभः/ चन्द्रशेखरपुत्राय राज्यं दत्वा परोपकारार्थं वन्दनाभक्त्यर्थं च कियतीर् विद्या दधानो दक्षिणमथूरायां गत्वा गुप्ताचार्यसमीपे क्षुल्लको जातः/ तेनैकदा वन्दनाभक्त्यर्थम् उत्तरमथूरायां चलितेन गुप्ताचार्यः पृष्ठः किं कस्य कथ्यते? भगवतोक्तं सुव्रतमुनेर् वन्दना वरुणराजमहाराज्ञीरेवत्या आशीर्वादश् च कथनीयः त्रिपृष्टेनापि तेन एतावद् एवोक्तम्/ ततः क्षुल्लकेनोक्तम्/ भव्यसेनाचार्यस्यैकादशाङ्गधारिणो ऽन्येषां नामापि भगवन् न गृह्णाति तत्र किंचित् कारणं भविष्यतीति सम्प्रधार्य तत्र गत्वा सुव्रतमुनेर् भट्टारकीयां वन्दनां कथयित्वा तदीयं च विशिष्टं वात्सल्यं दृष्ट्वा भव्यसेनवसतिकां गतः/ तत्र गतस्य च भव्यसेनेन संभाषणम् अपि न कृतम्/ कुण्डिकां गृहीत्वा, भव्यसेनेन सह बहिर्भूमिं गत्वा विकुर्वणया हरितकोमलतृणाङ्कुरच्छन्नो मार्गो ऽग्रे दर्शितः/ तं दृष्ट्वा "आगमे किलैते(p.16) जीवाः कथ्यन्ते" इति भणित्वा तत्रारुचिं कृत्वा तृणोपरि गतः शौचसमये कुण्डिकायां जलं नास्ति तथा विकृतिश् च क्वापि न दृश्यते ऽतो ऽत्र स्वच्छसरोवरे प्रशस्तमृत्तिकया शौचं कृतवान्/ ततस् तं मिथ्यादृष्टिं ज्ञात्वा भव्यसेनस्याभव्यसेननाम कृतम्/ ततो ऽन्यस्मिन् दिने पूर्वस्यां दिशि पद्मासनस्थं चतुर्मुखं यज्ञोपवीताद्युपेतं देवासुरवन्द्यमानं ब्रह्मरूपं दर्शितम्/ तत्र राजादयो भव्यसेनादयश् च जना गताः/ रेवती तु को ऽयं ब्रह्मनाम देवः इति भणित्वा लोकैः प्रेर्यमाणापि न गता/ एवं दक्षिणस्यां दिशि गरुडारूढं चतुर्भुजं च गदाशङ्खादिधारकं वासुदेवरूपम्/ पश्चिमायां दिशि वृषभारूढं सार्धचन्द्रजटाजूटगौरीगणोपतं शङ्कररूपम्/ उत्तरस्यां दिशि समवशरणमध्ये प्रातिहार्याष्टकोपेतं सुरनरविद्याधरमुनिवृन्दवन्द्यमानं पर्यङ्कस्थितं तीर्थंकरदेवरूपं दर्शितः/ तत्र च सर्वलोका गताः/ रेवती तु लोकैः प्रेर्यमाणापि न गता, नवैव वासुदेवाः, एकादशैव रुद्राः, चतुर्विंशतिर् एव तीर्थंकरा जिनागमे कथिताः/ ते चातीताः को ऽप्य् अयं मायावीत्य् उक्त्वा स्थिता/ अन्ये दिने चर्यावेलायां व्याधिक्षीणशरीरक्षुल्लकरूपेण रेवतीगृहप्रतोलीसमीपमार्गे मायामूर्च्छया पतितः/ रेवत्या तम् आकर्ण्य भक्त्योत्थाप्य नीत्योपचारं कृत्वा पथ्यं कारयितुम् आरब्धः/ तेन च सर्वम् आहारं भुक्त्वा दुर्गन्धवमनं कृतम्/ तद् अपनीय हा! विरूपकं मयापथ्यं दत्तम् इति रेवत्या वचनम् आकर्ण्य तेषां मायाम् उपसंहृत्य तां देवीं वन्दयित्वा गुरोर् आशीर्वादं पूर्ववृत्तान्तं कथयित्वा लोकमध्ये तु अमूढदृष्टित्वं तस्या उच्चैः प्रशस्य स्वस्थाने गतः/ वरुणो राजा शिवकीर्तिपुत्राय राज्यं दत्वा तपो गृहीत्वा महेन्द्रस्वर्गे देवो जातः/ रेवत्य् अपि तपः कृत्वा ब्रह्मस्वर्गे देवो बभूव/(p.17) उपगूहने जिनेन्द्रभक्तो दृष्टान्तो ऽस्य कथा --- सुराष्ट्रदेशे पाटलिपुत्रनगरे राजा यशोधरो राज्ञी सुसीमा पुत्रः सुवीरः सप्तव्यसनाभिभूतस् तथाभूततस्करपुरुषसेवितः/ पूर्वदेशे गौडविषये ताम्रलिप्तनगर्यां जिनेन्द्रभक्तश्रेष्ठिनः सप्ततलप्रासादोपरि बहुरक्षकोपयुक्तपार्श्वनाथप्रतिमाछत्रत्रयोपरि विशिष्टतरानर्घ्यवैडूर्यमणिं पारंपर्येणाकर्ण्य लोभात् तेन सुवीरेण निजपुरुषाः पृष्टाः तं मणिं किं को ऽप्य् आनेतुं शक्तो ऽस्तीति/ इन्द्रमुकुटमणिम् अप्य् अहम् आनयामीति गलगर्जितं कृत्वा सूर्यनामा चौरः कपटेन क्षुल्लको भूत्वा अतिकायक्लेशेन ग्रामनगरक्षोभं कुर्वाणः क्रमेण तामलिप्तनगरीं गतः/ तम् आकर्ण्य गत्वालोक्य वन्दित्वा संभाष्य प्रशस्य क्षुभितेन जिनेन्द्रभक्तश्रेष्ठिना नीत्वा पार्श्वनाथदेवं दर्शयित्वा मायया अनिच्छन्न् अपि स तत्र मणिरक्षको धृतः/ एकदा क्षुल्लकं पृष्ट्वा श्रेष्ठी समुद्रयात्रायां चलितो नगराद् बहिर् निर्गत्य स्थितः/ स चौरक्षुल्लको गृहजनम् उपकरणनयनव्यग्रं ज्ञात्वा अर्धरात्रे तं मणिं गृहीत्वा चलितः/ मणितेजसा मार्गे कोट्टपालैर् दृष्टो धर्तुम् आरब्धः/ तेभ्यः पलायितुम् असमर्थः श्रेष्ठिन एव शरणं प्रविष्टो मां रक्ष रक्षेति चोक्तवान् कोट्टपालानां कलकलम् आकर्ण्य पर्यालोच्य तं चौरं ज्ञात्वा दर्शनोपहासप्रच्छादनार्थं भणितं श्रेष्ठिना मद्वचनेन रत्नम् अनेनानीतम् इति विरूपकं भवद्भिः कृतं यद् अस्य महातपस्विनश् चौरोद्घोषणा कृता/ ततस् ते तस्य प्रमाणं कृत्वा गताः/ स च श्रेष्ठिना रात्रौ निर्घाटितः/ एवम् अन्येनापि सम्यग्दृष्टिना असमर्थाज्ञानपुरुषाद् आगतदर्शनदोषस्य प्रच्छादनं कर्तव्यम्/ स्थितीकरणे वारिषेणो दृष्टान्तो ऽस्य कथा --- मगधदेशे राजगृहनगरे राजा श्रेणिको राज्ञी चेलिनी पुत्रो वारिषेणः उत्तमश्रावकः चतुर्दश्यां रात्रौ कृतोपवासः श्मशाने कायोत्सर्गेण स्थितः/ तस्मिन्न् एव दिने उद्यानिकायां गतया मगधसुन्दरीविलासिन्या श्रीकीर्तिश्रेष्ठिन्याः परिहितो दिव्यो हारो दृष्टः/ ततस् तं दृष्ट्वा किम् अनेनालङ्कारेण विना जीवितेनेति सञ्चिन्त्य शय्यायां पतित्वा सा स्थिता/ रात्रौ समागतेन तदासक्तेन विद्युच्चोरेणोक्तं(p.18) प्रिये! किम् एवं स्थितासीति/ तयोक्तं श्रीकीर्तिश्रेष्ठिन्या हारं यदि मे ददासि तदा जीवामि त्वं च मे भर्ता नान्यथेति श्रुत्वा तां समुदीर्य अर्धरात्रे गत्वा निजकौशलेन तं हारं चोरयित्वा निर्गतः/ तदुद्योतेन चौरो ऽयम् इति ज्ञात्वा गृहरक्षकैः कोट्टपालैश् च ध्रियमाणो पलायितुम् असमर्थो वारिषेणकुमारस्याग्रे तं हारं धृत्वादृश्यो भूत्वा स्थितः/ कोट्टपालैश् च तं तथालोक्य श्रेणिकस्य कथितं देव! वारिषेणश् चौर इति/ तं श्रुत्वा तेनोक्तं मूर्खस्यास्य मस्तकं गृह्यताम् इति/ मातङ्गेन यो ऽसिः शिरोग्रहणार्थं वाहितः स कण्ठे तस्य पुष्पमाला बभूव/ तम् अतिशयम् आकर्ण्य श्रेणिकेन गत्वा वारिषेणः क्षमां कारितः/ लब्धाभयप्रदानेन विद्युच्चौरेण राज्ञो निजवृत्तान्ते कथिते वारिषेणो गृहे नेतुम् आरब्धः/ तेन चोक्तं मया पाणिपात्रे भोक्तव्यम् इति/ ततो ऽसौ सूतसेनमुनिसमीपे मुनिर् अभूत्/ एकदा राजगृहसमीपे पलासकूटग्रामे चर्यायां स प्रविष्टः/ तत्र श्रेणिकस्य यो ऽग्निभूतिमन्त्री तत्पुत्रेण पुष्पजलेन स्थापितं चर्यां कारयित्वा स सोमिल्लां निजभार्यां पृष्ट्वा प्रभुपुत्रत्वाद् बालसखित्वाच् च स्तोकं मार्गानुव्रजनं कर्तुं वारिषेणेन सह निर्गतः/ आत्मनो व्याघुटनार्थं क्षीरवृक्षादिकं दर्शयन् मुहुर् मुहुर् वन्दनां कुर्वन् हस्ते धृत्वा नीतो विशिष्टधर्मश्रवणं कृत्वा वैराग्यं नीत्वा तपो ग्राहितो ऽपि सोमिल्लां न विस्मरति/ तौ द्वाव् अपि द्वादशवर्षाणि तीर्थयात्रां कृत्वा वर्धमानस्वामिसमवशरणं गतौ/ तत्र वर्धमानस्वामिनः पृथिव्याश् च सम्बन्धिगीतं देवैर् गीयमानं पुष्पडालेन श्रुतम्/ यथा "मैलकुचेली दुम्मनी नाहे पविसिय एण/ कह जीवेसइ धणियघर उज्झंते हियएण//" एतद् आत्मनः सोमिल्लायाश् च संयोज्य उत्कण्ठितश् चलितः/ स वारिषेणेन ज्ञात्वा स्थितीकरणार्थं निजनगरं नीतः/ चेलिन्या तौ दृष्ट्वा वारिषेणः किं(p.19) चारित्राच् चलितः आगच्छतीति सञ्चिन्त्य परीक्षणार्थं सरागवीतरागे द्वे आसने दत्ते/ वीतरागासने वारिषेणेनोपविश्योक्तं मदीयम् अन्तःपुरम् आनीयतां ततश् चेलिन्या महादेव्या द्वात्रिंशद्भार्याः सालङ्कारा आनीता/ ततः पुष्पडालो वारिषेणेन भणितः स्त्रियो मदीयं युवराजपदं च त्वं गृहाण/ तच् छ्रुत्वा पुष्पडालो अतीवलज्जितः परं वैराग्यं गतः/ परमार्थेन तपः कर्तुं लग्न इति/ वात्सल्ये विष्णुकुमारो दृष्टान्तो ऽस्य कथा --- अवन्तिदेशे उज्जयिन्यां श्रीवर्मा राजा तस्य बलिर् बृहस्पतिः प्रह्लादो नमुचिश् चेति चत्वारो मन्त्रिणः, तत्रैकदा समस्तश्रुताधारो दिव्यज्ञानी सप्तशतमुनिसमन्वितो ऽकम्पनाचार्य आगत्योद्यानके स्थितः/ समस्तसङ्घश् च वारितः राजादिके ऽप्य् आयाते केनापि जल्पनं न कर्तव्यम् अन्यथा समस्तसङ्घस्य नाशो भविष्यतीति/ राज्ञा च धवलगृहास्थितेन पूजाहस्तं नगरीजनं गच्छन्तं दृष्ट्वा मन्त्रिणः पृष्टाः, क्वायं लोको ऽकालयात्रायां गच्छतीति/ तैर् उक्तं क्षपणका बहवो बहिरुद्याने आयातास् तत्रायं जनो याति वयम् अपि तान् दृष्टुं गच्छाम इति भणित्वा राजापि तत्र मन्त्रिसमन्वितो गतः/ प्रत्येके सर्वे वन्दिताः/ न च केनापि आशीर्वादो दत्तः/ दिव्यानुष्ठानेनातिनिस्पृहास् तिष्ठन्तीति सञ्चिन्त्य व्याघुटिते राज्ञि मन्त्रिभिर् दुष्टाभिप्रायैर् उपहासः कृतः बलीवर्दा एते न किंचिद् अपि जानन्ति मूर्खा दम्भमौनेन स्थिताः/ एवं ब्रुवाणैर् गच्छद्भिर् अग्रे चर्यां कृत्वा श्रुतसागरमुनिम् आगच्छन्तम् आलोक्योक्तं "अयं तरुणबलीवर्दः पूर्णकुक्षिर् आगच्छति/ एतद् आकर्ण्य तेन ते राजाग्रे ऽनेकान्तवादेन जिताः/ अकम्पनाचार्यस्य चागत्य वार्ता कथिता/ तेनोक्तं सर्वसङ्घस् त्वया मारितः/ यदि वादस्थाने गत्वा रात्रौ त्वम् एकाकी तिष्ठसि तदा सङ्घस्य जीवितव्यं तव शुद्धिश् च भवति/ ततो ऽसौ तत्र गत्वा कायोत्सर्गेण स्थितः/ मन्त्रिभिश् चातिलज्जितैः क्रुद्धे रात्रौ सङ्घं मारयितुं गच्छद्भिस् तम् एकं मुनिम् आलोक्य येन परिभवः कृतः स एव हन्तव्यः इति(p.20) पर्यालोच्य तद्वधार्थं युगपच् चतुर्भिः खड्गा उद्गीर्णाः/ कम्पितनगरदेवतया तथैव ते कीलिताः/ प्रभाते तथैव ते सर्वलोकैर् दृष्टाः/ रुष्टेन राज्ञा क्रमागता इति न मारिता गर्दभारोहणादिकं कारयित्वा निर्घाटिताः/ अथ कुरुजाङ्गलदेशे हस्तिनागपुरे राजा महापद्मो राज्ञी लक्ष्मीमती पुत्रौ पद्मो विष्णुश् च/ स एकदा पद्माय राज्यं दत्वा महापद्मो विष्णुना सह श्रुतसागरचन्द्राचार्यस्य समीपे मुनिर् जातः/ ते च बलिप्रभृतय आगत्य पद्मराजस्य मन्त्रिणो जाताः/ कुम्भपुरदुर्गे च सिंहबलो राजा दुर्गबलात् पद्ममण्डलस्योपद्रवं करोति/ तद्ग्रहणचिन्तया पद्मं दुर्बलम् आलोक्य बलिनोक्तं किं देव! दौर्बल्ये कारणम् इति/ कथितं च राज्ञा/ तच् छ्रुत्वा आदेशं याचयित्वा तत्र गत्वा बुद्धिमाहात्म्येन दुर्गं भङ्क्त्वा सिंहबलं गृहीत्वा व्याघ्ठ्यागतः/ तेन पद्मस्यासौ समर्पितः/ देव! सो ऽयं सिंहबल इति/ तुष्टेन तेनोक्तं वाञ्छितं वरं प्रार्थयेति/ बलिनोक्तं यदा प्रार्थयिष्यामि तदा दीयताम् इति/ अथ कतिपयदिनेषु विहरन्तस् ते ऽकम्पनाचार्यादयः सप्तशतयतयस् तत्रागताः/ पुरक्षोभाद् बलिप्रभृतिस् तान् परिज्ञाय राजा एतद्भक्त इति पर्यालोच्य भयात् तन्मारणार्थं पद्मः पूर्ववरं प्रार्थितः सप्तदिनान्य् अस्माकं राज्यं देहीति/ ततो ऽसौ सप्तदिनानि राज्यं दत्वान्तःपुरे प्रविश्य स्थितः/ बलिना च आतापनगिरौ कायोत्सर्गेण स्थितान् मुनीन् वृत्यावेष्ट्य मण्डपं कृत्वा यज्ञः कर्तुम् आरब्धः/ उच्छिष्टसरावच्छागादिजीवकलेवरैर् धूमैश् च मुनीनां मारणार्थम् उपसर्गः कृतः/ मुनयश् च द्विविधसंन्यासेन स्थिताः/ अथ मिथिलानगर्याम् अर्धरात्रे बहिर्विनिर्गतश्रुतसागरचन्द्राचार्येण आकाशं श्रवणनक्षत्रं कम्पमानम् आलोक्यावधिज्ञानेन ज्ञात्वा भणितं महामुनीनां महान् उपसर्गो वर्तते तच् छ्रुत्वा पुष्पधरनाम्ना विद्याधरक्षुल्लकेन पृष्टं भगवन्! क्व केषां मुनीनां महान् उपसर्गो वर्तते? हस्तिनापुरे अकम्पनाचार्यादीनां सप्तशतयतीनां(p.21)/ उपसर्गः कथं नश्यति? धरणिभूषणगिरौ विष्णुकुमारमुनिर् विक्रियर्द्धिसम्पन्नस् तिष्ठति स नाशयति/ एतद् आकर्ण्य तत्समीपे गत्वा क्षुल्लकेन विष्णुकुमारस्य सर्वस्मिन् वृत्तान्ते कथिते मम किं विक्रिया ऋद्धिर् अस्तीति संचिन्त्य तत्परीक्षार्थं हस्तः प्रसारितः/ स गिरिं भित्त्वा दूरे गतः/ ततस् तां निर्णीय तत्र गत्वा पद्मराजो भणितः/ किं त्वया मुनीनाम् उपसर्गः कारितः/ भवत्कुले केनापीदृशं न कृतम्/ तेनोक्तं किं करोमि मया पूर्वम् अस्य वरो दत्त इति/ ततो विष्णुकुमारमुनिना वामनब्राह्मणं कृत्वा दिव्यध्वनिना प्राध्ययनं कृतम्/ बलिनोक्तं किं तुभ्यं दीयते/ तेनोक्तं भूमेः पादत्रयं देहि/ ग्रहिलब्राह्मण बहुतरम् अन्यत् प्रार्थयेति वारं वारं लोकैर् भण्यमानो ऽपि तावद् एव याचते/ ततो हस्तोदकादिविधिना भूमिपादत्रये दत्ते तेनैकपादो मेरौ दत्तो द्वितीयो मानुषोत्तरगिरौ तृतीयपादेन देवविमानादीनां क्षोभं कृत्वा बलिपृष्ठे तं पादं दत्वा बलिं वद्ध्वा मुनीनाम् उपसर्गो निवारितः/ ततस् ते चत्वारो ऽपि मन्त्रिणः पद्मस्य भयाद् आगत्य विष्णुकुमारमुनेर् अकम्पनाचार्यादीनां च पादेषु लग्नाः/ ते मन्त्रिणः श्रावकाश् च जाता इति/ प्रभावनायां वज्रकुमारो दृष्टान्तो ऽस्य कथा --- हस्तिनापुरे बलराजस्य पुरोहितो गरुडस् तत्पुत्रः सोमदत्तः तेन सकलशास्त्राणि पठित्वा अहिच्छत्रपुरे निजमामसुभूतिपार्श्वे गत्वा भणितम्/ माम! मां दुर्मुखराजस्य दर्शयेत्/ न च गर्वितेन तेन दर्शितः/ ततो ग्रहिलो भूत्वा सभायां स्वयम् एव तं दृष्ट्वा आशीर्वादं दत्वा सर्वशास्त्रकुशलत्वं प्रकाश्य मन्त्रिपदं लब्धवान्/ तं तथाभूतम् आलोक्य सुभूतिमामो यज्ञदत्तां पुत्रीं परिणेतुं दत्तवान्/ एकदा तस्या "गर्भिण्या वर्षाकाले आम्रफलभक्षणे(p.22) दोहलको जातः/ ततः सोमदत्तेन तान्य् उद्यानवने अन्वेषयता यत्राम्रवृक्षे सुमित्राचार्यो योगं गृहीतवांस् तं नानाफलैः फलितं दृष्ट्वा तस्मात् तान्य् आदाय पुरुषहस्ते प्रेषितवान्/ स्वयं च धर्मं श्रुत्वा निर्विण्णस् तपो गृहीत्वा आगमम् अधीत्य परिणतो भूत्वा नाभिगिरौ आतपनेन स्थितः/ यज्ञदत्ता च पुत्रं प्रसूता नीतं श्रुत्वा बन्धुसमीपं गता/ तस्य शुद्धिं ज्ञात्वा बन्धुभिः सह नाभिगिरिं गत्वा तम् आतपनस्थम् आलोक्यातिकोपात् तत्पादोपरि बालकं धृत्वा दुर्वचनानि दत्वा गृहं गता/ अत्र प्रस्तावे दिवाकरदेवनामा विद्याधरो ऽमरावतीपुर्याः पुरन्दरनाम्ना लघुभ्रात्रा राज्यान् निर्घटितः/ सकलत्रो मुनिं वन्दितुम् आयातः/ तं बालं गृहीत्वा निजभार्यायाः समर्प्य वज्रकुमार इति नाम कृत्वा गतः/ स च वज्रकुमारः कनकनगरे विमलवाहननिजमैथुनिकसमीपे सर्वविद्यापारगो युवा च क्रमेण जातः/ अथ गरुडवेगाङ्गवत्योः पुत्री पवनवेगा हेमन्तपर्वते प्रज्ञप्तिं विद्यां महाश्रमेण साधयन्ती पवनाकम्पितबदरीवज्रकण्टकेन लोचने विद्धा/ ततस् तत्पीडया चलचित्ताया विद्या न सिध्यति/ ततो वज्रकुमारेण च तां तथा दृष्ट्वा विज्ञानेन कण्टकम् उद्धृतः/ ततः स्थिरचित्तायास् तस्या विद्या सिद्धा/ उक्तं च तया भवत्प्रसादेन एषा विद्या सिद्धा त्वम् एव मे भर्तेत्य् उक्त्वा परिणीता/ वज्रकुमारेणोक्तं तात! अहं कस्य पुत्र इति सत्यं कथय तस्मिन् कथिते मे भोजनादौ प्रवृत्तिर् इति/ ततस् तेन पूर्ववृत्तान्तः सर्वः सत्य एव कथितः/ तम् आकर्ण्य निजगुरुं द्रष्टुं बन्धुभिः सह मथुरायां क्षत्रियगुहायां गतः/ तत्र च सोमदत्तगुरोर् दिवाकरदेवेन वन्दनां कृत्वा वृत्तान्तः कथितः/ समस्तबन्धून् महता कष्टेन विसृज्य वज्रकुमारो मुनिर् जातः/ अत्रान्तरे मथुरायाम् अन्या कथा --- राजा पूतिगन्धो राज्ञी उर्विला/ सा च सम्यग्दृष्टिर् अतीव जिनधर्मप्रभावनायां रता/ नन्दीश्वराष्टदिनानि प्रतिवर्षं जिनेन्द्ररथयात्रायां त्रीन् वारान् कारयति/ तत्रैव नगर्यां श्रेष्ठी सागरदत्तः(p.23) श्रेष्ठिनी समुद्रदत्ता पुत्री दरिद्रा/ मृते सागरदत्ते दरिद्रा एकदा परगृहे निक्षिप्तसिक्थानि भक्षयन्ती चर्यां प्रविष्टेन मुनिद्वयेन दृष्ट्वा ततो लघुमुनिनोक्तं हा! वराकी महता कष्टेन जीवतीति/ तद् आकर्ण्य ज्येष्ठमुनिनोक्तं अत्रैवास्य राज्ञः पट्टराज्ञी वल्लभा भविष्यतीति/ भिक्षां भ्रमता धर्मश्रीवन्दकेन तद्वचनम् आकर्ण्य नान्यथा मुनिभाषितम् इति सञ्चिन्त्य स्वविहारे तां नीत्वा मृष्टाहारैः पोषिता/ एकदा यौवनभरे चैत्रमासे अन्दोलयन्तीं तां राजा दृष्ट्वा अतीव विरहावस्थां गतः/ ततो मन्त्रिभिस् तां तदर्थं वन्दको याचितः/ तेनोक्तं यदि मदीयं धर्मं राजा गृह्णाति तदा ददामीति/ तत् सर्वं कृत्वा परिणीता/ पट्टमहादेवी तस्य सातिवल्लभा जाता/ फाल्गुननन्दीश्वरयात्रायाम् उर्विला रथयात्रामहारोपं दृष्ट्वा तया भणिता देव! मदीयो बुद्धरथो ऽधुना पुर्यां प्रथमं भ्रमतु/ राज्ञा चोक्तम् एवं भवत्व् इति/ तत उर्विला वदति मदीयो रथो यदि प्रथमं भ्रमति तदाहारे मम प्रवृत्तिर् अन्यथा निवृत्तिर् इति प्रतिज्ञां गृहीत्वा क्षत्रियगुहायां सोमदत्ताचार्यपार्श्वे गता/ तस्मिन् प्रस्तावे वज्रकुमारमुनेर् वन्दनाभाक्त्यर्थम् आयाता दिवाकरदेवादयो विद्याधरास् तदीयवृत्तान्तं च श्रुत्वा वज्रकुमारमुनिना ते भणिताः/ उर्विलायाः प्रतिज्ञारूढाया रथयात्रा कारिता तम् अतिशयं दृष्ट्वा पूतिमुखा बुद्धदासी अन्ये च जना जिनधर्मरता जाता इति//20॥ ननु सम्यग्दर्शनस्याष्टभिर् अङ्गैः प्ररूपितैः किं प्रयोजनम्? तद्विकलस्याप्य् अस्य संसारोच्छेदनसामर्थ्यसंभवाद् इत्य् आशङ्क्याह --- नाङ्गहीनम् अलं छेत्तुं दर्शनं जन्मसन्ततिम्/ न हि मन्त्रो ऽक्षरन्यूनो निहन्ति विषवेदनाम्//21॥ "दर्शनं" कर्तृ/ "जन्मसन्ततिं" संसारप्रबन्धम्/ "छेत्तुं" उच्छेदयितुं "नालं" न समर्थम्/ कथंभूतं सत्, "अङ्गहीनं" अंगैर् निःशङ्कितत्वादिस्वरूपैर्(p.24) हीनं विकलम्/ अस्यैवार्थस्य समर्थनार्थं दृष्टान्तम् आह --- "न हि" इत्यादि/ सर्पादिदष्टस्य प्रसृतसर्वाङ्गविषवेदनस्य तदपहरणार्थं प्रयुक्तो मन्त्रो ऽक्षरेणापि न्यूनो हीनो "न हि" नैव "निहन्ति" स्फोटयति विषवेदनाम्/ ततः सम्यग्दर्शनस्य संसारोच्छेदसाधने ऽष्टाङ्गोपेतत्वम्/21॥ तस्य संसारोच्छेदसाधनं स्याद् इति चेद् उच्यते, लोकदेवतापाखण्डिमूढभेदात् त्रीणि भवन्ति/ तत्र लोकमूढं तावद् दर्शयन्न् आह --- आपगासागरस्नानम् उच्चयः सिकताश्मनाम्/ गिरिपातो ऽग्निपातश् च लोकमूढं निगद्यते//22॥ "लोकमूढं" लोकमूढत्वम्/ किम्? "आपगासागरस्नानं" आपगा नदी सागरः समुद्रः तत्र श्रेयःसाधनाभिप्रायेण यत् स्नानं न वपुः शरीरप्रक्षालनाभिप्रायेण/ तथा "उच्चयः" स्तूपविधानम्/ केषाम्? "सिकताश्मनां" सिकता वालुका, अश्मानः पाषाणास् तेषाम्/ तथा "गिरिपातो" भृगुपातादिः/ "अग्निपातश् च" अग्निप्रवेशः/ एवमादिसर्वं लोकमूढं "निगद्यते" प्रतिपाद्यते//22॥ देवतामूधं व्याख्यातुम् आह --- वरोपलिप्सयाशावान् रागद्वेषमलीमसाः/ देवता यद् उपासीत देवतामूढम् उच्यते//23॥ "देवतामूढं उच्यते"/ "यद् उपासीत" आराधयेत्/ काः? "देवताः"/ कथंभूताः? "रागद्वेषमलीमसाः" रागद्वेषाभ्यां मलीमसा मलिनाः/ किंविशिष्टः? "आशावान्" ऐहिकफलाभिलाषी/ कया? "वरोपलिप्सया" वरस्य वाञ्छितफलस्य, उपलिप्सया प्राप्तुम् इच्छया/ नन्व् एवं श्रावकादीनां शासनदेवतापूजाविधानादिकं सम्यग्दर्शनम्लानताहेतुः प्राप्नोतीति चेत् एवम् एतत् यदि वरोपलिप्सया कुर्यात्/ यदा तु सक्तदेवतात्वेन(p.25) तासां तत् करोति तदा न तन्म्लानताहेतुः/ तत् कुर्वतश् च दर्शनपक्षपाताद् वरम् अयाचितम् अपि ताः प्रयच्छन्त्य् एव/ तदकरणे चेष्टदेवताविशेषात् फलप्राप्तिविघ्नतो झटिति न सिद्ध्यति/ न हि चक्रवर्तिपरिवारापूजने सवेकानां चक्रवर्तिनः सकाशात् तथा फलप्राप्तिर् दृष्टा//23॥ इदानीं सद्दर्शनस्वरूपे पाषण्डिमूढस्वरूपं दर्शयन्न् आह --- सग्रन्थारम्भहिंसानां संसारावर्तवर्तिनाम्/ पाषण्डिनां पुरस्कारो ज्ञेयं पाषण्डिमोहनम्//24॥ "पाषण्डिमोहनम्"/ "ज्ञेयं" ज्ञातव्यम्/ को ऽसौ? "पुरस्कारः" प्रशंसा/ केषां? "पाषण्डिनां" मिथ्यादृष्टिलिङ्गिनाम्/ किंविशिष्टानाम्? "सग्रन्थारंभहिंसानां" ग्रन्थाश् च दासीदासादयः, आरम्भाश् च कृष्यादयः हिंसाश् च अनेकविधाः प्राणिवधाः सह ताभिर् वर्तन्त इत्य् एवं ये तेषाम्/ तथा "संसारावर्तवर्तिनां" संसारे आवर्तो भ्रमणं येभ्यो विवाहादिकर्मभ्यस् तेषु वर्तते इत्येवं शीलास् तेषाम्/ एतैस् त्रिभिर् मूढैर् अपोढत्वसम्पन्नं सम्यग्दर्शनं संसारोच्छित्तिकारणं अस्मयत्वसम्पन्नवत्//24॥ कः पुनर् अयं स्मयः कतिप्रकारश् चेत्य् आह --- ज्ञानं पूजां कुलं जातिं बलम् ऋद्धिं तपो वपुः/ अष्टाव् आश्रित्य मानित्वं स्मयम् आहुर् गतस्मयाः//25॥ "आहुर्" ब्रुवन्ति/ कम्? "स्मयम्"/ के ते? "गतस्मयाः" नष्टमदाः जिनाः/ किं तत्? "मानित्वम्"/ किं कृत्वा? "अष्टाव् आश्रित्य"/ तथा हि/ ज्ञानम् आश्रित्य ज्ञानमदो भवति/ ननु शिल्पमदस्य नवमस्य प्रसक्तेर् अष्टाव् इति सङ्ख्यानुत्पन्नाः इत्य् अप्य् अयुक्तं तस्य ज्ञाने एवान्तर्भावात्//25॥ अनेनाष्टविधमदेन चेष्टमानस्य दोषं दर्शयन्न् आह --- स्मयेन यो ऽन्यान् अत्येति धर्मस्थान् गर्विताशयः/ सो ऽत्येति धर्मम् आत्मीयं न धर्मो धार्मिकैर् विना//26//(p.26) "स्मयेन" उक्तप्रकारेण/ "गर्विताशयो" दर्पितचित्तः/ "यो" जीवः/ "धर्मस्थान्" रत्नत्रयोपेतान् अन्यान्/ "अत्येति" अवधीरयति अवज्ञयातिक्रामतीत्य् अर्थः/ "सो ऽत्येति" अवधीरयति/ कम्? "धर्मं" रत्नत्रयम्/ कथंभूतम्? "आत्मीयं" जिनपतिप्रणीतम्/ यतो धर्मो "धार्मिकै" रत्नत्रयानुष्ठायिभिर् विना न विद्यते//26॥ ननु कुलैश्वर्यादिसम्पन्नैः स्मयं कथं निषेद्धुं शक्य इत्य् आह --- यदि पापनिरोधो ऽन्यसम्पदा किं प्रयोजनम्/ अथ पापास्रवो ऽस्त्य् अन्यसम्पदा किं प्रयोजनम्//27॥ "पापं" ज्ञानावरणाद्यशुभं कर्म निरुध्यते येनासौ "पापनिरोधो" रत्नत्रयसद्भावः स यद्य् अस्ति तदा "अन्यसम्पदा" अन्यस्य कुलैश्वर्यादेः सम्पदा सम्पत्त्या किम् अपि प्रयोजनम्? तन्निरोधे ऽतो ऽप्य् अधिकाया विशिष्टतराद् एतत्सम्पदः सद्भावम् अवबुध्यमानस्य तन्निबन्धनस्मयस्यानुत्पत्तेः/ "अथ पापास्रवो ऽस्ति" पापस्याशुभकर्मणः आस्रवो मिथ्यात्वाविरत्यादिर् अस्ति किं प्रयोजनम्/ अग्रे दुर्गतिगमनादिकं अवबुध्यमानस्य तत्सम्पदा प्रयोजनाभावस् तत्स्मयस्य कर्तुम् अनुचितत्वात्//27॥ अमुम् एवार्थं प्रदर्शयन्न् आह --- सम्यग्दर्शनसम्पन्नम् अपि मातङ्गदेहजम्/ देवा देवं विदुर् भस्मगूढाङ्गारान्तरौजसम्//28॥ "देवं" आराध्यम्/ "विदुर्" मन्यन्ते/ के ते? "देवा" "देवा वि तस्स णमंति जस्स धम्मे सया मणो" इत्य् अभिधानात्/ कम् अपि? "मातङ्गदेहजम् अपि" चाण्डालम् अपि/ कथंभूतम्? "सम्यग्दर्शनसम्पन्नं" सम्यग्दर्शनेन सम्पन्नं युक्तम्/ अत एव "भस्मगूढाङ्गारान्तरौजसं" भस्मना गूढः प्रच्छादितः स चासाव् अङ्गारश् च तस्य अन्तरं मध्यं तत्रैव ओजः प्रकाशो निर्मलता यस्य//28//(p.27) एकस्य धर्मस्य विविधं फलं प्रकाश्येदानीम् उभयोर् धर्माधर्मयोर् यथाक्रमं फलं दर्शयन्न् आह --- श्वापि देवो ऽपि देवः श्वा जायते धर्मकिल्बिषात्/ कापि नाम भवेद् अन्या सम्पद् धर्माच् छरीरिणाम्//29॥ "श्वापि" कुक्करो ऽपि "देवो" जायते/ "देवो ऽपि" देवः "श्वा" जायते/ कस्मात्? "धर्मकिल्बिषात्" धर्ममाहात्म्यात् खलु श्वापि देवो भवति/ किल्बिषात् पापोदयात् पुनर् देवो ऽपि श्वा भवति/ एवं ततः "कापि" वाचाम् अगोचरा/ "नाम" स्फुटम्/ "अन्या" न पूर्वा द्वितीया वा/ "सम्पद्" विभूतिविशेषो/ "भवेत्"/ कस्मात्? धर्मात्/ केषाम्? "शरीरिणां" संसारिणाम्/ यत एवं ततो धर्म एव प्रेक्षावतानुष्ठातव्यः//29॥ ते चानुष्ठिता दर्शनम्लानता मूलतो ऽपि न कर्तव्येत्य् आह --- भयाशास्नेहलोभाच् च कुदेवागमलिङ्गिनाम्/ प्रणामं विनयं चैव न कुर्युः शुद्धदृष्टयः//30॥ "शुद्धदृष्टयो" निर्मलसम्यक्त्वाः न कुर्युः/ कम्? "प्रणामं" उत्तमाङ्गेनोपनतिम्/ "विनयं चैव" करमुकुलप्रशंसादिलक्षणम्/ केषाम्? कुदेवागमलिङ्गिनाम्/ कस्माद् अपि? "भयाशास्नेहलोभाच् च" भयं राजादिजनितम्, आशा च भाविनो ऽर्थस्य प्राप्त्याकाङ्क्षा, स्नेहश् च मित्रानुरागः, लोभश् च वर्तमानकाले ऽर्थप्राप्तिगृद्धिः, भयाशास्नेहलोभं तस्माद् अपि/ चशब्दो ऽप्यर्थः//30॥ ननु मोक्षमार्गस्य रत्नत्रयरूपत्वात् कस्माद् दर्शनस्यैव प्रथमतः स्वरूपाभिधानं कृतम् इत्य् आह --- दर्शनं ज्ञानचारित्रात् साधिमानम् उपाश्नुते/ दर्शनं कर्णधारं तन् मोक्षमार्गं प्रचक्ष्यते//31॥ "दर्शनं" कर्तृ "उपाश्नुते" प्राप्नोति/ कम्? "साधिमानं" साधुत्वम् उत्कृष्टत्वं वा/ कस्मात्? ज्ञानचारित्रात्/ यतश् च साधिमानं तस्माद् दर्शनम् उपाश्नुते/(p.28) "तत्" तस्मात्/ "मोक्षमार्गे" रत्नत्रयात्मके "दर्शनं" कर्णधारं" प्रधानं प्रचक्ष्यते/ तथैव हि कर्णधारस्य नौखेवटकैर् वतकस्याधीना समुद्रपरतीरगमने नावः प्रवृत्तिः तथा संसारसमुद्रपर्यन्तगमने सम्यग्दर्शनकर्णधाराधीना मोक्षमार्गनावः प्रवृत्तिः//31॥ ननु चास्योत्कृष्टत्वे सिद्धे कर्णधारत्वं सिद्ध्यति तस्य च कुतः सिद्धम् इत्य् आह --- विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदयाः/ न सन्त्य् असति सम्यक्त्वे बीजाभावे तरोर् इव//32॥ "सम्यक्त्वे ऽसति" अविद्यमाने/ "न सन्ति"/ के ते? संभूतिस्थितिवृद्धिफलोदयाः/ कस्य? विद्यावृत्तस्य/ अयम् अर्थः --- विद्याया मतिज्ञानादिरूपायाः वृत्तस्य च सामायिकादिचारित्रस्य या संभूतिः प्रादुर्भावः, स्थितिर् यथावत् पदार्थपरिच्छेदकत्वेन कर्मनिर्जरादिहेतुत्वेन चावस्थानम्, वृद्धिर् उत्पन्नस्य परतर उत्कर्षः फलोदयो देवादिपूजायाः स्वर्गापवर्गादेश् च फलस्योत्पत्तिः/ कस्याभावे कस्येव ते न स्युर् इत्य् आह --- बीजाभावे तरोर् इव बीजस्य मूलकारणस्याभावे यथा तरोस् ते न सन्ति तथा सम्यक्त्वस्यापि मूलकारणभूतस्याभावे विद्यावृत्तस्यापि ते न सन्तीति//32॥ यश् च सम्यग्दर्शनसम्पन्नो गृहस्थो ऽपि तदसम्पन्नान् मुनेर् उत्कृष्टस् ततो ऽपि सम्यग्दर्शनम् एवोत्कृष्टम् इत्य् आह --- गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान्/ अनगारो गृही श्रेयान् निर्मोहो मोहिनो मुनेः//33॥ "निर्मोहो" दर्शनप्रतिबन्धकमोहनीयकर्मरहितः सद्दर्शनपरिणत इत्य् अर्थः/ इत्थंभूतो गृहस्थो मोक्षमार्गस्थो भवति/ "अनगारो" यतिः/ पुनः(p.29) "नैव" मोक्षमार्गस्थो भवति/ किंविशिष्टः? "मोहवान्" दर्शनमोहोपेतः/ मिथ्यात्वपरिणत इत्य् अर्थः/ यत एवं ततो गृहस्थो ऽपि निर्मोहः स "श्रेयान्" उत्कृष्टः/ कस्मात्? मुनेः/ कथंभूतात्? "मोहिनो" दर्शनमोहयुक्तात्//33॥ यत एवं ततः --- न सम्यक्त्वसमं किञ्चित् त्रैकाल्ये त्रिजगत्य् अपि/ श्रेयो ऽश्रेयश् च मिथ्यात्वसमं नान्यत् तनूभृताम्//34॥ "तनूभृतां" संसारिणाम्/ "सम्यक्त्वसमं" सम्यक्त्वेन समं तुल्यम्/ "श्रेयः" श्रेष्ठम् उत्तमोपकारकम्/ "किञ्चित्" अन्यवस्तु नास्ति/ यतस् तस्मिन् सति गृहस्थो ऽपि यतेर् अप्य् उत्कृष्टतां प्रतिपद्यते/ कदा तन् नास्ति? "त्रैकाल्ये" अतीतानायातवर्तमानकालत्रये/ तस्मिन् क्व तन् नास्ति? "त्रिजगत्य् अपि" आस्तां तावन्नियतक्षेत्रादौ तन् नास्ति अपि तु त्रिजगत्य् अपि त्रिभुवने ऽपि/ तथा "अश्रेयो" अनुपकारकम्/ मिथ्यात्वसमं किञ्चिद् अन्यन् नास्ति/ यतस् तत्सद्भावे यतिर् अपि व्रतसंयमसम्पन्नो गृहस्थाद् अपि तद्विपरीतताम् तदपकृष्टतां व्रजतीति//34॥ इतो ऽपि सद्दर्शनम् एव ज्ञानचारित्राभ्याम् उत्कृष्टम् इत्य् आह --- सम्यग्दर्शनशुद्धा नारकतिर्यङ्नपुंसकस्त्रीत्वानि/ दुष्कुलविकृताल्पायुर्दरिद्रतां च व्रजन्ति नाप्य् अव्रतिकाः//35॥ "सम्यग्दर्शनशुद्धा" सम्यग्दर्शनं शुद्धं निर्मलं येषां ते/ सम्यग्दर्शनलाभात् पूर्वं बद्धायुष्कान् विहाय अन्ये "न व्रजन्ति" न प्राप्नुवन्ति/ कानि/ नारकतिर्यङ्नपुंसकस्त्रीत्वानि/ त्वशब्दः प्रत्येकम् अभिसम्बध्यते नारकत्वं तिर्यक्त्वं नपुंसकत्वस्त्रीत्वम् इति/ न केवलम् एतान्य् एव न व्रजन्ति किन् तु "दुष्कुलविकृताल्पायुर्दरिद्रतां च"/ अत्रापि ताशब्दः प्रत्येकम् अभिसम्बध्यते ये निर्मलसम्यक्त्वाः ते न भवान्तरे दुष्कुले उत्पत्तिं विकृततां काणकुण्ठादिरूपविकारं(p.30) अल्पायुष्कताम् अन्तर्मुहूर्ताद्यायुष्कोत्पत्तिं, दरिद्रतां दारिद्र्योपेतकुलोत्पत्तिम्/ कथंभूता अपि एतत् सर्वं व्रजन्ति? "अव्रतिका अपि" अणुव्रतरहिता अपि/35॥ यद्य् एतत् सर्वं न व्रजन्ति तर्हि भवान्तरे कीदृशास् ते भवन्तीत्य् आह --- ओजस्तेजोविद्यावीर्ययशोवृद्धिविजयविभवसनाथाः/ महाकुला महार्था मानवतिलका भवन्ति दर्शनपूताः//36॥ "दर्शनपूता" दर्शनेन पूताः पवित्रिताः/ दर्शनं वा पूतं पवित्रं येषां ते/ "भवन्ति"/ "मानवतिलकाः" मानवानां मनुष्याणां तिलका मण्डनीभूता मनुष्यप्रधाना इत्य् अर्थः/ पुनर् अपि कथंभूता इत्य् आह "ओज" इत्यादि ओज उत्साहः तेजः प्रतापः कान्तिर् वा, विद्या सहजा अहार्या च बुद्धिः, वीर्यं विशिष्टं सामर्थ्यम्, यशो विशिष्टा ख्यातिः, वृद्धिः कलत्रपौत्रादिसम्पत्तिः, विजयः परविभवेनात्मनो गुणोत्कर्षः, विभवो धनधान्यद्रव्यादिसम्पत्तिः, एतैः सनाथा सहिताः/ तथा "महाकुला" महच् च कुलं च तत्र भवाः/ "महार्था" महान्तो ऽर्था धर्मार्थकाममोक्षलक्षणा येषाम्//36॥ तथा इन्द्रपदम् अपि सम्यग्दर्शनशुद्धा एव प्राप्नुवन्तीत्य् आह --- अष्टगुणपुष्टितुष्टा दृष्टिविशिष्टाः प्रकृष्टशोभाजुष्टाः/ अमराप्सरसां परिषदि चिरं रमन्ते जिनेन्द्रभक्ताः स्वर्गे//37॥ ये "दृष्टिविशिष्टाः" सम्यग्दर्शनोपेता/ "जिनेन्द्रभक्ताः" प्राणिनस् ते "स्वर्गे"/ "अमराप्सरसां परिषदि" --- देवदेवीनां सभायाम्/ "चिरं" बहुतरं कालम्/ "रमन्ते" क्रीडन्ति/ कथंभूताः? "अष्टगुणपुष्टितुष्टाः" अष्टगुणा अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, ईशित्वं, वशित्वं, कामरूपित्वम् इत्य् एतल्लक्षणास् ते च पुष्टिः स्वशरीरावयवानां सर्वदोपचितत्वं तेषां वा पुष्टिः परिपूर्णत्वं तया तुष्टाः सर्वदा प्रमुदिताः/ तथा "प्रकृष्टशोभाजुष्टा" इतरदेवेभ्यः प्रकृष्टा उत्तमा शोभा तया जुष्टा सेविताः सेवाजुष्टा सेविताः इन्द्राः सन्त इत्य् अर्थः//37॥ तथा चक्रवर्तित्वम् अपि त एवव् प्राप्नुवन्तीत्य् आह --- (p.31) नवनिधिसप्तद्वयरत्नाधीशाः सर्वभूमिपतयश् चक्रम्/ वर्तयितुं प्रभवन्ति स्पष्टदृशः क्षत्रमौलिशेखरचरणाः//38॥ ये "स्पष्टदृशो" निर्मलसम्यक्त्वाः/ त एव "चक्रं" चक्रस्य रत्नम्/ "वर्तयितुं" आत्माधीनतया तत्साध्यनिखिलकार्येषु प्रवर्तयितुम्/ "प्रभवन्ति" ते समर्था भवन्ति/ कथंभूताः? सर्वभूमिपतयः सर्वा चासौ भूमिश् च षट्खण्डपृथ्वी तस्याः पतयः चक्रवर्तिनः/ पुनर् अपि कथंभूताः? "नवनिधिसप्तद्वयरत्नाधीशा" नवनिधयश् च सप्तद्वयरत्नानि सप्तानां द्वयं तेन सङ्ख्या चतुर्दश तेषाम् अधीशाः स्वामिनः/ क्षत्रमौलिशेखरचरणाः क्षत्राद् दोषात् त्रायन्ते रक्षन्ति प्राणिनो ये ते क्षत्रा राजानस् तेषां मौलयो मस्तकानि तेषु शिखराणि मुकुटानि चरणेषु येषाम्//38॥ तथा धर्मचक्रिणो ऽपि सद्दर्शनमाहात्म्याद् भवन्तीत्य् आह --- अमरासुरनरपतिभिर् यमधरपतिभिश् च नूतपादाम्भोजाः/ दृष्ट्या सुनिश्चितार्था वृषचक्रधरा भवन्ति लोकशरण्याः//39॥ "दृष्ट्या" सम्यग्दर्शनमाहात्म्येन/ "वृषचक्रधरा भवन्ति" वृषो धर्मः तस्य चक्रं वृषचक्रं तद् धरन्ति ये ते वृषचक्रधरास् तीर्थकराः/ किंविशिष्टाः? "नूतपादाम्भोजाः" पादाव् एवाम्भोजे, नूते स्तुते पादाम्भोजे येषाम्/ कैः? "अमरासुरनरपतिभिः" अमरपतयः ऊर्ध्वलोकस्वामिनः सौधर्मादयः, असुरपतयो ऽधोलोकस्वामिनो धरणेन्द्रादयः, नरपतयः तिर्यग्लोकस्वामिनश् चक्रवर्तिनः/ न केवलम् एतैर् एव नूतपादाम्भोजाः, किन् तु "यमधरपतिभिश् च" यमं व्रतं धरन्ति ये ते यमधरा मुनयस् तेषां पतयो गणधरास् तैश् च/ पुनर् अपि कथंभूतास् ते? सुनिश्चितार्था शोभनो निश्चितः परिसमाप्तिं गतो ऽर्थो धर्मादिलक्षणो येषाम्/ तथा "लोकशरण्याः" अनेकविधदुःखदायिभिः कर्मारातिभिर् उपद्रुतानां लोकानां शरणे साधवः//39॥ तथा मोक्षप्राप्तिर् अपि सम्यग्दर्शनशुद्धानाम् एव भवतीत्य् आह --- (p.32) शिवम् अजरम् अरुजम् अक्षयम् अव्याबाधं विशोकभयशङ्कम्/ काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः//40॥ "दर्शनशरणाः" दर्शनं शरणं संसारापायपरिरक्षणं येषाम्, दर्शनस्य वा शरणं रक्षणं यत्र ते/ "शिवं" मोक्षं/ भजन्त्य् अनुभवन्ति/ कथम्? "अजरं" न विद्यते रुजा व्याधिर् यत्र/ "अक्षयं" न विद्यते लब्धानन्तचतुष्टयक्षयो यत्र/ "अव्याबाधं" न विद्यते दुःखकरणेन केनचिद् विविधा विशेषेण वा आबाधा यत्र/ "विशोकभयशङ्कं" विगता शोकभयशङ्का यत्र/ "काष्ठागतसुखविद्याविभवं" काष्ठां परमप्रकर्षं गतः प्राप्तः सुखविद्ययोर् विभवो विभूतिर् यत्र/ "विमलं" विगतं मलं द्रव्यभावरूपकर्म यत्र//40॥ यत् प्राक् प्रत्येकं श्लोकैः सम्यग्दर्शनस्य फलम् उक्तं तद्दर्शनाधिकारस्य समाप्तौ संग्रहवृत्तेनोपसंहृत्य प्रतिपादयन्न् आह --- देवेन्द्रचक्रमहिमानम् अमेयमानम् राजेन्द्रचक्रम् अवनीन्द्रशिरोर्चनीयम्/ धर्मेन्द्रचक्रम् अधरीकृतसर्वलोकम् लब्ध्वा शिवं च जिनभक्तिर् उपैति भव्यः//41॥ "शिवं" मोक्षम्/ "उपैति" प्राप्नोति/ को ऽसौ? "भव्यः" सम्यग्दृष्टिः/ कथंभूतः? "जिनभक्तिः" जिने भक्तिर् यस्य/ किं कृत्वा? "लब्ध्वा"/ कम्? "देवेन्द्रचक्रमहिमानं" देवानाम् इन्द्रा देवेन्द्रास् तेषां चक्रं सङ्घातस् तत्र तस्य वा महिमानं विभूतिमाहात्म्यम्/ कथंभूतम्? "अमेयमानं" अमेयम् अपर्यन्तम् मानस्यामेयमानं पूजाज्ञानं वा यस्य/ तथा "राजेन्द्रचक्रं लब्ध्वा" राज्ञाम् इन्द्राश् चक्रवर्तिनस् तेषां चक्रं चक्ररत्नम्/ किंविशिष्टम्? "अवनीन्द्रशिरोऽर्चनीयं"(p.33) अवन्यां निजनिजपृथिव्यां इन्द्रा मुकुटबद्धा राजानस् तेषां शिरोभिर् अर्चनीयम्/ तथा "धर्मेन्द्रचक्रं" लब्ध्वा धर्मस्योत्तमक्षमादिलक्षणस्य वा इन्द्रा अनुष्ठातारः प्रणेतारो वा तीर्थकरादयस् तेषां चक्रं सङ्घातो धर्मिणां वा तीर्थकृतां सूचकं चक्रं धर्मचक्रम्/ कथंभूतम्? "अधरीकृतसर्वलोकं" अधरीकृतो भृत्यतां नीतः सर्वलोकस् त्रिभुवनं येन/ एतत् सर्वं लब्ध्वा पश्चाच् छिवं चोपैति भव्य इति//41॥ इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां प्रथमः परिच्छेदः//1//(p.34) ज्ञानाधिकारो द्वितीयः अथ दर्शनरूपं धर्मं व्याख्याय ज्ञानरूपं तं व्याख्यातुम् आह --- अन्यूनम् अनतिरिक्तं याथातथ्यं विना च विपरीतात्/ निःसन्देहं वेद यद् आहुस् तज् ज्ञानम् आगमिनः//42॥ "वेद" वेत्ति/ "यत् तद् आहुर्" ब्रुवते/ "ज्ञानं" भावश्रुतरूपम्/ के ते? "आगमिनः" आगमज्ञाः/ कथं वेद? "निःसन्देहं" निःसंशयं यथा भवति तथा/ "विना च विपरीतात्" विपरीताद् विपर्ययाद् विनैव विपर्ययव्यवच्छेदेनेत्य् अर्थः/ तथा "अन्यूनं" परिपूर्णं सकलं वस्तुस्वरूपं यद् वेद "तद् ज्ञानं" न न्यूनं विकलं तत्स्वरूपं यद् वेद/ तर्हि जीवादिवस्तुस्वरूपे ऽविद्यमानम् अपि सर्वथानित्यत्वक्षणिकत्वाद्वैतादिरूपं कल्पयित्वा यद् वेत्ति तद् अधिकार्थं विदित्वा ज्ञानं भविष्यतीत्य् अत्राह --- "अनतिरिक्तं" वस्तुस्वरूपाद् अनतिरिक्तम् अनधिकं यद् वेद तज् ज्ञानं न पुनस् तद्वत् स्वरूपाद् अधिकं कल्पनाशिल्पिकल्पितं यद् वेद/ एवं चैतद् विशेषणचतुष्टयसामर्थ्याद् यथाभूतार्थवेदकत्वं तस्य सम्भवति तद् दर्शयति --- "याथातथ्यं" यथावस्थितवस्तुस्वरूपं यद् वेद तद् ज्ञानं भावश्रुतम्/ यद्रूपस्यैव ज्ञानस्य जीवाद्यशेषार्थानाम् अशेषविशेषतः केवलज्ञानवत् साकल्येन स्वरूपप्रकाशनसामर्थ्यसम्भवात्/ तद् उक्तं --- स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने भेदः साक्षाद् असाक्षाच् च ह्य् अवस्त्वन्यतमं भवेत्//1॥ इति॥ अतस् तद् एवानुधर्मत्वेनाभिप्रेतम्/ भेदात् तस्यैव मुख्यतो मूलकारणभूततया स्वर्गापवर्गसाधनसामर्थ्यसंभवात्//42//(p.35) तस्य विषयभेदाद् भेदान् प्ररूपयन्न् आह --- प्रथमानुयोगम् अर्थाख्यानं चरितं पुराणम् अपि पुण्यम्/ बोधिसमाधिनिधानं बोधति बोधः समीचीनः//43॥ "बोधः समीचीनः" सत्यं श्रुतज्ञानम्/ "बोधति" जानाति/ कम्? प्रथमानुयोगम्/ किं पुनः प्रथमानुयोगशब्देनाभिधीयते इत्य् आह --- "चरितं पुराणम् अपि" एकपुरुषाश्रिता कथा चरितं त्रिषष्टिशलाकापुरुषाश्रिता कथा पुराणं तद् उभयम् अपि प्रथमानुयोगशब्दाभिधेयम्/ तत् प्रकल्पितत्वव्यवच्छेदार्थम् अर्थाख्यानम् इति विशेषणम्, अर्थस्य परमार्थस्य विषयस्याख्यानं यत्र येन वा तम्/ तथा "पुण्यं" प्रथमानुयोगं हि शृण्वतां पुण्यम् उत्पद्यते इति पुण्यहेतुत्वात् पुण्यं तदनुयोगम्/ तथा "बोधिसमाधिनिधानं" अप्राप्तानां हि सम्यग्दर्शनादीनां प्राप्तिर् बोधिः, प्राप्तानां तु पर्यन्तप्रापणं समाधिः, ध्यानं वा धर्म्यं शुक्लं च समाधिः तयोर् निधानं/ तद् अनुयोगं हि शृण्वतां दर्शनादेः प्राप्त्यादिकं धर्म्यध्यानादिकं च भवति//43॥ तथा अह उड्डतिरियलोए दिसि विदिसं जं पमाणियं भणियं/ करणाणि तु सिद्धं दीवसमुद्दा जिणगेहा//1॥ लोकालोकविभक्तेर् युगपरिवृत्तेश् चतुर्गतीनां च/ आदर्शम् इव तथा मतिर् अवैति करणानुयोगं च//44॥ "तथा" तेन प्रथमानुयोगप्रकरेण/ "मतिर्" मननं श्रुतज्ञानम्/ अवैति जानाति/ कम्? "करणानुयोगं" लोकालोकविभागं पञ्चसङ्ग्रहादिलक्षणम्/ कथंभूतम् इव? "आदर्शम् इव" यथा आदर्शो दर्पणो मुखादेर् यथावत् स्वरूपप्रकाशकस् तथा करणानुयोगो ऽपि स्वविषयस्यायं प्रकाशकः/ "लोकालोकविभक्तेः(p.36)" लोक्यन्ते जीवादयः पदार्था यत्रासौ लोकस् त्रिचत्वारिंशदधिकशतत्रयपरिमितरज्जुपरिमाणः, --- तद्विपरीतो ऽलोको ऽनन्तमानावच्छिन्नशुद्धाकाशस्वरूपः तयोर् विभक्तिर् विभागो भेदस् तस्याः आदर्शम् इव/ तथा "युगपरिवृत्तेः" युगस्य कालस्योत्सर्पिण्यादेः परिवृत्तिः परावर्तनं तस्या आदर्शम् इव/ तथा "चतुर्गतीनां च" नरकतिर्यग्मनुष्यदेवलक्षणानाम् आदर्शम् इव//44॥ तथा --- तवचारित्तमुणीणम् किरियाणं रिद्धिसाहियाणं/ उवसग्गं सण्णासं संचरणाणिउपं पसंसंति//1॥ गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्साङ्गम्/ चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति//45॥ "सम्यग्ज्ञानं" भावश्रुतरूपम्/ "विजानाति" विशेषेण जानाति/ कम्? "चरणानुयोगसमयं" चारित्रप्रतिपादकं शास्त्रम् आचारादि/ कथंभूतम्? "चारित्रोत्पत्तिवृद्धिरक्षाङ्गं" चारित्रस्योत्पत्तिश् च वृद्धिश् च तासाम् अङ्गं कारणं अङ्गानि वा कारणानि प्ररूप्यन्ते यत्र/ केषां तदङ्गम्? "गृहमेध्यनगाराणां" गृहमेधिनः श्रावकाः अनगारा मुनयस् तेषाम्//45॥ जीवाजीवसुतत्त्वे पुण्यापुण्ये च बन्धमोक्षौ च/ द्रव्यानुयोगदीपः श्रुतविद्यालोकम् आतनुते//46॥ "द्रव्यानुयोगदीपो" द्रव्यानुयोगसिद्धान्तसूत्रं तत्त्वार्थसूत्रादिस्वरूपो द्रव्यागमः स एव दीपः स/ "आतनुते" विस्तारयति अशेषावशेषतः प्ररूपयति/ के? "जीवाजीवसुतत्त्वे" उपयोगलक्षणो जीवः तद्विपरीतो ऽजीवः ताव् एव शोभने अबाधिते तत्त्वे वस्तुस्वरूपे आतनुते/ तथा "पुण्यापुण्ये" सद्वेद्यशुभायुर्नामगोत्राणि हि पुण्यं ततो ऽन्यत् कर्मापुण्यम् उच्यते, ते च मूलोत्तरप्रकृतिभेदेनाशेषविशेषतो द्रव्यानुयोगदीप आतनुते/ तथा "बन्धमोक्षौ च"(p.37) मिथ्यात्वाविरतिप्रमादकषाययोगलक्षणहेतुवशाद् उपार्जितेन कर्मणा सहात्मनः संश्लेषो बन्धः बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षलक्षणो मोक्षस् ताव् अप्य् अशेषतः द्रव्यानुयोगदीप आतनुते/ कथम्? श्रुतविद्यालोकं श्रुतविद्या भावश्रुतं सैवालोकः प्रकाशो यत्र तत्/ न कर्मणि तद् यथा भवत्य् एवं जीवादीनि स प्रकाशयतीति//46॥ इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां द्वितीयः परिच्छेदः//2//(p.38) गुणव्रताधिकारस् तृतीयः//3॥ अथ चारित्ररूपं धर्मं व्याख्यासुर् आह --- मोहतिमिरापहरणे दर्शनलाभाद् अवाप्तसंज्ञानः/ रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः//47॥ "चरणं" हिंसादिनिवृत्तिलक्षणं चारित्रम्/ "प्रतिपद्यते" स्वीकरोति/ को ऽसौ? "साधुर्" भव्यः/ कथंभूतः? "अवाप्तसंज्ञानः"/ कस्मात्? "दर्शनलाभात्"/ तल्लाभो ऽपि तस्य कस्मिन् सति संजातः? "मोहतिमिरापहरणे" मोहो दर्शनमोहः स एव तिमिरं तस्यापहरणे यथासम्भवम् उपशमे क्षये क्षयोपशमे वा/ अथ वा मोहो दर्शनचारित्रमोहस् तिमिरं ज्ञानावरणादि तयोर् अपहरणे/ अयम् अर्थः --- दर्शनमोहापहरणे दर्शनलाभः/ तिमिरापहरणे सति दर्शनलाभाद् अवाप्तसंज्ञानः भवत्य् आत्मा/ ज्ञानावरणापगमे हि ज्ञानम् उत्पद्यमानं सद्दर्शनप्रसादात् सम्यग्व्यपदेशं लभते, तथाभूतश् चात्मा चारित्रमोहापगमे चरणं प्रतिपद्यते/ किमर्थम्? "रागद्वेषनिवृत्त्यै" रागद्वेषनिवृत्तिनिमित्तम्//47॥ तस्मिन् निवृत्ताव् एव हिंसादिनिवृत्तेः संभवाद् इत्य् आह --- रागद्वेषनिवृत्तेर् हिंसादिनिवर्तना कृता भवति/ अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन्//48॥ "हिंसादेः निवर्तना" व्यावृत्तिः कृता भवति/ कुतः? "रागद्वेषनिवृत्तेः"/ अयम् अत्र तात्पर्यार्थः --- प्रवृत्तरागादिक्षयोपशमादेः हिंसादिनिवृत्तिलक्षणं चारित्रं भवति/ ततो भाविरागादिनिवृत्तेर् एव प्रकृष्टतरप्रकृष्टतमादि निवर्तते/ देशसंयतादिगुणस्थाने रागादिहिंसादिनिवृत्तिस् तावद् वर्तते यावन् निःशेषरागादिप्रक्षयः(p.39) तस्माच् च निःशेषहिंसादिनिवृत्तिलक्षणं परमोदासीनतास्वरूपं परमोत्कृष्टचारित्रं भवतीति/ अस्यैवार्थस्य समर्थनार्थम् अर्थान्तरन्यासम् आह --- "अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् अनपेक्षितानभिलषिता अर्थस्य प्रयोजनस्य फलस्य वृत्तिः प्राप्तिर् येन स तथाविधः पुरुषः को, न को ऽपि प्रेक्षापूर्वकारी, सेवते नृपतीन्//48॥ अत्रापरः प्राह --- चरणं प्रतिपद्यत इत्य् उक्तं तस्य तु लक्षणं नोक्तं तद् उच्यताम्, इत्य् आशङ्क्याह --- हिंसानृतचौर्येभ्यो मैथुनसेवापरिग्रहाभ्यां च/ पापप्रणालिकाभ्यो विरतिः संज्ञस्य चारित्रम्//49॥ "चारित्रं" भवति/ कासौ? "विरतिर्" व्यावृत्तिः/ केभ्यः? "हिंसानृतचौर्येभ्यः" हिंसादीनां स्वरूपकथनं स्वयम् एवाग्रे ग्रन्थकारः करिष्यति/ न केवलम् एतेभ्य एव विरतिः --- अपि तु "मैथुनसेवापरिग्रहाभ्यां"/ एतेभ्यः कथंभूतेभ्यः? "पापप्रणालिकाभ्यः" पापस्य प्रणालिका इव पापप्रणालिका आश्रवणद्वाराणि ताभ्यः/ कस्य तेभ्यो विरतिः? "संज्ञस्य" सम्यग् जानातीति संज्ञः तस्य हेयोपादेयतत्त्वपरिज्ञानवतः//49॥ तच् चेत्थंभूतं चारित्रं द्विधा भिद्यत इत्य् आह --- सकलं विकलं चरणं तत् सकलं सर्वसङ्गविरतानाम्/ अनगाराणां विकलं सागाराणां ससङ्गानाम्//50॥ हिंसादिविरतिलक्षणं "यच् चरणं" प्राक्प्ररूपितं तत् सकलं विकलं च भवति/ तत्र "सकलं" परिपूर्णं महाव्रतरूपम्/ केषां तद् भवति? "अनगाराणां" मुनीनाम्/ किंविशिष्टानां "सर्वसङ्गविरतानां" बाह्याभ्यन्तरपरिग्रहरहितानाम्/ "विकलम्" अपरिपूर्णं अणुव्रतरूपम्/ केषां तद् भवति "सागाराणां" गृहस्थानाम्/ कथंभूतानाम्? "ससङ्गानां" सग्रन्थानाम्//50//(p.40) तत्र विकलम् एव तावद् व्रतं व्याचष्टे --- गृहिणां त्रेधा तिष्ठत्य् अणुगुणशिक्षाव्रतात्मकं चरणम्/ पञ्चत्रिचतुर्भेदं त्रयं यथासङ्ख्यम् आख्यातम्//51॥ "गृहिणां" सम्बन्धि यत् विकलं चरणं तत् "त्रेधा" त्रिप्रकारम्/ "तिष्ठति" भवति/ किंविशिष्टं सत्? "अणुगुणशिक्षाव्रतात्मकं" सत् अणुव्रतरूपं गुणव्रतरूपं शिक्षाव्रतरूपं सत्/ त्रयम् एव/ तत्प्रत्येकम्/ "यथासंख्यम्"/ "पञ्चत्रिचतुर्भेदम् आख्यातं" प्रतिपादितम्/ तथा हि --- अणुव्रतं पञ्चभेदं गुणव्रतं त्रिभेदं शिक्षाव्रतं चतुर्भेदम् इति//51॥ तत्राणुव्रतस्य तावत् पञ्चभेदान् प्रतिपादयन्न् आह --- प्राणातिपातवितथव्याहारस्तेयकाममूर्च्छाभ्यः/ स्थूलेभ्यः पापेभ्यो व्युपरमणम् अणुव्रतं भवति//52॥ "अणुव्रतं" विकलव्रतम्/ किं तत्? "व्युपरमणं" व्यावर्तनं यत्/ केभ्यः इत्य् आह --- "प्राणेत्यादि", प्राणानाम् इन्द्रियादिकम् अतिपातश् चातिपतनं वियोगकरणं विनाशनम्/ "वितथव्याहारश् च" वितथो ऽसत्यः स चासौ व्याहारश् च शब्दः/ "स्तेयं" च चौर्यम्/ "कामश् च" मैथुनम्/ "मूर्च्छा" च परिग्रहः मूर्च्छा च लोभावेशात् परिगृह्यते इति मूर्च्छा इति व्युत्पत्तेः/ तेभ्यः/ कथंभूतेभ्यः? "स्थूलेभ्यः"/ अणुव्रतधारिणो हि सर्वसावद्यविरतेर् असंभवात् स्थूलेभ्य एव हिंसादिभ्यो व्युपरमणं भवति/ तर्हि त्रसप्राणातिपातान् निवृत्तो न स्थावरप्राणातिपातात्/ तथा पापादिभयात् परपीडादिकारणम् इति मत्वा स्थूलाद् असत्यवचनान् निवृत्तो न तद्विपरीतात्/ तथान्यपीडाकरात् राजादिभयादिना परेण परित्यक्ताद् अप्य् अदत्तार्थात् स्थूलान् निवृत्तो न तद्विपरीतात्/ तथा उपात्तायाश् च पराङ्गनायाः पापभयादिना निवृत्तो नान्यथा इति स्थूलरूपाब्रह्मनिवृत्तिः(p.41)/ तथा धनधान्यक्षेत्रादेर् इच्छावशात् कृतपरिच्छेदा इति स्थूलरूपात् परिग्रहान् निवृत्तिः/ कथंभूतेभ्यः प्राणातिपातादिभ्यः? "पापेभ्यः" पापाश्रवणद्वारेभ्यः//52॥ तत्राद्यव्रतं व्याख्यातुम् आह --- सङ्कल्पात् कृतकारितमननाद् योगत्रयस्य चरसत्त्वान्/ न निहस्ति यत् तद् आहुः स्थूलवधाद् विरमणं निपुणाः//53॥ "चरसत्त्वान्" त्रसजीवान्/ "यन् न हिनस्ति"/ तद् आहुः "स्थूलवधाद् विरमणम्"/ के ते? "निपुणाः" हिंसादिविरतिव्रतविचारदक्षाः/ कस्मान् न हिनस्ति? "संकल्पात्" संकल्पं हिंसाभिसंध्यम् आश्रित्य/ कथंभूतात् संकल्पात्? "कृतकारितानुमननात्" कृतकारितानुमननरूपात्/ कस्य सम्बन्धिनः? "योगत्रयस्य" मनोवाक्कायत्रयस्य/ अत्र कृतवचनं कर्तुः स्वातन्त्र्यप्रतिपत्त्यर्थम्/ कारितानुविधानं परप्रयोगापेक्षम् अनुवचनम्/ अनुमननवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थम्/ तथा हि --- मनसा चरसत्त्वहिंसां स्वयं न करोमि, चरसत्त्वान् हिनस्मीति मनःसंकल्पं न करोमीत्य् अर्थः/ मनसा चरसत्त्वहिंसाम् अन्यं न कारयामि, चरसत्त्वान् हिंसय हिंसयेति मनसा प्रयोजको न भवामीत्य् अर्थः/ तथा अन्यं चरसत्त्वहिंसां कुर्वन्तं मनसा नानुमन्ये, सुन्दरम् अन्येन कृतम् इति मनःसंकल्पं न करोमीत्य् अर्थः/ एवं वचसा स्वयं चरसत्त्वहिंसां न करोमि चरसत्त्वान् हिनस्मीति स्वयं वचनं नोच्चारयामीत्य् अर्थः/ वचसा चरसत्त्वहिंसां न कारयामि चरसत्त्वान् हिंसय हिंसयेति वचनं नोच्चारयामीत्य् अर्थः/ तथा वचसा चरसत्त्वहिंसां कुर्वन्तं नानुमन्ये, साधुकृतं त्वयेति वचनं नोच्चारयामीत्य् अर्थः/ तथा वचसा चरसत्त्वहिंसां कुर्वन्तं नानुमन्ये, साधुकृतं त्वयेति वचनं नोच्चारयामीत्य् अर्थः/ तथा कायेन चरसत्त्वहिंसां न करोमि, चरसत्त्वहिंसने दृष्टिमुष्टिसन्धाने(p.42) स्वयं कायव्यापारं न करोमीत्य् अर्थः/ तथा कायेन चरसत्त्वहिंसां न कारयामि, चर्सत्त्वहिंसने कायसंज्ञया परं न प्रेरयामीत्य् अर्थः/ तथा चरसत्त्वहिंसां कुर्वन्तम् अन्यं नखच्छोटिकादिना कायेन नानुमन्ये/ इत्य् उक्तम् अहिंसाणुव्रतम्//53॥ तस्येदानीम् अतीचारान् आह --- छेदनबन्धनपीडनम् अतिभारारोपणं व्यातीचाराः/ आहारवारणापि च स्थूलवधाद् व्युपरतेः पञ्च//54॥ "व्यतीचारा" विविधा विरूपका वा अतीचारा दोषाः/ कति? "पञ्च"/ कस्य? "स्थूलवधाद् व्युपरतेः"/ कथम् इत्य् आह "छेदनेत्यादि" कर्णनासिकादीनाम् अवयवानाम् अपनयनं भेदनम्, अभिमतदेशे गतिनिरोधहेतुर् बन्धनम्, पीडा दण्डकशाद्यभिघातः, अतिभारारोपणं न्याय्यभाराद् अधिकभारारोपणम्/ न केवलम् एतच् चतुष्टयम् एव किन् तु "आहारवारणापि च" आहारस्य अन्नपानलक्षणस्य वारणा निषेधो धारणा वा निरोधः//54॥ एवम् अहिंसाणुव्रतं प्रतिपाद्येदानीम् अनृतविरत्यणुव्रतं प्रतिपादयन्न् आह --- स्थूलम् अलीकं न वदति न परान् वादयति सत्यम् अपि विपदे/ यत् तद् वदण्ति सन्तः स्थूलमृषावादवैरमणम्//55॥ स्थूलश् चासौ मृषावादश् च तस्माद् वैरमणं विरमणम् एव वैरमणम्/ "तद् वदन्ति"/ के ते? "सन्तः" सत्पुरुषः गणधरदेवादयः/ तत् किं सन्तो वदन्ति किं तत् "अलीकम्" असत्यम्/ कथंभूतम्? "स्थूलं" यस्मिन्न् उक्ते स्वपरयोर् वधबन्धादिकं राजादिभ्यो भवति तत् स्वयं तावन् न वदति/ तथा "परान्" अन्यान् तथाविधम् अलीकं न वादयति/ न केवलम् अलीकं किन् तु "सत्यम् अपि" चोरो ऽयम् इत्यादिरूपं न स्वयं वदति न परान् वादयति/ किंविशिष्टं यद् उक्तं सत्यं परस्य "विपदे" 'पकाराय भवति//55//(p.43) सांप्रतं सत्याणुव्रतास्यातीचारान् आह --- परिवादरहोभ्याख्यापैशून्यं कूटलेखकरणं च/ न्यासापहारितापि च व्यतिक्रमाः पञ्च सत्यस्य//56॥ परिवादो मिथ्योपदेशो ऽभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेष्व् अन्यस्यान्यथाप्रवर्तनम् इत्य् अर्थः/ रहोभ्याख्या रहसि एकान्ते स्त्रीपुंसाभ्याम् अनुष्ठितस्य क्रियाविशेषस्याभ्याख्या प्रकाशनम्/ पैशून्यं अङ्गविकारभ्रूविक्षेपादिभिः पराभिप्रायं ज्ञात्वा असूयादिना तत्प्रकटनं साकारमन्त्रभेद इत्य् अर्थः/ कूटलेखकरणं च अन्येनानुक्तम् अननुष्ठितं यत् किंचिद् एव तेनोक्तम् अनुष्ठितं चेति वञ्चनानिमित्तं कूटलेखकरणं कूटलेखक्रियेत्य् अर्थः/ न्यासापहारिता द्रव्यनिक्षेप्तुर् विस्मृतसंख्यस्याल्पसंख्यं द्रव्यम् आददानस्य एवम् एवेत्य् अभ्युपगमवचनम्/ एवं परिवादादयश् चत्वारो न्यासापहारिता पञ्चमीति सत्यस्याणुव्रतस्य पञ्च व्यतिक्रमाः अतीचारा भवन्ति//56॥ अधुना चौर्यविरत्यणुव्रतस्य स्वरूपं प्ररूपयन्न् आह --- निहितं वा पतितं वा सुविस्मृतं वा परस्वम् अविसृष्टम्/ न हरति यन् न च दत्ते तद् अकृशचौर्याद् उपारमणम्//57॥ अकृशचौर्यात् स्थूलचौर्यात्/ उपारमणं तत्/ यत् किं यत् न हरति न गृह्णाति/ किं तत्? परस्वं परद्रव्यम्/ कथंभूतम्? निहितं वा धृतम्/ तथा पतितं वा/ तथा सुविस्मृतं वा अतिशयेन विस्मृतम्/ वाशब्दः सर्वत्र परस्परसमुच्चये/ इत्थंभूतं परस्वम् अविसृष्टं अदत्तं यत् स्वयं न हरति न दत्ते ऽन्यस्मै तद् अकृशचौर्याद् उपारमणं प्रतिपत्तव्यम्//57॥ तस्येदानीम् अतिचारान् आह --- चौरप्रयोगचौरार्थादानविलोपसदृशसन्मिश्राः/ हीनाधिकविनिमानं पञ्चास्तेये व्यतीपाताः//58//(p.44) "अस्तेये" चौर्यविरमणे/ "व्यतीपाता" अतीचाराः पञ्च भवन्ति/ तथा हि/ चौरप्रयोगः चोरयतः स्वयम् एवान्येन वा प्रेरणं प्रेरितस्य वा अन्येनानुमोदनम्/ चौरार्थादानं च अप्रेरितेनाननुमतेन च चोरेणानीतस्यार्थस्य ग्रहणम्/ विलोपश् च उचितन्यायाद् अनपेतप्रकारेणार्थस्यादानं विरुद्धराज्यातिक्रम इत्य् अर्थः/ विरुद्धराज्ये स्वल्पमूल्यानि महार्घ्याणि द्रव्याणीति/ सदृशसन्मिश्रश् च प्रतिरूपकव्यवहार इत्य् अर्थः सदृशेन तैलादिना सन्मिश्रं घृतादिकं करोति/ कृत्रिमैश् च हिरण्यादिभिर् वञ्चनापूर्वकं व्यवहारं करोति/ हीनाधिकविनिमानं विविधं नियमेन मानं विनिमानं मानोन्मानम् इत्य् अर्थः/ मानं हि प्रस्थादि, उन्मानं तुलादि, तच् च हीनाधिकं, हीनेन अन्यस्मै ददाति, अधिकेन स्वयं गृह्णातीति//58॥ साम्प्रतम् अब्रह्मविरत्यणुव्रतस्वरूपं प्रतिपादयन्न् आह --- न तु परदारान् गच्छति न परान् गमयति च पापभीतेर् यत्/ सा परदारनिवृत्तिः स्वदारसन्तोषनामापि//59॥ "सा परादारनिवृत्तिः" यत् परदारान् परिगृहीतान् अपरिगृहीतांश् च स्वयं "न च" नैव गच्छति/ तथा परान् अन्यान् परदारलम्पटान् न गमयति परदारेषु गच्छतो यत् प्रयोजयति न च/ कुत? पापभीतेः पापोपार्जनभयात् न पुनः नृपत्यादिभयात्/ न केवलं सा परदारनिवृत्तिर् एवोच्यते किन् तु स्वदारसन्तोषनामापि स्वदारेषु सन्तोषः स्वदारसन्तोषस् तन्नाम यस्याः//59॥ तस्यातीचारान् आह --- (p.45) अन्यविवाहाकरणानङ्गक्रीडाविटत्वविपुलतृषः/ इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः//60॥ "अस्मरस्याब्रह्मनिवृत्त्यणुव्रतस्य" पञ्च व्यतीचाराः/ कथम् इत्य् आह --- अन्येत्यादि कन्यादानं विवाहो ऽन्यस्य विवाहो ऽन्यविवाहः तस्य आ समन्तात् करणं तच् च अनङ्गक्रीडा च अङ्गं लिङ्गं योनिश् च तयोर् अन्यत्र मुखादिप्रवेशे क्रीडा अनङ्गक्रीडा/ विटत्वं भण्डिमाप्रधानकायवाक्प्रयोगः/ विपुलतृषश् च कामतीव्राभिनिवेशः/ इत्वरिकागमनं च परपुरुषान् एति गच्छतीत्येवंशीला इत्वरी पुंश्चली कुत्सायां के कृते इत्वरिका भवति तत्र गमनं चेति//60॥ अथेदानीं परिग्रहविरत्यणुव्रतस्य स्वरूपं दर्शयन्न् आह --- धनधान्यादिग्रन्थं परिमाय ततो ऽधिकेषु निःस्पृहता/ परिमितपरिग्रहः स्याद् इच्छापरिमाणनामापि//61॥ "परिमितपरिग्रहो" देशतः परिग्रहविरतिर् अणुव्रतं स्यात्/ कासौ? या "ततो ऽधिकेषु निःस्पृहता" ततस् तेभ्य इच्छावशात् कृतपरिसंख्यातेभ्यो ऽर्थेभ्यो ऽधिकेष्व् अर्थेषु या निःस्पृहता वाञ्छाव्यावृत्तिः/ किं कृत्वा? "परिमाय" देवगुरुपादाग्रे परिमितं कृत्वा/ कम्? "धनधान्यादिग्रन्थं" धनं गवादि, धान्यं व्रीह्यादि/ आदिशब्दाद् दासीदासभार्यागृहक्षेत्रद्रव्यसुवर्णरूप्याभरणवस्त्रादिसंग्रहः/ स चासौ ग्रन्थश् च तं परिमाय/ स च परिमितपरिग्रहः "इच्छापरिमाणनामापि" स्यात्, इच्छायाः परिमाणं यस्य स इच्छापरिमाणस् तन्नाम यस्य स तथोक्तः//61॥ तस्यातिचारान् आह --- अतिवाहनातिसंग्रहविस्मयलोभातिभारवहनानि/ परिमितपरिग्रहस्य च विक्षेपाः पञ्च लक्ष्यन्ते//62//(p.46) "विक्सेपा" अतीचाराः/ पञ्च "लक्ष्यन्ते" निश्चीयन्ते/ कस्य? परिमितपरिग्रहस्य न केवलम् अहिंसाद्यणुव्रतस्य पञ्चातीचारा निश्चीयन्ते अपि तु परिमितपरिग्रहस्यापि/ चशब्दो ऽत्रापिशब्दार्थे/ के तस्यातीचारा इत्य् आह --- अतिवाहनेत्यादि/ लोभातिगृद्धिनिवृत्त्यर्थं परिग्रहपरिमाणे कृते पुनर् लोभावेशवशाद् अतिवाहनं करोति/ यावन्तं हि मार्गं बलीवार्दादयः सुखेन गच्छन्ति ततो ऽप्य् अतिरेकेण वाहनम् अतिवाहनम्/ अतिशब्दः प्रत्येकं लोभान्तानां सम्बध्यते/ इदं धान्यादिकम् अग्रे विशिष्टं लाभं दास्यतीति लोभावेशाद् अतिशयेन तत्संग्रहं करोति/ तत्प्रतिपन्नलाभेन विक्रीते तस्मिन् मूलतो ऽप्य् असंगृहीते वाधिके ऽर्थे तत्कृपाणकेन लब्धे लोभावेशाद् अतिविस्मयं विषादं करोति/ विशिष्टे ऽर्थे लब्धे ऽप्य् अधिकलाभाकाङ्क्षावशाद् अतिलोभं करोति/ लोभावेशाद् अधिकभारारोपणम् अतिभारवाहनम्/ ते विक्षेपाः पञ्च//62॥ एवं प्ररूपितानि पञ्चाणुव्रतानि निरतिचाराणि किं कुर्वन्तीत्य् आह --- पञ्चाणुव्रतनिधयो निरतिक्रमणाः फलन्ति सुरलोकम्/ यत्रावधिर् अष्टगुणा दिव्यशरीरं च लभ्यन्ते//63॥ "फलन्ति" फलं प्रयच्छन्ति/ के ते? "पञ्चाणुव्रतनिधयः" पञ्चाणुव्रतान्य् एव निधयो निधनानि/ कथंभूतानि? "निरतिक्रमणा" निरतिचाराः/ किं फलन्ति? "सुरलोकम्"/ यत्र सुरलोके "लभ्यन्ते"/ कानि? "अवधिर् अवधिज्ञानम्"/ "अष्टगुणा" अणिमामहिमेत्यादयः/ "दिव्यशरीरं च" सप्तधातुविवर्जितं शरीरम्/ एतानि सर्वाणि यत्र लभ्यन्ते//63॥ इह लोके किं कस्याप्य् अहिंसाद्यणुव्रतानुष्ठानफलप्राप्तिर् दृष्टा येन परलोकार्थं तद् अनुष्ठीयते इत्य् आशङ्क्याह --- मातङ्गो धनदेवश् च वारिषेणस् ततः परः/ नीली जयश् च संप्राप्ताः पूजातिशयम् उत्तमम्//64//(p.47) हिंसाविरत्यणुव्रतात् मातङ्गेन चाण्डालेन उत्तमः पूजातिशयः प्राप्तः/ अस्य कथा/ सुरम्यदेशे पोदनपुरे राजा महाबलः/ नन्दीश्वराष्टम्यां राज्ञा अष्टदिनानि जीवामारणघोषणायां कृतायां बलकुमारेण चात्यन्तमांसासक्तेन कंचिद् अपि पुरुषम् अपश्यता राजोद्याने राजकीयमेण्ढकः प्रच्छन्नेन मारयित्वा संस्कार्य भक्षितः/ राज्ञा च मेण्ढकमारणवार्ताम् आकर्ण्य रुष्टेन मेण्ढकमारको गवेषयितुं प्रारब्धः/ तदुद्यानमालाकारेण च वृक्षोपरिचटितेन स तन्मारणं कुर्वाणो दृष्टः/ रात्रौ च निजभार्यायाः कथितं ततः प्रच्छन्नचरपुरुषेणाकर्ण्य राज्ञः कथितम्/ प्रभाते मालाकारो ऽप्य् आकारितः/ तेनैव पुनः कथितम्/ मदीयाम् आज्ञां मम पुत्रः खण्डयतीति/ रुष्टेन राज्ञा कोट्टपालो भणितो बलकुमारं नवखण्डं कारयेति ततस् तं कुमारं मारणस्थानं नीत्वा मातङ्गम् आनेतुं ये गताः पुरुषास् तान् विलोक्य मातङ्गेनोक्तं प्रिये! मातङ्गो ग्रामं गत इति कथय त्वम् एतेषाम् इत्य् उक्त्वा गृहकोणे प्रच्छन्नो भूत्वा स्थितः/ तलारैश् चाकारिते मातङ्गे! कथितं मातङ्ग्या सो ऽद्य ग्रामं गतः/ भणितं च तलारैः स पापो ऽपुण्यवान् अद्य ग्रामं गतः कुमारमारणात् तस्य बहुसुवर्णरत्नादिलाभो भवेत् तेषां वचनम् आकर्ण्य द्रव्यलुब्धया तया हस्तसंज्ञया स दर्शितो ग्रामं गत इति पुनः पुनर् भणन्त्या/ ततस् तैस् तं गृहान् निःसार्य तस्य मारणार्थं स कुमारः समर्पितः/ तेनोक्तं नाद्य चतुर्दशीदिने जीवघातं करोमि/ ततस् तलारैः स नीत्वा राज्ञः कथितः देव! अयं राजकुमारं न मारयति/ तेन च राज्ञः कथितं सर्पद्रष्टो मृतः श्मशाने निक्षिप्तः सर्वौषधिमुनिशरीरस्य वायुना पुनर् जीवितो ऽहं तत्पार्श्वे चतुर्दशीदिवसे मया जीवाहिंसाव्रतं गृहीतम् अतो ऽद्य(p.48) न मारयामि देवो यज् जानति तत् करोतु/ अस्पृश्यचाण्डालस्य व्रतम् इति संचिन्त्य रुष्टेन राज्ञा द्वाव् अपि गाढं बन्धयित्वा सुमारद्रहे निक्षेपितौ/ तत्र मातङ्गस्य प्राणात्यये ऽप्य् अहिंसाव्रतम् अपरित्यजतो व्रतमाहात्म्याज् जलदेवतया जलमध्ये सिंहासनमणिमण्डपिकादुन्दभिसाधुकारादिप्रतिहार्यादिकं कृतम्/ महाबलराजेन चैतद् आकर्ण्य भीतेन पूजयित्वा निजच्छत्रतले स्नापयित्वा स स्पृश्यो विविष्ट कृत इति प्रथमाणुव्रतस्य/ अनृतविरत्यणुव्रताद् धनदेवश्रेष्ठिना पूजातिशयः प्राप्तः/ अस्य कथा/ जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविषये पुण्डरीकिण्यां पुर्यां वणिजौ जिनदेवधनदेवौ स्वल्पद्रव्यौ/ तत्र धनदेवः सत्यवादी द्रव्यस्य लाभं द्वाव् अप्य् अर्धम् अर्धं गुहीष्याव इति निःसाक्षिकां व्यवस्थां कृत्वा दूरदेशं गतौ बहुद्रव्यम् उपार्ज्य व्याघुठ्य कुशलेन पुण्डरीकिण्याम् आयातौ/ तत्र जिनदेवो लाभार्धं धनदेवाय न ददाति/ स्तोकद्रव्यम् औचित्येन ददाति ततो झकटके न्याये च सति स्वजनमहाजनराजाग्रतो निःसाक्षिकव्यवहारबलाज् जिनदेवो वदति न मयास्य लाभार्धं भणितम् उचितम् एव भणितम्/ धनदेवश् च सत्यम् एव वदति द्वयोर् अर्धम् एव/ ततो राजनियमात् तयोर् द्रव्यं दत्तं धनदेवः शुद्धो नेतरः ततः सर्वं द्रव्यं धनदेवस्य समर्पितं तथा सर्वैः पूजितः साधुकारितश् चेति द्वितीयाणुव्रतस्य/ अचौर्यविरत्यणुव्रताद् वारिषेणेन पूजातिशयः प्राप्तः/ अस्य कथा/ स्थितीकरणगुणव्याख्यानप्रगट्टके "कथितेह दृष्टव्येति तृतीयाणुव्रतस्य"/(p.49) ततः परं नीला जयश् च/ ततस् तेभ्यः परं यथा भवन्त्य् एवं पूजातिशयं प्राप्तौ/ तत्राब्रह्मविरत्यणुव्रतान् नीली वणिक्पुत्री पूजातिशयं प्राप्ता/ अस्याः कथा/ लोटदेशे भृगुकच्छपत्तने राजा वसुपालः/ वणिग् जिनदत्तो भार्या जिनदत्ता पुत्री नीली अतिशयेन रूपवती/ तत्रैवापरः श्रेष्ठी समुद्रदत्तो भार्या सागरदत्ता पुत्रः सागरदत्तः/ एकदा महापूजायां वसन्तौ कायोत्सर्गेण संस्थितां सर्वाभरणविभूषितां नीलीम् आलोक्य सागरदत्तेनोक्तं किम् एषापि देवता काचिद् एतद् आकर्ण्य तन्मित्रेण प्रियदत्तेन भणितम् --- जिनदत्तश्रेष्ठिन इयं पुत्री नीली/ तद्रूपालोकनाद् अतीवासक्तो भूत्वा कथम् इयं प्राप्यत इति तत्परिणयनचिन्तया दुर्बलो जातः/ समुद्रदत्तेन चैतद् आकर्ण्य भणितः --- हे पुत्र! जैनं मुक्त्वा नान्यस्य जिनदत्तो ददातीमां पुत्रिकां परिणेतुम्/ ततस् तौ कपटश्रावकौ जातौ परिणीता च सा ततः पुनस् तौ बुद्धभक्तौ जातौ, नील्याश् च पितृगृहे गमनम् अपि निषिद्धम्, एवं वञ्चने जाते भणितं जिनदत्तेन इयं मम न जाता कूपादौ वा पतिता यमेन वा नीता इति/ नीली च श्वशुरगृहे भर्तुः वल्लभा भिन्नगृहे जिनधर्मम् अनुष्ठतीति दर्शनात् संसर्गाद् वचनधर्मदेवाकर्णनाद् वा कालेनेयं बुद्धभक्ता भविष्यतीति पर्यालोच्य समुद्रदत्तेन भणिता नीली पुत्रि! ज्ञानिनां वन्दकानाम् अस्मदर्थं भोजनं देहि/ ततस् तया वन्दकानाम् आमन्त्र्याहूय च तेषाम् एकैका प्राणहितातिपिष्टा संस्कार्य तेषाम् एव भोक्तुं दत्ता/ तैर् भोजनं भुक्त्वा गच्छद्भिः प्रष्टम् --- क्व प्राणहिताः? तयोक्तं --- भवन्त एव ज्ञानेन जानन्तु यत्र तास् तिष्ठति यदि पुनर् ज्ञानं नास्ति तदा वमनं कुर्वन्तु भवताम् उदरे प्राणहितास् तिष्ठन्तीति/ एवं वमनं कृतं दृष्टानि प्राणहिताखण्डानि/ ततो रुष्टश् च श्वशुरपक्षजनः/ ततः सागरदत्तभगिन्या कोपात् तस्या असत्यपरपुरुषदोषोद्भावना कृता/ तस्मिन् प्रसिद्धिं(p.50) गते सा नीली देवाग्रे संगृहीत्वा कायोत्सर्गेण स्थिता दोषोत्तारे भोजनादौ प्रवृत्तिर् मम नान्यथेति/ ततः क्षुभितनगरदेवतया आगत्य रात्रौ सा भणिता --- हे महासति! मा प्राणत्यागम् एवं कुरु अहं राज्ञः प्रधानानां पुरजनस्य स्वप्नं ददामि/ लग्ना यथा नगरप्रतोल्यः कीलिता महासती वामचरणेन संस्पृश्य उद्धरिष्यन्तीति ताश् च प्रभाते भवच्चरणं स्पृष्ट्वा एवं वा उद्धरिष्यन्तीति पादेन प्रतोली स्पर्शं कुर्यास् त्वम् इति भणित्वा राजादीनां तथा स्वप्नं दर्शयित्वा पत्तनप्रतोलीः कीलित्वा स्थिता सा नगरदेवता प्रभाते कीलिताः प्रतोलीर् दृष्ट्वा राजादिभिस् तं स्वप्नं स्मृत्वा नखरस्त्रीचरणताडनं प्रतोलीनां कारितम्/ न चैकापि प्रतोली कयाचिद् अप्य् उद्धरिता/ सर्वासां पश्चान् नीली तत्रोत्क्षिप्य नीता/ तच्चरणस्पर्शात् सर्वा अप्य् उद्धरिताः प्रतोल्यः, निर्दोषा राजादिपूजिता नीली जाता चतुर्थाणुव्रतस्य/ परिग्रहविरत्यणुव्रताज् जयः पूजातिशयं प्राप्तः/ अस्य कथा/ कुरुजाङ्गलदेशे हस्तिनागपुरे कुरुवंशे राजा सोमप्रभः पुत्रो जयः परिमितपरिग्रहो भार्यासुलोचनायाम् एव प्रवृत्तिः/ एकदा पूर्वविद्याधरभवकथनानन्तरं समायातपूर्वजन्मविद्यो हिरण्यधर्मप्रभावती विद्याधररूपम् आदाय च मेर्वादौ वन्दनाभक्तिं कृत्वा कैलासगिरौ भरतप्रतिष्ठापितचतुर्विंशतिजिनालयान् वन्दितुम् आयातौ सुलोचनाजयौ/ तत्प्रस्तावे च सौधर्मेन्द्रेण जयस्य स्वर्गे परिग्रहपरिमाणव्रतप्रशंसा कृता/ तां परीक्षितुं रतिप्रभदेवः समायातः/ ततः स्त्रीरूपम् आदाय चतसृभिर् विलासिनीभिः सह जयसमीपं गत्वा भणितो जयः/ सुलोचनास्वयंवरे येन त्वया सह संग्राहः कृतः तस्य नमिविद्याधरपते राज्ञीं सुरूपाम् अभिनवयौवनां सर्वविद्याधारिणीं(p.51) तद्विरक्तचित्ताम् इच्छ यदि तस्य राज्यम् आत्मजीवितं च वाञ्छसीति/ एतद् आकर्ण्य जयेनोक्तं हे सुन्दरि! मैवं ब्रूहि परस्त्री मम जननीसमानेति/ ततस् तया जयस्योपसर्गे महति कृते ऽपि चित्तं न चलितम्/ ततो मायाम् उपसंहृत्य पूर्ववृत्तं कथयित्वा प्रशस्य वस्त्रादिभिः पूजयित्वा स्वर्गं गत इति पञ्चाणुव्रतस्य//64॥ एवं पञ्चानाम् अहिंसादिव्रतानां प्रत्येकं गुणं प्रतिपाद्येदानीं तद्विपक्षभूतानां हिंसाद्युपेतानां दोषं दर्शयन्न् आह --- धनश्रीसत्यघोषौ च तापसारक्षकाव् अपि/ उपाख्येयास् तथा श्मश्रुनवनीतो यथाक्रमम्//65॥ धनश्रीश्रेष्ठिनी हिंसातो बहुप्रकारं दुःखफलम् अनुभूतम्/ सत्यघोषपुरोहितेनानृतात्/ तापसेन चौर्यात्/ आरक्षकेन कोट्टपालेन ब्रह्मणि वृत्त्यभावात्/ ततो ऽव्रतप्रभवदुःखानुभवने उपाख्येया दृष्टान्तत्वेन प्रतिपाद्याः/ के ते/ धनश्रीसत्यघोषौ च/ न केवलं एता एव किन् तु तापसारक्षकाव् अपि/ तथा तेनैव प्रसिद्धप्रकारेण श्मश्रुनवनीतो वणिक्, यतस् तेनापि परिग्रहनिवृत्त्यभावतो बहुतरदुःखम् अनुभूतम्/ यथाक्रमं उक्तक्रमानतिक्रमेण हिंसादिविरत्यभावे एते उपाख्येयाः प्रतिपाद्याः/ तत्र धनश्री हिंसातो बहुदुःखं प्राप्ता/ अस्याः कथा/ लाटदेशे भृगुककच्छपत्तने राजा लोकपालः/ वणिग् धनपालो भार्या धनश्री मनाग् अपि जीववधे ऽविरता/ तत्पुत्री सुन्दरी पुत्रो गुणपालः/ अत्र काले धनश्रिया यः पुत्रबुद्ध्या कुण्डलो नाम बालकः पोषितः, धनपाले मृते तेन सह धनश्री कुकर्मरता जाता/ गुणपाले च गुणदोषपरिज्ञानके जाते धनश्रिया तच्छङ्कितया भणितः प्रसरे गोधनं चारयितुम् अटव्यां गुणपालं प्रेषयामि लग्नस् त्वं(p.52) तत्र मारय येनावयोर् निरङ्कुशम् अवस्थानं भवतीति ब्रुवाणां मातरम् आकर्ण्य सुन्दर्या गुणपालस्य कथितम् --- अद्य रात्रौ गोधनं गृहीत्वा प्रसरे त्वाम् अटव्यां प्रेषयित्वा कुण्डलहस्तेन माता मारयिष्यत्य् अतः सावधानो भवेस् त्वम् इति/ धनश्रिया च रात्रिपश्चिमप्रहरे गुणपालो भणितो हे पुत्र कुण्डलस्य शरीरं विरूपकं वर्तते अतः प्रसरे गोधनं गृहीत्वाद्य त्वं व्रजेति/ स च गोधनम् अटव्यां नीत्वा काष्ठं च वस्त्रेण पिधाय तिरोहितो भूत्वा स्थितः/ कुण्डलेन चागत्य गुणपालो ऽयम् इति मत्वा वस्त्रप्रच्छादितकाष्ठे घातः कृतो गुणपालेन च स खड्गेण हत्वा मारितः/ गृहे आगतो गुणपालो धनश्रिया पृष्टः क्व रे कुण्डलः तेनोक्तं कुण्डलवार्ताम् अयं खाड्गे ऽभिजानाति/ ततो रक्तलिप्तं बाहुम् आलोक्य स तेनैव खड्गेन मारितः/ तं च मारयन्तीं धनश्रियं दृष्ट्वा सुन्दर्या मुशलेन सा हता/ कोलाहले जाते कोट्टपालैर् धनश्रीर् धृत्वा राज्ञो ऽग्रे नीता/ राज्ञा च गर्दभारोहणे कर्णनासिकाछेदनादिनिग्रहे कारिते मृत्वा दुर्गतिं गतेति प्रथमाणुव्रतस्य/ सत्यघोषो ऽनृताद् बहुदुःखं प्राप्तः/ इत्य् अस्य कथा/ जंबूद्वीपे भरतक्षेत्रे सिंहपुरे राजा सिंहसेनो राज्ञी रामदत्तः, पुरोहितः श्रीभूतिः स ब्रह्मसूत्रे कर्तिकां बध्वा भ्रमति/ वदति च यद्य् असत्यं ब्रवीमि तदानया कत्रिकया निजजिह्वाच्छेदं करोमि/ एवं कपटेन वर्तमानस्य तस्य सत्यघोष इति द्वितीयं नाम संजातः/ लोकाश् च विश्वस् तास् तत्पार्श्वे द्रव्यं धरन्ति च/ तद् द्रव्यं किंचित् तेषां समर्प्य स्वयं गृह्णाति/ पूत्कर्तुं च बिभेति लोकः/ न च पूत्कृतं राजा शृणोति/ अथैकदा पद्मखण्डपुराद् आगत्य समुद्रदत्तो वणिक्पुत्रस् तत्र सत्यघोषपार्श्वे ऽनर्घाणि पञ्च माणिक्यानि धृत्वा परतीरे द्रव्यम् उपार्जयितुं गतः/ तत्र च तद् उपार्ज्य व्याघुटितः स्फुटितप्रवहण(p.53) एकफलेकनोत्तीर्य समुद्रं धृतमाणिक्यवाञ्छया सिंहपुरे सत्यघोषसमीपम् आयातः/ तं च रङ्कसमानम् आगच्छन्तम् आलोक्य तन्माणिक्यहरणार्थिना सत्यघोषेण प्रत्ययपूरणार्थं समीपोपविष्टपुरुषाणां कथितम्/ अयं पुरुषः स्फुटितप्रवहणः ततो ग्रहिलो जातो ऽत्रागत्य माणिक्यानि याचिष्यतीति/ तेनागत्य प्रणम्य चोक्तं भो सत्यघोष पुरोहित! ममार्थोपार्जनार्थं गतस्योपार्जनार्थस्य महानथोजात इति मत्वा यानि मया तव रत्नानि धर्तुं समर्पितानि तानीदानीं प्रसादं कृत्वा देहि/ येनात्मानं स्फुटितप्रवहणात् गतद्रव्यं समुद्धरामि/ तद् वचनम् आकर्ण्य कपटेन सत्यघोषेण समीपोपविष्टा जना भणिता मया प्रथमं यद् भणितं तद् भवतां सत्यं जातम्/ तैर् उक्तं भवन्त एव जानन्त्य् अयं ग्रहिलो ऽस्मात् स्थानान् निःसार्यताम् इत्य् उक्त्वा तैः समुद्रदत्तो गृहान् निःसारितः ग्रहिल इति भण्यमानः/ पत्तने पूत्कारं कुर्वन् ममानर्घ्यपञ्चमाणिक्यानि सत्यघोषेण गृहीतानि तथा राजगृहसमीपे चिञ्चावृक्षम् आरुह्य पश्चिमरात्रे पूत्कारं कुर्वन् षण्मासान् स्थितः तां पूत्कृतिम् आकर्ण्य रामदत्तया भणितः सिंहसेनः --- देव! नायं पुरुषः ग्रहिलः/ राज्ञापि भणितं किं सत्यघोषस्य चौर्यं संभाव्यते? पुनर् उक्तं राज्ञ्या देव! संभाव्यते तस्य चौर्यं यतो ऽयम् एतादृशम् एव सर्वदा वचनं ब्रवीति/ एतद् आकर्ण्य भणितं राज्ञा --- यदि सत्यघोषस्यैतत् संभाव्यते तदा त्वं परीक्षयेति/ लब्धादेशया रामदत्तया सत्यघोषो राजसेवार्थम् आगच्छन्न् आकार्य पृष्टः --- किं बृहद्वेलायाम् आगतो ऽसि? तेनोक्तं --- मम ब्राह्मणीभ्राताद्य प्राघूर्णकः समायातस् ते भोजयतो बृहद्वेला लग्नेति/ पुनर् अप्य् उक्तं तया --- क्षणम् एकम् अत्रोपविश ममातिकौतुकं जातम्/ अक्षक्रीडां कुर्मः/ राजापि तत्रैवागतस् तेनाप्य् एवं कुर्व् इत्य् उक्तम्/ ततो ऽक्षद्यूते क्रीडया संजाते रामदत्तया निपुणमतिविलासिनी कर्णे लगित्वा भणिता सत्यघोषः पुरोहितो राज्ञीपार्श्वे तिष्ठति तेनाहं ग्रहिलमाणिक्यानि(p.54) याचितुं प्रेषितेति तद्ब्राह्मण्यग्रे भणित्वा तानि याचयित्वा च शीघ्रम् आगच्छेति/ ततस् तया गत्वा याचितानि/ तद्ब्राह्मण्या च पूर्वं सुतरां निषद्धया न दत्तानि/ तद्विलासिन्या चागत्य देविकर्णे कथितं सा न ददातीति/ ततो जितमुद्रिका तस्य साभिज्ञानं दत्ता पुनः प्रेषिता तथापि तया न दत्तानि/ ततस् तस्य कर्त्रिका यज्ञोपवीतं जितं साभिज्ञानं दत्तं दर्शितं च/ तया ब्राह्मण्या तद्दर्शनाद् दुष्टया भीतया च तया समर्पितानि माणिक्यानि तद्विलासिन्याः/ तया च रामदत्तायाः समर्पितानि/ तया च राज्ञो दर्शितानि/ तेन च बहुमाणिक्यमध्ये निक्षेप्याकार्य च ग्रहिलो भणितः रे निजमाणिक्यानि परिज्ञाय गृहाण/ तेन च तथैव गृहीतेषु तेषु राज्ञा रामदत्तया च पुत्रः प्रतिपन्नः/ ततो राज्ञा सत्यघोषः पृष्टः --- इदं कर्म त्वया कृतम् इति/ तेनोक्तं देव! न करोमि किं ममेदृशं कर्तुं युज्यते? ततो ऽतिरुष्टेन तेन राज्ञा तस्य दण्डत्रयं कृतम्/ गोमयभृतं भाजनत्रयं भक्षय, मल्लमुष्टिघातं वा सहस्व, द्रव्यं वा सर्वं देहि/ तेन च पर्यालोच्य गोमयं खादितुम् आरब्धम्/ तदशक्तेन मुष्टिघातः सहितुम् आरब्धः/ तदशक्तेन द्रव्यं दातुम् आरब्धम्/ तदशक्तेन गोमयभक्षणं पुनर् मुष्टिघात इति/ एवं दण्डत्रयम् अनुभूय मृत्वातिलोभवशाद् राजकीयभाण्डागारे अङ्गधनसर्पो जातः/ तत्रापि मृत्वा दीर्घसंसारी जात इति द्वितीयव्रतस्य/ तापसश् चौर्याद् बहुदुःखं प्राप्तः/ इत्य् अस्य कथा/ वत्स्यदेशे कौशाम्बीपुरी राजा सिंहरथो राज्ञी विजया/ तत्रैकश् चौरः कौटिल्येन तापसो भूत्वा परभूमिम् अस्पृशद् अवलम्बमान शिक्यस्थो दिवसे पञ्चाग्निसाधनं करोति/ तत्र च कौशाम्बीं मुषित्वा तिष्ठति/ एकदा महाजनान् मुष्टं नगरम् आकर्ण्य राज्ञा कोट्टपालो भणितो रे(p.55) सप्तरात्रमध्ये चौरं निजशिरो वानय/ ततश् चौरम् अलभमानश् चिन्तापरः तलारो ऽपराह्वे बुभुक्षितब्राह्मणेन चैकदागत्य भोजनं प्रार्थितः/ तेनोक्तं हे ब्राह्मण! छन्दसो ऽसि मम प्राणसन्देहो वर्तते त्वं च भोजनं प्रार्थयसे एतद् वचनम् आकर्ण्य पृष्टं ब्राह्मणेन कुतस् ते प्राणसन्देहः? कथितं च तेन/ तद् आकर्ण्य पुनः पृष्टं ब्राह्मणेन --- अत्र किं को ऽप्य् अतिनिस्पृहपुरुषो ऽप्य् अस्ति? उक्तं तलारेण --- अस्ति विशिष्टतपस्वी, न च तस्यैतत् सम्भाव्यते/ भणितं ब्राह्मणेन --- स एव चौरो भविष्यति अतिनिस्पृहत्वात्/ श्रूयताम् अत्र मदीयां कथां --- मम ब्राह्मणी महासती परपुरुषशरीरं न स्पृशतीति निजपुत्रस्याप्य् अतिकुक्कुटात् कर्पटेन सर्वं शरीरं प्रच्छाद्य स्तनं ददाति/ रात्रौ तु गृहपिण्डारेण सह कुकम करोति/ तद्दशनात् संजातवैराग्याहं संवलार्थं सुवर्णशलाकां वंशयष्टिमध्ये निक्षिप्य तीर्थयात्रायां निर्गतः/ अग्रे गच्छतश् च ममैकबटुको मिलितो न तस्य विश्वासं गच्छाम्य् अहं यष्टिरक्षां यत्नतः करोमि/ तेनाकलितां यष्टिं सङ्गे बिभर्मि/ एकदा रात्रौ कुम्भकारगृहे निद्रां कृत्वा दूराद् गत्वा तेन निजमस्तके लग्नं कुथिततृणम् आलोक्यातिकुक्कुटे ममाग्रतो, हा हा मया नोक्तं परतृणम् अदत्तं ग्रसितम् इत्य् उक्त्वा व्याघुट्य तृणं तत्रैव कुम्भकारगृहे निक्षिप्य दिवसावसाने कृतभोजनस्य ममागत्य मिलितः/ भिक्षार्थं गच्छतस् तस्यातिशुचिर् अयम् इति मत्वा विश्वसितेन मया यष्टिः कुक्कुरादिवारणार्थं समर्पिता/ तां गृहीत्वा स गतः/ ततो मया महाटव्यां गच्छतातिवृद्धपक्षिणो ऽतिकुर्कुटं दृष्टं यथा एकस्मिन् महति वृक्षे मिलिताः पक्षिगणो रात्राव् एकेनातिवृद्धपक्षिणा निजभाषया भणितो रे रे पुत्राः? अहं अतीव गन्तुं न शक्नोमि बुभुक्षितमनाः कदाचिद् भवत्पुत्राणां भक्षणं करोमि चित्तचापल्याद् अतो मम मुखं(p.56) प्रभाते बध्वा सर्वे ऽपि गच्छन्तु/ तैर् उक्त हा हा तात! पितामहस् त्वं किं तवैतत् संभाव्यते? तेनोक्तं --- "बुभुक्षितः किं न करोति पापं" इति/ एवं प्रभाते तस्य पुनर् वचनात् तन्मुखं बध्वा गताः/ स च बद्धो गतेषु चरणाभ्यां मुखाद् बन्धनं दूरीकृत्वा तद्बालकान् भक्षयित्वा तेषाम् आगमनसमये पुनः चरणाभ्यां बन्धनं मुखे संयोज्यातिकुर्कुटेन क्षीणोदरो भूत्वा स्थितः/ ततो नगरगतेन चतुर्थम् अतिकुर्कुटं दृष्टं मया यथा तत्र नगरे एकश् चौरस् तपस्विरूपं धृत्वा बृहच्छिलां च मस्तकस्योपरि हस्ताभ्याम् ऊर्ध्वं गृहीत्वा नगरमध्ये दिवा रात्रौ चातिकुर्कुटेनापसरपादं ददामीति भणन् भ्रमति/ "अपसरजीवेति" चासौ भक्तसर्वजनैर् भण्यते/ स च गर्तादिविजनस्थाने दिगवलोकनं कृत्वा सुवर्णभूषितम् एकाकिनं प्रणमन्तं तया शिलया मारयित्वा तद्द्रव्यं गृह्णाति/ इत्य् अतिकुर्कुटचतुष्टयम् आलोक्य मया श्लोको ऽयं कृतः --- अबालस्पर्शका नारी ब्राह्मणस् तृणहिंसकः/ वने काष्ठमुखः पक्षी पुरे ऽपसरजीवकः॥ इति इति कथयित्वा तलारं धीरयित्वा सन्ध्यायां ब्राह्मणः शिक्यतपस्विसमीपं गत्वा तपस्विप्रतिचारकैर् निर्धायमाणो ऽपि रात्र्यन्धो भूत्वा तत्र पतित्वैकदेशे स्थितः/ ते च प्रतिचारकाः रात्र्यन्धपरीक्षणार्थं तृणकण्डुकाङ्गुल्यादिकं तस्याक्षिसमीपं नयन्ति/ स च पश्यन्न् अपि न पश्यति/ बृहद्रात्रौ गुहायाम् अन्धकूपे नगरद्रव्यं ध्रियमाणम् आलोक्य तेषां खानपानादिकं वालोक्य प्रभाते राज्ञा मार्यमाणस् तलारोरक्षितः तेन रात्रिदृष्टम् आवेद्य संशिक्यतपस्वी चौरस् तेन तलारेण बहुकदर्थनादिभिः कदर्थ्यमानो मृत्वा दुर्गतिं गतस् तृतीयव्रतस्य/ आरक्षिणाब्रह्मनिवृत्त्यभावाद् दुःखं प्राप्तम्/(p.57) अस्य कथा/ आट्टीरदेशे नाशिकानगरे राजा कनकरथो राज्ञी कनकमाला, तलारो यमदण्डस् तस्य माता बहुसुन्दरी तरुणरण्डा पुंश्चली/ सा एकदा वध्वा धर्तुं समर्पिताभरणं गृहीत्वा रात्रौ सङ्केतितजारपार्श्वे गच्छन्ता यमदण्डेन दृष्ट्वा सेविता चैकान्ते/ तदाभरणं चानीय तेन निजभार्याया दत्तम्/ तया च दृष्ट्वा भणितम् --- मदीयम् इदम् आभरणम्, मया श्वश्रूहस्ते धृतम्/ तद् वचनम् आकर्ण्य तेन चिन्तितं या मया सेविता सा मे जननी भविष्यति/ ततस् तस्या जारसंकेतगृहं गत्वा तां सेवित्वा तस्याम् आसक्तो गूढवृत्त्या तया सह कुकर्मरतः स्थितः/ एकदा तद्भार्यया असहनाद् इति रुष्टया रजक्या कथितम्/ मम भर्ता निजमात्रा सह तिष्ठति/ रजक्या च मालकारिण्याः कथितम्/ अतिविश्वस्ता मालाकारिणी च कनकमाला राज्ञीनिमित्तं पुष्पाणि गृहीत्वा गता/ तया च पृष्टा सा कुतूहलेन, जानासि हे काम् अप्य् अपूर्वां वार्ताम्/ तया तलारद्विष्टतया कथितं राज्ञ्यः देवि? यमदण्डतलारो निजजनन्या सह तिष्ठति/ कनकमालया च राज्ञः कथितम्/ राज्ञा गूढपुरुषद्वारेण तस्य कुकर्म निश्चित्य तलारो गृहीतो दुर्गतिं गतः चतुर्थव्रतस्य/ परिग्रहनिवृत्त्यभावात् श्मश्रुनवनीतेन बहुतरं दुःखं प्राप्तम्/ अस्य कथा/ अस्त्य् अयोध्यायां श्रेष्ठी भवदत्तो भार्या धनदत्ता पुत्रो लुब्धदत्तः वाणिज्येन दूरं गतः/ तत्र स्वम् उपार्जितं तस्य चौरैर् नीतम्/ ततो ऽतिनिर्धनेन तेन मार्गे आगच्छता तत्रैकदा गोदुहः तक्रं पातुं याचितम्/ तक्रे पीते स्तोकं नवनीतं कूर्चेलग्नम् आलोक्य गृहीत्वा चिन्तितं तेन वाणिज्यं भविष्यत्य् अनेन मे, एवं च तत्सञ्चितं तत् स्वस्य श्मश्रुनवनीत इति नाम जातम्/ एवम् एकदा प्रस्थप्रमाणे घृते जाते घृतस्य भाजनं पादान्ते(p.58) धृत्वा शीतकाले तृणकुटीरकद्वारे अग्निं च पादान्ते कृत्वा रात्रौ संस्तरे पतितः सञ्चिन्तयति अनेन घृतेन बहुतरम् अर्थम् उपार्ज्य सार्थवाहो भूत्वा सामन्तमहासामन्तराजाधिराजपदं प्राप्य क्रमेण सकलचक्रवर्ती भविष्यामि यदा तदा च मे सप्ततलप्रसादे शय्यागतस्य पादान्ते समुपविष्टं स्त्रीरत्नं पादौ मुष्ट्या ग्रहीष्यति न जानासि पादमर्दनं कर्तुम् इति स्नेहेन भणित्वा स्त्रीरत्नम् एवं पादेन ताडयिष्यामि एवं चिन्तयित्वा तेन चक्रवर्तिरूपाविष्टेन पादेन हत्वा पातितं तद्घृतभाजनं तेन च घृतेन द्वारसंधुक्षितो ऽग्निः सुतरां प्रज्वालितः/ ततो द्वारे ज्वलिते निसर्तुम् अशक्तो दग्धो मृतो दुर्गतिं गतः/ इच्छाप्रमाणरहितपञ्चमव्रतस्य//18॥ यानि चेमानि पञ्चाणुव्रतान्य् उक्तानि मद्यादित्रयत्यागसमन्वितान्य् अष्टौ मूलगुणा भवन्तीत्य् आह --- मद्यमांसमधुत्यागैः सहाणुव्रतपञ्चकम्/ अष्टौ मूलगुणान् आहुर् गृहिणां श्रमणोत्तमाः//66॥ "गृहिणाम् अष्टौ मूलगुणान् आहुः"/ के ते? "श्रमणोत्तमा" जिनाः/ किं तत्? "अणुव्रतपञ्चकम्"/ कैः सह? "मद्यमांसमधुत्यागैः" मद्यं च मांसं च मधु च तेषां त्यागास् तैः//66॥ एवं पञ्चप्रकारम् अणुव्रतं प्रतिपाद्येदानीं त्रिःप्रकारं गुणव्रतं प्रतिपादयन्न् आह --- दिग्व्रतम् अनर्थदण्डव्रतं च भोगोपभोगपरिमाणम्/ अनुबृंहणाद् गुणानाम् आख्यान्ति गुणव्रतान्य् आर्याः//67॥ "आख्यान्ति" प्रतिपादयन्ति/ कानि? "गुणव्रतानि"/ के ते? "आर्याः" गुणैर् गुणवद्भिर् वा आर्यन्ते प्राप्यन्त इत्य् आर्यास् तीर्थकरदेवादयः/ किं तद् गुणव्रतम्? "दिग्व्रतं" दिग्विरतिम्/ न केवलम् एतद् एव किन् तु "अनर्थदण्डव्रतं(p.59)" चानर्थदण्डविरतिम्/ तथा "भोगोपभोगपरिमाणं" सकृद् भुज्यत इति भोगो ऽशनपानगन्धमाल्यादिः पुनः पुनर् उपभुज्यत इत्य् उपभोगो वस्त्राभरणयानजम्पानादिस् तयोः परिमाणं कालनियमनं यावज्जीवनं वा/ एतानि त्रीणि कस्माद् गुणव्रतान्य् उच्यन्ते? "अनुबृंहणात्" वृद्धिं नयनात्/ केषाम्? "गुणानाम्" अष्टमूलगुणानाम्//67॥ तत्र दिग्व्रतस्वरूपं प्ररूपयन्न् आह --- दिग्वलयं परिगणितं कृत्वातो ऽहं बहिर् न यास्यामि/ इति सङ्कल्पो दिग्व्रतम् आमृत्यणुपापविनिवृत्त्यै//68॥ "दिग्व्रतं" भवति/ को ऽसौ? "सङ्कल्पः"/ कथंभूतः? "अतो ऽहं बहिर् न यास्यामि" इत्येवंरूपः/ किं कृत्वा? "दिग्वलयं परिगणितं कृत्वा" समर्यादं कृत्वा/ कथम्? "आमृति" मरणपर्यन्तं यावत्/ किमर्थम्? "अणुपापविनिवृत्त्यै" सूक्ष्मस्यापि पापस्य विनिवृत्त्यर्थम्//68॥ तत्र दिग्वलयस्य परिगणितत्वे कानि मर्यादा इत्य् आह --- मकराकरसरिदटवीगिरिजनपदयोजनानि मर्यादाः/ प्राहुर् दिशां दशानां प्रतिसंहारे प्रसिद्धानि//69॥ "प्राहुर् मर्यादाः"/ कानीत्य् आह --- "मकराकर" इत्यादि/ मकराकरश् च समुद्रः, सरितश् च नद्यो गङ्गाद्याः, अटवी दण्डकारण्यादिका, गिरिश् च पर्वतः सह्यविन्ध्यादिः, जनपदो देशो वराटवापीतटादिः, "योजनानि" विंशतित्रिंशतादिसंख्यानि/ किंविशिष्टान्य् एतानि? "प्रसिद्धानि" दिग्विरतिमर्यादानां दातुर् गृहीतुश् च प्रसिद्धानि/ कासां मर्यादाः? "दिशाम्"/ कतिसंख्यावच्छिन्नानां "दशानाम्"/ कस्मिन् कर्तव्ये सति मर्यादाः? "प्रतिसंहारे" इतः परतो न यास्यामीति व्यावृतौ//69॥ एवं दिग्विरतिव्रतं धारयतां मर्यादातः परतः किं भवतीत्य् आह --- (p.60) अवधेर् बहिर् अणुपापप्रतिविरतेर् दिग्व्रतानि धारयताम्/ पञ्चमहाव्रतपरिणतिम् अणुव्रतानि प्रपद्यन्ते//70॥ "अणुव्रतानि प्रपद्यन्ते"/ काम्? "पञ्चमहाव्रतपरिणतिम्"/ केषाम्? "धारयताम्"/ कानि? "दिग्व्रतानि"/ कुतस् तत्परिणतिं प्रपद्यन्ते? "अणुपापं प्रतिविरतेः" सूक्ष्मम् अपि पापं प्रतिविरतेः व्यावृत्तेः/ क्व? "बहिः"/ कस्मात्? "अवधेः" कृतमर्यादायाः//70॥ तथा तेषां तत्परिणताव् अपरम् अपि हेतुम् आह --- प्रत्याख्यानतनुत्वान् मन्दतराश् चरणमोहपरिणामाः/ सत्त्वेन दुरवधारा महाव्रताय प्रकल्प्यन्ते//71॥ "चरणमोहपरिणामा" भावरूपाश् चारित्रमोहपरिणतयः/ "कल्प्यन्ते" उपचर्यन्ते/ किमर्थम्? महाव्रतनिमित्तम्/ कथंभूताः सन्तः? "सत्त्वेन" "दुरवधारा" अस्तित्वेन महता कष्टेनावधार्यमाणाः सन्तो ऽपि ते ऽस्तित्वेन लक्षयितुं न शक्यन्त इत्य् अर्थः/ कुतस् ते दुरवधाराः? "मन्दतरा" अतिशयेनानुत्कटाः/ मन्दतरत्वम् अप्य् एषां कुतः? "प्रत्याख्यानतनुत्वात्"/ प्रत्याख्यानशब्देन प्रत्याख्यानावरणाः/ द्रव्यक्रोधमानमायालोभा गृह्यन्ते/ नामैकदेशे हि प्रवृत्ताः शब्दा नाम्न्य् अपि वर्तन्ते भीमादिवत्/ प्रत्याख्यानं हि सविकल्पेन हिंसादिविरतिलक्षणः संयमस् तद् आवृण्वन्ति ये ते प्रत्याख्यानावरणा द्रव्यक्रोधादयः, यदुदये ह्य् आत्मा कार्त्स्न्यात् तद्विरतिं कर्तुं न शक्नोति, अतो द्रव्यरूपादीनां क्रोधादीनां तनुत्वान् मन्दोदयत्वाद् भावरूपाणाम् मन्दतरत्वं सिद्धम्//71॥ ननु कुतस् ते महाव्रताय कल्प्यन्ते ततः साक्षान् महाव्रतरूपा भवन्तीत्य् आह --- पञ्चानां पापानां हिंसादीनां मनोवचःकायैः/ कृतकारितानुमोदैस् त्यागस् तु महाव्रतं महताम्//72//(p.61) "त्यागस् तु" पुनर् महाव्रतं भवति/ केषां त्यागः "हिंसादीनां" "पञ्चानाम्"/ कथंभूतानां "पापानां" पापोपार्जनहेतुभूतानाम्/ कैस् तेषां त्यागः "मनोवचःकायैः"/ तैर् अपि कैः कृत्वा त्यागः? "कृतकारितानुमोदैः"/ अयम् अर्थः --- हिंसादीनां मनसा कृतकारितानुमोदैस् त्यागः/ तथा वचसा कायेन चेति/ केषां तैस् त्यागो महाव्रतम्? "महतां" प्रमत्तादिगुणस्थानवर्तिनां विशिष्टात्मनाम्//72॥ इदानीं दिग्विरतिव्रतस्यातिचारान् आह --- ऊर्ध्वाधस्तात् तिर्यग्व्यतिपाताः क्षेत्रवृद्धिर् अवधीनाम्/ विस्मरणं दिग्विरतेर् अत्याशाः पञ्च मन्यन्ते//73॥ "दिग्विरतेर् अत्याशा" अतीचाराः "पञ्च मन्यन्ते" 'भ्युपगम्यन्ते/ तथा हि/ अज्ञानात् प्रमादाद् वा ऊर्ध्वदिशो ऽधस्ताद्दिशस् तिर्यग्दिशश् च व्यतीपाता विशेषेणातिक्रमणानि त्रयः/ तथाज्ञानात् प्रमादाद् वा "क्षेत्रवृद्धिः" क्षेत्राधिक्यावधारणम्/ तथा "अवधीनां" दिग्विरतेः कृतमर्यादानां "विस्मरणम्" इति//73॥ इदानीम् अनर्थदण्डद्वितीयं विरतिलक्षणं गुणव्रतं व्याख्यातुम् आह --- अभ्यन्तरं दिगवधेर् अपार्थकेभ्यः सपापयोगेभ्यः/ विरमणम् अनर्थदण्डव्रतं विदुर् व्रतधराग्रण्यः//74॥ "अनर्थदण्डव्रतं विदुर्" जानन्ति/ के ते? "व्रतधराग्रण्यः" व्रतधराणां यतीनां मध्ये ऽग्रण्यः प्रधानभूतास् तीर्थकरदेवादयः/ "विरमणं" व्यावृत्तिः/ केभ्यः? "सपापयोगेभ्यः" पापेन सह योगः सम्बन्धः पापयोगस् तेन सह वर्तमानेभ्यः पापोपदेशाद्यनर्थदण्डेभ्यः/ किंविशिष्टेभ्यः? "अपार्थिकेभ्यः" निष्प्रयोजनेभ्यः/ कथं तेभ्यो विरमणम्? "अभ्यन्तरं दिगवधेः" दिगवधेर् अभ्यन्तरं यथा भवत्य् एवं तेभ्यो विरमणम्/ अत एव दिग्विरतिव्रताद् अस्य(p.62) भेदः/ तद्व्रते हि मर्यादातो बहिः पापोपदेशादिविरमणं अनर्थदण्डविरतिव्रते तु ततो ऽभ्यन्तरे तद्विरमणम्//74॥ अथ के ते अनर्थदण्डा यतो विरमणं स्याद् इत्य् आह --- पापोपदेशहिंसादानापध्यानदुःश्रुतीः पञ्च/ प्राहुः प्रमादचर्याम् अनर्थदण्डान् अदण्डधराः//75॥ दण्डा इव दण्डा अशुभमनोवाक्कायाः परपीडाकरत्वात्, तान् न धरन्तीत्य् अदण्डधरा गणधरदेवादयस् ते प्राहुः/ कान्? "अनर्थदण्डान्"/ कति? "पञ्च"/ कथम् इत्य् आह "पापेत्यादि"/ पापोपदेशश् च हिंसादानं च अपध्यानं च दुःश्रुतिश् च एताश् चतस्रः प्रमादचर्या चेति पञ्चमी//75॥ तत्र पापोपदेशस्य तावत् स्वरूपं प्ररूपयन्न् आह --- तिर्यक्क्लेशवणिज्याहिंसारम्भप्रलम्भनादीनाम्/ कथाप्रसङ्गः प्रसवः स्मर्तव्यः पापोपदेशः//76॥ "स्मर्तव्यो" ज्ञातव्यः/ कः? "पापोपदेशः" पापः पापोपार्जनहेतुर् उपदेशः/ कथंभूतः? "कथाप्रसङ्गः" कथानां तिर्यक्क्लेशादिवार्तानां प्रसङ्गः पुनः पुनः प्रवृत्तिः/ किंविशिष्टः? "प्रसवः" प्रसूत इति प्रभवः उत्पादकः/ केषाम् इत्य् आह --- "तिर्यग्" इत्यादि, तिर्यक्क्लेशश् च हस्तिदमनादिः, वाणिज्या च वणिजां कर्म क्रयविक्रयादि, हिंसा च प्राणिवधः, आरम्भश् च कृष्यादिः,(p.63) प्रलम्भनं च वञ्चनं तानि आदिर् येषां मनुष्यक्लेशादीनां तानि तथोक्तानि तेषाम्//76॥ अथ हिंसादानं किम् इत्य् आह --- परशुकृपाणखनित्रज्वलनायुधशृङ्गिशृंखलादीनाम्/ वधहेतूनां दानं हिंसादानं ब्रुवन्ति बुधाः//77॥ "हिंसादानं ब्रुवन्ति"/ के ते? "बुधा" गणधरदेवादयः/ किं तत्? "दानम्"/ यत् केषाम्? "वधहेतूनां" हिंसाकारणानाम्/ केषां तत्कारणानाम् इत्य् आह --- "परश्व्" इत्यादि/ परशुश् च कृपाणश् च खनित्रं च ज्वलनश् चायुधानि च क्षुरिकालकुटादीनि शृङ्गि च विषं सामान्यं शृङ्खला च ता आदयो येषां ते तथोक्तास् तेषाम्//77॥ इदानीम् अपध्यानस्वरूपं व्याख्यातुम् आह --- वधबन्धच्छेदादेर् द्वेषाद् रागाच् च परकलत्रादेः/ आध्यानम् अपध्यानं शासति जिनशासने विशदाः//78॥ "अपध्यानं शासति" प्रतिपादयन्ति/ के ते? "विशदा" विचक्षणाः/ क्व? "जिनशासने"/ किं तत्? "आध्यानं" चिन्तनम्/ कस्य? "वधबन्धच्छेदादेः"/ कस्मात्? "द्वेषात्"/ न केवलं द्वेषाद् अपि "रागाद् वा" आध्यानम्/ कस्य? "परकलत्रादेः"//78॥ साम्प्रतं दुःश्रुतिस्वरूपं प्ररूपयन्न् आह --- आरम्भसङ्गसाहसमिथ्यात्वद्वेषरागमदमदनैः/ चेतःकलुषयतां श्रुतिर् अवधीनां दुःश्रुतिर् भवति//79//(p.64) "दुःश्रुतिर् भवति"/ कासौ? "श्रुतिः" श्रवणम्/ केषाम्? "अवधीनां" शास्त्राणाम्/ किं कुर्वताम्? "कलुषयतां" मलिनयताम्/ किं तत्? "चेतः" क्रोधमानमायालोभाद्याविष्टं चित्तं कुर्वताम् इत्य् अर्थः/ कैः कृत्वेत्य् आह --- "आरम्भेत्यादि" आरम्भश् च कृष्यादिः सङ्गश् च परिग्रहः तयोः प्रतिपादनं वार्ता नीतौ विधीयते/ "कृषिः पशुपाल्यं वाणिज्यं च वार्ता" इत्य् अभिधानात्, साहसं चात्यद्भुतं कर्म वीरकथायां प्रतिपाद्यते, मिथ्यात्वं चाद्वैतक्षणिकम् इत्यादि, प्रमाणविरुद्धार्थप्रतिपादकशास्त्रेण क्रियते, द्वेषश् च विद्वेषीकरणादिशास्त्रेणाभिधीयते रागश् च वशीकरणादिशास्त्रेण विधीयते, मदश् च "वर्णानां ब्राह्मणो गुरुर्" इत्यादिग्रन्थाज् ज्ञायते, मदनश् च रतिगुणविलासपताकादिशास्त्राद् उत्कृष्टो भवति तैः एतैः कृत्वा चेतः कलुषयतां शास्त्राणां श्रुतिर् दुःश्रुतिर् भवति//79॥ अधुना प्रमादचर्यास्वरूपं निरूपयन्न् आह --- क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदम्/ सरणं सारणम् अपि च प्रमादचर्यां प्रभाषन्ते//80॥ "प्रभाषन्ते" प्रतिपादयन्ति/ काम्? "प्रमादचर्याम्"/ किं तद् इत्य् आह --- "क्षितीत्यादि"/ क्षितिश् च सलिलं च दहनश् च तेषाम् आरम्भं क्षितिखननसलिलप्रक्षेपणदहनप्रज्वालनपवनकरणलक्षणम्/ किंविशिष्टम्? "विफलं" निष्प्रयोजनम्/ तथा "वनस्पतिच्छेदं" विफलम्/ न केवलम् एतद् एव किन् तु "सरणं" "सारनम् अपि च" सरणं स्वयं निष्प्रयोजनं पर्यटनं सारणम् अन्यं निष्प्रयोजनं गमनप्रेरणम्//80॥ एवम् अनर्थदण्डविरतिव्रतं प्रतिपाद्येदानीं तस्यातीचारान् आह --- कन्दर्पं कौत्कुच्यं मौखर्यम् अतिप्रसाधनं पञ्च/ असमीक्ष्य चाधिकरणं व्यतीतयो ऽनर्थदण्डकृद्विरतेः//81//(p.65) "व्यतीतयो" 'तीचारा भवन्ति/ कस्य? "अनर्थदण्डकृद्विरतेः" अनर्थं निष्प्रयोजनं दण्डं दोषं कुर्वन्तीत्य् अनर्थदण्डकृतः पापोपदेशादयस् तेषां विरतिर् यस्य तस्य/ कति? "पञ्च"/ कथम् इत्य् आह --- "कन्दर्पेत्यादि", रोगोद्रेकात् प्रहासमिश्रो भण्डिमाप्रधानो वचनप्रयोगः कन्दर्पः, प्रहासो भण्डिमावचनं भण्डिमोपेतकायव्यापारप्रयुक्तं कौत्कुच्यम्, धार्ष्ट्यप्रायं बहुप्रलापितत्वं मौखर्यम्, यावतार्थेनोपभोगपरिभोगौ भवतस् ततो ऽधिकस्य करणम् अतिप्रसाधनम्, एतानि चत्वारि, असमीक्ष्याधिकरणं पञ्चमं असमीक्ष्य प्रयोजनम् अपर्यालोच्य आधिक्येन कार्यस्य करणम् असमीक्ष्याधिकरणम्//81॥ साम्प्रतं भोगोपभोगपरिमाणलक्षणं गुणव्रतम् आख्यातुम् आह --- अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम्/ अर्थवताम् अप्य् अवधौ रागरतीनां तनूकृतये//82॥ "भोगोपभोगपरिमाणं" भवति/ किं तत्? "यत्परिसंख्यानं" परिगणनम्/ केषाम्? "अक्षार्थानाम्" इन्द्रियविषयाणाम्/ कथंभूतानाम् अपि तेषाम्? "अर्थवताम् अपि" सुखादिलक्षणप्रयोजनसंपादकानाम् अपि अथ वार्थवतां सग्रन्थानाम् अपि श्रावकाणाम्/ तेषां परिसंख्यानम्/ किमर्थम्? "तनूकृतये" कृशतरत्वकरणार्थम्/ कासाम्? "रागरतीनां" रागेण विषयेषु रागोद्रेकेण रतयः आसक्तयस् तासाम्/ कस्मिन् सति? अवधौ विषयपरिमाणे//82॥ अथ को भोगः कश् चोपभोग यत्परिमाणं क्रियते इत्य् आशङ्क्याह --- भुक्त्वा परिहातव्यो भोगो भुक्त्वा पुनश् च भोक्तव्यः/ उपभोगो ऽशनवसनप्रभृतिः पाञ्चेन्द्रियो विषयः//83//(p.66) पञ्चेन्द्रियाणाम् अयं "पाञ्चेन्द्रियो" विषयः/ "भुक्त्वा" "परिहातव्यस्" त्याज्यः स "भोगो" 'शनपुष्पगन्धविलेपनप्रभृतिः/ यः पूर्वं भुक्त्वा पुनश् च भोक्तव्यः स "उपभोगो" वसनाभरनप्रभृतिः वसनं वस्त्रम्//83॥ मद्यादिभोगरूपो ऽपि त्रसजन्तुवधहेतुत्वाद् अणुव्रतधारिभिस् त्याज्य इत्य् आह --- त्रसहतिपरिहरणार्थं क्षौद्रं पिशितं प्रमादपरिहृतये/ मद्यं च वर्जनीयं जिनचरणौ शरणम् उपयातैः//84॥ "वर्जनीयम्"/ किं तत्? "क्षौद्रं" मधु/ तथा "पिशितम्"/ किमर्थम्? "त्रसहतिपरिहरणार्थं" त्रसानां द्वीन्द्रियादीनां हतिर् वधस् तत्परिहरणार्थम्/ तथा "मद्यं च" वर्जनीयम्/ किमर्थम्? "प्रमादपरिहृतये" माता भार्येति विवेकाभावः प्रमादस्य परिहृतये परिहारार्थम्/ कैर् एतद् वर्जनीयम्? "शरणम् उपयातैः" शरणम् उपगतैः/ कौ? "जिनचरणौ" श्रावकैस् तत् त्याज्यम् इत्य् अर्थः//84॥ तथैतद् अपि तैस् त्याज्यम् इत्य् आह --- अल्पफलबहुविघातान् मूलकम् आर्द्राणि शृङ्गवेराणि/ नवनीतनिम्बकुसुमं कैतकम् इत्य् एवम् अवहेयम्//85॥ "अवहेयं" त्याज्यम्/ किं तत्? "मूलकम्"/ तथा "शृङ्गवेराणि" आर्द्रकाणि/ किंविशिष्टानि? "आर्द्राणि" पक्वाणि/ तथा नवनीतनिम्बकुसुमम् इत्य् उपलक्षणं सकलकुसुमविशेषाणां तेषां कैतकं केतक्या इदं कैतकं गुधरा इत्येवं, इत्यादि सर्वम् अवहेयम्/ कस्मात्? "अल्पफलबहुविघातात्"/ अल्पं फलं यस्यासाव् अल्पफलः, बहूनां त्रसजीवानां विघातो विनाशो बहुविघातः अल्पफलश् चासौ विघातश् च तस्मात्//85॥ प्रासुकम् अपि यद् एवंविधं तत् त्याज्यम् इत्य् आह --- (p.67) यद् अनिष्टं तद् व्रतयेद् यच् चानुपसेव्यम् एतद् अपि जह्यात्/ अभिसन्धिकृता विरतिर् विषयाद् योग्याद् व्रतं भवति//86॥ "यद् अनिष्टं" उदरशूलादिहेतुतया प्रकृतिसात्म्यकं यन् न भवति "तद् व्रतयेत्" व्रतं निवृत्तिं कुर्यात् त्यजेद् इत्य् अर्थः/ न केवलम् एतद् एव व्रतयेद् अपि तु "यच् चानुपसेव्यम् एतद् अपि जह्यात्"/ यच् च यद् अपि गोमूत्रकरभदुग्धशङ्खचूर्णताम्बूलोद्गललालामूत्रपुरीषश्लेष्मादिकम् अनुपसेव्यं प्रासुअम् अपि शिष्टलोकानां स्वादनायोग्यं एतद् अपि जह्यात् व्रतं कुर्यात्/ कुत एतद् इत्य् आह --- अभिसन्धीत्यादि --- अनिष्टतया अनुपसेव्यतया च व्यावृत्तेर् योग्याद् विषयाद् अभिसन्धिकृताभिप्रायपूर्विका या विरतिः सा यतो व्रतं भवति//86॥ तच् च द्विधा भिद्यत इति --- नियमो यमश् च विहितौ द्वेधा भोगोपभोगसंहारात्/ नियमः परिमितकालो यावज्जीवं यमो ध्रियते//87॥ "भोगोपभोगसंहारात्" भोगोपभोगयोः संहारात् परिमाणात् तम् आश्रित्य/ "द्वेधा विहितौ" द्वाभ्यां प्रकाराभ्यां द्वेधा व्यवस्थापितौ/ कौ? "नियमो यमश् च" इत्य् एतौ/ तत्र को नियमः कश् च यम इत्य् आह --- "नियमः परिमितकालो" वक्ष्यमाणः परिमितः कालो यस्य भोगोपभोगसंहारस्य स नियमः/ "यमश् च यावज्जीवं ध्रियते"//87॥ तत्संहारलक्षणनियमं दर्शयन्न् आह --- भोजनवाहनशयनस्नानपवित्राङ्गरागकुसुमेषु/ ताम्बूलवसनभूषणमन्मथसंगीतगीतेषु//88//(p.68) अद्य दिवा रजनी वा पक्षो मासस् तथा र्तुर् अयनं वा/ इति कालपरिच्छित्त्या प्रत्याख्यानं भवेन् नियमः//89॥ युगलम्/ नियमो भवेत्/ किं तत्? प्रत्याख्यानम्/ कया? कालपरिच्छित्या/ ताम् एव कालपरिच्छित्तिं दर्शयन्न् आह --- अद्येत्यादि, अद्येति प्रवर्तमानघटिकाप्रहरादिलक्षणकालपरिच्छित्त्या प्रत्याख्यानम्/ तथा दिवेति/ रजनि रात्रिर् इति वा/ पक्ष इति वा/ मास इति वा/ ऋतुर् इति वा मासद्वयम्/ अयनम् इति वा षण्मासा/ इत्येवं कालपरिच्छित्त्या प्रत्याख्यानम्/ केष्व् इत्य् आह --- भोजनेत्यादि भोजनं च, वाहनं च घोटकादि, शयनं च पल्यङ्कादि, स्नानं च, पवित्राङ्गरागश् च पवित्रश् चासाव् अङ्गरागश् च कुङ्कुमादिविलेपनम्/ उपलणम् एतद् अञ्जनतिलकादीनां पवित्रविशेषणाद् दोषापनयनार्थम् औषधाद्यङ्गरागो निरस्तः/ कुसुमानि च तेषु विषयभूतेषु/ तथा ताम्बूलं च वसनं च वस्त्रं भूषणं च कटकादि मन्मथश् च कामसेवा संगीतं च गीतनृत्यवादित्रत्रयं गीतं च केवलं नृत्यवाद्यरहितं तेषु च विषयेषु अद्येत्यादिरूपं कालपरिच्छित्त्या यत् प्रत्याख्यानं स नियम इति व्याख्यातम्//88-89॥ भोगोपभोगपरिमाणस्येदानीम् अतीचारान् आह --- विषयविषतोऽनुपेक्षानुस्मृतिर् अतिलौल्यम् अतितृषानुभवौ/ भोगोपभोगपरिमाव्यतिक्रमाः पञ्च कथ्यन्ते//90॥ भोगोपभोगपरिमाणं तस्य व्यतिक्रमा अतीचाराः पञ्च कथ्यन्ते/ के ते इत्य् आह विषयेत्यादि --- विषय एव विषं प्राणिनां दाहसंतापादिविधायित्वात् तेषु ततो ऽनुपेक्षा उपेक्षायास् त्यागस्याभावो ऽनुपेक्षा आदर इत्य् अर्थः/ विषयवेदनाप्रतिकारार्थो हि विषयानुभवस् तस्मात् तत्प्रतीकारे जाते ऽपि पुनर् यत्संभाषणालिङ्गनाद्यादरः सो ऽत्यासक्तिजनकत्वाद् अतीचारः/ अनुस्मृतिस्(p.69) तदनुभवात् प्रतीकारे जाते ऽपि पुनर् विषयाणां सौन्दर्यसुखसाधनत्वाद् अनुस्मरणम् अत्यासक्तिहेतुत्वाद् अतीचारः/ अतिलौल्यम् अतिगृद्धिस् तत्प्रतीकारजाते ऽपि पुनः पुनस् तदनुभवाकाङ्क्षेत्य् अर्थः/ अतितृषा भाविभोगोपभोगादेर् अतिगृह्या प्रात्प्याकाङ्क्षा/ अत्यनुभवो नियतकाले ऽपि यदा भोगोपभोगाव् अनुभवति तदात्यासक्त्यानुभवति न पुनर् वेदनाप्रतीकारतयातो ऽतीचारः//90॥ इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां तृतीयः परिच्छेदः//3//(p.70) शिक्षाव्रताधिकारश् चतुर्थः साम्प्रतं शिक्षाव्रतस्वरूपप्ररूपणार्थम् आह --- देशावकाशिकं वा सामायिकं प्रोषधोपवासो वा/ वैयावृत्यं शिक्षाव्रतानि चत्वारि शिष्टानि//92॥ शिष्टानि प्रतिपादितानि/ कानि? शिक्षाव्रतानि/ कति? चत्वारि/ कस्मात्? देशावकाशिकम् इत्यादिचतुःप्रकारसद्भावात्/ वाशब्दो ऽत्र परस्परप्रकारसमुच्चये/ देशावकाशिकादीनां लक्षणं स्वयम् एवाग्रे ग्रन्थकारः करिष्यति//92॥ तत्र देशावकाशिकस्य तावल् लक्षणम् --- देशावकाशिकं स्यात् कालपरिच्छेदनेन देशस्य/ प्रत्यहम् अणुव्रतानां प्रतिसंहारो विशालस्य//93॥ देशावकाशिकं देशे मर्यादीकृतदेशमध्ये ऽपि स्तोकप्रदेशे ऽवकाशो नियतकालम् अवस्थानं सो ऽस्त्यास्तीति देशावकाशिकं शिक्षाव्रतं स्यात्/ को ऽसौ? प्रतिसंहारो व्यावृत्तिः/ कस्य? देशस्य/ कथंभूतस्य? विशालस्य बहोः/ केन? कालपरिच्छेदनेन दिवसादिकालमर्यादया/ कथम्? प्रत्यहं प्रतिदिनम्/ केषाम्? अणुव्रतानां अणूनि सूक्ष्माणि व्रतानि येषां तेषां श्रावकाणाम् इत्य् अर्थः//93॥ अथ देशावकाशिकस्य का मर्यादा इत्य् आह --- गृहहारिग्रामाणां क्षेत्रनदीदावयोजनानां च/ देशावकाशिकस्य स्मरन्ति सीम्नां तपोवृद्धाः//94//(p.71) तपोवृद्धाश् चिरन्तनाचार्या गणधरदेवादयः/ सीम्नां स्मरन्ति मर्यादाः प्रतिपाद्यन्ते/ सीम्नाम् इत्य् अत्र "स्मृत्यर्थदयीशां कर्म" इत्य् अनेन षष्ठी/ केषां सीमाभूतानाम्? गृहहारिग्रामाणां हारिः कटकम्/ तथा क्षेत्रनदीदावयोजनानां च दावो वनम्/ कस्यैतेषां सीमाभूतानाम्? देशावकाशिकस्य देशनिवृत्तिव्रतस्य//94॥ एवं द्रव्यावधिं योजनावधिं प्रतिपादयन्न् आह --- संवत्सरम् ऋतुम् अयनं मासचतुर्मासपक्षम् ऋक्षं च/ देशावकाशिकस्य प्राहुः कालावधिं प्राज्ञाः//95॥ देशावकाशिकस्य कालावधिं कालमर्यादां प्राहुः/ प्राज्ञाः गणधरदेवादयः/ किं तद् इत्य् आह संवत्सरम् इत्यादि --- संवत्सरं यावद् एतावत्य् एव देशे मयावस्थातव्यम्/ तथा ऋतुम् अयनं वा यावत्/ तथा मासचतुर्मासपक्षं यावत्/ ऋक्षं च चन्द्रभुक्त्या आदित्यभुक्त्या वा इदं नक्षत्रं यावत्//95॥ एवं देशावकाशिकव्रते कृते सति ततः परतः किं स्याद् इत्य् आह --- सीमान्तानां परतः स्थूलेतरपञ्चपापसंत्यागात्/ देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते//96॥ प्रसाध्यन्ते व्यवस्थाप्यन्ते/ कानि? महाव्रतानि/ केन? देशावकाशिकेन च न केवलं दिग्विरत्यापि देशावकाशिकेनापि/ कुतः? स्थूलेतरपञ्चपापसंत्यागात् स्थूलेतराणि च तानि हिंसादिलक्षणपञ्चपापानि च तेषां सम्यक्त्यागम्/ क्व? सीमान्तानां परतः देशावकाशिकव्रतस्य सीमाभूता ये "अन्ताधर्मा" गृहादयः संवत्सरादिविशेषाः तेषां वा अन्ताः पर्यन्तास् तेषां परतः यस्मिन् भागे//96॥ इदानीं तदतिचारान् दर्शयन्न् आह --- प्रेषणशब्दानयनं रूपाभिव्यक्तिपुद्गलक्षेपौ/ देशावकाशिकस्य व्यपदिश्यन्ते ऽत्ययाः पञ्च//97//(p.72) अत्यया अतिचाराः/ पञ्च व्यपदिश्यन्ते कथ्यन्ते/ के ते? इत्य् आह --- प्रेषणेत्यादि --- मर्यादीकृते देशे स्वयं स्थितस्य ततो बहिर् इदं कुर्व् इति विनियोगः प्रेषणम्/ मर्यादीकृतदेशाद् बहिर् व्यापारं कुर्वतः कर्मकरान् प्रति खात्करणादिः शब्दः/ तद्देशाद् बहिः प्रयोजनवशाद् इदम् आनयेत्य् आज्ञापनम् आनयनम्/ मर्यादीकृतदेशे स्थितस्य बहिर्देशे कर्म कुर्वतां कर्मकरणां स्वविग्रहप्रदर्शनं रूपाभिव्यक्तिः/ तेषाम् एव लोष्ठानिपातः पुद्गलक्षेपः//97॥ एवं देशावकाशिकरूपं शिक्षाव्रतं व्याख्यायेदानीं सामायिकरूपं तद् व्याख्यातुम् आह --- आसमयमुक्ति मुक्तं पञ्चाघानाम् अशेषभावेन/ सर्वत्र च सामयिकाः सामायिकं नाम शंसन्ति//98॥ सामयिकं नाम स्फुटं शंसन्ति प्रतिपादयन्ति/ के ते? सामयिकाः समयम् आगमं विन्दन्ति ये ते सामायिका गणधरदेवादयः/ किं तत्? मुक्तं मोचनं परिहरणं यत् तत् सामयिकम्/ केषां मोचनम्? पञ्चाघानां हिंसादिपञ्चपापानाम्/ कथम्? आसमयमुक्ति वक्ष्यमाणलक्षणसमयमोचनं आ समन्ताद् व्याप्य गृहीतनियमकालमुक्तिं यावद् इत्य् अर्थः/ कथं तेषां मोचनम्? अशेषभावेन समास्त्येन न पुनर् देशतः/ सर्वत्र च अवधेः परभागे च/ अनेन देशावकाशिकाद् अस्य भेदः प्रतिपादितः//98॥ आसमयमुक्तिम् अत्र यः समयशब्दः प्रतिपादितस् तदर्थं व्याख्यातुम् आह --- मूर्धरुहमुष्टिवासोबन्धं पर्यङ्कबन्धनं चापि/ स्थानम् उपवेशनं वा समयं जानन्ति समयज्ञाः//99॥ समयज्ञा आगमज्ञाः/ समयं जानन्ति/ किं तत्? मूर्धरुहमुष्टिवासोबन्धम्, बन्धशब्दः प्रत्येकम् अभिसम्बध्यते मूर्धरुहाणां केशानां बन्धं बन्धकालं समयं जानन्ति/ तथा मुष्टिबन्धं वासोबन्धं वस्त्रग्रन्थि पर्यङ्कबन्धनं(p.73) चापि उपविष्टकायोत्सर्गम् अपि च स्थानम् ऊर्ध्वकायोत्सर्गं उपवेशनं वा सामान्येनोपविष्टावस्थानम् अपि समयं जानन्ति//99॥ एवंविधे समये भवत् यत् सामायिकं पञ्चप्रकारपापात् साकल्येन व्यावृत्तिस्वरूपं तस्योत्तरोत्तरा वृद्धिः कर्तव्येत्य् आह --- एकान्ते सामयिकं निर्व्याक्षेपे वनेषु वास्तुषु च/ चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधिया//100॥ परिचेतव्यं वृद्धिं नेतव्यम्/ किं तत्? सामायिकम्/ क्व? एकान्ते स्त्रीपशुपाण्डुविवर्जिते प्रदेशे/ कथंभूते? निर्व्याक्षेपे चित्तव्याकुलतारहिते शीतवातदंशमशकादिबाधावर्जित इत्य् अर्थः इत्थंभूते एकान्ते/ क्व? वनेषु अटवीसु, वास्तुषु च गृहेषु, चैत्यालयेषु च अपिशब्दाद् गिरिगह्वरादिपरिग्रहः/ केन चेतव्यम्? प्रसन्नधिया प्रसन्ना अविक्षिप्ता धीर् यस्यात्मनस् तेन अथ वा प्रसन्नासौ धीश् च तया कृत्वा आत्मना परिचेतव्यम् इति//100॥ इत्थंभूतेषु स्थानेषु कथं तत् परिचेतव्यम् इत्य् आह --- व्यापारवैमनस्याद् विनिवृत्त्याम् अन्तरात्मविनिवृत्त्या/ सामयिकं बध्नीयाद् उपवासे चैकभुक्ते वा//101॥ बध्नीयाद् अनुतिष्ठेत्/ किं तत्? सामयिकं/ कस्यां? विनिवृत्त्याम्/ कस्मात्? व्यापारवैमनस्यात् व्यापारः कायादिचेष्टा वैमनस्यं मनोव्यग्रता चित्तकालुष्यं वा तस्माद् विनिवृत्त्याम् अपि सत्यां अन्तरात्मविनिवृत्या कृत्वा तद् बध्नीयात् अन्तरात्मनो विकल्पस्य विशेषेण विनिवृत्त्या/ कस्मिन् सति तस्यां तद् बध्नीयात्? उपवासे चैकभुक्ते वा//101॥ इत्थंभूतं तत् किं कदाचित् परिचेतव्यम् अन्यथा वेत्य् अत्राह --- सामयिकं प्रतिदिवसं यथावद् अप्य् अनलसेन चेतव्यम्/ व्रतपञ्चकपरिपूरणकारणम् अवधानयुक्तेन//102//(p.74) चेतव्यं वृद्धिं नेतव्यम्/ किम्? सामायिकम्/ कदा? प्रतिदिवसम् अपि न पुनः कदाचित् पर्वदिवस एव/ कथम्? यथावद् अपि प्रतिपादितस्वरूपानतिक्रमेणैव/ कथंभूतेन? अनलसेनालास्यरहितेन उद्यतेनेत्य् अर्थः/ तथावधानयुक्तेनैकाग्रचेतसा/ कुतस् तद् इत्थं परिचेतव्यम्? व्रतपञ्चकपरिपूरणकारणं यतः व्रतानां हिंसाविरत्यादीनां पञ्चकं तस्य परिपूरणं परिपूरणत्वं महाव्रतरूपत्वं तस्य कारणम्/ यथोक्तसामायिकानुष्ठानकाले हि अणुव्रतान्य् अपि महाव्रतत्वं प्रतिपद्यन्ते ऽतस् तत्कारणम्//102॥ एतद् एव समर्थयमानः प्राह --- सामयिके सारम्भाः परिग्रहा नैव सन्ति सर्वे ऽपि/ चेलोपसृष्टमुनिर् इव गृही तदा याति यतिभावम्//103॥ सामयिके सामायिकावस्थायाम्/ नैव सन्ति न विद्यन्ते/ के? परिग्रहाः सङ्गाः/ कथंभूताः? सारम्भाः कृष्याद्यारम्भसहिताः/ कति? सर्वे ऽपि बाह्याभ्यन्तराश् चेतनेतरादिरूपा वा/ यत एव ततो याति प्रतिपद्यते/ किम्? यतिभावं यतित्वम्/ को ऽसौ? गृही श्रावकः/ कदा? सामायिकावस्थायाम्/ क इव? चेलोपसृष्टमुनिर् इव चेलेन वस्त्रेण उपसृष्ट उपसर्गवशाद् वेष्टितः स चासौ मुनिश् च स इव तद्वत्//103॥ तथा सामायिके स्वीकृतवन्तो ये ते ऽपरम् अपि किं कुर्वन्तीत्य् आह --- शीतोष्णदंशमशकपरीषहम् उपसर्गम् अपि च मौनधराः/ सामायिकं प्रतिपन्ना अधिकुर्वीरन्न् अचलयोगाः//104॥ अधिकुर्वीरन् सहेरन्न् इत्य् अर्थः/ के ते? सामयिकं प्रतिपन्नाः सामायिकं स्वीकृतवन्तः/ किंविशिष्टाः सन्तः? अचलयोगाः स्थिरसमाधयः प्रतिज्ञातानुस्ठानापरित्यागिनो वा/ तथा मौनधरास् तत्पीडायां सत्याम् अपि क्लीबादिवचनानुच्चारकाः/ कम् अधिकुर्वीरन्न् इत्य् आह --- शीतेत्यादि शीतोष्णदंशमशकानां(p.75) पीडाकाराणां तत्परिसमन्तात् सहनं तत्परीषहस् तं, न केवलं तम् एव अपि तु उपसर्गम् अपि च देवमनुष्यतिर्यक्कृतम्//104॥ तं चाधिकुर्वाणाः सामायिके स्थिताः एवंविधं संसारमोक्षयोः स्वरूपं चिन्तयेयुर् इत्य् आह --- अशरणम् अशुभम् अनित्यं दुःखम् अनात्मानम् आवसामि भवम्/ मोक्षस् तद्विपरीतात्मेति ध्यायन्तु सामयिके//105॥ तथा सामायिके स्थिता ध्यायन्तु/ कम्? भवं स्वोपात्तकर्मवशाच् चतुर्गतिपर्यटनम्/ कथंभूतम्? अशरणं न विद्यते शरणम् अपापपरिरक्षकं यत्र/ अशुभम् अशुभकारणप्रभवत्वाद् अशुभकार्यकारित्वाच् चाशुभम्/ तथानित्यं चतसृष्व् अपि गतिषु पर्यटनस्य नियतकालतयानित्यत्वाद् अनित्यम्/ तथा दुःखहेतुत्वाद् दुःखम्/ तथानात्मानम् आत्मस्वरूपं न भवति/ एवंविधं भवम् आवसामि एवंविधे तिष्ठामीत्य् अर्थः/ यद्य् एवंविधः संसारस् तर्हि मोक्षः कीदृश इत्य् आह --- मोक्षस् तद्विपरीतात्मा तस्माद् उक्तभवस्वरूपाद् विपरीतस्वरूपतः शरणशुभादि स्वरूपः, इत्य् एवं ध्यायन्तु चिन्तयन्तु सामायिके स्थिताः//105॥ साम्प्रतं सामायिकस्यातीचारान् आह --- वाक्कायमानसानां दुःप्रणिधानान्य् अनादरस्मरणे/ सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन//106॥ व्यज्यन्ते कथ्यन्ते/ के ते? अतिगमा अतिचाराः/ कस्य? सामयिकस्य/ कति? पञ्च/ कथम्? भावेन परमार्थेन/ तथा हि/ वाक्कायमानसानां दुष्प्रणिधानम् इत्य् एतानि त्रीणि/ अनादरो ऽनुत्साहः/ अस्मरणम् अनैकाग्रम्//106॥ अथेदानीं प्रोषधोपवासलक्षणं शिक्षाव्रतं व्याचक्षाणः प्राहः --- (p.76) पर्वण्य् अष्टम्यां च ज्ञातव्यः प्रोषधोपवासस् तु/ चतुरभ्यवहार्याणां प्रत्याख्यानं सदेच्छाभिः//107॥ प्रोषधोपवासः पुनर् ज्ञातव्यः/ कदा पर्वणि चतुर्दश्यां च केवलं पर्वणि अष्टम्यां च/ किं पुनः प्रोषधोपवासशब्दाभिधेयम्? प्रत्याख्यानम्/ केषाम्? चतुरभ्यवहार्याणां चत्वारि अशनपानखाद्यलेह्यलक्षणानि तानि चाभ्यवहार्याणि च भक्षणीयानि तेषाम्/ किं कस्यां सदैवाष्टम्यां चतुर्दश्यां च तेषां प्रत्याख्यानम् इत्य् आह --- सदा सर्वकालम्/ काभिः इच्छाभिर् व्रतविधानवाञ्छाभिस् तेषां प्रत्याख्यानं न पुनर् व्यवहारकृतधरणकादिभिः//107॥ उपवासदिने चोपोषितेन किं कर्तव्यम् इत्य् आह --- पञ्चानां पापानाम् अलंक्रियारम्भगन्धपुष्पाणाम्/ स्नानाञ्जननस्यानाम् उपवासे परिहृतिं कुर्यात्//108॥ उपवासदिने परिहृतिं परित्यागं कुर्यात्/ केषाम्? पञ्चानां हिंसादीनाम्/ तथा अलंक्रियारम्भगन्धपुष्पाणां अलंक्रिया मण्डनं आरम्भो वाणिज्यादिव्यापारः गन्धपुष्पाणाम् इत्य् उपलक्षणं रागहेतून्? गीतनृत्यादीनाम्/ तथा स्नानं च अञ्जनं च वा नस्यश् च तेषाम्//108॥ एतेषां परिहारं कृत्वा किं तद्दिने ऽनुष्टातव्येत्य् आह --- धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद् वान्यान्/ ज्ञानध्यानपरो वा भवतूपवसन्न् अतन्द्रालुः//109॥ उपवसन्न् उपवासं कुर्वन् धर्मामृतं पिबतु धर्म एवामृतं सकलप्राणिनाम् आप्यायकत्वात् तत् पिबतु/ काभ्याम्? श्रवणाभ्याम्/ कथंभूतः? सतृष्णः साभिलाषः पिबन् न पुनर् उपरोधादिवशात्/ पाययेद् वान्यान् स्वयम् एवावगतधर्मस्वरूपस् तु अन्यतो धर्मामृतं पिबन् अन्यान् अविदिततत्स्वरूपान् पाययेत् तत् ज्ञानध्यानपरो भवतु ज्ञानपरो वा द्वादशानुप्रेक्षाद्युपयोगनिष्ठः॥(p.77) अध्रुवाशरणे चैव भव एकत्वम् एव च/ अन्यत्वम् अशुचित्वं च तथैवास्रवसंवरौ//1॥ निर्जरा च तथा लोक बोधिदुर्लभधर्मता/ द्वादशैता अनुप्रेक्षा भाषिता जिनपुङ्गवैः//2॥ आज्ञापायविपाकसंस्थानविचयलक्षणधर्मध्यानपरः तन्निष्ठः भवतु/ किंविशिष्टः? अतन्द्रालुः निद्रालस्यरहितः//109॥ अधुना प्रोषधोपवासस् तल्लक्षणं कुर्वन्न् आह --- चतुराहारविसर्जनम् उपवासः प्रोषधः सकृद्भुक्तिः/ स प्रोषधोपवासो यद् उपोष्यारम्भम् आचरति//110॥ चत्वारश् च ते आहाराश् चाशनपानखाद्यलेह्यलक्षणाः, अशनं हि भक्तमुद्गादि, पानं हि पेयमथितादि, खाद्यं मोदकादि, लेह्यं रब्रादि तेषां विसर्जनं परित्यजनम् उपवासो विधीयते/ प्रोषधः पुनः सकृद्भुक्तिधारणकदिने एकभक्तविधानम्/ यत् पुनर् उपोष्य उपवासं कृत्वा पारणकदिने आरम्भं सकृद्भुक्तिम् आचरत्य् अनुतिष्ठति स प्रोषधोपवासो ऽभिधीयते इति//110॥ अथ के ऽस्यातीचारा इत्य् आह --- ग्रहणविसर्गास्तरणान्य् अदृष्टमृष्टान्य् अनादरास्मरणे/ यत् प्रोषधोपवासव्यतिलङ्घनपञ्चकं तद् इदम्//111॥ प्रोषधोपवासस्य व्यतिलङ्घनपञ्चकम् अतिचारपञ्चकम्/ तद् इदं पूर्वार्धप्रतिपादितप्रकारम्/ तथा हि/ ग्रहणविसर्गास्तरणानि त्रीणि/ कथंभूतानि? अदृष्टमृष्टानि दृष्टं दर्शनं जन्तवः सन्ति न सन्तीति वा चक्षुषावलोकनं मृष्टं मदुनोपकरणेन प्रमार्जनं तदुभौ न विद्येते येषु ग्रहणादिषु तानि तथोक्तानि/ तत्र बुभुक्षापीडितस्यादृष्टमृष्टस्यार्हदादिपूजोपकरणस्यात्मपरिधानाद्यर्थस्य च ग्रहणं भवति/ तथा अदृष्टम् अमृष्टायां भूमौ मूत्रपुरीषादेर् उत्सर्गो भवति/ तथा अदृष्टमृष्टे प्रदेशे आस्तरणं संस्तरोपक्रमो भवतीत्य् एतानि(p.78) त्रीणि/ अनादरास्मरणे च द्वे/ तथा आवश्यकादौ हि बुभुक्षा पीडितत्वाद् अनादरो ऽनेकाग्रतालक्षणम् अस्मरणं भवति//111॥ इदानीं वैयावृत्यलक्षणशिक्षाव्रतस्य स्वरूपं प्ररूपयन्न् आह --- दानं वैयावृत्यं धर्माय तपोधनाय गुणनिधये/ अनपेक्षितोपचारोपक्रियम् अगृहाय विभवेन//112॥ भोजनादिदानम् अपि वैयावृत्यम् उच्यते/ कस्मै दानम्? तपोधनाय तप एव धनं यस्य तस्मै/ किंविशिष्टाय? गुणनिधये गुणानां सम्यग्दर्शनादीनां निधिर् आश्रयस् तस्मै/ तथागृहाय भावद्रव्यागाररहिताय/ किमर्थम्? धर्माय धर्मनिमित्तम्/ किंविशिष्टं तद् दानम्? अनपेक्षितोपचारोपक्रियं उपचार प्रतिदानं उपक्रिया मन्त्रतन्त्रादिना प्रत्युपकरणं ते न अपेक्षिते येन/ कथं तद् दानं? विभवेन विधिद्रव्यादिसम्पदा//112॥ न केवलं दानम् एव वैयावृत्यम् उच्यते ऽपि तु --- व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात्/ वैयावृत्यं यावान् उपग्रहो ऽन्यो ऽपि संयमिनाम्//113॥ व्यापत्तयो विविधाव्याध्यादिजनिता आपदस् तासां व्यपनोदो विशेषेणापनोदः स्फेटनं यत् तद् वैयावृत्यम् एव/ तथा पादयोः संवाहनं पादयोर् मर्दनम्/ कस्मात्? गुणरागात् भक्तिवशाद् इत्य् अर्थः --- न पुनर् व्यवहारात् दृष्टफलापेक्षणाद् वा/ न केवलम् एतावद् एव वैयावृत्यं किन् तु अन्यो ऽपि संयमिनां देशसकलव्रतान्तं सम्बन्धी यावान् यत्परिमाण उपग्रह उपकारः स सर्वो वैयावृत्यम् एवोच्यते//113॥ अथ किं दानम् उच्यत इत्य् अत आह --- नवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन/ अपसूनारम्भाणाम् आर्याणाम् इष्यते दानम्//114//(p.79) दानम् इष्यते/ कासौ? प्रतिपत्तिः गौरवं आदरस्वरूपा/ केषां? आर्याणां सद्दर्शनादिगुणोपेतमुनीनाम्/ किंविशिष्टानाम्? अपसूनारम्भाणां सूनाः पञ्चजीवघातस्थानानि/ तद् उक्तम् खण्डनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी/ पञ्चसूना गृहस्थस्य तेन मोक्षं न गच्छति//13॥ खण्डनी उल्खलम्, पेषणी घरट्ट, चुल्ली --- चुलूकः, उदकुम्भः --- उदकघटः, प्रमार्जनी --- बोहारिका/ सूनाश् चारम्भाश् च कृष्यादयस् ते ऽपगता येषां तेषाम्/ केन प्रतिपत्तिः कर्तव्या? सप्तगुणसमाहितेन/ श्रद्धा तुष्टिर् भक्तिर् विज्ञानम् अलुब्धता क्षमा सत्यम्/ यस्यैते सप्तगुणास् तं दातारं प्रशंसन्ति॥ इत्य् एतैः सप्तभिर् गुणैः समाहितेन तु दात्रा दानं दातव्यम्/ कैः कृत्वा? नवपुण्यैः --- पडिगहम् उच्चट्ठाणं पादोदयमच्चणं च पणमं च/ मणवपणकायसुद्धी एसणसुद्धी य नवविहं पुण्णं॥ एतैर् नवभिः पुण्यैः पुण्योपार्जनहेतुभिः//114॥ इत्थं दीयमानस्य फलं दर्शयन्न् आह --- गृहकर्मणापि निचितं कर्म विमार्ष्टि खलु गृहविमुक्तानाम्/ अतिथीनां प्रतिपूजा रुधिरमलं धावते वारि//115॥ विमार्ष्टि स्फेटयति/ खलु स्फुटम्/ किं तत्? कर्म पापरूपम्/ कथंभूतम्? निचितम् अपि उपार्जितम् अपि पुष्टम् अपि वा/ केन? गृहकर्मणा सावद्यव्यापारेण/ को ऽसौ कर्तृ? प्रतिपूजा दानम्/ केषाम् अपि? अतिथीनां न विद्यते तिथिर् येषां तेषाम्/ किंविशिष्टानां गृहविमुक्तानां गृहरहितानां अस्यैवार्थस्य समर्थनार्थं दृष्टान्तम् आह --- रुधिरमलं धावते वारि अलंशब्दो(p.80) यथार्थे अयम् अर्थो रुधिरं यथा मलिनम् अपवित्रं च वारि कर्तृ निर्मलं पवित्रं च धावते प्रक्षालयति तथा दानं पापं विमार्ष्टि//115॥ साम्प्रतं नवप्रकारेषु प्रतिग्रहादिषु क्रियमाणेषु कस्मात् किं फलं सम्पद्यत इत्य् आह --- उच्चैर्गोत्रं प्रणतेर् भोगो दानाद् उपासनात् पूजा/ भक्तेः सुन्दररूपं स्तवनात् कीर्तिस् तपोनिधिषु//116॥ तपोनिधिषु यतिषु/ प्रणतेः प्रणामकरणाद् उच्चैर्गोत्रं भवति/ तथा दानाद् दर्शनशुद्धिलक्षणाद् भोगो भवति/ उपासनात् प्रतिग्रहणादिरूपात् सर्वत्र पूजा भवति/ भक्तेर् गुणानुरागजनितान्तःश्रद्धाविशेषलक्षणायाः सुन्दररूपं भवति/ स्तवनात् श्रुतजलधीत्यादिस्तुतिविधानात् सर्वत्र कीर्तिर् भवति//116॥ नन्व् एवंविधं विशिष्टं फलं स्वल्पं दानं कथं सम्पादयतीत्य् आशङ्कापनोदनार्थम् आह --- क्षितिगतम् इव वटबीजं पात्रगतं दानम् अल्पम् अपि काले/ फलति च्छायाविभवं बहुफलम् इष्टं शरीरभृताम्//117॥ अल्पम् अपि दानम् उचितकाले पात्रगतं सत्पात्रे दत्तं शरीरभृतां संसारिणाम् इष्टं फलं बह्वनेकप्रकारसुन्दररूपं भोगोपभोगादिलक्षणं फलति/ कथंभूतम्? छायाविभवं छाया माहात्म्यं विभवं सम्पत् तौ विद्यते यत्र/ अस्यैवार्थस्य समर्थनार्थं क्षितीत्यादिदृष्टान्तम् आह --- क्षितिगतं सुक्षेत्रे निक्षिप्तं यथा अल्पम् अपि वटबीजं बहुफलं फलति/ कथम्? छायाविभवं छाया आतपनिरोधिनी तस्या विभवः प्राचुर्यं यथा भवत्य् एवं फलति//117॥ तच् चैवंविधफलसम्पादकं दानं चतुर्भेदं भवतीत्य् आह --- आहारौषधयोर् अप्य् उपकरणावासयोश् च दानेन/ वैयावृत्यं ब्रुवते चतुरात्मत्वेन चतुरस्राः//118//(p.81) वैयावृत्यं दानं ब्रुवते प्रतिपादयति च/ कथम्? चतुरात्मत्वेन चतुःप्रकारत्वेन/ के ते? चतुरस्राः पण्डिताः/ तान् एव चतुष्प्रकारान् दर्शयन्न् आहारेत्याद्य् आह --- आहारश् च भक्तपानादिः औषधं च व्याधिस्फेटकं द्रव्यं तयोर् द्वयोर् अपि दानेन/ न केवलं तयोर् एव अपि तु उपकरणावासयोश् च उपकरणं ज्ञानोपकरणादिः आवासो वसतिकादिः//118॥ तच् चतुष्प्रकारं दानं किं केन दत्तम् इत्य् आह --- श्रीषेणवृषभसेने कौण्डेशः शूकरश् च दृष्टान्ताः/ वैयावृत्यस्यैते चतुर्विकल्पस्य मन्तव्याः//119॥ चतुर्विकल्पस्य चतुर्विधवैयावृत्यस्य दानस्यैते श्रीषेणादयो दृष्टान्ता मन्तव्याः/ तत्राहारदाने श्रीषेणो दृष्टान्तः/ अस्य कथा --- मलयदेशे रत्नसंचयपुरे राजा श्रीषेणो राज्ञी सिंहनन्दिता द्वितीया अनिन्दिता च/ पुत्रौ क्रमेण तयोर् इन्द्रोपेन्द्रौ/ तत्रैव ब्राह्मणः सात्यकिनामा, ब्राह्मणी जम्बू, पुत्री सत्यभामा/ पाटलिपुत्रनगरे ब्राह्मणो रुद्रभट्टो वटुकान् वेदं पाठयति/ तदीयचेटिकापुत्रश् च कपिलनामा तीक्ष्णमतित्वात् छद्मना वेदं शृण्वन् तत्पारगो जातो रुद्रभट्टेन च कुपितेन पाटलिपुत्रान् निर्घाटितः/ सोत्तरीयं यज्ञोपवीतं परिधाय ब्राह्मणो भूत्वा रत्नसंचयपुरे गतः/ सात्यकिना च तं वेदपारगं सुरूपं च दृष्ट्वा सत्यभामाया योग्यो ऽयम् इति मत्वा सा तस्मै दत्ता/ सत्यभामा च रतिसमये विटचेष्टां तस्य दृष्ट्वा कुलजो ऽयं न भविष्यतीति सा सम्प्रधार्य चित्ते विषादं वहन्ती तिष्ठति/ एतस्मिन् प्रस्तावे रुद्रभट्टस् तीर्थयात्रां कुर्वाणो रत्नसंचयपुरे समायातः/ कपिलेन प्रणम्य निजधवलगृहे नीत्वा भोजनपरिधानादिकं कारयित्वा सत्यभामायाः सकललोकानां च मदीयो ऽयं पितेति कथितम्/ सत्यभामया चैकदा रुद्रभट्टस्य विशिष्टं भोजनं बहुसुवर्णं च दत्वा पादयोर् लगित्वा(p.82) पृष्टं --- तात! तव शीलस्य लेशो ऽपि कपिले नास्ति ततः किम् अयं तव पुत्रो भवति न वेति सत्यं मे कथय/ ततस् तेन कथितं पुत्रि! मदीयचेटिकापुत्र इति/ एतद् आकर्ण्य तदुपरि विरक्ता सा हठाद् अयं माम् अभिगमिष्यतीति मत्वा सिंहनन्दिताग्रमहादेव्याः शरणं प्रविष्टा, तया च सा पुत्री ज्ञाता/ एवम् एकदा श्रीषेणराजेन परमभक्त्या विधिपूर्वकम् अर्ककीर्त्यामितगतिचारणमुनिभ्यां दानं दत्तम्/ तत्फलेन राज्ञा सह भोगभूमाव् उत्पन्ना/ तदनुमोदनात् सत्यभामापि तत्रैवोत्पन्ना/ स राजा श्रीषेणो दानप्रथमकारणात् पारंपर्येण शान्तिनाथतीर्थकरो जातः/ आहारदानफलम्/ औषधदाने वृषभसेनाया दृष्टान्तः/ अस्याः कथा --- जनपददेशे कावेरीपत्तने राजोग्रसेनः, श्रेष्ठी धनपतिः, भार्या धनश्रीः पुत्री वृषभसेना, तस्या धात्री रूपवती नामा/ एकदा वृषभसेनास्नानजलगर्तायां रोगगृहीतं कुक्कुरं पतितलुठितो ऽत्थितं रोगरहितम् आलोक्य चिन्तितं धात्र्या --- पुत्रीस्नानजलम् एवात्रारोग्यत्वे कारणम्/ ततस् तया धात्र्या निजजनन्या द्वादशवार्षिकाक्षिरोगगृहीतायाः कथिते तया लोचने तेन जलेन परीक्षार्थम् एकदिने धौते दृष्टी च शोभने जाते ततः सर्वरोगापनयने सा धात्री प्रसिद्धा तत्र नगरे संजाता/ एकदोग्रसेनेन रणपिङ्गलमन्त्री बहुसैन्योपेतो मेघपिङ्गलोपरि प्रेषितः/ स तं देशं प्रविष्टो विषोदकसेवनात् ज्वरेण गृहीतः/ स च व्याघ्ठ्यागतः रूपवत्या च तेन जलेन निरोगीकृतः/ उग्रसेनो ऽपि कोपात् तत्र गतः तथा ज्वरितो व्याघ्ठ्यायातो रणपिङ्गलाज् जलवृत्तान्तम् आकर्ण्य तज् जलं याचितवान्/ ततो मन्त्री उक्तो धनश्रिया भोः श्रेष्ठिन्! कथं नरपतेः शिरसि पुत्रीस्नानजलं क्षिप्यते? धनपतिनोक्तं यदि पृच्छति राजा जलस्वभावं तदा सत्यं कथ्यते न दोषः/ एवं भणिते रूपवत्या तेन जलेन नीरोगीकृत उग्रसेनः ततो नीरोगेण राज्ञा पृष्टा रूपवती जलस्य माहात्म्यम्/ तया च सत्यम् एव कथितम्/ ततो(p.83) राज्ञा व्याहूतः श्रेष्ठी, स च भीतः राज्ञः समीपम् आयातः/ राजा च गौरवं कृत्वा वृषभसेनां परिणेतुं स याचितः/ ततः श्रेष्ठिना भणितं देव! यद्य् अष्टाह्निकां पूजां जिनप्रतिमानां करोषि तथा पञ्जरस्थान् पक्षिगणान् मुञ्चसि तथा गुप्तिषु सर्वमनुष्यांश् च मुञ्चसि तदा ददामि/ उग्रसेनेन च तत् सर्वं कृत्वा परिणीता वृषभसेना पट्टराज्ञी च कृता/ अतिवल्लभया तयैव च सह विमुक्तानाकार्य क्रीडां करोति/ एतस्मिन् प्रस्तावे यो वाराणस्याः पृथिवीचन्द्रो नाम राजा धृत आस्ते सो ऽतिप्रचण्डत्वात् तद्विवाहकाले ऽपि न मुक्तः/ ततस् तस्य या राज्ञी नारायणदत्ता तया मन्त्रिभिः सह मन्त्रयित्वा पृथिवीचन्द्रमोचनार्थं वाराणस्यां सर्वत्रावारितसत्कारा वृषभसेनाराज्ञी नाम्ना कारिता, तेषु भोजनं कृत्वा कावेरीपत्तनं ये गतास् तेभ्यो ब्राह्मणादिभ्यस् तं वृत्तान्तम् आकर्ण्य रुष्टया रूपवत्या भणिता वृषभसेने त्वं माम् अपृच्छन्ती वाराणस्यां कथं सत्कारान् कारयसि? तया भणितम् अहं न कारयामि किन् तु मम नाम्ना केनचित् कारणेन केनापि कारिताः तेषां शुद्धिं कुरु त्वम् इति चरपुरुषैः कृत्वा यथार्थं ज्ञात्वा तया वृषभसेनायाः सर्वं कथितम्/ तया च राजानं विज्ञाप्य मोचितः पृथ्वीचन्द्रः/ तेन च चित्रफलके वृषभसेनोग्रसेनयो रूपे कारिते/ तयोर् अधो निजरूपं सप्रणामं कारितम्/ स फलकस् तयोर् दर्शितः भणिता च वृषभसेना राज्ञी --- देवि! त्वं मम मातासि त्वत्प्रसादाद् इदं जन्म सफलं मे जातम्/ तत उग्रसेनः सन्मानं दत्वा भणितवान् त्वया मेघपिङ्गलस्योपरि गन्तव्यम् इत्य् उक्त्वा स च ताभ्यां वाराणस्यां प्रेषितः/ मेघपिङ्गलो ऽप्य् एतद् आकर्ण्य ममायं पृथ्वीचन्द्रो मर्मभेदीति पर्यालोच्यागत्य चोग्रसेनस्यातिप्रसादितः सामन्तो जातः/ उग्रसेनेन चास्थानस्थितस्य यन् मे प्राभृतम् आगच्छति तस्यार्धं मेघपिङ्गलस्य दास्यामि अर्धं च वृषभसेनाया इति व्यवस्था कृता/ एवम् एकदा रत्नकम्बलद्वयम् आगतम् एकैकं सनामाङ्कं कृत्वा तयोर् दत्तम्/ एकदा मेघपिङ्गलस्य(p.84) राज्ञी विजयाख्या मेघपिङ्गलकम्बलं प्रावृत्य प्रयोजनेन रूपवतीपार्श्वे गता/ तत्र कम्बलपरिवर्तो जातः/ एकदा वृषभसेनाकम्बलं प्रावृत्य मेघपिङ्गलः सेवायाम् उग्रसेनसभायाम् आगतः राजा च तम् आलोक्यातिकोपाद् रक्ताक्षो बभूव/ मेघपिङ्गलश् च तं तथाभूतम् आलोक्य ममोपरि कुपितो ऽयं राजेति ज्ञात्वा दूरं नष्टः/ वृषभसेना च रुष्टेनोग्रसेनेन मारणार्थं समुद्रजले निक्षिप्ता/ तया च प्रतिज्ञा गृहीता यदि एतस्माद् उपसर्गाद् उद्धरिष्यामि तदा तपः करिष्यामीति/ ततो व्रतमाहात्म्याज् जलदेवतया तस्याः सिंहासनादिप्रातिहार्यं कृतम्/ तच् छ्रुत्वा पश्चात् तापं कृत्वा राजा तम् आनेतुं गतः/ आगच्छता वनमध्ये गुणधरनामा 'वधिज्ञानी मुनिर् दृष्टः/ स च वृषभसेनया प्रणम्य निजपूर्वभवचेष्टितं पृष्टः/ कथितं च भगवता यथा --- पूर्वभवे त्वम् अत्रैव ब्राह्मणपुत्री नागश्री नामा जातासि/ राजकीयदेवकुले सम्मार्जनं करोषि/ तत्र देवकुले चैकदापराह्णे प्राकाराभ्यन्तरे निर्वातगर्तायां मुनिदत्तनामा मुनिः पर्यङ्ककायोत्सर्गेण स्थितः/ त्वया च रुष्टया भणितः कटकाद् राजा समायातो ऽत्रागमिष्यतीत्य् उत्तिष्ठोत्तिष्ठ सम्मार्जनं करोमि लग्नेति ब्रुवाणायास् तत्र मुनिकायोत्सर्गं विधाय मौनेन स्थितः/ ततस् त्वया कचवारेण पूरयित्वोपरि सम्मार्जनं कृतम्/ प्रभाते तत्रागतेन राज्ञा तत्प्रदेशे क्रीडता उच्छ्वसितनिःश्वसितप्रदेशं दृष्ट्वा उत्खन्य निःसारितश् च स मुनिः/ ततस् त्वयात्मनिन्दां कृत्वा धर्मे रुचिः कृता/ परमादरेण च तस्य मुनेस् त्वया तत्पीडोपशमनार्थं विशिष्टम् औषधदानं वैयावृत्यं च कृतम्/ ततो निदानेन मृत्वेह धनपतिधनश्रियोः पुत्री वृषभसेना नाम जातासि/ औषधदानफलात् सर्वौषधर्द्धिफलं जातम्/ कचवारपूरणात् कलङ्किता च/ इति श्रुत्वात्मानं मोचयित्वा वृषभसेना तत्समीपे आर्यिका जाता/ औषधदानस्य फलम्/ श्रुतदाने कौण्डेशो दृष्टान्तः/ अस्य कथा --- कुरुमणिग्रामे गोपालो गोविन्दनामा/ तेन च कोटराद् उद्धृत्य चिरन्तनपुस्तकं प्रपूज्य भक्त्या पद्मनन्दिमुनये दत्तम्/ तेन पुस्तकेन तत्राटव्यां(p.85) पूर्वभट्टारकाः केचित् किल पूजां कृत्वा कारयित्वा च व्याख्यानं कृतवन्तः कोटरे धृत्वा च गतवन्तश् च/ गोविन्देन च बाल्यात् प्रभृति तं दृष्ट्वा नित्यम् एव पूजा कृता वृक्षकोटरस्यापि/ एषं स गोविन्दो निदानेन मृत्वा तत्रैव ग्रामकूटस्य पुत्रो ऽभूत्/ तम् एव पद्मनन्दिमुनिम् आलोक्य जातिस्मरो जातः/ तपो गृहीत्वा कोण्डेशनामा महामुनिः श्रुतधरो ऽभूत्/ इति श्रुतदानस्य फलम्/ वसतिदाने सूकरो दृष्टान्तः/ अस्य कथा --- मालवदेशे घटग्रामे कुम्भकारो देविलनामा नापितश् च धमिल्लनामा/ ताभ्यां पथिकजनानां वसतिनिमित्तं देवकुलं कारितम्/ एकदा देविलेन मुनये तत्र प्रथमं वसतिर् दत्ता धमिल्लेन च पश्चात् परिव्राजकस् तत्रानीय धृतः/ ताभ्यां च धमिल्लपरिव्राजकाभ्यां निःसारित स मुनिर् वृक्षमूले रात्रौ दंशमशकशीतादिकं सहमानः स्थितः प्रभाते देविलधमिल्लौ तत्कारणेन परस्परं युद्धं कृत्वा मृत्वा विन्ध्ये क्रमेण सूकरव्याघ्रौ प्रौढौ जातौ/ यत्र च गुहायां स सूकरस् तिष्ठति तत्रैव च गुहायाम् एकदा समाधिगुप्तत्रिगुप्तमुनी आगत्य स्थितौ तौ च दृष्ट्वा जातिस्मरो भूत्वा देविलचरसूकरो धर्मम् आकर्ण्य व्रतं गृहीतवान्/ तत्प्रस्तावे मनुष्यगन्धम् आघ्राय मुनिभक्षणार्थं स व्याघ्रो ऽपि तत्रायातः/ सूकरश् च तयो रक्षानिमित्तं गुहाद्वारे स्थितः/ तत्रापि तौ परस्परं युध्वा मृतौ/ सूकरो मुनिरक्षणाभिप्रायेण शुभाभिसन्धित्वात् मृत्वा सौधर्मे महर्द्धिको देवो जातः/ व्याघ्रस् तु मुनिभक्षणाभिप्रायेणातिरौद्राभिप्रायत्वान् मृत्वा नरकं गतः/ वसतिदानस्य फलम्//119॥ यथा वैयावृत्यं विदधता चतुर्विधं दानं दातव्यं तथा पूजाविधानम् अपि कर्तव्यम् इत्य् आह --- (p.86) देवाधिदेवचरणे परिचरणं सर्वदुःखनिर्हरणम्/ कामदुहि कामदाहिनि परिचिनुयाद् आदृतो नित्यम्//120॥ आदृतः आदरयुक्तो नित्यं परिचिनुयात् पुष्टं कुर्यात्/ किम्? परिचरणं पूजाम्/ किंविशिष्टम्? सर्वदुःखनिर्हरणं निःशेषदुःखविनाशकम्/ क्व? देवाधिदेवचरणे देवानाम् इन्द्रादीनाम् अधिको वन्द्यो देवाधिदेवस् तस्य चरणः पादः तस्मिन्/ कथंभूते? कामदुहि वाञ्छितप्रदे/ तथा कामदाहिनि कामविध्वंसके//120॥ पूजामाहात्म्यं किं क्वापि केन प्रकटितम् इत्य् आशङ्क्याह --- अर्हच्चरणसपर्यामहानुभावं महात्मनाम् अवदत्/ भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे//121॥ भेको मण्डूकः प्रमोदमत्तो विशिष्टधर्मानुरागेण हृष्टः अवदत् कथितवान्/ किम् इत्य् आह --- अर्हद् इत्यादि, अर्हतश् चरणौ अर्हच्चरणौ तयोः सपर्या पूजा तस्याः महानुभावं विशिष्टं माहात्म्यम्/ केषाम् अवदत्? महात्मनां भव्यजीवानाम्/ केन कृत्वा? कुसुमेनैकेन/ क्व? राजगृहे/ अस्य कथा --- मगधदेशे राजगृहनगरे राजा श्रेणिकः श्रेष्ठी नागदत्तः श्रेष्ठिनी भवदत्ता/ स नागदत्तः श्रेष्ठी सर्वदा मायायुक्तत्वान् मृत्वा निजप्राङ्गणवाप्यां भेको जातः/ तत्र चागताम् एकदा भवदत्ताश्रेष्ठिनीम् आलोक्य जातिस्मरो भूत्वा तस्याः समीपे आगत्य उपर्युत्प्लुत्य चटितः/ तया च पुनः पुनर् निर्घाटितो रटति, पुनर् आगत्य चटति च ततस् तया को ऽप्य् अयं मदीयो इष्टो भविष्यतीति सम्प्रधार्यावधिज्ञानी सुव्रतमुनिः पृष्टः/ तेन च तद्वृत्तान्ते कथिते गृहे नीत्वा परमगौरवेणासौ धृतः/ श्रेणिकमहाराजश् चैकदा वर्धमानस्वामिनं वैभारपर्वते समागतम् आकर्ण्य आनन्दभेरीं दापयित्वा महता विभवेन तं वन्दितुं गतः/ श्रेष्ठिन्यादौ च गृहजने वन्दनाभक्त्यर्थं गते स भेकः प्राङ्गणवापीकमलं पूजानिमित्तं(p.87) गृहीत्वा गच्छन् हस्तिना पादेन चूर्णयित्वा मृतः/ पूजानुरागवशेनोपार्जितपुण्यप्रभावात् सौधर्मे महर्द्धिकदेवो जातः/ अवधिज्ञानेन पूर्वभववृत्तान्तं ज्ञात्वा निजमुकुटाग्रे भेकचिह्नं कृत्वा समागत्य वर्धमानस्वामिनं वन्दमानः श्रेणिकेन दृष्टः/ ततस् तेन गौतमस्वामी भेकचिह्ने ऽस्य किं कारणम् इति पृष्टः तेन च पूर्ववृत्तान्तः कथितः/ तच् छ्रुत्वा सर्वे जनाः पूजातिशयविधाने उद्यताः संजाता इति//121॥ इदानीम् उक्तप्रकारस्य वैयावृत्यस्यातीचारान् आह --- हरितपिधाननिधाने ह्य् अनादरास्मरणमत्सरत्वानि/ वैयावृत्यस्यैते व्यतिक्रमाः पञ्च कथ्यन्ते//122॥ पञ्चैते आर्यापूर्वार्धकथिता वैयावृत्यस्य व्यतिक्रमाः कथ्यन्ते/ तथा हि/ हरितपिधाननिधाने हरितेन पद्मपत्रादिना पिधानं झम्पनम् आहारस्य/ तथा हरिते तस्मिन् निधानं स्थापनम्/ तस्य अनादरः प्रयच्छतो ऽप्य् आदराभावः/ अस्मरणम् आहारादिदानम् एतस्यां वेलायाम् एवंविधपात्राय दातव्यम् इति दत्तम् अदत्तम् इति वास्मृतेर् अभावः/ मत्सरत्वम् अन्यदातृदानगुणासहिष्णुत्वम् इति//122॥ इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां चतुर्थः परिच्छेदः/(p.88) सल्लेखनाप्रतिमाधिकारः पञ्चमः/ अथ सागारिणाणुव्रतादिवत् सल्लेखनाप्य् अनुष्ठातयेत्य् आह --- उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे/ धर्माय तनुविमोचनम् आहुः सल्लेखनाम् आर्याः//123॥ आर्या गणधरदेवादयः सल्लेखनाम् आहुः/ किं तत्? तनुविमोचनं शरीरत्यागः/ कस्मिन् सति? उपसर्गे तिर्यङ्मनुष्यदेवकृते/ निःप्रतीकारे प्रतीकारागोचरे/ एतच् च विशेषणं दुर्भिक्षजरारुजानां प्रत्येकं सम्बन्धनीयम्/ किमर्थं तद्विमोचनम्? धर्माय रत्नत्रयाराधनार्थं न पुनः परस्य ब्रह्महत्याद्यर्थम्//123॥ सल्लेखनायां भव्यैर् नियमेन प्रयत्नः कर्तव्यो ऽत आह --- अन्तःक्रियाधिकरणं तपःफलं सकलदर्शिनः स्तुवते/ तस्माद् यावद्विभवं समाधिमरणे प्रयतितव्यम्//124॥ सकलदर्शिनः स्तुवते प्रशंसन्ति/ किं तत्? तपःफलं तपसः फलं तपःफलं सफलं तप इत्य् अर्थः/ कथंभूतं सत्? अन्तःक्रियाधिकरणं अन्ते क्रिया संन्यासः तस्या अधिकरणं समाश्रयो यत् तपस् तत्फलम्/ यत एवं, तस्माद् यावद्विभवं यथाशक्ति समाधिमरणे प्रयतितव्यं प्रकृष्टो यत्नः कर्तव्यः//124॥ तत्र यत्नं कुर्वाण एवं कृत्वेदं कुर्याद् इत्य् आह --- स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः/ स्वजनं परिजनम् अपि च क्षान्त्वा क्षमयेत् प्रियैर् वचनैः//125//(p.89) आलोच्य सर्वम् एनः कृतकारितम् अनुमतं च निर्व्याजम्/ आरोपयेन् महाव्रतम् आमरणस्थायि निःशेषम्//126॥ युगलम्/ स्वयं क्षान्त्वा प्रियैर् वचनैः स्वजनं परिजनम् अपि क्षमयेत्/ किं कृत्वा? अपहाय त्यक्त्वा/ कम्? स्नेहम् उपकारके वस्तुनि प्रीत्यनुबन्धम्/ वैरम् अनुपकारके द्वेषानुबन्धम्/ सङ्गं पुत्रस्त्र्यादिकं ममेदम् अहम् अस्येत्यादिसम्बन्धं परिग्रहं बाह्याभ्यन्तरम्/ एतत् सर्वम् अपहाय शुद्धमना निर्मलचित्तः सन् क्षमयत्/ तथा आरोपयेत् स्थापयेद् आत्मनि/ किं तत्? महाव्रतम् कथंभूतम्? आमरणस्थायि मरणपर्यन्तं निःशेषं च पञ्च प्रकारम् अपि/ किं कृत्वा? आलोच्य/ किं तत्? एनो दोषम्/ किं तत्? सर्वं कृतकारितानुमतं च/ स्वयं हि कृतं हिंसादिदोषम्, कारितं हेतुभावेन, अनुमतम् अन्येन क्रियमाणं मनसा श्लाघितम्/ एतत् सर्वम् एनो निर्व्याजं दशालोचनादोषवर्जितं यथा भवत्य् एवम् आलोचयेत्/ दश हि आलोचनादोषा भवन्ति/ तद् उक्तम् --- आकप्पिय अणुमाणिय जंदिट्ठं बादरं च सुहमं च/ छन्नं सद्दाउलयं बहुजणमव्वत्त तस्सेवी//1॥ इति/ एवंविधाम् आलोचनां कृत्वा महाव्रतम् आरोप्यैतत् कुर्याद् इत्य् आह --- शोकं भयम् अवसादं क्लेदं कालुष्यम् अरतिम् अपि हित्वा/ सत्त्वोत्साहम् उदीर्य च मनः प्रसाद्यं श्रुतैर् अमृतैः//127॥ प्रसाद्यं प्रसन्नं कार्यम्/ किं तत्? मनः/ कैः? श्रुतैर् आगमवाक्यैः/ कथंभूतैः? अमृतैः अमृतोपमैः संसारदुःखसन्तापापनोदकैर् इत्य् अर्थः/ किं कृत्वा? हित्वा/ किं तद् इत्य् आह --- शोकम् इत्यादि शोकं इष्टवियोगे तद्गुणशोचनम्, भयं क्षुत्पिपासादिपीडानिमित्तम् इहलोकादिभयं वा, अवसादं विषादं खेदं वा, क्लेदं स्नेहम्, कालुष्यं क्वचिद् विषये रागद्वेषपरिणतिम्/ न केवलं प्रागुक्तम् एव अपि तु अरतिम् अपि अप्रसक्तिम् अपि/ न केवलम् एतद् एव कृत्वा किन् तु उदीर्य च प्रकाश्य च/ कम्? सत्त्वोत्साहं सल्लेखनाकरणे ऽकातरत्वम्//127//(p.90) इदानीं सल्लेखनां कुर्वाणस्याहारत्यागे क्रमं दर्शयन्न् आह --- आहारं परिहाप्य क्रमशः स्निग्धं विवर्धयेत् पानम्/ स्निग्धं च हापयित्वा खरपानं पूरयेत् क्रमशः//128॥ स्निग्धं दुग्धादिरूपं पानं विवर्धयेत् परिपूर्णं दापयेत्/ किं कृत्वा? परिहाप्य परित्याज्य/ कम्? आहारं कवलाहाररूपम्/ कथम्? क्रमशः प्रागशनादिक्रमेण पश्चात् खरपानं कञ्जिकादिशुद्धपानीयरूपं वा/ किं कृत्वा? हापयित्वा/ किम्? स्निग्धं च स्निग्धम् अपि पानकम्/ कथम्? क्रमशः/ स्निग्धं हि परिहाप्य कञ्जिकादिरूपं खरपानं पूरयेत् विवर्धयेत्/ पश्चाद् अपि परिहाप्य शुद्धपानीयरूपं खरपानं पूरयेद् इति//128॥ खरपानहापनाम् अपि कृत्वा कृत्वोपवासम् अपि शक्त्या/ पञ्चनमस्कारमनास् तनुं त्यजेत् सर्वयत्नेन//129॥ खरपानहापनाम् अपि कृत्वा/ कथम्? शक्त्या स्वशक्तिम् अनतिक्रमेण स्तोकस्तोकतरादिरूपम्/ पश्चाद् उपवासं कृत्वा तनुम् अपि त्यजेत्/ कथम्? सर्वयत्नेन सर्वस्मिन् व्रतसंयमचारित्रध्यानधारणादौ यत्नस् तात्पर्यं तेन/ किंविशिष्टः सन्? पञ्चनमस्कारमनाः पञ्चनमस्काराहितचित्तः//129॥ अधुना सल्लेखनाया अतिचारान् आह --- जीवितमरणाशंसे भयमित्रस्मृतिनिदाननामानः/ सल्लेखनातिचाराः पञ्च जिनेन्द्रैः समादिष्टाः//130॥ जीवितं च मरणं च तयोर् आशंसे आकाङ्क्षे, भयम् इहपरलोकभयं इहलोकभयं हि क्षुत्पिपासापीडादिविषयं परलोकभयम् --- एवंविधदुर्धरानुष्ठानाद् विशिष्टं फलं परलोके भविष्यति न वेति/ मित्रस्मृतिः बाल्याद्यवस्थायां सहक्रीडितमित्रानुस्मरणम्/ निदानं भाविभोगाद्याकाङ्क्षणम्/ एतानि पञ्चनामानि येषां ते तन्नामानः सल्लेखनायाः पञ्चातिचारा जिनेन्द्रैस् तीर्थकरैः समादिष्टा आगमे प्रतिपादिताः//130//(p.91) एवंविधैर् अतिचारै रहितां सल्लेखनां अनुतिष्ठन् कीदृशं फलं प्राप्नोत्य् आह --- निःश्रेयसम् अभ्युदयं निस्तीरं दुस्तरं सुखाम्बुनिधिम्/ निःपिबति पीतधर्मा सर्वैर् दुःखैर् अनालीढः//131॥ निष्पिबति आस्वादयति अनुभवति वा कश्चित् सल्लेखनानुष्ठाता/ किं तत्? निःश्रेयसं निर्वाणम्/ किंविशिष्टम्? सुखाम्बुनिधिं सुखसमुद्रस्वरूपं तर्हि सपर्यन्तं तद् भविष्यतीत्य् आह --- निस्तीरं तीरात् पर्यन्तान् निष्क्रान्तं कश्चित् पुनस् तदनुष्ठाता अभ्युदयम् अहमिन्द्रादिसुखपरंपरां निष्पिबति/ कथंभूतम्? दुस्तरं महता कालेन प्राप्यपर्यन्तम्/ किंविशिष्टः सन्? सर्वैर् दुःखैर् अनालीढः सर्वैः शारीरमानसादिभिर् दुःखैर् अनालीढो ऽसंस्पृष्टः/ कीदृशः सन्न् एतद् द्वयं निष्पिबति? पीतधर्मा पीतो ऽनुष्ठितो धर्म उत्तमक्षमादिरूपः चारित्रस्वरूपो वा येन//131॥ किं पुनर् निःश्रेयसशब्देनोच्यत इत्य् आह --- जन्मजरामयमरणैः शोकैर् दुःखैर् भयैश् च परिमुक्तम्/ निर्वाणं शुद्धसुखं निःश्रेयसम् इष्यते नित्यम्//132॥ निःश्रेयसम् इष्यते/ किम्? निर्वाणम्/ कथंभूतम्? शुद्धसुखं शुद्धं प्रतिद्वन्द्वरहितं सुखं यत्र/ तथा नित्यं अविनश्वरस्वरूपम्/ तथा परिमुक्तं रहितम्/ कैः? जन्मजरामयमरणैः, जन्म च पर्यायान्तरप्रादुर्भावः जरा च वार्द्धक्यम्, आमयाश् च रोगाः, मरणं च शरीरादिप्रच्युतिः/ तथा शोकैर् दुःखैर् भयैश् च परिमुक्तम्//132॥ इत्थंभूते च निःश्रेयसे कीदृशः पुरुषाः तिष्ठन्तीत्य् आह --- विद्यादर्शनशक्तिस्वास्थ्यप्रह्लादतृप्तिशुद्धियुजः/ निरतिशया निरवधयो निःश्रेयसम् आवसन्ति सुखम्//133॥ निःश्रेयसम् आवसन्ति निःश्रेयसि तिष्ठन्ति/ के ते इत्य् आह --- विद्येत्यादि विद्या केवलज्ञानम्, दर्शनं केवलदर्शनम्, शक्तिर् अनन्तवीर्यम्, स्वास्थ्यं परमोदासीनता,(p.92) प्रह्लादो ऽनन्तसौख्यम्, तृप्तिर् विषयानाकाङ्क्षा, शुद्धिर् द्रव्यभावस्वरूपकर्ममलरहितता, एता युजन्ति आत्मसम्बन्धाः कुर्वन्ति ये ते तथोक्ताः/ तथा निरतिशया अतिशयाद् विद्यादिगुणहीनाधिकभावान् निष्क्रान्ताः/ तथा निरवधयो नियतकालावधिरहिताः/ इत्थंभूता ये ते निःश्रेयसम् आवसन्ति/ सुखं सुखरूपं निःश्रेयसम्/ अथ वा सुखं यथा भवत्य् एवं ते तत्रावसन्ति//133॥ अनन्ते काले गच्छति कदाचित् सिद्धानां विद्याद्यन्यथाभावो भविष्यत्य् अतः कथं निरतिशया निरवधयश् चेत्य् आशङ्कायाम् आह --- काले कल्पशते ऽपि च गते शिवानां न विक्रिया लक्ष्या/ उत्पातो ऽपि यदि स्यात् त्रिलोकसंभ्रान्तिकरणपटुः//134॥ न लक्ष्या न प्रमाणपरिच्छेद्या/ कासौ? विक्रिया विकारः स्वरूपान्यथाभावः/ केषाम्? शिवानां सिद्धानाम्/ कदा? कल्पशते ऽपि गते काले/ तर्हि उत्पातवशात् तेषां विक्रिया स्याद् इत्य् आह --- उत्पातो ऽपि यदि स्यात् तथापि न तेषां विक्रिया लक्ष्या/ कथंभूतः उत्पातः? त्रिलोकसम्भ्रान्तिकरणपटुः त्रिलोकस्य सम्भ्रान्तिर् आवर्तस् तत्करणे पटुः समर्थः//134॥ ते तत्राविकृतात्मानः सदा स्थिताः किं कुर्वन्तीत्य् आह --- निःश्रेयसम् अधिपन्नास् त्रैलोक्यशिखामणिश्रियं दधते/ निष्किट्टिकालिकाच्छविचामीकरभासुरात्मनः//135॥ निःश्रेयसम् अधिपन्नाः प्राप्तास् ते दधते धरन्ति/ काम्? त्रैलोक्यशिखामणिश्रियं त्रैलोक्यस्य शिखा चूडाग्रभागस् तत्र मणिश्रीः चूडामणिश्रीः ताम्/ किंविशिष्टाः सन्ता इत्य् आह --- निष्किट्टेत्यादि किट्टं च कालिका च ताभ्यां निष्क्रान्ता सा छविर् यस्य तच् चामीकारं च सुवर्णं तस्येव भासुरो निर्मलतया प्रकाशमान आत्मस्वरूपं येषाम्//135॥ एवं सल्लेखनाम् अनुतिष्ठता निःश्रेयसलक्षणं फलं प्रतिपाद्य अभ्युदयलक्षणं फलं प्रतिपादयन्न् आह --- (p.93) पूजार्थाज्ञैश्वर्यैर् बलपरिजनकामभोगभूयिष्ठैः/ अतिशयितभुवनम् अद्भुतम् अभ्युदयं फलति सद्धर्मः//136॥ अभ्युदयं इन्द्रादिपदावाप्तिलक्षणं फलति अभ्युदयफलं ददाति/ को ऽसौ ? सद्धर्मः सल्लेखनानुष्ठानोपार्जितं विशिष्टं पुण्यम्/ कथंभूतम् अभ्युदयम्? अद्भुतं साश्चर्यम्/ कथंभूतं तद् अद्भुतं? अतिशयितभुवनं यतः/ कैः कृत्वा? पूजार्थाज्ञैश्वर्यैः ऐश्वर्यशब्दः पूजार्थाज्ञानां प्रत्येकं सम्बध्यते/ किंविशिष्टैर् एतैर् इत्य् आह --- बलेत्यादि बलं सामर्थ्यं परिजनः परिवारः कामभोगौ प्रसिद्धौ/ एतैर् भूयिष्ठा अतिशयेन बहवो येषु/ एतैर् उपलक्षितैः पूजादिभिर् अतिशयितभुवनम् इत्य् अर्थः//136॥ साम्प्रतं यो ऽसौ सल्लेखनानुष्ठाता श्रावकस् तस्य कति प्रतिमा भवन्तीत्य् आशङ्क्याह --- श्रावकपदानि देवैर् एकादश देशितानि येषु खलु/ स्वगुणाः पूर्वगुणैः सह संतिष्ठन्ते क्रमविवृद्धाः//137॥ देशितानि प्रतिपादितानि/ कानि? श्रावकपदानि श्रावकगुणस्थानानि श्रावकप्रतिमा इत्य् अर्थः/ कति? एकादश/ कैः? देवैस् तीर्थंकरैः/ येषु श्रावकपदेषु खलु स्फुटं सन्तिष्ठन्ते ऽवस्थितिं कुर्वन्ति/ के ते? स्वगुणाः स्वकीयगुणस्थानसम्बद्धाः गुणाः/ कैः सह? पूर्वगुणैः पूर्वगुणस्थानवर्तिगुणैः सह/ कथंभूताः? क्रमविवृद्धाः सम्यग्दर्शनम् आदिं कृत्वा एकादशपर्यन्तम् एकोत्तरवृद्ध्या क्रमेण विशेषेण वर्धमानाः//137॥ एतद् एव दर्शयन्न् आह --- सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विण्णः/ पञ्चगुरुचरणशरणो दर्शनिकस् तत्त्वपथगृह्यः//138॥ दर्शनम् अस्यास्तीति दर्शनिको दर्शनिकश्रावको भवति/ किंविशिष्टः? सम्यग्दर्शनशुद्धः सम्यग्दर्शनं शुद्धं निरतिचारं यस्य असंयतसम्यग्दृष्टिः/ को ऽस्य(p.94) विशेष इत्य् अत्राह --- संसारशरीरभोगनिर्विण्ण इत्य् अनेनास्य लेशतो व्रतांशसंभवात् ततो विशेषः प्रतिपादितः/ एतद् एवाह --- तत्त्वपथगृह्यः तत्त्वानां व्रतानां पन्था मार्गाः मद्यादिनिवृत्तिलक्षणा अष्टमूलगुणास् ते गृह्याः पक्षा यस्य/ पञ्चगुरुचरणशरणः पञ्चगुरवः पञ्चपरमेष्ठिनस् तेषां चरणाः शरणम् अपायपरिरक्षणोपायो यस्य//138॥ तस्येदानीं परिपूर्णदेशव्रतगुणसम्पन्नत्वम् आह --- निरतिक्रमणम् अणुव्रतपञ्चकम् अपि शीलसप्तकं चापि/ धारयते निःशल्यो यो ऽसौ व्रतिनां मतो व्रतिकः//139॥ व्रतानि यस्य सन्न् इति व्रतिको मतः/ केषाम्? व्रतिनां गणधरदेवादीनाम्/ को ऽसौ? निःशल्यः सन् यो ऽसौ धारयते/ किं तत्? निरतिक्रमणम् अणुव्रतपञ्चकम् अपि पञ्चाप्य् अणुव्रतानि निरतिचाराणि धारयते इत्य् अर्थः/ न केवलम् एतद् एव धारयते अपि तु शीलसप्तकं चापि त्रिःप्रकारगुणव्रतचतुःप्रकारशिक्षाव्रतलक्षणं शीलम्//139॥ अधुना सामायिकगुणसम्पन्नत्वं श्रावकस्य प्ररूपयन्न् आह --- चतुरावर्तत्रितयश् चतुः प्रणामः स्थितो यथाजातः/ सामयिको द्विनिषद्यास् त्रियोगशुद्धस् त्रिसन्ध्यम् अभिवन्दी//140॥ सामयिकः समयेन प्राक्प्रतिपादितप्रकारेण चरतीति सामयिकगुणोपेतः/ किंविशिष्टः? चतुरावर्तत्रितयः चतुरो वारानावर्तत्रितयं यस्य एकैकस्य हि कायोत्सर्गस्य विधाने "णमो अरहंताणस्य थोसामेश्" चाद्यन्तयोः प्रत्येकम् आवर्तत्रितयम् इति एकैकस्य हि कायोत्सर्गविधाने चत्वार आवर्ता/ तथा तदाद्यन्तयोर् एकैकप्रणामकरणाच् चतुःप्रणामः/ स्थित ऊर्ध्वकायोत्सर्गोपेतः/ यथाजातो बाह्याभ्यन्तरपरिग्रहचिन्ताव्यावृत्तः/ द्विनिषद्यो द्वेनिषद्ये उपवशेन यस्य देववन्दनां कुर्वता हि प्रारम्भे समाप्तौ चोपविश्य प्रणामः कर्तव्यः/ त्रियोगशुद्धः त्रयो योगा मनोवाक्कायव्यापाराः शुद्धा सावद्यव्यापाररहिता यस्य/ अभिवन्दी अभिवन्दत इत्येवंशीलः/ कथम्? त्रिसंध्यम्//140॥ साम्प्रतं प्रोषधोपवासगुणव्रतं श्रावकस्य प्रतिपादयन्न् आह --- (p.95) पर्वदिनेषु चतुर्ष्व् अपि मासे मासे स्वशक्तिम् अनिगुह्य/ प्रोषधनियमविधायी प्रणधिपरः प्रोषधानशनः//141॥ प्रोषधेनानशनम् उपवासो यस्यासौ प्रोषधानशनः/ किम् अनियमेनापि यः प्रोषधोपवासकारी सो ऽपि प्रोषधानशनव्रतसम्पन्न इत्य् आह --- प्रोषधनियमविधायी प्रोषधस्य नियमो ऽवश्यंभावस् तं विदधातीत्येवंशीलः/ क्व तन्नियमविधायी? पर्वदिनेषु चतुर्ष्व् अपि द्वयोश् चतुर्दश्योर् द्वयोश् चाष्टम्योर् इति/ किं चातुर्मासस्यादौ तद्विधायीत्य् आह --- मासे मासे/ किं कृत्वा? स्वशक्तिम् अनिगुह्य तद्विधाने आत्मसामर्थ्यम् अप्रच्छाद्य/ किंविशिष्टः? प्रणधिपरः एकाग्रतांगतः शुभध्यानरत इत्य् अर्थः//141॥ इदानीं श्रावकस्य सचित्तविरतिस्वरूपं प्ररूपयन्न् आह --- मूलफलशाकशाखाकरीरकन्दप्रसूनबीजानि/ नामानि यो ऽत्ति सो ऽयं सचित्तविरतो दयामूर्तिः//142॥ सो ऽयं श्रावकः सचित्तविरतिगुणसम्पन्नः यो नात्ति न भक्षयति/ कानीत्य् आह --- मूलेत्यादि मूलं च फलं च शाकश् च शाखाश् च कोपलाः करीराश् च वंशकिरणाः कन्दाश् च प्रसूनानि च पुष्पाणि बीजानि च तान्य् एतानि आमानि अपक्वानि यो नात्ति/ कथंभूतः सन्? दयामूर्तिः दयास्वरूपः सकरुणचित्त इत्य् अर्थः//142॥ अधुना रात्रिभुक्तिविरतिगुणं श्रावकस्य व्याचक्षाणः प्राह --- अन्नं पानं खाद्यं लेह्यं नाश्नाति यो विभावर्याम्/ स च रात्रिभुक्तिविरतः सत्त्वेष्व् अनुकम्पमानमनाः//143॥ स च श्रावको रात्रिभुक्तिविरतो ऽभिधीयते यो विभावर्यां रात्रौ नाश्नाति न भुङ्क्ते/ किं तद् इत्य् आह --- अन्नम् इत्यादि अन्नं भक्तमुद्गादि, पानं द्राक्षादि पानकम्, खाद्यं मोदकादि, लेह्यं रव्रादि/ किंविशिष्टः? अनुकम्पमानमनाः सकरुणहृदयः/ केषु? सत्त्वेषु प्राणिषु//143//(p.96) साम्प्रतम् अब्रह्मविरतत्वगुणं श्रावकस्य दर्शयन्न् आह --- मलबीजं मलयोनिं गलन् मलं पूतिगन्धि बीभत्सम्/ पश्यन्न् अङ्गम् अनङ्गाद् विरमति यो ब्रह्मचारी सः//144॥ अनङ्गात् कामाद्यो विरमति व्यावर्तते स ब्रह्मचारी/ किं कुर्वन्? पश्यन्/ किं तत्? अङ्गं शरीरम्/ कथंभूतम् इत्य् आह --- मलेत्यादि मलं शुक्रशोणितं बीजं कारणं यस्य/ मलयोनिं मलस्य मलिनतायाः अपवित्रत्वस्य योनिः कारणम्/ गलन् मलं गलन् स्रवन् मलो मूत्रपुरीषस्वेदादिलक्षणो यस्मात्/ पूतिगन्धि दुर्गन्धोपेतम्/ बीभत्सं सर्वावयवेषु पश्यतां बीभत्सभावोत्पादकम्//144॥ इदानीम् आरम्भविनिवृत्तिगुणं श्रावकस्य प्रतिपादयन्न् आह --- सेवाकृषिवाणिज्यप्रमुखाद् आरम्भतो व्युपारमति/ प्राणातिपातहेतोर् यो ऽसाव् आरम्भविनिवृत्तः//145॥ यो व्युपारमति विशेषेण उपरतः व्यापारेभ्य आ समन्तात् जायते असाव् आरम्भविनिवृत्तो भवति/ कस्मात्? आरम्भतः/ कथंभूतात्? सेवाकृषिवाणिज्यप्रमुखात्, सेवाकृषिवाणिज्याः प्रमुखा आद्या यस्य तस्मात्/ कथंभूतात्? प्राणातिपातहेतोः प्राणानाम् अतिपातो वियोजनं तस्य हेतोः कारणभूतात्/ अनेन स्नपनदानपूजाविधानाद्यारम्भाद् उपरतिर् निराकृताः तस्य प्राणातिपातहेतुत्वाभावात् प्राणिपीडापरिहारेणैव तत्संभववत्/ वाणिज्याद्यारम्भाद् अपि तथा संभवस् तर्हि विनिवृत्तिर् न स्याद् इत्य् अपि नानिष्टं प्राणिपीडाहेतोर् एव तदारम्भात् निवृत्तस्य श्रावकस्यारम्भविनिवृत्तत्वगुणसम्पन्नतोपपत्तेः//145॥ अधुना परिग्रहनिवृत्तिगुणं श्रावकस्य प्ररूपयन्न् आह --- बाह्येषु दशसु वस्तुषु ममत्वम् उत्सृज्य निर्ममत्वरतः/ स्वस्थः सन्तोषपरः परिचित्तपरिग्रहाद् विरतः//146//(p.97) परि समन्तात् चित्तस्थः परिग्रहो हि परिचित्तपरिग्रहस् तस्माद् विरतः श्रावको भवति/ किंविशिष्टः सन्? स्वस्थो मायादिरहितः/ तथा सन्तोषपरः परिग्रहाकाङ्क्षाव्यावृत्त्या सन्तुष्टः/ तथा निर्ममत्वरतः किं कृत्वा? उत्सृज्य परित्यज्य/ किं तत्? ममत्वं मूर्च्छा/ क्व? बाह्येषु दशसु वस्तुषु/ एतद् एव दशधा परिगणनं बाह्यवस्तूनां दृश्यते/ क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम्/ शयनासनं च यानं कुप्यं भाण्डम् इति दश// क्षेत्रं सस्याधिकरणं वडालिकादि/ वास्तु गृहादि/ धनं सुवर्णादि/ धान्यं व्रीह्यादि/ द्विपदं दासीदासादि/ चतुष्पदं गवादि/ शयनं खट्वादि/ आसनं विष्टरादि/ यानं डोलिकादि/ कुप्यं क्षौमकार्पासकौशेयकादि/ भाण्डं श्रीखण्डमञ्जिष्टाकांस्यताम्रादि//146॥ साम्प्रतम् अनुमतिविरतिगुणं श्रावकस्य प्ररूपयन्न् आह --- अनुमतिर् आरम्भे वा परिग्रहे ऐहिकेषु कर्मसु वा/ नास्ति खलु यस्य समधीर् अनुमतिविरतः स मन्तव्यः//147॥ सो ऽनुमतिविरतो मन्तव्यः यस्य खलु स्फुटं नास्ति/ कासौ? अनुमतिर् अभ्युपगमः/ क्व? आरम्भे कृष्यादौ/ वाशब्दः सर्वत्र परस्परसमुच्चयार्थः/ परिग्रहे वा धान्यदासीदासादौ/ ऐहिकेषु कर्मसु वा विवाहादिषु/ किंविशिष्टः? समधीः रागादिरहितबुद्धिः ममत्वरहितबुद्धिर् वा//147॥ इदानीम् उद्दिष्टविरतिलक्षणयुक्तत्वं श्रावकस्य दर्शयन्न् आह --- गृहतो मुनिवनम् इत्वा गुरूपकण्ठे व्रतानि परिगृह्य/ भैक्ष्याशनस् तपस्यन्न् उत्कृष्टश् चेलखण्डधरः//148॥ उत्कृष्टः उद्दिष्टविरतिलक्षणैकादशगुणस्थानयुक्तः श्रावको भवति/ कथंभूतः? चेलखण्डधरः कोपीनमात्रवस्त्रखण्डधारकः आर्यलिङ्गधारीत्य् अर्थः/(p.98) तथा भैक्ष्याशनो भिक्षाणां समूहो भैक्ष्यं तदश्नीतौति भैक्ष्याशनः/ किं कुर्वन्? तपस्यन् तपः कुर्वन्/ किं कृत्वा? परिगृह्य गृहीत्वा/ कानि? व्रतानि/ क्व? गुरूपकण्ठे गुरुसमीपे/ किं कृत्वा? इत्वा गत्वा/ किं तत्? मुनिवनं मुन्याश्रमं/ कस्मात्? गृहतः//148॥ तपः कुर्वन्न् अपि यो ह्य् आगमज्ञः सन्न् एवं मन्यते तदा श्रेयो ज्ञाता भवतीत्य् आह --- पापम् अरातिधर्मो बन्धुर् जीवस्य चेति निश्चिन्वन्/ समयं यदि जानीते श्रेयो ज्ञाता ध्रुवं भवति//149॥ यदि समयं आगमं जानीते आगमज्ञो यदि भवति तदा ध्रुवं निश्चयेन श्रेयो ज्ञाता उत्कृष्ट ज्ञाता स भवति/ किं कुर्वन्? निश्चिन्वन्/ कथम् इत्य् आह --- पापम् इत्यादि --- पापम् एवारातिः शत्रुर् जीवस्यानेकापकारकत्वात् धर्मस्य बन्धुर् जीवस्यानेकोपकारकत्वाद् इत्येवं निश्चिन्वन्//149॥ इदानीं शास्त्रार्थानुष्ठातुः फलं दर्शयन्न् आह --- येन स्वयं वीतकलङ्कविद्यादृष्टिक्रियारत्नकरण्डभावम्/ नीतस् तम् आयाति पतीच्छयेव सर्वार्थसिद्धिस् त्रिषु विष्टपेषु//150॥ येन भव्येन स्वयं आत्मा स्वयंशब्दो ऽत्रात्मवाचकः नीतः प्रापितः/ कम् इत्य् आह --- वीतेत्यादि, विशेष इतो गतो नष्टः कलङ्को दोषो यासां ताश् च ता विद्यादृष्टिक्रियाश् च ज्ञानदर्शनचारित्राणि तासां करण्डभावं तं भव्यं आयाति आगच्छति/ कासौ? सर्वार्थसिद्धिः धर्मार्थकाममोक्षलक्षणार्थानां सिद्धिर् निष्पत्तिः कर्त्री/ कयेवायाति? पतीच्छयेव स्वयम्वरविधानेच्छयेव/ क्व? त्रिषु विष्टपेषु त्रिभुवनेषु//150॥ रत्नकरण्डकं कुर्वतश् च मम यासौ सम्यक्त्वसम्पत्तिर् वृद्धिं गता सा एतद् एव कुर्याद् इत्य् आह --- सुखयतु सुखभूमिः कामिनं कामिनीव सुतम् इव जननी मां शुद्धशीला भुनक्तु/(p.99) कुलम् इव गुणभूषा कन्यका संपुनीताज् जिनपतिपदपद्मप्रेक्षिणी दृष्टिलक्ष्मीः//151॥ मां सुखयतु सुखिनं करोतु/ कासौ? दृष्टिलक्ष्मीः सम्यग्दर्शनसम्पत्तिः/ किंविशिष्टेत्य् आह --- जिनेत्यादि जिनानां देशतः कर्मोन्मूलकानां गणधरदेवादीनां पतयस् तीर्थंकरास् तेषां पदानि सुबन्ततिङन्तानि पदा वा तान्य् एव पद्मानि तानि प्रेक्षते श्रद्दधातीत्येवंशीला/ अयम् अर्थः --- लक्ष्मीः पद्मावलोकनशीला भवति दृष्टिलक्ष्मीस् तु जिनोक्तपदपदार्थप्रेक्षनशीलेति/ कथंभूता सा? सुखभूमिः/ सुखोत्पत्तिस्थानम्/ केव? कामिनं कामिनीव यथा कामिनी कामभूमिः कामिनं सुखयति तथा मां दृष्टिलक्ष्मीः सुखयतु/ तथा सा मां भुनक्तु रक्षतु/ केव? सुतम् इव जननी/ किंविशिष्टा? शुद्धशीला जननी हि शुद्धशीला सुतं रक्षति नाशुद्धशीला दुश्चारिणी/ दृष्टिलक्ष्मीस् तु गुणव्रतशिक्षाव्रतलक्षणशुद्धसप्तशीलसमन्विता मां भुनक्तु/ तथा सा मां सम्पुनीतात् सकलदोषकलङ्कं निराकृत्य पवित्रयतु/ किम् इव? कुलम् इव गुणभूषा कन्यका/ अयम् अर्थः --- कुलं यथा गुणभूषा गुणालङ्कारोपेता कन्या पवित्रयति श्लाघ्यतां नयति तथा दृष्टिलक्ष्मीर् अपि गुणभूषा अष्टमूलगुणैर् अलङ्कृता मां सम्यक्पुनीताद् इति//151॥ येनाज्ञानतमो विनाश्य निखिलं भव्यात्मचेतोगतम् सम्यग्ज्ञानमहांशुभिः प्रकटितः सागारमार्गो ऽखिलः/ स श्रीरत्नकरण्डकामलरविः संसृत्सरिच्छोषको जीयाद् एष समन्तभद्रमुनिपः श्रीमान् प्रभेन्दुर् जिनः//1॥ इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामीविरचितोपासकाध्ययनटीकायां पञ्चमः परिच्छेदः/(p.100)